Book Title: Agam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003709/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA lalita-suzIla sudharmasAgara gurubhyo namaH -P.-... Tanfor. 1 Date : / / 2012 5 bhagavaI paMcamaM aMgasuttaM avaranAma - vivAha pannatti muni dIparatnasAgara Fol Jain Aagam Online Series-4 The Orw Page #2 -------------------------------------------------------------------------- ________________ satarka 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 vaggo / sataM ... - - - - - - - - - - 8 6 4 - [dIparatnasAgara saMzodhitaH] 5 gaMthANukkamo uddesaka 10 10 10 10 10 10 10 10 34 34 12 10 10 10 - 14 17 10 10 10 10 - 24 12 sutaM 001-083 084 123 124-170 171-174 175-227 228-258 259-307 308-359 360-392 393 -407 408-435 436-468 469-498 499-538 539-561 562-590 591-616 617-648 649-662 663-688 689-691 692 693 694-716 717-810 [1] gAhA 001-018 019-022 023-030 031-033 034-036 037-052 053-056 057-059 060- 061 062-065 066-071 072-073 074 075 076 077 078-080 081-085 086 087 088 089 090-092 093 107 aNukkama 001-104 105-150 151-206 207-214 215-271 272-326 327-380 381-437 438-473 474-493 494-528 529-566 567-595 596-636 637-659 660-692 693-720 721-757 758-778 779-805 806-821 822-828 829-834 835-860 861- 974 piThako 003 032 050 078 080 101 119 140 184 217 227 250 277 298 312 337 351 361 381 390 410 413 414 416 450 [5- bhagavaI ] Page #3 -------------------------------------------------------------------------- ________________ satarka 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 parisesa vaggo / sataM - - - 12 12 12 12 - 21 - . [dIparatnasAgara saMzodhitaH] [5-gaMthANukkamo anuvartate ] sutaM gAhA 811-818 819 820-822 823-824 825-829 830-842 843-844 uddesa 11 11 11 11 11 11 11 11 11 11 11 196 845-850 851-855 856-860 861 862 863 864 865-866 867-868 869 [2] 108 109-114 0975-990 0991 0992-994 0995-997 0998 - 1002 1003 - 1015 1016-2017 1018 - 1032 1033 1043 1044-1057 1058-1060 1061 1062 1063 1064-1067 1068-1079 1080-1087 piThako 503 510 510 511 513 519 523 524 528 537 543 544 544 545 545 548 554 [5- bhagavaI Page #4 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH 1 namo loe savvasAhUNaM | namo namo nimmaladaMsaNassa bhagavaI - paMcamaM aMgasutaM avaranAma-vivAhapannatti paDhamaM sataM [1] namo arahaMtANaM | namo siddhANaM | namo AyariyANaM / namo uvajjhAyANaM / [2] namo baMbhIe OM hrIM namo pavayaNassa [3] rAyagiha calaNa dukkhe kaMkhapaose ya pagatipuDhavIo / jAvaMte nareie bAle gurue ya calaNAo || [4] namo suyassa / 0 par3hamo uddeso 0 [5] teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA / vaNNao / tassa NaM rAyagihassa nagarassa bahiyA uttarapuratthime disIbhAge guNasilae nAmaM ceie hotthA / seNie rAyA, cellaNA devI | [6] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre Aigare titthagare sahasaMbuddhe purisuttame purisasIhe purisavarapuMDarIe purisavaragaMdhahatthI logaNAhe logappadIve logapajjoyagare abhayadaye cakkhudaye maggadaye saraNadaye dhammadesara dhammasArahI dhammavaracAuraMtacakkavaTTI appaDihayavaranANa- daMsaNadhare viyaTTachaume jiNe jAvae buddhe bohae mutte moyae savvaNNU savvadarisI sivamayalamarujamaNaMtamakkhayamavvAbAhaM 'siddhigati' nAmadheyaM ThANaM saMpAvikAme jAva samosaraNaM / [7] parisA niggayA / dhammo kahio / parisA pddigyaa| [8] teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTThe aMtevAsI iMdabhUtI nAmaM aNagAre goyamasagotte NaM sattussehe samacaTharaMsasaMThANasaMThie vajjarisabhanArAyasaMghayaNe kaNagapulagaNighasapamhagore uggatave dittatave tattatave mahAtave orAle ghore ghoraguNe ghoratavassI ghorabaMbhaceravAsI ucchUDhasarIre saMkhittavipulateyalese caudasapuvvI caunANovagae savvakkharasannivAtI samaNassa bhagavato mahAvIrassa adUrasAmaMte uDDhaM jANU ahosire jhANakoTThovagae saMjameNaM tavasA appANaM bhAvemANe vihara / [9] tae NaM se bhagavaM goyame jAyasaDDhe jAyasaMsae jAyakoUhalle, uppannasaDDhe uppannasaMsae uppannakkoUhalle, saMjAyasaDDhe saMjAyasaMsa saMjAyakoUhalle, samuppannasaDDhe samuppannasaMsae samuppannakoUhalle uThAe uTTheti, uTThAe uTThettA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM kareti, tikkhutto AyAhiNapayAhiNaM karettA vaMdati, nama'sati, naccAsanne nAidUre sussUsamANe abhimuhe viNaNaM paMjaliyaDe pajjuvAsamANe evaM vadAsIse nUNaM bhaMte! calamANe calite?, udIrijjamANe udIrite?, veijjamANe veie?, pahijjamANe [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [3] Page #5 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-, sattaMsattaM-, uddeso- 1 pahINe?, chijjamANe chinne?, bhijjamANe bhinne?, ijjhamANe Dar3aDhe?, mijjamANe maDe?, nijjarijjamANe nijjiNNe?, haMtA goyamA ! calamANe calie jAva nijjarijjamANe nijjiNNe / [10] ee NaM bhaMte! nava padA kiM egaTThA nANAghosA nANAvaMjaNA udAhu nANaTThA nANAghosA nANAvaMjaNA? goyamA! calamANe calite, udIrijjamANe udIrite, veijjamANe veie, pahijjamANe pahINe, ee NaM cattAri padA egaTThA nANAghosA nANAvaMjaNA uppannapakkhassa / chijjamANe chinne, bhijjamANe bhinne, DajjhamANe DaDDhe, mijjamANe maDe, nijjarijjamANe nijjiNNe, ee NaM paMca padA nANaTThA nANAghosA nANAvaMjaNA vigatapakkhassa / [11] neraiyANaM bhaMte! kevaikAlaM ThiI paNNattA ? goyamA ! jahanneNaM dasa vAsasahassAiM, ukkoseNaM tettIsaM sAgarovamAiM ThiI paNNattA / neraiyA NaM bhaMte! kevaikAlassa ANamaMti vA pANamaMti vA UsasaMti vA nIsasaMti vA? jahA UsAsapade / neraiyA NaM bhaMte! AhAraTThI ? jahA paNNavaNAe paDhamae AhAra uddesa tathA bhANiyavvaM / [12] Thiti ussAsAhAre kiM vA sshAreMti savvao vA vi / katibhAgaM savvANi va kIsa va bhujjo pariNamaMti? || [13] neratiyANaM bhaMte! puvvAhAritA poggalA pariNatA ? AhAritA AhArijjamANA poggalA pariNatA ? aNAhAritA AhArijjissamANA poggalA pariNayA ? aNAhAriyA aNAhArijjissamANA poggalA pariNayA ? goyamA ! neratiyANaM puvvAhAritA poggalA pariNatA 1, AhAritA AhArijjamANA poggalA pariNatAya pariNamaMti ya, aNAhAritA AhArijjissamANA poggalA no pariNatA, pariNamissaMti, aNAhAriyA aNAhArijjissamANA poggalA no pariNatA, no pariNamissaMti / [14] neraiyANaM bhaMte! puvvAhAriyA poggalA citA. pucchaa| jahA pariNayA tahA ciyA vi| evaM uvacitA, udIritA, veditA, nijjiNNA / gAhA [15] pariNata citA uvacitA udIritA vediyA ya nijjiNNA / ekkekkammi padammI cauvvihA poggalA hoMti / / [16] neraiyANaM bhaMte! kativihA poggalA bhijjaMti ? goyamA ! kammadavvavaggaNama ahikicca duvihA poggalA bhijjaMti / taM jahA aNU ceva, bAdarA ceva / neraiyANaM bhaMte! kativihA poggalA cijjaMti ? goyamA ! AhAradavvavaggaNama hikicca duvihA poggalA cijjNti| taM jahA - aNU ceva bAdarA ceva / evaM uvacijjaMti / neraiyA NaM bhaMte! kativihe poggale udIreMti ? goyamA ! kammadavvavaggaNama hikicca duvihe poggale udIreMti / taM jahA - aNU ceva bAdare ceva / evaM vedeMti / nijjareMti / oyaTiMsu / oyaTTeti / oyaTTissaMti / saMkAmiMsu / saMkAmeMti / saMkAmissaMti / nihattiMsu / nihateMti / nihattissaMti / nikAyaMsu / nikAeMti / nikAissaMti / savvesu vi kmmdvvvggnnmhikicc| gAhA [17] bhedita citA uvacitA udIritA vediyA ya nijjiNNA / oyaTTaNa-saMkAmaNa-nihattaNa-nikAyaNe tiviha kAlo // [18] neraiyA NaM bhaMte! je poggale teyAkammattAe geNhaMti te kiM tItakAlasamae geNhaMti ? [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] [4] Page #6 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- , sattaMsataM- , uddeso-1 paDuppannakAlasamae geNhaMti? aNAgatakAlasamae geNhaMti? goyamA! no tItakAlasamae geNhaMti, paDuppannakAlasamae gehaMti, no aNAgatakAlasamae geNhaMti / neraiyA NaM bhaMte! je poggale teyAkammattAe gahie udIreMti te kiM tItakAlasamayagahite poggale udIreMti? paippannakAlasamayagheppamANe poggale udIreMti? gahaNasamayapurekkhaDe poggale udIreMti? goyamA! tIyakAlasamayagahie poggale udIreMti, no paippannakAlasamayagheppamANe poggale udIreMti, no gahaNasamayapurekkhaDe poggale udIreMti / evaM vedeti , nijjareMti / / [19] neraiyA NaM bhaMte! jIvAto kiM caliyaM kammaM baMdhaMti? acaliyaM kammaM baMdhaMti? goyamA! no caliyaM kammaM baMdhaMti, acalitaM kammaM baMdhaMti / evaM udIreMti vedeti oyaTeMti saMkAmeMti nihateMti nikAeMti / savvesu No caliyaM, acliyN| neraiyANaM bhaMte! jIvAto kiM caliyaM kammaM nijjareMti? acaliyaM kammaM nijjareMti? goyamA! caliaM kammaM nijjareMti, no acaliyaM kamma nijjareMti / gAhA [20] baMdhodaya-vedovvaTTa-saMkame taha nihattaNa-nikAe / acaliyaM kammaM tu bhave calitaM jIvAu nijjarae / / [21] evaM ThiI asurakumArANaM bhaMte! kevaiyaM kAlaM ThitI paNNatA? jahanneNaM dasa vAsasahassAI, ukkoseNaM sAtiregaM saagrovmN| asurakumArA NaM bhaMte! kevaikAlassa ANamaMti vA 4? goyamA! jahanneNaM sattaNDaM thovANaM, ukkoseNaM sAiregassa pakkhassa ANamaMti vA 4 | asurakumArA NaM bhaMte! AhAraTThI? haMtA, AhAraTThI / asurakumArA NaM bhaMte! kevaikAlassa AhAraTThe samuppajjai? goyamA! asurakumArANaM vihe AhAre pnnnnte| taMjahA-Abhoganivvattie ya, aNAbhoganivvattie y| tattha NaM je se aNAbhoganivvattie se aNusamayaM avirahie AhAraTThe smuppjji| tattha NaM je se Abhoganivvattie se jahanneNaM cautthabhattassa, ukkoseNaM sAiregassa vAsasahassassa AhAraTThe smuppjji| asurakumArA NaM bhaMte! kimAhAramAhAreMti? goyamA! davvao aNaMtapaesiyAI davvAiM, khittakAla-bhAvA pnnnnvnnaagmennN| sesaM jahA neraiyANaM jAva te NaM tesiM poggalA kIsattAe bhujjo bhujjo pariNamaMti? goyamA! soiMdiyattAe surUvattAe suvaNNatAe iTThatAe icchiyattAe abhijjhiyattAe, uDDhatAe, No ahattAe, suhattAe, No duhattAe bhujjo bhujjo prinnmNti| asurakumArANaM puvvAhAriyA puggalA pariNayA? asurakumArAbhilAveNaM jahA neraiyANaM jAva caliyaM kammaM nijjrNti| nAgakumArANaM bhaMte! kevaiyaM kAlaM ThitI paNNatA? goyamA! jahanneNaM dasa vAsasahassAiM, ukkoseNaM desUNAI do pliovmaaiN| nAgakumArA NaM bhaMte! kevaikAlassa ANamaMti vA 4? goyamA! jahanneNaM sattaNhaM thovANaM, ukkoseNaM muhattapuhattassa ANamaMti vA 4 / nAgakumArA NaM bhaMte! AhAraTThI? haMtA, goyamA! aahaartttthii| nAgakumArANaM bhaMte! kevaikAlassa AhAraTThe samuppajjai? goyamA! nAgakumArANaM duvihe AhAre [dIparatnasAgara saMzodhitaH] [5-bhagavaI 15] Page #7 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-,sattaMsattaM-, uddeso-1 paNNatte / taM jahA - Abhoganivvattie ya aNAbhoganivvattie y| tattha NaM je se aNAbhoganivvattie se aNusamayaM avirahie AhAraTThe samuppajjai, tattha NaM je se Abhoganivvattie se jahanneNaM catthabhattassa, ukkoseNaM divasapuhattassa AhATTha samuppajjai / sesaM jahA asurakumArANaM jAva caliyaM kammaM nijjareMti, no acaliyaM kammaM nijjareMti / evaM suvaNakumArANa vi jAva thaNiyakumArANaM ti / puDhavikkAiyANaM bhaMte! kevaiyaM kAlaM ThitI paNNattA ? goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM bAvIsaM vAsasahassAiM / puDhavikkAiyA kevaikAlassa ANamaMti vA4 ? goyamA ! vemAyAe ANamaMti vA 4 | puDhavikkAiyA AhAraTThI? haMtA, AhAraTThI / puDhavikkAiyANaM kevaikAlassa AhAraTThe samuppajjai ? goyamA ! aNusamayaM avirahie AhAraTThe samuppajjai / puDhavikkAiyA kimAhAramAhAreMti ? goyamA ! davvao jahA neraiyANaM jAva nivvAghAeNaM chaddisiM; vAghAyaM paDucca siya tidisiM, siya cauddisiM siya paMcadisiM / vaNNao kaal-niil-lohit-haaliddsukkilaanni| gaMdhao subbhigaMdha 2, rasao titta 5, phAsao kakkhaDa 8 / sesaM taheva / nANattaMkatibhAgaM AhAreMti? kaibhAgaM phAsAdeMti ? goyamA ! asaMkhijjaibhAgaM AhAreMti, aNaMtabhAgaM phAsAdeMti jAva te NaM tesiM poggalA kIsattAe bhujjo bhujjo pariNamaMti? goyamA ! phAsiMdiyavemAyattAe bhujjo bhujjo pariNamati / sesaM jahA neraiyANaM jAva caliyaM kammaM nijjareMti, no acaliyaM kammaM nijjareMti / evaM jAva vaNassaikAiyANaM / navaraM ThitI vaNNeyavvA jA jassa, ussAso vemAyAe / beiMdiyANaM ThiI bhANiyavvA / UsAso vemAyAe / beiMdiyANaM AhAre pucchaa| aNAbhoganivvattio taheva / tattha NaM je se Abhoganivvattie se NaM asaMkhejjasamaie aMtomuhuttie vemAyAe AhAraTThe samuppajjai / sesaM taheva jAva aNaMtabhAgaM aasaayNti| beiMdiyA NaM bhaMte! je poggale AhArattAe geNhaMti te kiM savve AhAreMti? no savve AhAreMti? goyamA! beiMdiyANaM duvihe AhAre paNNatte / taM jahA - lomAhAre pakkhevAhAre y| je poggale lomAhArattAe giNhaMti te savve aparisesie AhAreMti / je poggale pakkhevAhArattAe giNhaMti tesiM NaM poggalANaM asaMkhijjabhAgaM AhAreMti, aNegAI ca NaM bhAgasahassAiM aNAsAijjamANAiM aphAsAijjamANAiM viddhaMsamAvajjati / etesiM NaM bhaMte! poggalANaM aNAsAijjamANANaM aphAsAijjamANANa ya kayare kayarehiMto appA vA 4? goyamA ! savvatthovA puggalA aNAsAijjamANA, aphAsAijjamANA aNaMtaguNA / beiMdiyA NaM bhaMte! je poggale AhArattAe giNhaMti te NaM tesiM puggalA kIsattAe bhujjo bhujjo pariNamaMti? goyamA ! jibbhiMdiya - phAsiMdiyavemAyattAe bhujjo bhujjo pariNamati / iMdiyANaM bhaMte! puvvAhAriyA puggalA pariNayA taheva jAva caliyaM kammaM nijjaraMti / teiMdiya - cauriMdiyANaM NANattaM ThItIe jAva NegAI ca NaM bhAgasahassAiM aNAghAijjamANAI aNAsAijjamANAiM aphAsAijjamANAiM vidvaMsamAgacchaMti / etesiM NaM bhaMte! poggalANaM aNAghAijjamANANaM 3, pucchA / goyamA ! savvatthovA poggalA [dIparatnasAgara saMzodhitaH ] [6] [5-bhagavaI] Page #8 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sattaMsattaM- , uddeso-1 aNAghAijjamANA, aNAsAijjamANA aNaMtaguNA, aphAsAijjamANA annNtgunnaa| teiMdiyANaM ghANiMdiya-jibhiMdiya-phAsiMdiyavemAyattAe bhujjo bhujjo prinnmNti| cariMdiyANaM cakkhiMdiya-ghANiMdiya-jibhidiya-phAsiMdiyattAe bhujjo bhujjo prinnmNti| paMcidiyatirikkhajoNiyANaM ThitiM bhANiUNa UsAso vemaayaae| AhAro aNAbhoganivvattio aNusamayaM avirhio| Abhoganivvattio jahanneNaM aMtomuhattassa, ukkoseNaM chtttthbhttss| sesaM jahA cariMdiyANaM jAva caliyaM kammaM nijjreNti| evaM maNussANa vi| navaraM Abhoganivvattio jahanneNaM aMtomuhattaM, ukkoseNaM atttthmbhttss| soiMdiya 5 vemAyattAe bhujjo bhujjo prinnmNti| sesaM taheva jAva nijjreNti| vANamaMtarANaM ThiIe naannttN| avasesaM jahA nAgakumArANaM | evaM joisiyANa vi| navaraM ussAso jahanneNaM mahattapuhattassa, ukkoseNa vi muhttpuhttss| AhAro jahanneNaM divasapuhattassa, ukkoseNa vi divspuhttss| sesaM thev|| vemANiyANaM ThitI bhANiyavvA ohiyaa| UsAso jahanneNaM muhattapuhattassa, ukkoseNaM tetIsAe pkkhaannN| AhAro Abhoganivvattio jahanneNaM divasapuhattassa, ukkoseNaM tetIsAe vaasshssaannN| sesaM taheva jAva nijjreNti| [22] jIvA NaM bhaMte! kiM AyAraMbhA? parAraMbhA? tadubhayAraMbhA? aNAraMbhA? goyamA! atthegaiyA jIvA AtAraMbhA vi, parAraMbhA vi, tadubhayAraMbhA vi, no annaarNbhaa| atthegaiyA jIvA no AyAraMbhA, no parAraMbhA, no tadubhayAraMbhA, annaarNbhaa| se keNaTheNaM bhaMte! evaM vuccati-atthegaiyA jIvA AyAraMbhA vi? evaM pddiuccaaretvvN| goyamA! jIvA vihA pnnnnttaa| taM jahA-saMsArasamAvannagA ya asaMsArasamAvannagA y| tattha NaM je te asaMsArasamAvannagA te NaM siddhA, siddhA NaM no AyAraMmA jAva annaarNbhaa| tattha NaM je te saMsArasamAvannagA te vihA pnnnntaa| taM jahA-saMjatA ya, asaMjatA y| tattha NaM je te saMjatA te vihA pnnnnttaa| taM jahApamattasaMjatA ya, appamattasaMjatA y| tattha NaM je te appamattasaMjatA te NaM no AyAraMbhA, no parAraMbhA, jAva annaarNbhaa| tattha NaM je te pamattasaMjayA te subhaM jogaM paDucca no AyAraMbhA jAva aNAraMbhA, asubhaM jogaM paDucca AyAraMbhA vi jAva no annaarNbhaa| tattha NaM je te asaMjatA te aviratiM paDucca AyAraMbhA vi jAva no annaarNbhaa| se teNaTheNaM gotamA! evaM vuccai-atthegaiyA jIvA jAva annaarNbhaa| neraiyA NaM bhaMte! kiM AyAraMbhA? parAraMbhA? tabhayAraMbhA? aNAraMbhA? gotamA! neraiyA AyAraMbhA vi jAva no annaarNbhaa| se keNaTheNaM? goyamA! aviratiM picc| se teNaTheNaM jAva no annaarNbhaa| evaM jAva pNciNdiytirikkhjonniyaa| maNussA jadhA jiivaa| navaraM siddhavirahitA bhaanniyvvaa| vANamaMtarA jAva vemANiyA jadhA nertiyaa| salesA jadhA ohiyA / kiNhalesa-nIlalesa-kAulesA jahA ohiyA jIvA, navaraM pamattaappamattA na bhaanniyvvaa| teulesA pamhalesA sukkalesA jadhA ohiyA jIvA navaraM siddhA na bhaannitvvaa| [23] ihabhavie bhaMte! nANe? parabhavie nANe? tadbhayabhavie nANe? goyamA! ihabhavie vi [dIparatnasAgara saMzodhitaH] [7] [5-bhagavaI Page #9 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-,sattaMsattaM-, uddeso-1 nANe, parabhavi vi nANe, tadubhayabhavie vi nANe / daMsaNaM pi evameva / ihabhavie bhaMte! caritte? parabhavie carite ? tadubhayabhavie carite ? goyamA ! ihabhavie carit parabhAvie caritte, no tadubhayabhavie carite / evaM tave, saMjame [24] asaMvuDe NaM bhaMte! aNagAre kiM sijjhati ? bujjhati ? muccati? parinivvAti? savvadukkhANamaMtaM kareti ? goyamA ! no iNaTThe smtttthe| se keNaTTheNaM jAva no aMtaM karei ? goyamA ! asaMvuDe aNagAre AuyavajjAo satta kammapagaDIo siDhilabaMdhaNabaddhAo dhaNiyabaMdhaNabaddhAo pakareti, hrassakAlaTThitIyAo dIhakAlaTThitIyAo pakareti, maMdANubhAgAo tivvANubhAgAo pakareti, appapadesaggAo bahuppadesaggAo pakareti, AThagaM ca NaM kammaM siya baMdhati, siya no baMdhati, siya no baMdhati, assAtAvedaNijjaM ca NaM kammaM bhujjo bhujjo uvaciNAti, aNAdIyaM ca NaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM aNupariyaTTA / se teNaTTheNaM goyamA ! asaMvuDe aNagAre no sijjhati 5 / saMvuMDe NaM bhaMte! aNagAre sijjhati 5? haMtA, sijjhati jAva aMtaM kareti / se keNaTTheNaM? goyamA! saMvuDe aNagAre AThayavajjAo satta kammapagaDIo dhaNiyabaMdhaNabaddhAo siDhilabaMdhaNabaddhAo pakareti, dIhakAlaTThitIyAo hrassakAlaTThitIo pakareti tivvANubhAgAo maMdANubhAgAo pakareti, bahupae saggAo appapaesaggAo pakareti, AuyaM ca NaM kammaM na baMdhati, assAyAveyaNijjaM ca NaM kammaM no bhujjo bhujjo uvaciNAti, aNAIyaM ca NaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM vItIvayati / se teNaTTheNaM goyamA ! evaM vuccai - saMvuDe aNagAre sijjhati jAva aMtaM kareti / [25]jIve NaM bhaMte! asaMjate avirate appaDihayapaccakkhAyapAvakamme ito cue peccA deve siyA? goyamA! atthegaie deve siyA, atthegaie no deve siyA se keNaTTheNaM jAva ito cue peccA atthegaie deve siyA, atthegaie no deve siyA? goyamA ! je ime jIvA gAmAssgara-nagara-nigama-rAyahANikheDa-kabbaDamaDaMba-doNamuha-paTTaNAsssama - sannivesesu akAmataNhAe akAmachuhAe kAmabaMbhaceravAseNaM akAmaaNhANagaseya-jalla-mala-paMkaparidAheNaM appataro vA bhujjataro vA kAlaM appANaM parikilesaMti, appANaM parikilesaittA kAlamAse kAlaM kiccA annataresu vANamaMtaresu devalogesu devattAe uvavattAro bhavati / kerisA NaM bhaMte! tesiM vANamaMtarANaM devANaM devalogA paNNattA? goyamA ! se jahAnAmae ihaM asogavaNe i vA, sattavaNNavaNe i vA, caMpagavaNe i vA, cUtavaNe i vA, tilagavaNe i vA, laThayavaNe ti vA, NaggohavaNe i vA, chattovavaNe i vA asaNavaNe i vA, saNavaNe i vA, ayasivaNe i vA, kusuMbhavaNe i vA, siddhatthavaNe i vA, baMdhujIvagavaNe i vA NiccaM sumitamAita - lavaitathavaiyaguluitagucchita-jamalitajuvalitaviNamitapaNamita-suvibhatta piMDimaMjari vaDeMsagadhare sirIe aIva aIva uvasobhemANe uvasobhemANe ciTThati, evAmeva tesiM vANamaMtarANaM devANaM devalogA jahanneNaM dasavAsasahassaTThitIe hiM ukkoseNaM paliovamaTThitIehiM bahUhiM vANamaMtarehiM devehiM ya devIhi ya AiNNA vitikiNNA uvatthaDA saMthaDA phuDA avagADhagADhA sirIe atIva atIva uvasobhemANA ciTThati / erisagA NaM gotamA ! tesiM vANamaMtarANaM devANaM devalogA pnnnnttaa| se teNaTTheNaM gotamA ! evaM vuccati jIve NaM assaMjae jAva deve siyA / sevaM bhaMte! sevaM bhaMte! tti bhagavaM gotame samaNaM bhagavaM mahAvIraM vaMdati nama'sati vaMdittA [dIparatnasAgara saMzodhitaH ] [8] [5-bhagavaI] Page #10 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-1 namaMsittA saMjameNaM tavasA appANaM bhAvemANe vihrti| * paDhame sate paDhamo uDeso samatto 0 bitio uddeso [26] rAyagihe nagare samosaraNaM| parisA niggatA jAva evaM vadAsI jIve NaM bhaMte! sayaMkaDaM dukkhaM vedeti? goyamA! atthegaiyaM vedeti, atthegaiyaM no vedeti| se keNaDheNaM bhaMte! evaM vuccai-atthegaiyaM vedeti, atthegaiyaM no vedeti? goyamA! udiNNaM vedeti, aNudiNNaM no vedeti, se teNaTheNaM evaM vuccati-atthegaiyaM vedeti, atthegaiyaM no vedti| evaM cauvvIsadaMDaeNaM jAva vemaannie| jIvA NaM bhaMte sayaMkaDaM dukkhaM vedeti? goyamA! atthegaiyaM vedeti, atthegaiyaM No vedeti| se keNaTheNaM? goyamA! udiNNaM vedeti, no aNudiNNaM vedeti, se tenntthennN| evaM jAva vemaanniyaa| jIve NaM bhaMte! sayaMkaDaM AuyaM vedeti? goyamA! atthageiyaM vedeti. jadhA dukkheNaM do daMDagA tahA AThaeNa vi do daMDagA egatta-pohattiyA; egatteNaM jAva vemANiyA, puhatteNa vi thev| [27] neraiyA NaM bhaMte! savve samAhArA, savve samasarIrA, savve samussAsa-nIsAsA? goyamA! no iNaDhe smddheN| se keNaTheNaM bhaMte! evaM vuccati-neraiyA no savve samAhArA, no savve samasarIrA, no savve samussAsa-nissAsA? goyamA! neraiyA duvihA pnnnntaa| taM jahA-mahAsarIrA ya appasarIrA y| tattha NaM je te mahAsarIrA te bahutarAe poggale AhAreMti, bahutarAe poggale pariNAmeMti, bahutarAe poggale ussasaMti, bahatarAe poggale nIsasaMti, abhikkhaNaM AhAreMti, abhikkhaNaM pariNAmeMti, abhikkhaNaM UsasaMti, abhikkhaNaM nisssNti| tattha NaM je te appasarIrA te NaM appatarAe puggale AhAreMti, appatarAe puggale pariNAmeMti, appatarAe poggale ussasaMti, appatarAe poggale nIsasaMti, Ahacca AhAreMti, Ahacca pariNAmeMti, Ahacca ussasaMti, Ahacca niissNti| se teNaTheNaM goyamA! evaM vuccai-neraiyA no savve samAhArA jAva no savve samussAsa-nissAsA | neraiyA NaM bhaMte! savve samakammA? goyamA! No iNaThe smtthe| se keNaTheNaM? goyamA! neraiyA duvihA pnnnnttaa| taM jahA-puvvovavannagA ya pacchovavannagA y| tattha NaM je te puvvovavannagA te NaM appkmmtraagaa| tattha NaM je te pacchovavannagA te NaM mhaakmmtraagaa| se teNaTheNaM goyamA!0| neraiyA NaM bhaMte! savve samavaNNA? goyamA! no iNaThe smtthe| se keNaTThaeNaM taha ceva? goyamA! je te puvvovavannagA te NaM visuddhavaNNatarAgA taheva se teNaDheNaM . / neraiyA NaM bhaMte! savve samalesA? goyamA! no iNaThe smtthe| se keNaTheNaM jAva no savve samalesA? goyamA! neraiyA duvihA pnnnnttaa| taM jahApuvvovavannagA ya pacchovavannagA y| tattha NaM je te puvvovavannagA te NaM visuddhalesatarAgA, tattha NaM je te pacchovavannagA te NaM avisuddhlestraagaa| se tenntthennN| neraiyA NaM bhaMte! savve samavedaNA? goyamA! no iNaDhe smtthe| se keNaTheNaM? goyamA! neraiyA duvihA pnnnntaa| taM jahA-saNNibhUyA ya asaNNibhUyA y| tattha NaM je te saNNibhUyA te NaM mahAveyaNA, tattha NaM je te asaNNibhUyA te NaM appveynntraagaa| se teNaTheNaM goyamA!0| [dIparatnasAgara saMzodhitaH] 19] [5-bhagavaI Page #11 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-2 neraiyA NaM bhaMte ! savve samakiriyA? goyamA ! no iNaDhe smtthe| se keNaTheNaM? goyamA ! neraiyA tivihA pnnnntaa| taM jahA-sammaddiTThI micchAdiTThI smmaamicchdditttthii| tattha NaM je te sammAdiTThI tesi NaM cattAri kiriyAo paNNattAo, taM jahA-AraMbhiyA pAriggahiyA mAyAvattiyA apaccakkhANakiriyA / tattha NaM je te micchAdiTThI tesi NaM paMca kiriyAo kajjaMti, taM jahAAraMbhaiyA jAva micchaadsnnvttiyaa| evaM sammAmicchAdiTThINaM pi| se teNaTheNaM goyamA!0| neraiyA NaM bhaMte! savve samAuyA? savve samovavannagA? goyamA! No iNaThe smtthe| se keNaDheNaM? goyamA! neraiyA caThavvihA paNNatA taM jahA-atthegaiyA samAuyA samovavannagA, atthegaiyA samAuyA visamovavannagA, atthegaiyA visamAuyA samovavannagA, atthegaiyA visamAuyA visamovavannagA / se teNaTheNaM goymaa|0| asurakumArA NaM bhaMte! savve samAhArA? savve samasarIrA? jadhA neraiyA tadhA bhaanniyvvaa| navaraM kamma-vaNNa-lesAo paritthalleyavvAopuvvovavannagA mahAkammatarAgA, avisuddhavaNNatarAgA, avisuddha lestraagaa| pacchovavannagA pstthaa| sesaM thev| evaM jAva thnniykumaaraa| puDhavikkAiyANaM AhAra-kamma-vaNNa-lesA jahA neriyaannN| puDhavikkAiyA NaM bhaMte! savve samavedaNA? haMtA, smveynnaa| se keNa TheNaM? goyamA! puDhavikAiyA savve asaNNI asaNNibhUtaM aNidAe veyaNaM vedeti| se tennddhennN0| ___puDhavikkAiyA NaM bhaMte! samakiriyA? haMtA, smkiriyaa| se keNaDheNaM? goyamA! puDhavikkAiyA savve mAImicchAdiTThI, tANaM neyatiyAo paMca kiriyAo kajjaMti, taM jahA-AraMbhiyA jAva micchAdasaNavattiyA / se teNaTheNaM0 smkiriyaa| samAThayA, samovavannagA jadhA neraiyA tadhA bhaanniyvvaa| jadhA puDhavikkAiyA tadhA jAva criNdiyaa| paMciMdiyatirikkhajoNiyA jahA neriyaa| nANataM kiriyAsa paMciMdiyatirikkhajoNiyA NaM bhaMte! savve samakiriyA? go0! No iNaThe smtthe| se keNaTThaeNaM? goyamA! paMcidiyatirikkhajoNiyA tividhA pnnnntaa| taM jahA-sammaddiTThI, micchAdiTThI, sammAmicchAdiTThI! tattha NaM je te sammaddiTThI te duvihA paNNatA, taM jahA-assaMjatA ya, saMjatA'saMjatA y| tattha NaM je te saMjatA'saMjatA tesi NaM tinni kiriyAo kajjaMti, taM jahA-AraMbhiyA pAriggahiyA mAyAvattiyA / asaMjatANaM cttaari| micchAdiTThINaM pNc| sammAmicchAdiTThINaM pNc| maNussA jahA neraiyA / nANataM-je mahAsarIrA te vahatarAe poggale AhAreMti Ahacca aahaareNti| je appasarIrA te appatarAe poggale AhAreMti abhikkhaNaM AhAreMti / sesaM jahA neraiyANaM jAva veynnaa| maNussA NaM bhaMte! savve samakiriyA? goNo iNaThe smtthe| se keNaTTeNaM? maNussA tivihA pnnnnttaa| taM jahA-sammaddiTThI micchAdiTThI smmaamicchaaditttthii| tattha NaM je te sammaddiTThI te tividhA paNNattA, taM jahA-saMjatA assaMjatA saMjatAsaMjatA y| tattha NaM je te saMjatA te vihA paNNatA, taM jahAsarAgasaMjatA ya vItarAgasaMjatA y| tattha NaM je te vItarAgasaMjatA te NaM akiriyaa| tattha NaM je te sarAga [dIparatnasAgara saMzodhitaH] [10] [5-bhagavaI Page #12 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sattaMsattaM- , uddeso-2 saMjatA te duvihA paNNatA, taM jahA-pamattasaMjatA ya apamattasaMjatA y| tattha NaM je te appamattasaMjatA tesi NaM egA mAyAvattiyA kiriyA kjjti| tattha NaM je te pamattasaMjatA tesi NaM do kiriyAo kajjati, taM.AraMbhiyA ya mAyAvattiyA ya / tattha NaM je te saMjatAsaMjatA tesi NaM AillAo tinni kiriyAo kjjNti| assaMjatANaM cattAri kiriyAo kajjaMti-AraM0 micchAdiTThINaM pNc| sammAmicchAdiTThINaM paMca| vANamaMtara-jotisa-vemANiyA jahA asurakumArA / navaraM veyaNAe nANataM mAyimicchAdiTThIuvavannagA ya appavedaNatarA, amAyisammaddiTThIuvvannagA ya mahAveyaNatarAgA bhANiyavvA jotisa-vemANiyA salesA NaM bhaMte! neraiyA savve samAhAragA? ohiyANaM, salesANaM, sukkalesANaM, eesi NaM tiNhaM ekko gmo| kaNhalesa-nIlalesANaM pi ekko gamo, navaraM vedaNAe-mAyimicchAdiTThIuvavannagA ya, amAyisammaddiTThIuvavaNNagA ya bhaanniyvvaa| maNussA kiriyAsu sarAga-vIyarAga-pamattApamattA Na bhaanniyvvaa| kAulesANa vi eseva gamo, navaraM neraie jahA ohie daMDae tahA bhaanniyvvaa| teulesA pamhalesA jassa atthi jahA ohio daMDao tahA bhANiyavvA, navaraM maNussA sarAgA vIyarAgA ya na bhaanniyvvaa| [28] dukkhASSue udiNNe, AhAre, kamma-vaNNa-lesA ya / samavedaNa samakiriyA samAue ceva boddhavvA / / [29] kati NaM bhaMte! lesAo paNNatAo? goyamA challesAo pnnnntaao| taM jahA-lesANaM bIo uddesao bhANiyavvo jAva iddddhii| [30] jIvassa NaM bhaMte! tItaddhAe AdiTThassa kaivihe saMsArasaMciTThaNakAle paNNate? goyamA! caThavihe saMsArasaMciTThaNakAle pnnnnte| taM jahA-NeraiyasaMsArasaMciTThaNakAle, tirikkhajoNiya saMsAra saMciThThaNakAle, maNussasaMsArasaMciTThaNakAle, devasaMsArasaMciTThaNakAle ya pnnnntte| neraiyasaMsArasaMciTThaNakAle NaM bhaMte! kativihe paNNate? goyamA! tivihe pnnnnte| taM jahAsunnakAle, asunnakAle, misskaale| tirikkhajoNiyasaMsArasaMciTThaNakAle pucchaa| goyamA! duvihe pnnnnte| taM jahA-asunnakAle ya missakAle y| maNussANa ya, devANa ya jahA neriyaannN| eyassa NaM bhaMte! neraiyasaMsArasaMciTThaNakAlassa sunnakAlassa asunnakAlassa mIsakAlassa ya kayare kayarehiMto appe vA, bahue vA, tulle vA, visesAhie vA? goyamA! savvatthove asunnakAle, missakAle aNaMtaguNe, sunnakAle annNtgunne| tirikkhajoNiyANaM savvathove asunnakAle missakAle annNtgunne| maNussa-devANa ya jahA neriyaannN| eyassa NaM bhaMte! neraiyasaMsArasaMciThaNakAlassa jAva devasaMsArasaMciThaNa jAva visesAdhie vA? goyamA! savvatthove maNussasaMsArasaMciTThaNakAle, neraiyasaMsArasaMciTThaNakAle asaMkhejjaguNe, devasaMsArasaMciTThaNakAle asaMkhejjaguNe, tirikkhajoNiyasaMsArasaMciTThaNakAle annNtgunne| [31] jIve NaM bhaMte! aMtakiriyaM karejjA? goyamA! atthegatie karejjA, atthegatie no krejjaa| aMtakiriyApadaM neyvvN| dIparatnasAgara saMzodhitaH] [11] [5-bhagavaI Page #13 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-,sattaMsattaM-, uddeso-2 [32] aha bhaMte! asaMjayabhaviyadavvadevANaM, avirAhiyasaMjamANaM virAhiya saMjamANaM, avirAhiyasaMjamAsaMjamANaM virAhiyasaMjamAsaMjamANaM, asaNNINaM, tAvasANaM, kaMdappiyANaM, caragaparivvAyagANaM, kivvisiyANaM, tericchiyANaM, AjIviyANaM, AbhiogiyANaM, saliMgINaM daMsaNavAvannAgANaM, eesi NaM devalogesu uvavajjamANANaM kassa kahiM uvavAe paNNatte? goyamA! assaMjatabhaviyadavvadevANaM jahanneNaM bhavaNavAsIsu, ukkoseNaM uvarimagevijjaesu / avirAhiyasaMjamANaM jahanneNaM sohamme kappe, ukkoseNaM savvaTThasiddhe vimANe virAhiyasaMjamANaM jahanneNaM bhavaNavAsIsu, ukkoseNaM sodhamme kappe / avirAhiyasaMjamA'saMjamANaM jahanneNaM sohamme kappe, ukkoseNaM accue kappe / virAhiyasaMjamAsaMjamANaM jahanneNaM bhavaNavAsIsu, ukkoseNaM jotisiesu / asaNNINaM jahanneNaM bhavaNavAsIsu, ukkoseNaM vANamaMtaresu / avasesA savve jahanneNaM bhavaNavAsIsu; ukkosagaM vocchAmi tAvasANaM jotisiesu / kaMdappiyANaM sohamme kappe / caraga parivvAyagANaM baMbhaloe kappe / kivvisiyANaM laMtage kappe / tericchiyANaM sahassAre kappe / AjIviyANaM accue kappe / AbhiogiyANaM accue kappe / saliMgINaM daMsaNavAvannagANaM uvarimagevejjasu / [33] kativihe NaM bhaMte! asaNNiyAue paNNatte? goyamA! cauvvihe asaNNiAue paNNatte / taM jahA-neraiya-asaNNiAue, tirikkhajoNiyaasaNNiAue, maNussaasaNNiAue, devaasaNNiAu | asaNNI NaM bhaMte! jIve kiM neraiyAuyaM pakareti, tirikkhajoNiyAuyaM pakarei, maNussAuyaM pakarei, devAlayaM pakarei ? haMtA, goyamA ! neraiyAuyaM pi pakarer3a, tirikkhajoNiyAuyaM pi pakarei, maNussAyaM pi pakarei, devAuyaM pi pakare / neraiyAuyaM pakaremANe jahanneNaM dasa vAsasahassAiM ukkoseNaM paliovamassa asaMkhejjaibhAgaM pakareti / tirikkhajoNiyAuyaM pakaremANe jahanneNaM aMtomuhuttaM, ukkoseNaM paliovamassa asaMkhejjaibhAgaM pkrei| maNussAe vi evaM ceva / devAuyaM pakaremANe jahA neraiyA / eyassa NaM bhaMte! neraiyaasaNNi-Auyassa tirikkhajoNiya asaNNiAuyassa maNussaasaNNiAuyassa devaasaNNiAuyassa ya kayare kayarehiMto jAva visesAhie vA? goyamA ! savvatthove devaasaNNiAue, maNussaasaNNiAue asaMkhejjaguNe, tiriyajoNiyaasaNNiAue asaMkhejjaguNe, neraiyaasaNNiAuye asaMkhejjaguNe / sevaM bhaMte! sevaM bhaMte! tti / / * paDhame sate bitio uddeso samatto* 0 taio uddeso 0 [34] jIvANaM bhaMte! kaMkhAmohaNijje kamme kaDe? haMtA, kaDe / se bhaMte! kiM deseNaM dese kaDe ?, deseNaM savve kaDe?, savveNaM dese kaDe?, savveNaM savve kaDe ? | goyamA! no deseNaM dese kaDe, no deseNaM savve kaDe, no savveNaM dese kaDe, savveNaM savve kaDe / neraiyANaM bhaMte! kaMkhAmohaNijje kamme kaDe? haMtA, kaDe jAva savveNaM savve kaDe / evaM jAva vemANiyANaM daMDao bhANiyavvo / [35] jIvA NaM bhaMte! kaMkhAmohaNijjaM kammaM kariMsu ? haMtA, kariMsu / taM bhaMte! kiM deseNaM detaM kariMsu ? eteNaM abhilAveNaM daMDao jAva vemANiyANaM / evaM kareMti / ettha vi daMDao jAva vemANiyANaM / [dIparatnasAgara saMzodhitaH ] [12] [5-bhagavaI Page #14 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-,sattaMsattaM-, uddeso-3 kressNti| ettha vi daMDao jAva vemANiyANaM / evaM cite-ciNisu, ciNaMti, cinnissNti| uvacite - uvaciNiMsu, uvaciNaMti, uvaciNissaMti / udIreMsu, udIreMti, udiirissNti| vediMsu, vedeMti, vedissNti| nijjareMsu, nijjareMti, nijjrissNti| [36] kaDa cita, uvacita, udIriyA, vediyA ya, nijjiNNA / Aditie caubhedA, tiyabhedA pacchimA tiNNi // vedeMti ? haMtA, vedeMti / [37] jIvA NaM bhaMte! kaMkhAmohaNijjaM kammaM kahaM NaM bhaMte! jIvA kaMkhAmohaNijjaM kammaM vedeMti ? goyamA ! tehiM tehiM kAraNehiM saMkigA kaMkhigA vitikiMchitA bhedasamAvannA kalusasamAvannA, evaM khalu jIvA kaMkhAmohaNijjaM kammaM vedeMti / [38] se nUNaM bhaMte! tameva saccaM NIsaMkaM jaM jiNehiM paveditaM ? haMtA, goyamA ! tameva saccaM NIsaMkaM jaM jiNehiM paveditaM / [39] se nUNaM bhaMte! evaM maNaM dhAremANe, evaM pakaremANe evaM ciTThemANe, evaM saMvaremANe ANAe ArAhae bhavati? haMtA, goyamA ! evaM maNaM dhAremANe jAva bhavati / [40] se nUNaM bhaMte! atthittaM atthitte pariNamai, natthittaM natthitte pariNamati? haMtA, goyamA ! jAva pariNamati / jaM taM bhaMte! atthittaM atthitte pariNamati, natthittaM natthitte pariNamati taM kiM payogasA vIsasA? goyamA ! payogasA vi taM vIsasA vitaM / jahA te bhaMte! atthitaM atthitte pariNamai tadhA te natthittaM natthitte pariNamati ? jahA te natthittaM natthitte pariNamati tahA te atthittaM atthitte pariNamati ? haMtA, goyamA ! jahA me atthitaM atthitte pariNamati tahA me natthittaM natthitte pariNamati, jahA me natthittaM natthitte pariNamati tahA me atthittaM atthitte pariNamati / seNU bhaMte! atthitaM atthitte gamaNijjaM ? jadhA pariNamai do AlAvagA tathA gamaNijjeNa vi do AlAvagA bhANitavvA jAva tathA me atthittaM atthitte gamaNijjaM / [41] jadhA te bhaMte! etthaM gamaNijjaM tadhA te ihaM gamaNijjaM ? jadhA te ihaM gamaNijjaM tadhA te etthaM gamaNijjaM ? haMtA, goyamA ! jahA me etthaM gamaNijjaM jAva tahA me etthaM gamaNijjaM / [42] jIvA NaM bhaMte! kaMkhAmohaNijjaM kammaM baMdhati ? haMtA, baMdhaMti / kahaM NaM bhaMte! jIvA kaMkhAmohaNijjaM kammaM baMdhati ? goyamA ! pamAdapaccayA joganimittaM ca / se NaM bhaMte! pamAde kiMpavahe? goyamA! jogppvhe| se NaM bhaMte! joge kiMpavahe? goyamA ! viiriyppvhe| se NaM bhaMte! vIrie kiMpavahe? goyamA ! sriirppvhe| se NaM bhaMte! sarIre kiMpavahe? goyamA ! jiivppvhe| evaM sati atthi uTThANe ti vA, kamme ti vA bale ti vA, vIrie ti vA, purisakkAraparakkameti vA / [43] se NUNaM bhaMte! appaNA ceva udIrei, appaNA ceva garahai, appaNA ceva saMvarei ? haMtA, goyamA ! appaNA ceva taM ceva uccAreyavvaM / jaM taM bhaMte! appaNA ceva udIrei appaNA ceva garahei, appaNA ceva saMvarei taM kiM udiNNaM [dIparatnasAgara saMzodhitaH] [13] [5-bhagavaI] Page #15 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-3 udIrei aNudiNNaM aNudiNNaM udIraNAbhaviyaM kammaM udIrei udayANaMtarapacchAkaDaM kammaM udIrei ? goyamA! no udINNaM udIrei, no aNudiNNaM udIrei, aNudiNNaM udIraNAbhaviyaM kamma uMdIrei, No udayANaMtarapacchAkaDaM kamma udiirei| jaM taM bhaMte! aNudiNNaM udIraNAbhaviyaM kammaM udIrei taM kiM uTThANeNaM kammeNaM baleNaM vIrieNaM purisakkAraparakkameNaM aNudiNNaM udIraNAbhaviyaM kammaM udIrei? udAha taM aNuTThANeNaM akammeNaM abaleNaM avIrieNaM apurisakkAraparakkameNaM aNudiNNaM udIraNAbhaviyaM kammaM udIrei? goyamA! taM uTThANeNaM vi kammeNa vi baleNa vi vIrieNa vi purisakkAraparakkameNa vi aNudiNNaM udIraNAbhaviyaM kamma udIrei, No taM aNuTThANeNaM akammeNaM akammeNaM abaleNaM avIraeNaM apurisakkAraparakkameNaM aNudiNNaM udIraNAbhaviyaM kammaM udiirei| evaM sati atthi uTThANe i vA kamme i vA bale i vA vIrie i vA purisakkAparaparakkame i vaa| se nUNaM bhaMte! appaNA ceva uvasAmei, appaNA ceva garahai, appaNA ceva saMvarei? haMtA, goyamA! ettha vi taM ceva bhANiyavvaM, navaraM aNudiNNaM uvasAmei, sesA paDiseheyavvA tinnnni| jaM taM bhaMte! aNudiNNaM uvasAmei taM kiM uTThANeNaM jAva parisakkAraparakkame i vaa| se nUNaM bhaMte! appaNA ceva vedei appaNA ceva garahai0? ettha vi sa cceva privaaddii| navaraM udiNNaM veei, no aNudiNNaM veei| evaM jAva purisakkAraparakkame i vaa| se nUNaM bhaMte! appaNA ceva nijjareti appaNA ceva garahai? ettha vi sa cceva privaaddii| navaraM udayANaMtarapacchAkaDaM kammaM nijjarei, evaM jAva parakkamei vaa| [44] neraiyA NaM bhaMte! kaMkhAmohaNijjaM kammaM veeMti? jadhA ohiyA jIvA tathA neraiyA jAva thnnitkumaaraa| puDhavikkAiyA NaM bhaMte! kaMkhAmohaNijjaM kammaM vedeti? haMtA, vedeti| kahaM NaM bhaMte! puDhavikkAiyA kaMkhAmohaNijjaM kammaM vedeti? goyamA! tesi NaM jIvANaM No evaM takkA i vA saNNA i vA paNNA i vA maNe i vA vaI ti vA 'amhe NaM kaMkhAmohaNijjaM kamma vedemo' vedeti puNa te| se guNaM bhaMte! tameva saccaM nIsaMkaM jaM jiNehiM pvediyN| sesaM taM va jAva purisakkAraparakkameNaM ti vaa| evaM jAva criNdiyaa| paMcidiyatirikkhajoNiyA jAva vemANiyA jadhA ohiyA jiivaa| [45] atthi NaM bhaMte! samaNA vi niggaMthA kaMkhAmohaNijjaM kammaM vedeti? haMtA, atthi| kahaM NaM bhaMte! samaNA vi niggaMthA kaMkhAmohaNijjaM kammaM vedeti? goyamA! tehiM tehiM nANaMtarehiM daMsaNaMtarehiM caritaMtarehiM liMgaMtarehiM pavayaNaMtarehiM pAvayaNaMtarehiM kappaMtarehiM maggaMtarehiM mataMtarehiM bhaMgaMtarehiM nayaMtarehiM niyamaMtarehiM pamANaMtararehiM saMkiyA kaMkhiyA vitikiMchitA bhedasamAvannA, kalusasAmAvannA, evaM khalu samaNA niggaMthA kaMkhAmohaNijjaM kammaM vedeti| se nUNaM bhaMte! tameva saccaM nIsaMkaM jaM jiNehiM paveiyaM? haMtA, goyamA! tameva saccaM nIsaMkaM jAva purisakkAraparakkame i vaa| [dIparatnasAgara saMzodhitaH] [14] [5-bhagavaI Page #16 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-3 sevaM bhaMte! sevaM bhNte!.| *paDhame sate tatio Deso samatola 0 cauttho uddeso 0 [46] kati NaM bhaMte! kammapagaDIo paNNatAo? gotamA! aTTha kammapagaDIo pnnnntaao| kammapagaDIe paDhamo uddeso netavvo jAva aNubhAgo smmtto| [47] kati pagaDI? kaha baMdhai? katihiM va ThANehiM baMdhatI pagaDI? | kati vedeti va pagaDI? aNubhAgo kativiho kassa? || [48] jIve NaM bhaMte! mohaNijjeNaM kaDeNaM kammeNaM udiNNeNaM uvaTThAejjA? haMtA, uvtttthaaejjaa| se bhaMte! kiM vIriyattAe uvaTThAejjA? avIriyatAe uvaTThAejjA? gotamA! vIriyattAe uvaTThAejjA, no avIriyattAe uvtttthaaejjaa| jadi vIriyattAe uvaTThAejjA kiM bAlavIriyattAe uvaTThAejjA? paMDitavIriyatAe uvaTThAejjA? bAla-paMDitavIriyatAe uvaTThAejjA? goyamA! bAlavIriyattAe uvaTThAejjA, No paMDitavIriyattAe uvaTThAejjA, no bAla-paMDitavIriyattAe uvtttthaaejjaa| jIve NaM bhaMte! mohaNijjeNaM kaDeNaM kammeNaM udiNNeNaM avakkamejjA? haMtA, avkkmejjaa| se bhaMte! jAva bAlapaMDiyavIriyattAe avakkamejjA 3? goyamA! bAlavIriyattAe avakkamejjA, no paMDiyavIriyattAe avakkamejjA, siya bAlapaMDiyavIriyattAe avkkmejjaa| jadhA udiNNeNaM do AlAvagA tathA uvasaMteNa vi do AlAvagA bhaanniyvvaa| navaraM uvaTThAejjA paMDiyavIriyatAe, avakkamejjA baal-pNddiyviiriytaae| se bhaMte! kiM AtAe avakkamai? aNAtAe avakkamai? goyamA! AtAe avakkamai, No aNAtAe avakkamai; mohaNijjaM kammaM vedemaanne| se kahameyaM bhaMte! evaM? gotamA! puTviM se etaM evaM royati idANiM se eyaM evaM no royai, evaM khalu etaM evN| [49] se nUNaM bhaMte! neraiyassa vA, tirikkhajoNiyassa vA, maNUsassa vA, devassa vA je kaDe pAve kamme, natthi NaM tassa avedaittA mokkho? haMtA, gotamA! neraiyassa vA, tirikkhajoNiyassa vA, maNussassa vA, devassa vA je kaDe pAve kamme, natthi tassa avedaittA mokkho| se keNaDheNaM bhaMte! evaM vuccati neraiyassa vA jAva mokkho? evaM khalu mae goyamA! duvihe kamme paNNate, taM jahA-padesakamme ya, aNubhAgakamme y| tattha NaM jaM taM padesakammaM taM niyamA vedeti, tattha NaM jaM taM amubhAgakammaM taM atthegaiyaM vedeti, atthegaiyaM no veei| NAyametaM arahatA, sutametaM arahatA, viNNAyametaM arahatA- imaM kamma ayaM jIve abbhovagamiyAe vedaNAe veissai, imaM kamma ayaM jIve uvakkamiyAe vedaNAe veissi| ahAkamma adhAnikaraNaM jadhA jadhA taM bhagavatA diLaM tadhA tadhA taM vipprinnmisstiiti| se teNaDheNaM gotamA! neraiyassa vA 4 jAva mokkho| [dIparatnasAgara saMzodhitaH] [15] [5-bhagavaI Page #17 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-4 [50] esa NaM bhaMte! poggale tItamaNaMtaM sAsAyaM samayaM bhuvi iti vattavvaM siyA? haMtA, goyamA! esa NaM poggale tItamaNaMtaM sAsayaM samayaM bhuvi iti vattavvaM siyaa| esa NaM bhaMte! poggale paippannaM sAsayaM samayaM 'bhavati' iti vattavvaM siyA? haMtA, goyamA! taM ceva uccaaretvvN| ___ esa NaM bhaMte! poggale aNAgatamaNaMtaM sAsataM samayaM bhavissati' iti vattavvaM siyA? haMtA, goyamA! taM ceva uccaaretvvN|| evaM khaMdheNa vi tiNNi aalaavgaa| evaM jIveNa vi tiNNi AlAvagA bhaanniNtvvaa| [51] chaThamatthe NaM bhaMte! maNUse tItamaNaMtaM sAsataM samayaM kevaleNaM saMjameNaM, kevaleNaM saMvareNaM, kevaleNaM baMbhaceravAseNaM, kevalAhiM pavayaNamAtAhiM sijjhiMsu bujjhiMsu jAva savvadukkhANamaMtaM kariMsu? gotamA! no iNaThe smtthe| se keNaDheNaM bhaMte! evaM vuccai taM ceva jAva aMtaM kareMsu? gotamA! je kei aMtakarA vA, aMtimasarIriyA vA savvadukkhANamaMtaM kareMsu vA kareMti vA karissaMti vA savve te uppannanANa-daMsaNadharA arahA jiNA kevalI bhavittA tato pacchA sijjhaMti bujjhaMti muccaMti parinivvAyaMti savvadukkhANamaMtaM kareMsu vA kareMti vA karissaMti vA, se teNaTheNaM gotamA! jAva savvadukkhANamaMtaM kreNsu| paDuppanne vi evaM ceva, navaraM ' sijhaMti' bhaannitvvN| aNAgate vi evaM ceva, navaraM 'sijjhissaMti' bhaanniyvvN|| jahA chaumattho tadhA Adhohio vi, tahA paramAhohio vi| tiNNi AlAvagA bhaanniyvvaa| kevalI NaM bhaMte! maNUse tItamaNaMtaM sAsayaM samayaM jAva aMtaM kareMsu? haMtA, sijjhiMsu jAva aMtaM kreNsu| ete tiNNi AlAvagA bhANiyavvA chaumatthassa jadhA, navaraM sijjhiMsu, sijjhaMti, sijjhissNti| se nUNaM bhaMte! tItamaNaMtaM sAsayaM samayaM, paDuppannaM vA sAsayaM samayaM, aNAgatamaNaMtaM vA sAsayaM samayaM je kei aMtakarA vA aMtimasarIriyA vA savvakkhANamaMtaM kareMsu vA kareMti vA karissaMti vA savve te uppannanANa-daMsaNadharA arahA jiNA kevalI bhavittA tao pacchA sijjhaMti jAva aMtaM karessaMti vA? haMtA, goyamA! tItamaNaMtaM sAsataM samayaM jAva aMtaM karessaMti vA? haMtA, goyamA! tItamaNaMtaM sAsataM samayaM jAva aMtaM karessaMti vaa| se nUNaM bhaMte! uppannanANa-daMsaNadhare arahA jiNe kevalI alamatthu' tti vattavvaM siyA? haMtA, goyamA! uppannanANa-daMsaNadhare arahA jiNe kevalI alamatthu ti vattavvaM siyaa| sevaM bhaMte! sevaM bhaMte! ti.| * paDhame sate cauttho uddeso samato * 0-paMcamo uddeso-0 [52] kati NaM bhaMte! puDhavIo paNNattAo? goyamA! satta puDhavIo pnnnntaao| taM jahArayaNappabhA jAva tmtmaa| imIse NaM bhaMte! rataNappabhAe puDhavIe kati nirayAvAsasayasahassA paNNatA? gotamA! tIsaM [dIparatnasAgara saMzodhitaH] [16] [5-bhagavaI] Page #18 -------------------------------------------------------------------------- ________________ sataM-1, vaggo - ,sattaMsattaM- , uddeso-5 nirayAvAsasayasahassA pnnnntaa| [53] tIsA ya paNNavIsA paNNarasa daseva yA syshssaa| tiNNegaM paMcUNaM paMceva aNuttarA nirayA / / [54] kevatiyA NaM bhaMte! asurakumArAvAsasatasahassA paNNatA? evaM[55] coyaTThI asurANaM, caurAsItI ya hoti naagaannN| bAvattarI suvaNNANa, vAukumArANa chaNNautI / / [56] dIvadisAudahINaM vijjukumaariNdthnniymggiinnN| chaNhaM pi juyalagANaM chAvattarimo satasahassA / / [57]kevatiyA NaM bhaMte! puDhavikkAiyAvAsasatasahassA paNNattA? goyamA! asaMkhejjA puDhavikkAiyAvAsasayasahassA paNNatA jAva asaMkhijjA jodisiyavimANAvAsasayasahassA paNNattA sohamme NaM bhaMte! kappe kati vimANAvAsasatasahassA paNNatA? goyamA! battIsaM vimANAvAsasatasahassA pnnnntaa| evaM [58] battIsa'TThAvIsA bArasa aTTha cauro stshssaa| paNNA cattAlIsA chacca sahassA sahassAre / / [59] ANaya-pANayakappe cattAri satA''raNa-'ccue tinnnni| satta vimANasatAI caThasu vi eesu kappesuM / / [60] ekkArasuttaraM heTThimesu sattutaraM ca mjjhime| satamegaM uvarimae paMceva aNuttaravimANA / / [61] puDhavi TThiti ogAhaNa sarIra saMghayaNameva saMThANe / lesA diTThI NANe joguvaoge ya dasa ThANA / / [12] imIse NaM bhaMte! rataNappabhAe puDhavIe tIsAe nirayAvAsasatasahassesu egamegaMsi nirayAvAsaMsi neratiyANaM kevatiyA ThitiThANA paNNatA? goyamA! asaMkhejjA ThitiThANA pnnnntaa| taM jahAjahanniyA ThitI, samayAhiyA jahanniyA ThiI, dusamayAhiyA jahanniyA ThitI jAva asaMkhejjasamayAhiyA jahanniyA ThitI, tappAuggakkosiyA tthitii| imIse NaM bhaMte! rataNappabhAe puDhavIe tIsAe nirayAvAsasatasahassesu egamegaMsi nirAyavAsaMsi jahanniyAe ThitIe vaTTamANA neraiyA kiM kodhovauttA, mANovauttA, mAyovauttA, lobhovauttA? goyamA! savve vi tAva hojjA kohovaLattA 1, ahavA kohovauttA ya mANovaThatte ya 2, ahavA kohovauttA ya mANovattA ya 3, ahavA kohovaThattA ya mAyovaThatte ya 4, ahavA kohovaLattA ya mAyovaThattA ya 5 ahavA kohovauttA ya lobhovaThatte ya 6, ahavA kohovauttA ya lobhovauttA ya 7 / ahavA kohovaThattA ya mANovautte ya mAyovautte ya 1, kohovauttA ya mANovaThatte ya mAyovaThattA ya 2, kohovauttA ya mANovaThattA ya mAyovautte ya 3, kohovauttA ya mANovattA ya mAyAuvaThattA ya 4 / evaM koha-mANa-lobheNa vi caTha 4 / evaM koha-mAyA-lobheNa vi caTha 4, evaM 12 / pacchA mANeNa mAyAe lobheNa ya koho bhaiyavvo, te kohaM amuMcatA 8| evaM sattAvIsaM bhaMgA nneyvvaa| imIse NaM bhaMte! rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahasses egamegaMsi nirayA [dIparatnasAgara saMzodhitaH] [17] [5-bhagavaI Page #19 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-5 vAsaMsi samayAdhiyAe jahannaTThitIe vaTTamANA neraiyA kiM kodhovauttA, mANovauttA, mAyovauttA, lobhovauttA? goyamA! kohovaThatte ya mANovautte ya mAyovaThatte ya lobhovautte ya 4 / kodhovattA ya mANovaThattA ya mAyovattA ya lobhovattA ya 8 / adhavA kohovautte ya mANovautte ya 10, adhavA kohovautte ya mANovayuttA ya 12, evaM asIti bhaMgA neyavvA, evaM jAva saMkhijjasamayAdhiyA tthiii| asaMkhejjasamayAhiyAe ThiIe tappAuggukkosiyAe ThiIe sattAvIsaM bhaMgA bhaanniyvvaa| [3] imIse NaM bhaMte! rataNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu egamegaMsi nirayAvAsaMsi neraiyANaM kevatiyA ogAhaNAThANA paNNatA? goyamA! asaMkhejjA ogAhaNAThANA pnnnnttaa| taM jahA-jaghanniyA ogAhaNA, padesAhiyA jahanniyA ogAhaNA, duppadesAhiyA jahanniyA ogAhaNA jAva asaMkhijjapadesAhiyA jahanniyA ogAhaNA, tappAuggukkosiyA ogaahnnaa| ___ imIse NaM bhaMte! rataNappabhAe puDhavIe tIsAe nirayAvasasayasahassesu egamegaMsi nirayAvAsaMsi jahanniyAe ogAhaNAe vaTTamANA neratiyA kiM kohovauttA.? asIti bhaMgA bhANiyavvA jAva saMkhijjapadesAdhiyA jahanniyA ogaahnnaa| asaMkhejjapadesAhiyAe jahanniyAe ogAhaNAe vaTTamANANaM tappAuggukkosiyAe ogAhaNAe vaTTamANANaM neraiyANaM dos vi sattAvIsaM bhNgaa| imIse NaM bhaMte! rayaNa. jAva egamegaMsi nirayAvAsaMsi neratiyANaM kati sarIrayA paNNatA? goyamA! tiNNi sarIrayA pnnnntaa| taM jahA-veThavvie teyae kmme| imIse NaM bhaMte! jAva veThabviyasarIre vaTTamANA neratiyA kiM kohovayuttA.? sattAvIsaM bhNgaa| eteNaM gameNaM tiNNi sarIrA bhaanniyvvaa| [64] imIse NaM bhaMte! rayaNappabhAe puDhavIe jAva neraiyANaM sarIragA kiMsaMghayaNA paNNatA? goyamA! chaNhaM saMghayaNANaM asaMghayaNI, neva'TThI, neva chirA, neva phaaruunni| je poggalA aNiTThA akaMtA appiyA asubhA amaNuNNA amaNAmA te tesiM sarIrasaMghAtattAe prinnmNti| ___ imIse NaM bhaMte! jAva chaNhaM saMghayaNANaM asaMghayaNe vaTTamANA neratiyA kiM kohovauttA ? sattAvIsaM bhNgaa| imIse NaM bhaMte! rayaNappabhA jAva sarIrayA kiMsaMThitA paNNatA? goyamA! duvidhA pnnnnttaa| taM jahA-bhavadhAraNijjA ya uttaraveThavviyA y| tattha NaM je te bhavadhAraNijjA te haMDasaMThiyA pnnnntaa| tattha NaM je te uttaraveThabviyA te vi haMDasaMThiyA pnnnntaa| imIse NaM jAva haMDasaMThANe vaTTamANA neratiyA kiM kohovauttA.? sattAvIsaM bhNgaa| imIse NaM bhaMte! rayaNappabhAe puDhavIe neraiyANaM kati lesAo paNNatAo? goyamA! ekkA kAulesA pnnnnttaa| imIse NaM bhaMte! rayaNappabhAe jAva kAulessAe vaTTamANA. ? sattAvIsaM bhNgaa| imIse NaM jAva kiM sammaddiTThI micchaddiTThI? tiNNi vi| imIse NaM jAva sammaiMsaNe vaTTamANA neraiyA.? sattAvIsaM bhNgaa| evaM micchaiMsaNe vi| sammamicchaGghasaNe asIti bhNgaa| [dIparatnasAgara saMzodhitaH] [18] [5-bhagavaI Page #20 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-5 imIse NaM bhaMte! jAva kiM NANI, aNNANI? goyamA! NANI vi, aNNANI vi| tiNNi nANANi niyamA, tiNNi aNNANAiM bhynnaae| imIse NaM bhaMte! jAva AbhiNibohiyaNANe vaTaTamANA.? sattAvIsaM bhNgaa| evaM tiNNi NANAI, tiNNi ya aNNANAI bhaanniyvvaaiN| imIse NaM jAva kiM maNajogI, vaijogI, kAyajogI? tiNNi vi| imIse NaM jAva maNajoe vaTTamANA kiM kohovauttA.? sattAvIsaM bhNgaa| evaM vijoe| evaM kaayjoe| imIse NaM jAva neraiyA kiM sAgArovayuttA, aNAgArovayuttA? goyamA! sAgArovaThattA vi, aNAgArovayuttA vi| imIse NaM jAva sAgArovaoge vaTTamANA kiM kohovauttA.? sattAvIsaM bhNgaa| evaM aNAgArovautte vi sattAvIsaM bhNgaa| evaM satta vi puDhavIo netvvaao| NANataM lesAs, [65] kAU ya dosu, tatiyAe mIsiyA, nIliyA cutthiie| paMcamiyAe mIsA, kaNhA, tatto paramakaNhA / / [66] causaTThIe NaM bhaMte! asurakumArAvAsasatasahassesu egamegaMsi asurakumArAvAsaMsi asurakumArANaM kevatiyA ThiiThANA paNNatA? goyamA! asaMkhejjA ThitiThANA pnnnntaa| taM jahA-jahanniyA ThiI jahA neratiyA tahA, navaraM paDilomA bhaMgA bhANiyavvA-savve vi tAva hojja lobhovayuttA, adhavA lobhovayuttA ya mAyovautte ya, ahavA lobhovayuttA ya mAyovayuttA y| eteNaM gameNaM netavvaM jAva thaNiyakumArA, navaraM NANataM jaannitvvN| [17] asaMkhejjesu NaM bhaMte! puDhavikAiyAvAsasatasahassesu egamegaMsi puDhavikAiyAvAsaMsi puDhavikkAiyANaM kevatiyA ThitiThANA paNNatA? goyamA! asaMkhejjA ThitiThANA pnnnnttaa| taM jahA-jahanniyA ThiI jAva tappAuggukkosiyA tthitii| __ asaMkhejjesu NaM bhaMte! puDhavikkAiyAvAsasatasahassesu egamegaMsi puDhavikkAiyAvAsaMsi jahannaThitIe vaTTamANA puDhavikkAiyA kiM kodhovauttA, mANovayuttA, mAyovauttA, lobhovauttA? goyamA! kohovaThattA vi mANovauttA vi mAyovayuttA vi lobhovattA vi| evaM puDhavikkAiyANaM savvesu vi ThANesu abhaMgayaM, navaraM teulessAe asIti bhNgaa| evaM AukkAiyA vi| tekkAiya-vAThakkAiyANaM savvesu vi ThANesu abhNgyN| vaNapphatikAiyA jadhA puddhvikkaaiyaa| [68] beidiya-teiMdiya-cariMdiyANaM jehiM ThANehiM neratiyANaM asIi bhaMgA tehiM ThANehiM asIiM cev| navaraM abbhahiyA sammatte, AbhiNibohiyanANe suyanANe ya, eehiM asIi bhaMgA; jehiM ThANehiM neratiyANaM sattAvIsaM bhaMgA tesu ThANesu savvesu abhNgyN| paMciMdiyatirikkhajoNiyA jadhA neraiyA tadhA bhANiyavvA, navaraM jehiM sattAvIsaM bhaMgA tehiM abhaMgayaM kaayvvN| jattha asIti tattha asItiM cev| [dIparatnasAgara saMzodhitaH] [19] [5-bhagavaI Page #21 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-,sattaMsattaM-, uddeso-5 maNussA vi| jehiM ThANehiM neraiyANaM asIti bhaMgA tehiM ThANehiM maNussANa vi asIti bhaMgA bhaanniyvvaa| jesu ThANesu sattAvIsA tesu abhaMgayaM, navaraM maNussANaM abbhahiyaM - jahanniyAe ThiIe AhArae ya asItiM bhNgaa| vANamaMtara-jodisa-vemANiyA jahA bhavaNavAsI, navaraM NANattaM jANiyavvaM jaM jassa; jAva aNuttarA / sevaM bhaMte! sevaM bhaMte! ti. / * paDhame sate paMcamo uheso samato* 0 chaTTho uddeso 0 [69] jAvatiyAto NaM bhaMte! ovAsaMtarAto udayaMte sUrie cakkhupphAsaM havvamAgacchati, atthamaMte vi ya NaM sUrie tAvatiyAo ceva ovAsaMtarAo cakkhuphAsaM havvamAgacchati? haMtA, goyamA! jAvatiyAo NaM ovAsaMtarAo udayaMte sUrie cakkhuphAsaM havvamAgacchati atthamaMte vi sUrie jAva hvvmaagcchti| jAvatiyaM NaM bhaMte! khettaM udayaMte sUrie AtaveNaM savvato samaMtA obhAseti ujjoeti taveti pabhAseti atthamaMte vi ya NaM sUrie tAvaiyaM ceva khettaM AtaveNaM savvato samaMtA obhAseti ujjoeti taveti bhAseti ? haMtA, goyamA ! jAvatiyaM NaM khettaM jAva pabhAseti / phusti| taM bhaMte! kiM puTThe obhAseti apuTThe obhAseti ? jAva chaddisiM obhAseti / evaM ujjovedi? teveti? pabhAseti? jAva niyamA chaddisiM / se nUNaM bhaMte! savvaMti savvAvaMti phusamANakAlasamayaMsi jAvatiyaM khettaM phusai tAvatiyaM phusamANe puTThe tti vattavvaM siyA? haMtA, goyamA! savvaMti jAva vattavvaM siyaa| taM bhaMte! kiM puTThaM phusati apuTThe phusai ? jAva niyamA chaddisiM / [70] loaMte bhaMte! aloaMtaM phusati? aloaMte vi loaMtaM phusati? haMtA, goyamA ! logaMte alogaMtaM phusati, alogaMte vi logaMtaM phusati / taM bhaMte! kiM puTThe phusati apuTThe phusati? jAva niyamA chaddisiM phusti| dIvaMte bhaMte! sAgaraMtaM phusati ? sAgaraMte vi dIvaMtaM phusati? haMtA, jAva niyamA chaddisiM phusti| evaM eteNaM abhilAveNaM udayaMte podataM, chiddate dUsaMtaM, chAyaMte AtavaMtaM? jAva niyamA chaddisiM [71] atthi NaM bhaMte! jIvANaM pANAtivAteNaM kiriyA kajjati? haMtA, atthi / sA bhaMte! kiM puTThA kajjati ? apuTThA kajjati? jAva nivvAghAteNaM chaddisiM, vAghAtaM paDucca siya tidisiM, siya caudisiM, siya paMcadisiM / sA bhaMte! kiM kaDA kajjati? akaDA kajjati ? goyamA ! kaDA kajjati, no akaDA kajjati / sA bhaMte! kiM attakaDA kajjati? parakaDA kajjati ? tadubhayakaDA kajjati ? goyamA ! attakaDA abhaMgayaM kAyavvaM / jattha asIti tattha asItiM ceva / [dIparatnasAgara saMzodhitaH ] [20] [5-bhagavaI] Page #22 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-,sattaMsattaM-, uddeso-6 sA bhaMte! kiM ANupuvvikaDA kajjati ? aNANupuvvikaDA kajjati ? goyamA! ANupuvvikaDA kajjati, no aNANupuvvikaDA kjjti| jA ya kaDA, jA ya kajjati, jA ya kajjissati savvA sA ApuvvikaDA; no aNANupuvvikaDa tti vattavvaM siyA / siyA / atthi NaM bhaMte! neraDyANaM pANAtivAyakiriyA kajjati? haMtA, atthi / sA bhaMte! kiM puTThA kajjati ? apuTThA kajjati ? jAva niyamA chaddisiM kajjati / sA bhaMte! kiM kaDA kajjati ? akaDA kajjati? taM ceva jAva no aNANupuvvikaDa tti vattavvaM jadhA neraiyA tahA egiMdiyavajjA bhANitavvA jAva vemANiyA / ekiMdiyA jadhA jIvA tahA bhANiyavvA / jahA pANAdivAte tadhA musAvede tadhA adinnAdANe mehuNe pariggahe kohe jAva micchAdaMsaNasalle evaM ete aTThArasa, cauvIsaM daMDagA bhANiyavvA / sevaM bhaMte! sevaM bhaMte! tti bhagavaM gotame samaNaM bhagavaM jAva viharati / [72] teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa aMtevAsI rohe nAmaM aNagAre pagatibhaddae pagatimaue pagativiNIte pagatiuvasaMte pagatipataNukoha - mANa- mAya lobhe midumaddavasaMpanne allINe bhaddae viNIe samaNassa bhagavato mahAvIrassa adUrasAmaMte uDDhajANU ahosire jhANakoTThovagate saMjameNaM tavasA appANaM bhAvemANe viharati / tae NaM se rohe nAmaM aNagAre jAtasaDDhe jAva pajjuvAsamA evaM vadAsI puvviM bhaMte! loe? pacchA aloe ? puvviM aloe ? pacchA loe ? rohA ! loe ya aloe ya puvviM pete, pacchA pete, do vi te sAsatA bhAvA, aNANupuvvI esA rohA ! | puvviM bhaMte! jIvA ? pacchA ajIvA? puvviM ajIvA? pacchA jIvA? jaheva loe ya aloe ya taheva jIvA ya ajIvA ya / evaM bhavasiddhiyA ya abhavasiddhiyA ya, siddhI asiddhI, siddhA asiddhA / puvviM bhaMte! aMDae? pacchA kukkuDI ? puvviM kukkuDI ? pacchA aMDae? rohA ! se NaM aDae kato? bhagavaM! taM kukkuDIto, sA NaM kukkuDI kato? bhaMte! aNddgaato| evAmeva rohA ! se ya aMDae sA ya kukkuDI, puvviM pete, pacchA pete, do vete sAsatA bhAvA, aNANupuvvI esA rohA ! / puvviM bhaMte! loaMte? pacchA aloyaMte? puvvaM aloaMte? pacchA loaMte? rohA ! loaMte ya aloaMte ya jAva aNANupuvvI esA rohA ! | puvviM bhaMte! loaMte? pacchA sattame ovAsaMtare ? pucchaa| rohA ! loaMte ya sattame ya ovAsaMtare puvviM te jAva aNANupuvvI esA rohA ! | evaM loaMte ya sattame ya tnnuvaate| evaM ghaNavAte, ghaNodahI, sattamA puDhavI / evaM loaMte ekkekkeNaM saMjoetavve imehiM ThANeMhiM, taM jahA - [73] ovAsa vAta ghaNa udahI puDhavI dIvA ya sAgarA vAsA / neraiyAdI atthiya samayA kammAI lessAo || [74] diTThI daMsaNa NANA saNNa sarIrA ya joga uvaoge / [21] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI Page #23 -------------------------------------------------------------------------- ________________ sataM-1, vaggo - ,sattaMsattaM- , uddeso-6 davva padesA pajjava addhA, kiM pavvi loyaMte? / / [75] puvviM bhaMte! loyaMte pacchA svvddhaa?.| jahA loyaMteNaM saMjoiyA savve ThANA ete, evaM aloyaMteNa vi saMjoetavvA svve| puTviM bhaMte! sattame ovAsaMtare? pacchA sattame taNuvAte? evaM sattamaM ovAsaMtaraM savvehiM samaM saMjoetavvaM jAva svvddhaae| puTviM bhaMte! sattame taNuvAte? pacchA sattame ghaNavAte? eyaM pi taheva netavvaM jAva svvddhaa| evaM uvarillaM ekkekkaM saMjoyaMteNaM jo jo heTThillo taM taM chaDDeMteNaM neyavvaM jAva atItaaNAgataddhA pacchA savvaddhA jAva aNANupuvvI esA rohaa!| sevaM bhaMte! sevaM bhaMte ti! jAva vihrti| [6] bhaMte tti bhagavaM gotame samaNaM jAva evaM vadAsikativihA NaM bhaMte! loyaTThitI paNNatA? goyamA! aTThavihA loyaTThitI pnnnnttaa| taM jahA- AgAsapatihite vAte, vAtapatiTThite udahI , udahipatiThThitA puDhavI, puDhavipatihitA tasa-thAvarA pANA, ajIvA jIvapatihita, jIvA kammapatiTThitA, ajIvA jIvasaMgahitA ,jIvA kammasaMgahitA | se keNaTheNaM bhaMte! evaM vuccati aTThavihA jAva jIvA kammasaMgahitA? goyamA! se jahAnAmae kei parise vatthimADoveti, vatthimADovittA uppiM sitaM baMdhati, baMdhittA majjhe NaM gaMThiM baMdhati, majjhe gaMThiM baMdhittA uvarillaM gaMThiM muyati, muittA uvarillaM desaM vAmeti, uvarillaM desaM vAmettA uvarillaM desaM AuyAyassa pUreti, pUrittA uppiM sitaM baMdhati, baMdhitA majjhillaM gaMThiM muyti| se nUNaM gotamA! se AuyAe tassa vAuyAyassa uppiM uvaritale ciTThati? haMtA, citttthti| se teNaTheNaM jAva jIvA kmmsNghitaa|| se jahA vA kei purise vatthimADoveti, ADovittA kaDIe baMdhati, baMdhittA atthAhamatAramaporusiyaMsi udagaMsi ogaahejjaa| se nUNaM gotamA! se purise tassa AuyAyassa uvarimatale ciTThiti? haMtA, citttthti| evaM vA aTThavihA loyaTThitI paNNattA jAva jIvA kmmsNghitaa| [7] atthi NaM bhaMte! jIvA ya poggalA ya annamannabaddhA annamannapuTThA annamannamogADhA annamannasiNehapaDibaddhA annamannaghaDatAe ciTThati? haMtA, atthi| se keNaDheNaM bhaMte! jAva ciTThati? goyamA! se jahAnAmae harade siyA puNNe puNNappamANe volaTTamANe vosaTTamANe samabharaghaDatAe ciTThati, ahe NaM kei purise taMsi haradaMsi eNaM mahaM nAvaM sadAsavaM satachiDDaM ogaahejjaa| se nUNaM gotamA! sA NAvA tehiM AsavaddArehiM ApUramANI ApUramANI puNNA puNNappamANA volaTTamANA vosaTTamANA samabharaghaDatAe ciTThati? haMtA, citttthti| se teNaDheNaM goyamA! atthi NaM jIvA ya jAva citttthti| [78] atthi NaM bhaMte! sadA samitaM suhame siNehakAye pavaDati? haMtA, atthi| se bhaMte! kiM uDDhe pavaDati, ahe pavaDati tirie pavaDati? gotamA! uDDhe vi pavaDati, ahe vi pavaDati, tirie vi pvddti|| jahA se bAdare AukAe annamannasamAute ciraM pi dIhakAlaM ciTThati tahA NaM se vi? no iNaThe samaThe, se NaM khippAmeva viddhNsmaagcchti| sevaM bhaMte! sevaM bhaMte! ti! . / paDhame sate chaTo Deso samato. dIparatnasAgara saMzodhitaH] [22] [5-bhagavaI Page #24 -------------------------------------------------------------------------- ________________ sataM-1, vaggo - ,sattaMsattaM- , uddeso-7 0 sattamo uddeso0 [79] neraie NaM bhaMte! neraiesu uvavajjamANe kiM deseNaMdesaM uvavajjati, deseNaM savvaM uvavajjati, savveNaMdesaM uvavajjati, savveNaMsavvaM uvavajjati ? goyamA! no deseNaMdesaM uvavajjati, no deseNaM savvaM uvavajjati, no savveNaMdesaM uvavajjati, savveNaMsavvaM uvvjjti| jahA neraie evaM jAva vemANie / [80] neraie NaM bhaMte! neraiesu uvavajjamANe kiM deseNaMdesaM AhAreti, deseNaMsavvaM AhAreti, savveNaMdesaM AhAreti, savveNaMsavvaM AhAreti ? goyamA! no deseNaMdesaM AhAreti, no deseNaMsavvaM AhAreti, savveNa vA desaM AhAreti, savveNa vA savvaM aahaareti| evaM jAva vemANie / neraie NaM bhaMte! neraiehiMto uvvaTTamANe kiM deseNaMde uvvaTTati? jahA uvavajjamANe taheva uvvaTTamANe vi daMDago bhANitavyo / neraie NaM bhaMte! neraiehiMto uvvaTTamANe kiM deseNaMdesaM AhAreti? taheva jAva savveNa vA desaM AhAreti, savveNa vA savvaM aahaareti| evaM jAva vemANie / neraie NaM bhaMte! neraiesu uvavanne kiM deseNaMdesaM uvavanne? eso vi taheva jAva savveNaMsavvaM uvvnne| jahA uvavajjamANe uvvaTTamANe ya cattAri daMDagA tahA uvavanneNaM uvvaTTeNa vi cattAri daMDagA bhaanniyvvaa| savveNaMsavvaM uvavanne; savveNa vA desaM AhAreti, savveNa vA savvaM AhAreti, eeNaM abhilAveNaM uvavanne vi, uvvaTTe vi neyavvaM / / neraie NaM bhaMte! neraiesu uvavajjamANe kiM addheNaMaddhaM uvavajjati ? addheNaMsavvaM uvavajjati ? savveNaMaddhaM uvavajjai ? savveNaMsavvaM uvavajjati ? jahA paDhamilleNaM aTTha daMDagA tahA addheNa vi aTTha daMDagA bhaannitvvaa| navaraM jahiM deseNaMdesaM uvavajjati tahiM addheNaMaddhaM uvajjAveyavavvaM, eyaM nnaanntN| ete savve vi solasa daMDagA bhaanniyvvaa| [81] jIve NaM bhaMte! kiM viggahagatisamAvannae? aviggahagatisamAvannae? goyamA! siya viggahagatisamAvannae, siya avigghgtismaavnnge| evaM jAva vemaannie| jIvA NaM bhaMte! kiM viggahagatisamAvannagA? aviggahagatisamAvannagA? goyamA! viggahagati samAvannagA vi, aviggahagatisamAvannagA vi| neraiyA NaM bhaMte! kiM viggahagatisamAvannagA? aviggahagatisamAvannagA? goyamA! savve vi tAva hojjA aviggahagatisamAvannagA, ahavA aviggahagatisamAvannagA ya viggahagatisamAvannage ya, ahavA aviggahagatisamAvannagA ya viggahagatisamAvannagA ya / evaM jIva-egidiyavajjo tiybhNgo| [82] deve NaM bhaMte! mahiDDhie mahajjutIe mahabbale mahAyase mahesakkhe mahANubhAve aviThakkaMtiyaM cayamANe kiMci vi kAlaM hirivattiyaM duguMchAvattiyaM parissahavattiyaM AhAraM no AhAreti; ahe NaM [dIparatnasAgara saMzodhitaH] [23] [5-bhagavaI Page #25 -------------------------------------------------------------------------- ________________ sataM-1, vaggo - ,sattaMsattaM- , uddeso-7 AhAreti, AhArijjamANe AhArie, pariNAmijjamANe pariNAmie, pahINe ya AThae bhavai, jattha uvavajjati tamAuyaM paDisaMvedeti, taM jahA-tirikkhajoNiyAuyaM vA maNussAuyaM vA? haMtA, goyamA! deve NaM mahiDDhIe jAva maNussAugaM vaa| [8] jIve NaM bhaMte! gabhaM vakkamamANe kiM saiMdie vakkamati, aNidie vakkamati? goyamA! siya saiMdie vakkamai, siya aNidie vkkmi| se keNaDheNaM? goyamA! davviMdiyAI paDucca aNidie vakkamati, bhAviMdiyAI paDucca saiMdie vakkamati, se tennddhennN0| jIve NaM bhaMte! gabbhaM vakkamamANe kiM sasarIrI vakkamai? asarIrI vakkamai? goyamA! siya sasarIrI vakkamati, siya asarIrI vkkmti| se keNaDheNaM? goyamA! orAlie-veThabviya-AhArayAI paDucca asarIrI vakkamati, teyA-kammAI paicca sasarIrI vakkamati; se teNaTheNaM goyamA! jIve NaM bhaMte! gabbhaM vakkamamANe tappaDhamatAe kimAhAramAhAreti? goyamA! mAuoyaM piThasukkaM taM tadubhayasaMsilaiM kalusa kivvisaM tappaDhamatAe aahaarmaahaareti| jIve NaM bhaMte! gabhagae samANe kimAhAramAhAreti? goyamA! jaM se mAtA nANAvihAo rasavigatIo AhAramAhAreti tadekkadeseNaM oymaahaareti| jIvassa NaM bhaMte! gabbhagatassa samANassa atthi uccAre i vA pAsavaNe i vA khele i vA siMghANe i vA vaMte i vA pitte i vA? No iNaDhe smtthe| se keNaDheNaM? goyamA! jIve NaM gabbhagae samANe jamAhAreti taM ciNAi taM sotidiyattAe jAva phAsiMdiyattAe aTThi-advimiMja-kesa-maMsu-roma-nahattAe, se tennddhennN0| jIve NaM bhaMte! gabbhagate samANe pabhU maheNaM kAvaliyaM AhAraM AhArittae? goyamA! No iNaThe smtthe| se keNaTheNaM? goyamA! jIve NaM gabbhagate samANe savvato AhAreti, savvato pariNAmeti, savvato ussasati, savvato nissasati, abhikkhaNaM AhAreti, savvato pariNAmeti, savvato ussasati, savvato nissasati, abhikkhaNaM AhAreti, abhikkhaNaM pariNAmeti, abhikkhaNaM ussasati, Ahacca niissti| mAtujIvarasaharaNI puttajIvarasaharaNI mAtujIvapaDibaddhA puttajIvaM phuDA tamhA AhArei, tamhA pariNAmeti, avarA vi ya NaM puttajIvapaDibaddhA mAujIvaphuDA tamhA ciNAti, tamhA uciNAti; se teNaTTeNaM. jAva no pabhU muheNaM kAvalikaM AhAraM aahaaritte| kati NaM bhaMte! mAtiaMgA paNNatA? goyamA! tao mAtiyaMgA pnnnntaa| taM jahA-maMse soNite mtthuluNge| kati NaM bhaMte! pitiyaMgA paNNattA? goyamA! tao petiyaMgA pnnnnttaa| taM jahA-aTThi aTThimiMjA kes-mNsu-rom-nhe| ammApetie NaM bhaMte! sarIrae kevaiyaM kAlaM saMciTThati? goyamA! jAvatiyaM se kAlaM bhavadhAraNijje sarIrae avvAvanne bhavati evatiyaM kAlaM saMciTThati, ahe NaM samae samae vokkasijjamANe 2 caramakAlasamayaMsi vocchinne bhvi| [84] jIve NaM bhaMte! gabbhagate samANe neraiesu uvavajjejjA? goyamA! atthegaie uvavajjejjA, atthegaie no uvvjjejjaa| se keNaTheNaM? goyamA! se NaM sannI paMciMdie savvAhiM pajjatIhiM pajjattae vIriyaladdhIe [dIparatnasAgara saMzodhitaH] [24] [5-bhagavaI Page #26 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-7 veThavviyaladdhIe parANIyaM AgayaM soccA nisamma padese nicchubhati, veThavvisamugghAeNaM samohaNNai, veThavviyasamugghAeNaM samohaNNitA cAuraMgiNiM seNaM viThavvai, cAuraMgiNiM seNaM viuvvetA cAuraMgiNIe seNAe parANIeNaM saddhiM saMgAmaM saMgAmei, se NaM jIve atthakAmae rajjakAmae rajjakAmae bhogakAmae kAmakAmae, atthakaMkhie rajjakaMkhie bhogakaMkhie kAmakaMkhie, atthapivAsite rajjapivAsite bhogapivAsie kAmapivAsite, taccitte tammaNe tallese tadajjhavasie tattivvajjhavasANe tadaTThovautte tadappitakaraNe tabbhAvaNAbhAvite etaMsi NaM aMtaraMsi kAlaM karejja neratiesu uvavajjai; se teNaDheNaM goyamA! jAva atthegaie uvavajjejjA, atthegaie no uvvjjejjaa| jIve NaM bhaMte! gabbhagate samANe devalogesu uvavajjejjA? goyamA! atthegaie uvavajjejjA, atthagaie no uvvjjejjaa| se keNaDheNaM? goyamA! se NaM sannI paMciMdie savvAhiM pajjattIhiM pajjatae tahArUvassa samaNassa vA mAhaNassa vA aMtie egamavi AriyaM dhammiyaM suvayaNaM soccA nisamma tato bhavati saMvegajAtasaDDhe tivvadhammANurAgarate, se NaM jIve dhammakAmae puNNakAmae saggakAmae mokkhakAmae, dhammakaMkhie puNNakaMkhie saggakaMkhie mokkhakaMkhie, dhammapivAsie puNNapivAsie saggapivAsie mokkhapivAsie, taccitte tammaNe tallese tadajjhavasite tattivvajjhavasANe tadaTThovaLatte tadappitakaraNe tabbhAvaNAbhAvite eyaMsi NaM aMtaraMsi kAlaM karejja devaloesu uvavajjati; se teNaTheNaM goymaa!.| jIve NaM bhaMte! gabbhagae samANe uttANae vA pAsillae vA aMbakhujjae vA acchejja vA ciTThaejja vA nisIejja vA tuyaTTejja vA, mAtUe suvamANIe suvati, jAgaramANIe jAgarati, suhiyAe suhite bhavai, duhitAe duhie bhavati? haMtA, goyamA! jIve NaM gabbhagae samANe jAva duhiyAe duhie bhvti| ahe NaM pasavaNakAlasamayaMsi sIseNa vA pAehiM vA Agacchati samamAgacchar3a tiriyamAgacchati vinnihaaymaavjjti| vaNNavajjhANi ya se kammAiM baddhAiM puTThAiM nihatAI kaDAI paTThavitAiM abhiniviTThAiM abhisamannAgayAiM udiNNAI, no uvasaMtAI bhavaMti; tao bhavai durUve duvvaNNe duggaMdhe dUrase dupphAse aNiTThae akaMte appie asubhe amaNuNNe amaNAme hINassare dINassare aNiTThassare akaMtassare appiyassare asubhassare amaNuNNassare amaNAmassare aNAdejjavayaNe paccAyAe yA'vi bhvti| vaNNavajjhANi ya se kammAiM no baddhAiM. pasatthaM netavvaM jAva AdejjavayaNe paccAyAe yA'vi bhvti| sevaM bhaMte! sevaM bhaMte! ti. / *paDhame sate sattamo uddeso samatto 0 aTThamo uddeso [85] rAyagihe samosaraNaM jAva evaM vayAsI- egaMtabAle NaM bhaMte! maNusse kiM neraiyAuyaM pakareti? tirikkhAuyaM pakareti? maNussAuyaM pakareti? neraiyAuyaM kiccA neraiesu uvavajjati? tiriyA'yaM kiccA tiriesu uvavajjai? maNussA'yaM kiccA maNussesu uvavajjai? devA'yaM kiccA devalogesu uvavajjati? goyamA! egaMtabAle NaM maNusse neraiyAuyaM pi pakarei, tiriyA'yaM pi pakarei, maNuyAuyaM pi pakarer3a, devA'yaM pi pakarei; NeraiyAuyaM pi kiccA neraiesu uvavajjati, tiriyA'yaM pi kiccA tiriesu uvavajjati, maNussAuyaM pi kiccA maNussesu uvavajjati, devA'yaM pi kiccA devesu uvvjjti| [dIparatnasAgara saMzodhitaH]] [25] [5-bhagavaI Page #27 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-8 [86] egaMtapaMDie NaM bhaMte! maNusse kiM neraiyAuyaM pakarei? jAva devAuyaM kiccA devaloesu uvavajjati? goyamA! egaMtapaMDie NaM maNusse AuyaM siya pakareti, siya no pkreti| jai pakarer3a no neraiyAuyaM pakarei, no tiriyA'yaM pakarei, no maNussAuyaM pakarei, devA'yaM pkrei| no neraiyAuyaM kiccA neraiesu uvavajjai,No tiri0,No maNussA., devAuyaM kiccA devesu uvvjjti| se keNaDheNaM jAva devA'yaM kiccA devesu uvavajjati? goyamA! egaMtapaMDitassa NaM maNussassa kevalameva do gatIo pannAyaMti, taM jahA-aMtakiriyA ceva,kappovavatiyA cev| se teNaTheNaM gotamA! jAva devAuyaM kiccA devesu uvvjjti| bAlapaMDite NaM bhaMte! maNusse kiM neraitAudaM pakareti jAva devA'yaM kiccA devesu uvavajjati? goyamA! no neraiyAuyaM pakareti jAva devA'yaM kiccA devesu uvvjjti| se keNaDheNaM jAva devAuyaM kiccA devesu uvavajjati? goyamA! bAlapaMDie NaM maNusse tahAruvassa samaNassa vA mAhaNassa vA aMtie egamavi AriyaM dhammiyaM suvayaNaM soccA nisamma desaM uvaramati, desaM no uvaramai, desaM paccakkhAti, desaM No paccakkhAti; se NaM teNaM desovarama-desapaccakkhANeNaM no neraiyAuyaM pakareti jAva devA'yaM kiccA devesa uvvjjti| se teNaTheNaM jAva devesu uvvjji| [87] purise NaM bhaMte! kacchaMsi vA, dahaMsi vA, udagaMsi vA, daviyaMsi vA, valayaMsi vA, nUmaMsi vA, gahaNaMsi vA, gahaNavidaggaMsi vA, pavvataMsi vA, pavvatavidaggaMsi vA, vaNaMsi vA, vaNavidggaMsi vA, miyavittIe miyasaMkappe miyapaNihANe miyavahAe gaMtA ete mie'tti kAuM annayarassa miyassa vahAe kUDa-pAsaM uddAi tato NaM bhaMte! se purise katikirie? goyamA! jAvaM ca NaM se purise kacchaMsi vA, jAva kUDapAsaM uddAi tAvaM ca NaM se purise siya tikirie, siya cakirie, siya pNckirie| se keNaTheNaM bhaMte! evaM vuccati 'siya tikirie, siya cakirie, siya paMcakirie'? goyamA! je bhavie uddavaNayAe, No baMdhaNayAe, No mAraNayAe, tAvaM ca NaM se purise kAiyAe ahigaraNiyAe pAdosiyAe tIhiM kiriyAhiM putthe| je bhavie uddavaNayAe vi baMdhaNayAe vi, No mAraNayAe tAvaM ca NaM se purise kAiyAe ahigaraNiyAe pAosiyAe pAriyAvaNiyAe cauhiM kiriyAhiM puddheN| je bhavie uddavaNayAe vi baMdhaNayAe vi mAraNayAe vi tAvaM ca NaM se purise kAiyAe jAva pANAtivAtakiriyAe paMcahiM kiriyAhiM puddheN| se teNaDheNaM jAva pNckirie| [88] purise NaM bhaMte! kacchaMsi vA jAva vaNaviduggaMsi vA taNAI Usaviya Usaviya agaNikAyaM nisirai tAvaM ca NaM bhaMte! se purise katikirie? goyamA! siya tikirie siya cakirie siya pNckirie| se keNaTheNaM? gotamA! je bhavie ussavaNayAe tihiM; ussavaNayAe vi nisiraNayAe vi, no dahaNayAe cauhiM; je bhavie ussavaNayAe vi nisiraNayAe vi dahaNayAe vi tAvaM ca NaM se purise kAiyAe jAva paMcahiM kiriyAhiM puddheN| se teNaDheNaM goymaa!0| [89] purise NaM bhaMte! kacchaMsi vA jAva vaNaviduggaMsi vA miyavittIe miyasaMkappe miyapaNihANe miyavahAe gaMtA ee miye' tti kAuM annayarassa miyassa vahAe usuM nisirai, tato NaM bhaMte! se purise katikirie? goyamA! siya tikirie, siya caukirie, siya pNckirie| se keNaTheNaM? goyamA! je bhavie nisiraNayAe tihiM; je bhavie nisiraNayAe vi viddhaMsaNayAe vi, no mAraNayAe cauhiM; je bhavie nisiraNayAe vi viddhaMsaNayAe vi mAraNayAe vi tAvaM ca NaM se purise jAva paMcahiM kiriyAhiM putthe| se [dIparatnasAgara saMzodhitaH] [26] [5-bhagavaI Page #28 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sattaMsattaM- , uddeso-8 teNaTheNaM goyamA! siya tikirie, siya cakirie, siya pNckirie| [90] purise NaM bhaMte! kacchaMsi vA jAva annayarassa miyassa vahAe AyatakaNNAyataM u AyAmettA ciTThijjA, anne ya se purise maggato Agamma sayapANiNA asiNA sIsaM chiMdejjA, se ya usU tAe ceva puvAyAmaNayAe taM miyaM viMdhejjA, se NaM bhaMte! purise kiM miyavereNaM puThe? purisavereNaM puThe? gotamA! je miyaM mAreti se miyavereNaM puDhe, je purisaM mArei se purisavereNaM puddheN| se keNaTheNaM bhaMte! evaM vuccai jAva se purisavereNaM puDhe? se nUNaM goyamA! kajjamANe kaDe, saMdhijjamANe saMdhite, nivvattijjamANe nivvattie, nisirijjamANe nisaTTe ti vattavvaM siyA? haMtA, bhagavaM! kajjamANe kaDe jAva nisaDhe ti vattavvaM siyaa| se teNaDheNaM goyamA! je miyaM mAreti se miyavereNaM puDhe, je purisaM mArei se purisavereNaM puddhe| aMto chaNhaM mAsANaM marai kAiyAe jAva paMcahiM kiriyAhiM puDhe, bAhiM chaNhaM mAsANaM marati kAiyAe jAva pAritAvaNiyAe caThahiM kiriyAhiM putthe|| [91] purise NaM bhaMte! purisaM sattIe samabhidhaMsejjA, sayapANiNA vA se asiNA sIsaM chiMdejjA, tato NaM bhaMte! se purise katikirie? goyamA! jAvaM ca NaM se purise taM purisaM sattIe samabhidhaMser3a sayapANiNA vA se asiNA sIsaM chiMdai tAvaM ca NaM se purise kAiyAe ahigaraNi. jAva pANAtivAyakiriyAe paMcahiM kiriyAhiM puLe, AsannavahaeNa ya aNavakakhaNavattieNaM purisavereNaM putthe| [92] do bhaMte! purisA sarisayA saritayA sarivvayA sarisabhaMDamattovagaraNA annamanneNaM saddhiM saMgAmaM saMgAmeMti, tattha NaM ege purise parAiNai ege purise parAijjai, se kahameyaM bhaMte! evaM? gotamA! savIrie parAyiNati, avIrie praaijjti| se keNaTheNaM jAva parAijjati? goyamA! jassa NaM vIriyavajjhAI kammAiM no baddhAiM no puTThAI jAva no abhisamannAgatAiM, no udiNNAiM, uvasaMtAI bhavaMti se NaM parAyiNati; jassa NaM vIriyavajjhAI kammAI bar3hAI jAva udiNNAI, no uvasaMtAI bhavaMti se NaM purise praayijjti| se teNaDheNaM goyamA! evaM vuccai savIrie parAjiNai, avIrie parAijjati! [93] jIvA NaM bhaMte! kiM savIriyA? avIriyA? goyamA! savIriyA vi, avIriyA vi| se keNaTheNaM? goyamA! jIvA duvihA paNNattA; taM jahAsaMsArasamAvannagA ya, asaMsArasamAvannagA y| tattha NaM je te asaMsArasamAvannagA te NaM siddhA, siddhA NaM aviiriyaa| tattha NaM je te saMsArasamAvannagA te vihA pannattA; taM jahA-selesipaDivannagA ya, aselesipaDivannagA y| tattha NaM je te selesipaDivannagA te NaM laddhivIrieNaM sIriyA, karaNavIrieNaM aviiriyaa| tattha NaM je te aselesipaDivannagA te NaM laddhivIrieNaM savIriyA, karaNavIrieNaM savIriyA vi avIriyA vi| se teNaDheNaM goyamA! evaM vuccati jIvA duvihA paNNatA; taM jahA-savIriyA vi, avIriyA vi| neraiyA NaM bhaMte! kiM savIriyA? avIriyA? goyamA! neraiyA laddhivIrieNaM savIriyA, karaNavIrieNaM savIriyA vi avIriyA vi| se keNaTheNaM? goyamA! jesi NaM neraiyANaM atthi uTThANe kamme bale vIrie purisakkAraparakkame te NaM neraiyA laddhivIrieNaM vi savIriyA, karaNavIrieNa vi savIriyA, jesi NaM neraiyANaM natthi uTThANe jAva parakkame te NaM neraiyA laddhivIrieNaM savIriyA, karaNavIrieNaM aviiriyaa| se tenntthennN.0| jahA neraiyA evaM jAva pNciNdiytirikkhjonniyaa| maNussA jahA ohiyA jiivaa| navaraM siddhavajjA bhaanniyvvaa| [dIparatnasAgara saMzodhitaH] [27] [5-bhagavaI Page #29 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-8 vANamaMtara-jotisa-vemANiyA jahA neriyaa| sevaM bhaMte! sevaM bhaMte! ti. / *paDhama sae aTThamo uddeso samato. 0 navamo uddeso0 [94] kahaM NaM bhaMte! jIvA garuyattaM havvamAgacchati? goyamA! pANAtivAteNaM musAvAdeNaM adiNNA. mehaNa. parigga. koha. mANa. mAyA. lobha. pejja. dosa. kalaha. abbhakkhANa. pesunna. rati-arati. paraparivAya. mAyAmosa. micchAdasaNasalleNaM, evaM khalu goyamA! jIva garuyattaM hvvmaagcchNti| kahaM NaM bhaMte! jIvA lahyattaM havvamAgacchaMti? goyamA! pANAtivAtaveramaNeNaM jAva micchAdaMsaNasallaveramaNeNaM, evaM khalu goyamA! jIvA lahyattaM hvvmaagcchNti| ___ evaM AkulIkareMti, evaM prittiikreNti| evaM dIhIkareMti, evaM hrssiikreNti| evaM aNupariyaTa rati, evaM viitiivyNti| pasatthA cttaari| appasatthA cttaari| [95] sattame NaM bhaMte! ovAsaMtare kiM garue, lahae, garuyalahae, agaruyalahae? goyamA! no garue, no lahue, no garuyalahue, agruylhue| sattame NaM bhaMte! taNuvAte kiM garue, lahue, garuyalahue, agaruyalahue? goyamA! no garue, no lahue, garuyalahue, no agruylhue| evaM sattame ghaNavAe, sattame ghaNodahI, sattamA puddhvii| ovAsaMtarAI savvAI jahA sattame ovAsaMtare / [sesA] jahA tnnuvaae| evaM-ovAsa vAya ghaNaudahi puDhavI dIvA ya sAgarA vaasaa| neraDyA NaM bhaMte! kiM garuyA jAva agaruyalahuyA? goyamA! no garuyA, no lahuyA, garuyalahuyA vi, agaruyalahuyA vi| se keNaDheNaM? goyamA! veThavviya-teyAI paDucca no garuyA, no lahuyA, garuyalahuyA, no agruylhuyaa| jIvaM ca kammaNaM ca paDucca no garuyA, no lahuyA, no garuyalahuyA, agruylhuyaa| se tenntthennN| evaM jAva vemaanniyaa| navaraM NANataM jANiyavvaM sriirehiN| dhammatthikAye jAva jIvatthikAye cutthpdennN| poggalatthikAe NaM bhaMte! kiM garue, lahue, garuyalahue, agaruyalahue? goyamA! No garue, no lahue, garuyalahue vi, agaruyalahue vi| se keNaTheNaM? goyamA! garuyalahuyadavvAI paDucca no garue, no lahue, garuyalahue, no agruylhue| agaruyalahuyadavvAiM paDucca no garue, no lahue, no garuyalahue, agruylhue| samayA kammANi ya cutthpdennN| kaNhalesA NaM bhaMte! kiM garuyA, jAva agaruyalayA? goyamA! no garuyA, no layA, garuyalayA vi, agaruyalahyA vi| se keNaTheNaM? goyamA! davvalesaM paicca tatiyapadeNaM, bhAvalesaM paicca cutthpdennN| evaM jAva sukklesaa| diTThI-daMsaNa-nANa-aNNANa-saNNAo cautthapadeNaM nnetvvaao| hechillA cattAri sarIrA neyavvA tatiyaeNaM pdennN| kammayaM cautthaeNaM pdennN| [dIparatnasAgara saMzodhitaH] [28] [5-bhagavaI Page #30 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-9 maNajogo vaijogo cautthaeNaM pdennN| kAyajogo tatieNaM pdennN| sAgArovaogo aNAgArovaogo cautthaeNaM pdennN| savvadavvA savvapadesA savvapajjavA jahA poggalatthikAo / tItaddhA aNAgataddhA savvaddhA cauttheNaM pdennN| [96] se nUNaM bhaMte! lAghaviyaM appicchA amucchA agehI apaDibaddhatA samaNANaM NiggaMthANaM pasatthaM? haMtA, goyamA! lAghaviyaM jAva pstthN| se nUNaM bhaMte! akohattaM amANataM amAyattaM alobhattaM samaNANaM niggaMthANaM pasatthaM? haMtA, goyamA! akohattaM jAva pstthN| se nUNaM bhaMte! kaMkhA-padose khINe samaNe niggaMthe aMtakare bhavati, aMtimasarIrie vA, bahmohe vi ya NaM puTviM viharitA aha pacchA saMvur3e kAlaM kareti tao pacchA sijjhati 3 jAva aMtaM karei? haMtA goyamA! kaMkhA-padose khINe jAva aMtaM kreti| [97] annautthiyA NaM bhaMte! evamAikkhaMti evaM bhAseMti evaM paNNaveMti evaM parUveti-"evaM khalu ege jIve egeNaM samaeNaM do AuyAiM pagareti, taM jahA-ihabhaviyAuyaM, ca parabhaviyAugaM c| jaM samayaM ihabhaviyAugaM pakareti taM samayaM ihabhaviyAugaM pakarei; ihabhaviyAugassa pakaraNayAe parabhaviyAugaM pakarei, parabhaviyAugassa pagaraNatAe ihabhaviyAuyaM pkreti| evaM khalu ege jIve egeNaM samaeNaM do AuyAI pakareti, taM.-ihabhaviyAuyaM ca, parabhaviyA'yaM c| se kahametaM bhaMte! evaM? goyamA! jaM NaM te aNNautthiyA evamAikkhaMti jAva parabhaviyAuyaM c| je te evamAhaMsu micchaM te evmaahNsu| ahaM puNa goyamA! evamAikkhAmi jAva parUvemi-evaM khalu ege jIve egeNaM samaeNaM ega AugaM pakareti, taM jahA-ihabhaviyAuyaM vA, parabhaviyAuyaM vA; jaM samayaM ihabhaviyAuyaM pakareti No taM samayaM parabhaviyAuyaM pakareti, jaM samayaM parabhaviyAuyaM pakarei No taM samayaM ihabhaviyAuyaM pakarei; ihabhaviyAuyassa pakaraNatAe No parabhaviyAuyaM pakareti, parabhaviyAuyassa pakaraNatAe No ihabhaviyAuyaM pkreti| evaM khalu ege jIve egeNaM samaeNaM ega AuyaM pakareti,taM.-ihabhaviyAuyaM vA, parabhaviyAuyaM vaa| sevaM bhaMte! sevaM bhaMte! ti bhagavaM goyame jAva vihrti| [98] teNaM kAleNaM teNaM samaeNaM pAsAvaccijje kAlAsavesiyaputte NAmaM aNagAre jeNeva therA bhagavaMto teNeva uvAgacchati, uvAgacchittA there bhagavaMte evaM vayAsI-therA sAmAiyaM Na jANaMti, therA sAmAiyassa aThaM Na yANaMti, therA paccakkhANaM Na yANaMti, therA paccakkhANassa aLaM Na yANaMti, therA saMjamaM Na yANaMti, therA saMjamassa aTThaM Na yANaMti, therA saMvaraM Na yANaMti, therA saMvarassa aTThaM Na yANaMti, therA vivegaM Na yANaMti, therA vivegassa aTTha Na yANaMti, therA viThassaggaM Na yANaMti, therA viThassaggassa aLaM Na yaannNti| tae NaM te therA bhagavaMto kAlAsavesiyaputtaM aNagAraM evaM vayAsI- jANAmo NaM ajjo! sAmAiyaM, jANAmo NaM ajjo! sAmAiyassa aTThe jAva jANAmo NaM ajjo! viThassaggassa atttth| tae NaM se kAlAsavesiyaputte aNagAre te there bhagavaMte evaM vayAsI- jati NaM ajjo! tubbhe jANaha sAmAiyaM, jANaha sAmAiyassa aTThe jAva jANaha viThassaggassa aLaM, kiM bhe ajjo! sAmAie? kiM bhe ajjo! sAmAiyassa aThe? jAva kiM bhe viussaggassa aThe? tA [dIparatnasAgara saMzodhitaH] [29] [5-bhagavaI Page #31 -------------------------------------------------------------------------- ________________ sataM-1, vaggo-,sattaMsattaM-, uddeso- 9 taNaM te therA bhagavaMto kAlAsavesiyaputtaM aNagAraM evaM vayAsI AyA Ne ajjo ! sAmAie, AyA Ne ajjo! sAmAiyassa aTThe jAva viussaggassa aTThe / tae NaM se kAlAsavesiyaputte aNagAre there bhagavaMte evaM vayAsIjati bhe ajjo! AyA sAmAie, AyA sAmAiyassa aTThe evaM jAva AyA viussaggassa aTThe, avahaTTu koha- mANa-mAyA-lobhe kimaTThe ajjo ! garahaha ? kAlAsa ! saMjamaTThayAe / se bhaMte! kiM garahA saMjame? agarahA saMjame? kAlasa.! garahA saMjame, no agarahA saMjame, garahA vi ya NaM savvaM dosaM paviNeti, savvaM bAliyaM pariNNAe evaM khu Ne AyA saMjame uvahite bhavati, evaM khu AyA saMjame uvacite bhavati, evaM khu Ne AyA saMjame uvaTThite bhvti| Ne ettha NaM se kAlAsavesiyaputte aNagAre saMbuddhe there bhagavaMte vaMdati NamaMsati, evaM vayAsIetesi NaM bhaMte! padANaM puvviM aNNANayAe asavaNayAe abohIe aNabhigameNaM adiTThANaM assutANaM amutANaM aviNNAyANaM avvogaDANaM avvocchinnANaM aNijjUDhANaM aNuvadhAritANaM etamaTThe No saddahite, No pattie, No roie| idANiM bhaMte! etesiM padANaM jANatAe savaNatAeM bohIe abhigameNaM diTThANaM sutANaM muyANaM viNNAtANaM vogaDANaM vocchinnANaM NijjUDhANaM uvadhAritANaM etamaTThe saddahAmi, pattiyAmi, romi / evametaM se jaheyaM tubbhe vadaha / tae NaM te therA bhagavaMto kAlAsavesiyaputtaM aNagAraM evaM vayAsIsaddahAhi ajjo ! pattiyAhi ajjo ! roehi ajjo se jahetaM amhe vadAmo / tae NaM se kAlAsavesiyaputte aNagAre there bhagavaMte vaMdai namaMsai, 2 evaM vadAsI - icchAmi NaM bhaMte! tubbhaM aMtie cAujjAmAo dhammAo paMcamahavvaiyaM sapaDikkamaNaM dhammaM uvasaMpajjittANaM viharittae / ahAsuhaM devANuppiyA! mA paDibaMdhaM kare / tae NaM se kAlAsavesiyaputte aNagAre there bhagavaMte vaMdai namaMsai, vaMdittA namaMsittA cAujjAmAo dhammAo paMcamahavvaiyaM sapaDikkamaNaM dhammaM uvasaMpajjittANaM vihri| tae NaM se kAlAsavesiyaputte aNagAre bahUNi vAsANi sAmaNNapariyAgaM pAuNai, jassaTThAe kIrati naggabhAve muMDabhAve aNhANayaM adaMtadhuvaNayaM acchattayaM aNovAhaNayaM bhUmisejjA phalagasejjA kaTThasejjA kesaloo baMbhaceravAso paragharapaveso laddhAvaladdhI, uccAvayA gAmakaMTagA bAvIsaM parisahovasaggA ahiyAsijjaMti tamaTThe ArAhei, caramehiM ussAsa- nIsAsehiM siddhe buddhe mukke parinivvuDe svvdukkhpphiinne| [ 99 ] bhaMte! tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati nama'sati, 2 evaM vadAsI se nUNaM bhaMte! seTThissa ya taNuyassa ya kiviNassa ya khattiyassa ya samA ceva apaccakkhANakiriyA kajjai ? haMtA, goyamA! seTThissa ya jAva apaccakkhANakiriyA kajjai / se keNaTTheNaM bhaMte! ? goyamA ! aviratiM paDucca; se teNaTTheNaM goyamA ! evaM vuccai seTThissa ya taNu. jAva kajjai / [100] AhAkammaM NaM bhuMjamANe samaNe niggaMthe kiM baMdhati ? kiM pakareti? kiM ciNAti? kiM uvaciNAti? goyamA! AhAkammaM NaM bhuMjamANe AThayavajjAo satta kammappagaDIo siDhilabaMdhabaddhAo dhaNiyabaMdhaNabaddhAo pakarei jAva annupriytttti| se keNaTTheNaM jAva aNupariyaTTai? goyamA ! AhAkammaM NaM bhuMjamANe AyAe dhammaM atikkamati, AyAe dhammaM atikkamamANe puDhavikkAyaM NAvakaMkhati jAva tasakAyaM NAvakaMkhati, jesiMpiya [dIparatnasAgara saMzodhitaH] [5-bhagavaI] [30] Page #32 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-9 NaM jIvANaM sarIrAiM AhAramAhArei te vi jIve naavkNkhti| se teNaDheNaM goyamA! evaM vuccai-AhAkammaM NaM bhuMjamANe AuyavajjAo satta kammapagaDIo jAva annupriyttttti| phAsuesaNijjaM NaM bhaMte! bhuMjamANe kiM baMdhai jAva uvaciNAi? goyamA! phAsuesaNijjaM NaM bhuMjamANe AThayavAjjao satta kammapayaDIo dhaNiyabaMdhaNabaddhAo siDhilabaMdhaNabaddhAo pakarei jahA saMDe NaM navaraM AuyaM ca NaM kammaM siya baMdhai, siya no bNdhi| sesaM taheva jAva viitiivyti| se keNaDheNaM jAva vItIvayati? goyamA! phAsuesaNijjaM bhuMjamANe samaNe niggaMthe AtAe dhamma NAikkamati, AtAe dhamma aNatikkamamANe puDhavikkAyaM avakaMkhati jAva tasakAyaM avakaMkhati, jesi pi ya NaM jIvANaM sarIrAiM AhAreti te vi jIve avakaMkhati, se teNaDheNaM jAva viitiivyti| [101] se nUNaM bhaMte! athire paloTTati, no thire paloTTati; athire bhajjati, no thire bhajjati; sAsae bAlae, bAliyattaM asAsayaM; sAsate paMDite, paMDitattaM asAsataM? haMtA, goyamA! athire paloTTati jAva paMDitattaM asaastN| sevaM bhaMte! sevaM bhaMte ti jAva vihrti| *paDhame sate navamo uddeso samatto 0 dasamo uddeso0 [102] annautthiyA NaM bhaMte! evamAikkhaMti jAva evaM parUveti-"evaM khalu calamANe acalite jAva nijjarijjamANe annijjinnnne| do paramANupoggalA egayao na saahnnti| kamhA do paramANupoggalA egayato na sAhannaMti? doNhaM paramANupoggalANaM natthi siNehakAe tamhA do paramANupoggalA egayao na saahnnNti| tiNNi paramANupoggalA egayao sAhannaMti, kamhA tiNNi paramANupoggalA egayao sAhannaMti? tiNhaM paramANupoggalANaM atthi siNehakAe tamhA tiNNi paramANupoggalA egayao saahnnNti| te bhijjamANA duhA vi tihA vi kajjaMti, duhA kajjamANA egayao divaDDhe paramANupoggale bhavati, egayao vi divaDDhe paramANupoggale bhavati; tihA kajjamANA tiNNi paramANupoggalA bhavaMti, evaM jAva cattAri, paMca paramANupoggalA egayao sAhannaMti, egayao sAhannittA dukkhattA kajjaMti, dukkhe vi ya NaM se sAsate samitaM cijjati ya avacijjati y| puTviM bhAsA bhAsA, bhAsijjamANI bhAsA abhAsA, bhAsAsamayavItikkaMtaM ca NaM bhAsiyA bhAsA bhAsA; sA kiM bhAsao bhAsA? abhAsao bhAsA? abhAsao NaM sA bhAsA, no khalu sA bhAsao bhaasaa| puTviM kiriyA dukkhA, kajjamANI kiriyA adakkhA, kiriyAsamayavItikkaMtaM ca NaM kaDA kiriyA dukkhA; jA sA puTviM kiriyA dukkhA, kajjamANI kiriyA adukkhA, kiriyAsamayavIikkaMtaM ca NaM kaDA kiriyA dukkhA, sA kiM karaNato dukkhA akaraNato dukkhA? akaraNao NaM sA dukkhA, No khalu sA karaNato dukkhA, sevaM vattavvaM siyaa| akiccaM dukkhaM, aphusaM dukkhaM, akajjamANakaDaM dukkhaM akaTu akaTu pANa-bhUta-jIva-sattA vedaNaM vedeMtIti vattavvaM siyaa"| se kahameyaM bhaMte! evaM? goyamA! jaM NaM te annautthiyA evamAikkhaMti jAva vedaNaM vedeMtIti vattavvaM siyA, je te evamAhaMsu micchA te evmaahNsu| ahaM puNa gotamA! evamAikkhAmi-evaM khalu calamANe calite jAva nijjarijjamANe nijjinnnne| do paramANupoggalA egayao saahnnNti| kamhA do paramANu [dIparatnasAgara saMzodhitaH] [31] [5-bhagavaI Page #33 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sataMsataM- , uddeso-10 poggalA egayao sAhannaMti? doNhaM paramANupoggalANaM atthi siNehakAe, tamhA do paramANupoggalA egayao sAhannaMti, te bhijjamANA duhA kajjaMti, duhA kajjamANe egayao paramANupoggale egayao paramANupoggale bhvti| tiNNi paramANupoggalA egayao sAhannaMti, kamhA tiNNi paramANupoggalA egayao sAhannati? tiNhaM paramANupoggalANaM atthi siNehakAe, tamhA tiNNi paramANupoggalA egayao sAhaNNaMti; te bhijjamANA dahA vi tihA vi kajjaMti, dahA kajjamANA egayao paramANupoggale, egayao dupadesie khaMdhe bhavati, tihA kajjamANA tiNNi paramANapoggalA bhvNti| evaM jAva cattAri paMca paramANupoggalA egayao sAhannati, sAhannittA khaMdhattAe kajjaMti, khaMdhe vi ya NaM se asAsate sayA samiyaM uvacijjai ya avacijjai y| puTviM bhAsA abhAsA; bhAsijjamANI bhAsA bhAsA, bhAsAsamayavItikkaMtaM ca NaM bhAsitA bhAsA abhAsA; jA sA puvviM bhAsA abhAsA, bhAsijjamANI bhAsA bhAsA, bhAsAsamayavItikkaMtaM ca NaM bhAsitA bhAsA abhAsA, sA kiM bhAsato bhAsA abhAsao bhAsA? bhAsao NaM sA bhAsA, no khalu sA abhAsao bhaasaa| puTviM kiriyA adukkhA jahA bhAsA tahA bhANitavvA kiriyA vi jAva karaNato NaM sA dukkhA, no khalu sA akaraNao dukkhA, sevaM vattavvaM siyaa| kiccaM dukkhaM, phusaM dukkhaM, kajjamANakaDaM dukkhaM kaTu kaTu pANa-bhUta-jIva-sattA vedaNaM vedeMtIti vattavvaM siyaa|| [103] annautthiyA NaM bhaMte! evamAikkhaMti jAva-evaM khalu ege jIve egeNaM samaeNaM do kiriyAo pakareti, taM jahA-iriyAvahiyaM ca saMparAiyaM c| jaM samayaM iriyAvahiyaM pakarei taM samayaM saMparAiyaM pakarei., parautthiyavattavvaM neyvvN| sasamayavattavvayAe neyavvaM jAva iriyAvahiyaM vA saMparAiyaM vaa| [104] nirayagatI NaM bhaMte! kevatiyaM kAlaM virahitA uvavAteNaM paNNatA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM bArasa muhtaa| evaM vakkaMtIpadaM bhANitavvaM nirvsesN| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| *paDhame sate dasamo uheso samato. 0-paDhamaM sataM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM sataM samataM . [] bIIaM sataM] [105] usAsakhaMdae vi a, samugghAya, puDhavI, iMdiya, annautthi, bhAsA ya / devA ya camaracaMcA, samaya, khittatthikAya, bIyammi se|| 0 paDhamo uddeso0 [106] teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nagare hotthaa| vnnnno| sAmI smosddhe| parisA niggtaa| dhammo khito| paDigatA prisaa| teNaM kAleNaM teNaM samaeNaM jeThe aMtevAsI jAva pajjuvAsamANe evaM vadAsI je ime bhaMte! beiMdiyA teiMdiyA cariMdiyA paMciMdiyA jIvA eesi NaM jIvANaM ANAmaM vA pANAmaM vA ussAsaM vA nIsAsaM vA jANAmo paasaamo| je ime puDhavikkAiyA jAva vaNassatikAiyA [dIparatnasAgara saMzodhitaH] [5-bhagavaI [32] Page #34 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - , sattaMsataM- , uddeso-1 egidiyA jIvA eesi NaM ANAmaM vA pANAmaM vA ussAsaM vA nissAsaM vA Na yANAmo Na pAsAmo, ee vi ya NaM bhaMte! jIvA ANamaMti vA pANamaMti vA ussasaMti vA nIsasaMti vA? haMtA, goyamA! ee vi ya NaM jIvA ANamaMti vA pANamaMti vA UsasaMti vA nIsasaMti vaa| [107] kiM NaM bhaMte! ete jIvA ANamaMti vA pANamaMti vA ussasaMti vA nIsasaMti vA? goyamA! davvato NaM aNaMtapaesiyAI davvAiM, khetao NaM asaMkhejjapaesogADhAI, kAlao annayarahitIyAI, bhAvao vaNNamaMtAI gaMdhamaMtAI rasamaMtAI phAsamaMtAI ANamaMti vA pANamaMti vA UsasaMti vA nIsasaMti vaa| jAI bhAvao vaNNamaMtAI ANa. pANa. Usa. nIsa. tAI kiM egavaNNAI ANamaMti pANamaMti Usa. nIsa.? AhAragamo neyavvo jAva ti-ctth-pNcdisiN| kiM NaM bhaMte! neraiyA A. pA. 3. nI.? taM ceva jAva niyamA A. pA. u. nii.| jIvA egiMdiyA vAghAya-nivvAghAya bhaanniyvvaa| sesA niyamA chddisiN| vAuyAe NaM bhaMte! vAThayAe ceva ANamati vA pANamati vA Usasati vA nIsasati vA? haMtA, goyamA! vAuyAe NaM vAThayAe jAva nIsasaMti vaa| [108] vAuyAe NaM bhaMte! vAuyAe ceva aNegasayasahassakhutto uddAittA uddAittA tattheva bhujjo bhujjo paccAyAti? haMtA, goyamA! jAva pccaayaati| se bhaMte kiM puThe uddAti? apuThe uddAti? goyamA! puThe uddAi, no apThe uddaai| se bhaMte! kiM sasarIrI nikkhamai, asarIrI nikkhamai? goyamA! siya sasarIrI nikkhamai, siya asarIrI nikkhmi| se keNaDheNaM bhaMte! evaM vuccai siya sasarIrI nikkhamai, siya asarIrI nikkhamai? goyamA! vAuyAyassa NaM cattAri sarIrayA paNNattA, taM jahA-orAlie veThavie teyae kmme| orAliyaveThavviyAI vippajahAya teya-kammaehiM nikkhamati, se teNaTheNaM goyamA! evaM vuccai-siya sasarIrI siya asarIrI nikkhmi| [109] maDAI NaM bhaMte! niyaMThe no niruddhabhave, no niruddhabhavapavaMce, no pahINasaMsAre No pahINasaMsAravedaNijje, No vocchiNNasaMsAre, No vocchiNNasaMsAravedaNijje, no niTThiyaDhe, no niTThiyaTTha karaNijje puNaravi ittatthaM havvamAgacchati? haMtA, goyamA! maDAI NaM niyaMThe jAva puNaravi ittatthaM hvvmaagcchd| [110] se NaM bhaMte! kiM ti vattavvaM siyA? goyamA! pANe ti vattavvaM siyA, bhUte ti vattavvaM siyA, jIve ti vattavvaM siyA, satte ti vattavvaM siyA, viNNU ti vattavvaM siyA, vedA ti vattavvaM siyA-pANe bhUe jIve satte viNNU vedA ti vattavvaM siyaa| se keNaTheNaM bhaMte! pANe ti vattavvaM siyA jAva vedA ti vatavvaM siyA? goyamA! jamhA ANamai vA pANamai vA ussasai vA nIsasai vA tamhA pANe ti vattavvaM siyaa| jamhA bhUte bhavati bhavissati ya tamhA bhUe ti vattavvaM siyaa| jamhA jIve jIvai jIvattaM AuyaM ca kamma uvajIvai tamhA jIve ti vattavvaM siyaa| jamhA satte subhAsubhehiM kammehiM tamhA satte ti vattavvaM siyaa| jamhA titta-kaDuya-kasAyaMbila-mahure rase jANai tamhA viNNU ti vatavvaM siyaa| jamhA vedei ya suha-dukkhaM tamhA vedA ti vattavvaM siyaa| se teNaTheNaM jAva pANe ti vattavvaM siyA jAva vedA ti vattavvaM siyaa|| [111] maDAI NaM bhaMte! niyaMThe niruddhabhave niruddhabhavapavaMce jAva niThThiyaTThakaraNijje No puNaravi ittatthaM havvamAgacchati? haMtA, goyamA! maDAI NaM niyaMThe jAva no puNaravi ittatthaM hvvmaagcchti| [dIparatnasAgara saMzodhitaH] [33] [5-bhagavaI Page #35 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-1 se NaM bhaMte! kiM ti vattavvaM siyA? goyamA! siddhe ti vattavvaM siyA, buddhe ti vattavvaM siyA, mutte tti vattavvaM., pAragae tti va., paraMparagae ti va., siddhe buddhe mutte parinivvur3e aMtakaDe savvadukkhappahINe ti vattavvaM siyaa| sevaM bhaMte! sevaM bhaMte! ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namasai, 2 saMjameNaM tavasA appANaM bhAvemANe vihrti| [112] teNaM kAleNaM teNaM samaNe bhagavaM mahAvIre rAyagihAo nAgarAo guNasilAo ceiyAo paDinikkhamai, paDinikkhamittA bahiyA jaNavayavihAraM vihri| teNaM kAleNaM teNaM samaeNaM kayaMgalA nAma nagarI hotthaa| vnnnno| tIse NaM kayaMgalAe nagarIe bahiyA uttarapuratthime disIbhAge chattapalAsae nAma ceie hotthaa| vnnnno| tae NaM samaNe bhagavaM mahAvIre uppaNNanANa-daMsaNadhare jAva smosrnnN| parisA niggcchti| tIse NaM kayaMgalAe nagarIe adUrasAmaMte sAvatthI nAmaM nayarI hotthaa| vnnnno| tattha NaM sAvatthIe nayarIe gaddabhAlassa aMtevAsI khaMdae nAma kaccAyaNasagote parivvAyage parivasai, riuvvedajajuvveda-sAmaveda-athavvaNaveda itihAsapaMcamANaM nighaMTachaTThANaM caThaNhaM vedANaM saMgovaMgANaM sarahassANaM sArae vArae pArae saDaMgavI saTThitaMtavisArae saMkhANe sikkhA-kappe vAgaraNe chaMde nirute jotisAmayaNe annesu ya bahUsu baMbhaNNaesu pArivvAyaezu ya nayesu supariniTThie yAvi hotthaa| tattha NaM sAvatthIe nayarIe piMgalae nAmaM niyaMThe vesAliyasAvae privsi| tae NaM se piMgalae NiyaMThe vesAliyasAvae aNNadA kayAI jeNeva khadae kaccAyaNasagote teNeva uvAgacchar3a, 2 khaMdagaM kaccAyaNasagotaM iNamakkhevaM pucche-mAgahA! kiM saaMte loke, aNaMte loke , saaMte jIve aNaMte jIve , saaMtA siddhI aNaMtA siddhI , saaMte siddhe aNaMte siddhe , keNa vA maraNeNaM maramANe jIve vaDDhati vA hAyati vA ? etAvaM tAva AyakkhAhi vuccamANe evN| tae NaM se khaMdae kaccAyaNasagotte piMgalaeNaM NiyaMTheNaM vesAlIsAvaeNaM iNamakkhevaM pucchie samANe saMkie kaMkhie vitigiMchie bhedasamAvanne kalusamAvanne No saMcAei piMgalayassa niyaMThassa vesAliyasAvayassa kiMci vi pamokkhamakkhAiuM, tusiNIe sNcitttthdd| tae NaM se piMgalae niyaMThe vesAlIsAvae khaMdayaM kaccAyaNasagotaM doccaM pi taccaM pi iNamakkhevaM pucche-mAgahA! kiM saaMte loe jAva keNa vA maraNeNaM maramANe jIve vaDDhai vA hAyati vA? etAvaM tAva AikkhAhi vaccamANe evN| tae NaM se khaMdae kaccAyaNasagote piMgalaeNaM niyaMTheNaM vesAlIsAvaeNaM doccaM pi taccaM pi iNamakkhevaM pucchie samANe saMkie kaMkhie vitigicchie bheda samAvaNNe kalusamAvanne no saMcAei piMgalayassa niyaMThassa vesAlisAvayassa kiMci vi pamokkhamakkhAiuM, tusiNIe sNcitttth|| tae NaM sAvatthIe nayarIe siMghADaga jAva mahApahesu mahayA jaNasammadde i vA jaNavUhe i vA parisA niggcchi| tae NaM tassa khaMdayassa kaccAyaNasagottassa bajaNassa aMtie eyamalaiM soccA nisamma imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA-'evaM khalu samaNe bhagavaM mahAvIre, kayaMgalAe nayarIe bahiyA chattapalAsae ceie saMjameNaM tavasA appANaM bhAvemANe vihri| taM gacchAmi NaM, samaNaM bhagavaM mahAvIraM vaMdAmi namasAmi seyaM khalu me samaNaM bhagavaM mahAvIraM vaMdittA NamaMsittA sakkAretA sammANittA kallANaM maMgalaM devataM cetiyaM pajjuvAsittA imAiM ca NaM eyArUvAI [dIparatnasAgara saMzodhitaH] [34] [5-bhagavaI Page #36 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-1 aTThAI heUI pasiNAiM kAraNAiM vAgaraNAiM pucchittae' tti kaTu evaM saMpehei, 2 jeNeva parivvAyAvasahe teNeva uvAgacchai,2 tA tidaMDaM ca kuMDiyaM ca kaMcaNiyaM ca karoDiyaM ca bhisiyaM ca kesariyaM ca channAlayaM ca aMkusayaM ca pavittayaM ca gaNettiyaM ca chattayaM ca vAhaNAo ya pAThayAo ya dhAurattAo ya geNhai, geNhittA parivvAyAvasahAo paDinikkhamai, paDinikkhamittA tidaMDa-kuMDiya-kaMcaNiya-karoDiyabhisiya-kesariya-channAlayaaMkusaya-pavittaya-gaNettiyahatthagae chattovAhaNasaMjutte dhAurattavatthaparihie sAvatthIe nagarIe majjhaMmajjheNaM niggacchai, niggacchittA jeNeva kayaMgalA nagarI jeNeva chattapalAsae ceie jeNeva samaNe bhagavaM mahAvIre teNeva pahArettha gmnnaae| goyamA! i samaNe bhagavaM mahAvIre bhagavaM goyama evaM vayAsI-dacchisi NaM goyamA! puvvsNgtiyN| kaM bhaMte!? khaMdayaM naam| se kAhe vA? kiha vA? kevaccireNa vA? evaM khalu goyamA! teNaM kAleNaM 2 sAvatthI nAmaM nagarI hotthaa| vnnnno| tattha NaM sAvatthIe nagarIe gaddabhAlassa aMtevAsI khaMdae NAma kaccAyaNasagote parivvAyae parivasai, taM ceva jAva jeNeva mamaM aMtie teNeva pahArettha gmnnaae| se ya adUrAite bahasaMpatte aDANapaDivanne aMtarApahe vtttt| ajjeva NaM dacchisi goymaa!| bhaMte! ti bhagavaM goyame samaNaM bhagavaM vaMdai namasai, 2 evaM vadAsI-paha NaM bhaMte! khaMdae kaccAyaNasagotte devANuppiyANaM aMtie muMDe bhavittA NaM agArAo aNagAriyaM pavvaittae? haMtA, pbhuu| jAvaM ca NaM samaNe bhagavaM mahAvIre bhagavao goyamassa eyamalaiM parikahei tAvaM ca se khaMdae kaccAyaNasagote taM desaM hvvmaagte| tae NaM bhagavaM goyame khaMdayaM kaccAyaNasagotaM adUraAgayaM jANittA khippAmeva abbhuTheti, khippAmeva paccuvagacchar3a, 2 jeNeva khaMdae kaccAyaNasagote teNeva uvAgacchai, 2 tA khaMdayaM kaccAyaNasagottaM evaM vayAsI he khaMdayA!, sAgayaM khaMdayA!, susAgayaM khaMdayA!, aNurAgayaM khaMdayA!, sAgayamaNurAgayaM khNdyaa!| se nUNaM tuma khaMdayA! sAvatthIe nayarIe piMgalaeNaM niyaMTheNaM vesAliyasAvaeNaM iNamakkhevaM pucchie mAgahA! kiM saaMte loge aNaMte loge? evaM taM ceva jeNeva ihaM teNeva hvvmaage| se nUNaM khaMdayA! atthe samatthe? haMtA, atthi| tae NaM se khaMdae kaccAyaNasagotte bhagavaM goyama evaM vayAsI-se kesa NaM goya mA! tahArUve nANI vA tavassI vA jeNaM tava esa aDhe mama tAva rahassakaDe havvamakkhAe, jao NaM tuma jaannsi?| tae NaM se bhagavaM goyame khaMdayaM kaccAyaNasagotaM evaM vayAsI evaM khalu khaMdayA! mama dhammAyarie dhammovaesae samaNe bhagavaM mahAvIre uppannaNANadaMsaNadhare arahA jiNe kevalI tIya-paccuppannamaNAgayaviyANae savvaNNU savvadarisI jeNaM mamaM esa aTThe tava tAva rahassakaDe havvamakkhAe, jao NaM ahaM jANAmi khNdyaa!|| tae NaM se khaMdae kaccAyaNasagote bhagavaM goyamaM evaM vayAsI-gacchAmo NaM goyamA! tava dhammAyariyaM dhammovadesayaM samaNaM bhagavaM mahAvIraM vaMdAmo NamaMsAmo jAva pjjuvaasaamo| ahAsuhaM devANuppiyA! mA pddibNdh.| tae NaM se bhagavaM goyame khaMdaeNaM kaccAyaNasagoteNaM saddhiM jeNeva samaNebhagavaM mahAvIre teNeva [dIparatnasAgara saMzodhitaH] [35] [5-bhagavaI Page #37 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-1 pahArettha gmnnyaae| teNaM kAleNaM 2 samaNe bhagavaM mahAvIre viyaDabhoI yA'vi hotthaa| tae NaM samaNassa bhagavao mahAvIrassa viyaDabhogissa sarIrayaM orAlaM siMgAraM kallANaM sivaM dhaNNaM maMgallaM sassirIyaM aNalaMkiyavibhasiyaM lakkhaNa-vaMjaNaguNovaveyaM sirIe atIva 2 uvasobhemANaM citttth|| tae NaM se khaMdae kaccAyaNasagote samaNassa bhagavao mahAvIrassa viyaDabhogissa sarIrayaM orAlaM jAva atIva 2 uvasobhemANaM pAsai, 2 tA haTTatuTThacittamANadie naMdie pIr3a maNe paramasomaNassie harisavasavisappamANahiyae jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai,2 tA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNappayAhiNaM karei jAva pjjuvaasi| khaMdayA! ti samaNe bhagavaM mahAvIre khaMdayaM kaccAyaNasagottaM evaM vayAsI-se nUNaM tumaM khaMdayA! sAvatthIe nayarIe piMgalaeNaM NiyaMTheNaM vesAliyasAvaeNaM iNamakkhevaM pucchie 'mAgahA! kiM saaMte loe aNaMte loe? evaM taM ceva jAva jeNeva mamaM aMtie teNeva hvvmaage| se nUNaM khaMdayA! ayamaThe samajheM? haMtA, atthi| je vi ya te khaMdayA ! ayameyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA-kiM saaMte loe, aNaMte loe? tassa vi ya NaM ayamaThe-evaM khalu mae khaMdayA! caThavvihe loe paNNate, taM jahA-davvao khetao kAlao bhaavo| davvao NaM ege loe saNte| khetao NaM loe asaMkhejjAo joyaNakoDAkoDIo AyAma-vikkhaMbheNaM, asaMkhejjAo joyaNakoDAkoDIo parikkheveNaM pa., atthi puNa se aNte| kAlao NaM loe Na kayAvi na AsI na kayAvi na bhavati na kayAvi na bhavissati, bhaviM ca bhavati ya bhavissai ya, dhuve Niyae sAsate akkhae avvae avaTThie Nicce, Natthi puNa se aNte| bhAvao NaM loe aNaMtA vaNNapajjavA gaMdha. rasa. phAsapajjavA, aNaMtA saMThANapajjavA, aNaMtA garuyalahuyapajjavA, aNaMtA agaruyalahuyapajjavA, natthi puNa se aNte| se taM khaMdagA! davvao loe saaMte, khettao loe saaMte, kAlato loe aNaMte, bhAvao loe annNte| je vi ya te khaMdayA! jAva saaMte jIve, aNaMte jIve? tassa vi ya NaM ayamar3he-evaM khalu jAva davvao NaM ege jIve saNte| khetao NaM jIve asaMkhejjapaesie asaMkhejjapadesogADhe, atthi puNa se aNte| kAlao NaM jIve na kayAvi na Asi jAva nicce, natthi puNAi se aNte| bhAvao NaM jIve aNaMtA NANapajjavA aNaMtA daMsaNapajjavA aNaMtA carittapajjavA aNaMtA garuyalayapajjavA aNaMtA agaruyalayapajajvA, natthi puNa se aNte| se taM davvao jIve saaMte, khetao jIve saaMte, kAlao jIve aNaMte, bhAvao jIve annNte|| je vi ya te khaMdayA! pucchaa| davvao NaM egA siddhI saaMtA; khetao NaM siddhI paNayAlIsaM joyaNasayasahassAiM AyAma-vikkhaMbheNaM, egA joyaNakoDI bAyAlIsaM ca joyaNasayasahassAiM tIsaM ca joyaNasahassAI donni ya aThaNApanne joyaNasae kiMci visesAhie parikkheveNaM pa., atthi puNa se aMte; kAlao NaM siddhI na kayAvi na Asi.; bhAvao ya jahA loyassa tahA bhaanniyvvaa| tattha davvao siddhI saaMtA, khetao siddhI saaMtA, kAlao siddhI aNaMtA, bhAvao siddhI annNtaa| je vi ya te khaMdayA! jAva kiM aNaMte siddhe? taM ceva jAva davvao NaM ege siddhe saaMte; khetao [dIparatnasAgara saMzodhitaH]] [36] [5-bhagavaI Page #38 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-1 NaM siddhe asaMkhejjapaesie asaMkhejjapadesogADhe, atthi puNa se aMte; kAlao NaM siddhe sAdIe apajjavasie, natthi puNa se aMte; bhAvao NaM siddhe aNaMtA NANapajjavA, aNaMtA daMsaNapajjavA jAva aNaMtA agaruyalayapajjavA, natthi puNa se aNte| se taM davvao siddhe saaMte, khetao siddhe saaMte, kAlao siddhe aNaMte, bhAvao siddhe annNte| je vi ya te khaMdayA! imeyArUve ajjhatthie ciMtie jAva samuppajjitthA keNa vA maraNeNaM maramANe jIve vaDDhati vA hAyati vA? tassa vi ya NaM ayamaDhe-evaM khalu khaMdayA! mae duvihe maraNe paNNate, taM jahA-bAlamaraNe ya paMDiyamaraNe y|| se kiM taM bAlamaraNe? duvAlasavihe pa., taM-valayamaraNe, vasaTTamaraNe, aMtosallamaraNe, tabbhavamaraNe, giripaDaNe, tarupaDaNe, jalappavese, jalaNappavese, visabhakkhaNe, satthovADaNe, vehANase, gaddhapar3he, icceteNaM khaMdayA! dvAlasaviheNaM bAlamaraNeNaM maramANe jIve aNaMtehiM neraiyabhavaggahaNehiM appANaM saMjoei, tiriya. maNuya. deva., aNAiyaM ca NaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM aNupariyaTTai, se taM maramANe vaDDhai vddddhi| se taM baalmrnne| se kiM taM paMDiyamaraNe? paMDiyamaraNe vihe pa.,taM.-pAovagamaNe ya bhattapaccakkhANe y| se kiM taM pAovagamaNe? pAovagamaNe vihe pa., taM.-nIhArime ya anIhArime ya, niyamA appddikmme| se taM paaovgmnne| se kiM taM bhattapaccakkhANe? bhattapaccakkhANe duvihe paM. taM.-nIhArime ya anIhArime ya, niyamA spddikmme| se taM bhttpcckkhaanne| icceteNaM khaMdayA! viheNaM paMDiyamaraNeNaM maraNANe jIve aNaMtehiM neraiyabhavaggahaNehiM appANaM visaMjoei jAva viiiivyti| se taM maramANe hAyai haayi| se taM pNddiymrnne| icceeNaM khaMdayA! duviheNaM maraNeNaM maramANe jIve var3aDhai vA hAyati vaa| [113] ettha NaM se khaMdae kaccAyaNasagote saMbuddhe samaNaM bhagavaM mahAvIraM vaMdai namasai,2 evaM vadAsI-icchAmi NaM bhaMte! tubha aMtie kevalipannataM dhammaM nisaamete| ahAsuhaM devANuppiyA! mA pddibNdhN| tae NaM samaNe bhagavaM mahAvIre khaMdayassa kaccAyaNasagottassa tIse ya mahatimahAliyAe parisAe dhamma prikhei| dhammakahA bhaanniyvvaa| tae NaM se khaMdae kaccAyaNasagote samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma haTThatuDhe jAva hiyae uTThAe uThei, 2 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei, 2 evaM vadAsI saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM, pattiyAmi NaM bhaMte! niggaMthaM pAvayaNaM, roemi NaM bhaMte! niggaMthaM pAvayaNaM, abbhuDhemi NaM bhaMte! niggaMthaM pAvayaNaM, evameyaM bhaMte!, tahameyaM bhaMte!, avitahameyaM bhaMte!, asaMdiddhameyaM bhaMte!, icchiyameyaM bhaMte!, paDicchiyameyaM bhaMte!, icchiyapaDicchiyameyaM bhaMte!, se jaheyaM tubbhe vadaha tti kaTu samaNaM bhagavaM mahAvIraM vaMdati namasati, 2 uttapuratthimaM disIbhAyaM avakkamai, 2 tidaMDaM ca kuMDiyaM ca jAva dhAturattAo ya egate eDei, 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a, 2 samaNaM bhagavaM mahAvIraM tikkhuto AyAhiNaM payAhiNaM karei, karettA jAva namaMsittA evaM vadAsI [dIparatnasAgara saMzodhitaH] [37] [5-bhagavaI Page #39 -------------------------------------------------------------------------- ________________ sataM -2, vaggo, sattaMsattaM-, uddeso-1 Alitte NaM bhaMte! loe, palitte NaM bhaMte! loe, Alittapalitte NaM bhaMte! loe jarAe maraNeNa ya / se jahAnAmae kei gAhAvatI agAraMsi jhiyAyamANaMsi je se tattha bhaMDe bhavai appasAre mollagarue taM gahAya AyAe egaMtamaMtaM avakkamai, esa me nitthArie samANe pacchA purA ya hiyAe suhAe khamAe nissesAe ANugAmiyattAe bhavissai / evAmeva devANuppiyA! majjha vi AyA ege bhaMDe iTThe kaMte pie maNunne maNAme thejje vesAsie sammae bahumae aNumae bhaMDakaraMDagasamANe, mA NaM sItaM, mA NaM unhaM, mA NaM khuhA, mANaM pivAsA, mA NaM corA, mA NaM vAlA, mA NaM daMsA, mA NaM masagA, mA NaM vAiya- pittiya-siMbhiya-sannivAiya vivihA rogAyaMkA parIsahovasaggA phusaMtu tti' kaTTu, esa me nitthArie samANe paraloyassa hiyAe suhAe khamAe nIsesA ANugAmiyattAe bhvissi| taM icchAmi NaM devANuppiyA ! sayameva pavvAviyaM, sayameva muMDAviyaM, sayameva sehAviyaM, sayameva sikkhAviyaM, sayameva AyAra goyaraM viNaya - veNaiya caraNa-karaNa - jAyA - mAyAvattiyaM dhammamAikkhi / taNaM samaNe bhagavaM mahAvIre khaMdayaM kaccAyaNasagottaM sayameva pavvAvei jAva dhammamAikkhaievaM devANuppiyA! gaMtavvaM, evaM ciTThiyavvaM, evaM nisItiyavvaM, evaM tuyaTTiyavvaM, evaM bhujiyavvaM, evaM bhAsiyavvaM, evaM uTThAya uTThAya pANehiM bhUehiM jIvehiM sattehiM saMjameNaM saMjamiyavvaM, assiM ca NaM aTThe No kiMci vi pamAiyavvaM / tae NaM se khaMdae kaccAyaNasagotte samaNassa bhagavao mahAvIrassa imaM eyArUvaM dhammiyaM uvaesaM sammaM saMpaDivajjati, tamANAe taha gacchai, taha ciTThai, taha nisIyati, taha tuyaTTai, taha bhuMjai, taha bhAsai, taha uTThAya 2 pANehiM bhUehiM jIvehiM sattehiM saMjameNaM saMjamai, assiM ca NaM aTThe No pamAya / tae NaM se khaMdae kaccAyaNasagotte aNagAre jAte riyAsamie bhAsAsamie esaNAsamie AyANa-bhaMDamatta-nikkhevaNAsamie uccAra- pAsavaNa -khelasiMghANa jalla- pAriTThAvaNiyAsamie maNasamie vayasamie kAyasamie maNagutte vaigutte kAyagutte gutte guttiMdie guttabaMbhacArI cAI lajjU dhaNe khaMtikhame jitiMdie sohie aNiyANe appussue abahillesse susAmaNNarae daMte iNameva NiggaMthaM pAvayaNaM purao kAuM vihr| [ 114 ] tae NaM samaNe bhagavaM mahAvIre kayaMgalAo nayarIo chattapalAsAo ceiyAo paDanikkhamai, 2 bahiyA jaNavayavihAraM viharati / tae NaM se khaMdae aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMtie sAmAiyamAiyAiM ekkArasa aMgAI ahijjai, 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNaM bhagavaM mahAvIraM vaMdai namaMsai, 2 evaM vayAsI icchAmi NaM bhaMte! tubbhehiM abbhaNuNNAe samANe mAsiyaM bhikkhupaDimaM uvasaMpajjittANaM viharattae / ahAsuhaM devANuppiyA! mA paDibaMdhaM kareha / taNaM se khaMdae aNagAre samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe haTTha jAva namaMsittA mAsiyaM bhikkhupaDimaM uvasaMpajjittANaM viharai / tae NaM se khaMdae aNagAre mAsiyaM bhikkhupaDimaM ahAsutaM ahAkappaM ahAmaggaM ahAtacaM ahAsammaM kAeNa phAseti pAleti sAheti tIreti pUreti kiTTeti aNupAlei ANAe ArAhei, kAraNa phAsittA jAva ArAhettA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNaM bhagavaM jAva namaMsittA evaM [dIparatnasAgara saMzodhitaH ] [38] [5-bhagavaI] Page #40 -------------------------------------------------------------------------- ________________ sataM-2, vaggo- ,sattaMsattaM- , uddeso-1 vayAsI icchAmi NaM bhaMte! tubbhehiM abbhaNuNNAe samANe domAsiyaM bhikkhupaDimaM uvasaMpajjitANaM vihritte| ahAsuhaM devANuppiyA! mA pddibNdhN.| taM cev| evaM temAsiyaM cAummAsiyaM pNc-ch-sttmaa.| paDhamaM sattarAiMdiyaM, doccaM sattarAiMdiyaM, taccaM sattarAtiMdiyaM, rAtiMdiyaM, egraaiyN| tae NaM se khaMdae aNagAre egarAiyaM bhikkhupaDimaM ahAsutaM jAva ArAhettA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati,2 samaNaM bhagavaM mahAvIraM jAva namaMsittA evaM vadAsI-icchAmi NaM bhaMte! tubbhehiM abbhaNuNNAe samANe guNarayaNasaMvaccharaM tavokamma uvasaMpajjittANaM vihrite| ahAsuhaM devANuppiyA! mA pddibNdh.| tae NaM se khaMdae aNagAre samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe jAva namaMsittA guNarayaNasaMvaccharaM tavokamma uvasaMpajjittANaM vihrti| taM jahA-paDhamaM mAsaM cautthaM cauttheNaM aNikkhitteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe, rattiM vIrAsaNeNaM avAuDeNa y| doccaM mAsaM chaTheM chaTheNaM anikkhitteNaM. diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe, rattiM vIrasaNeNaM avAuDeNa y| evaM taccaM mAsaM aTThamaM aTThameNaM, cautthaM mAsaM dasamaM dasameNaM, paMcamaM mAsaM bArasamaM bArasameNaM, chaTheM mAsaM coddasamaM coddasameNaM, sattamaM mAsaM solasamaM 2, aTThamaM mAsaM aTThArasamaM 2, navamaM mAsaM vIsatimaM 2, dasamaM mAsaM bAvIsatimaM 2, ekkArasamaM mAsaM cauvvIsatimaM 2, bArasamaM mAsaM chavvIsatimaM 2, terasamaM mAsaM aTThAvIsatimaM 2, coddasamaM mAsaM tIsatimaM 2, pannarasamaM mAsaM battIsatimaM solasamaM mAsaM cottIsatimaM anikkhiteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe, rattiM vIrAsaNeNaM avaauddennN| tae NaM se khaMdae aNagAre guNarayaNasaMvaccharaM tavokamma ahAsutaM ahAkappaM jAva ArAhettA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 samaNaM bhagavaM mahAvIraM vaMdai namasai,2 bahahiM cautthachaTTha'TThama-dasama-duvAlasehiM mAsa'ddhamAsakhamaNehiM vicittehiM tavokammehiM appANaM bhAvemANe vihrti| tae NaM se khaMdae aNagAre teNaM orAleNaM vipuleNaM payatteNaM paggahieNaM kallANeNaM siveNaM dhaNNeNaM maMgalleNaM sassirIeNaM udaggeNaM udatteNaM uttameNaM udAreNaM mahANubhAgeNaM tavokammeNaM sukke lukkhe nimmaMse aTThicammAvaNaddhe kiDikiDiyAbhUe kise dhamaNisaMtae jAte yAvi hotthA, jIvaMjIveNa gacchai, jIvaMjIveNaM ciTThar3a, bhAsaM bhAsittA vi gilAi, bhAsaM bhAsamANe gilAti, bhAsaM bhAsissAmIti gilAti; se jahA nAma e kaTThasagaDiyA i vA pattasagaDiyA i vA pattatilabhaMDagasagaDiyA i vA eraMDakaTThasagaDiyA i vA iMgAlasagaDiyA i vA uNhediNNA sukkA samANI sasaI gacchai, sasaI ciTThai, evAmeva khaMdae vi aNagAre sasadaM gacchai, sasaI ciTThaD, uvacite taveNaM, avacie maMsa-soNiteNaM, hyAsaNe viva bhAsarAsipaDicchanne, taveNaM teeNaM tavateyasirIe atIva 2 uvasobhemANe 2 citttthi| [115] teNaM kAleNaM 2 rAyagihe nagare jAva samosaraNaM jAva parisA pddigyaa| tae NaM tassa khaMdayassa aNagArassa aNNayA kayAi puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa imeyArUve ajjhatthie ciMtie jAva samuppajjitthA-evaM khalu ahaM imeNaM eyArUveNaM orAleNaM jAva kise dhamaNisaMtae jAte jIvaMjIveNaM gacchAmi, jIvaMjIveNaM ciTThAmi, jAva gilAmi, jAva evAmeva ahaM [dIparatnasAgara saMzodhitaH] [39] [5-bhagavaI Page #41 -------------------------------------------------------------------------- ________________ sataM -2, vaggo, sattaMsattaM-, uddeso-1 pi sasaddaM ciTThAmi, taM atthi tA me uTThANe kamme bale vIrie purisakkAraparakkame taM jAvatA me atthi uTThANe kamme bale vIrie purisakkAraparakkame jAva ya me dhammAyarie dhammovadesae samaNe bhagavaM mahAvIre jiNe suhatthI viharai tAvatA me seyaM kallaM pAuppabhAyAe rayaNIe phulluppala-kamalakomalummilliyammi ahapaMDare pabhAe rattAsoyappAkAsakiMsuyasuyamuha - guMja'ddharAgasarise kamalAgarasaMDabohae uTThiyammi sUre sahassarassimmi diNayare teyasA jalate samaNaM bhagavaM mahAvIraM vaMdittA namaMsittA jAva pajjuvAsittA,..... samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe sayameva paMca mahavvayANi ArovettA, samaNA ya samaNIo ya khAmettA, tahArUvehiM therehiM kaDA''IhiM saddhiM vipulaM pavvayaM saNiyaM saNiyaM durUhittA, meghaghaNasannigAsaM devasannivAtaM puDhavIsilAvaTTayaM paDilehittA, dabbhasaMthArayaM saMtharittA, dabbhasaMthArovas saMlehaNA jhUsaNA jhUsiyassa bhatta- pANapaDiyAikkhiyassa pAovagayassa kAlaM aNavakaMkhamANassa viharittae tti kaTTu evaM saMpehei,2 ttA kallaM pAuppabhAyAe rayaNIe jAva jalate jeNeva samaNe bhagavaM mahAvIre jAva pajjuvAsati / khaMdayA! i samaNe bhagavaM mahAvIre khaMdayaM aNagAraM evaM vayAsIse nUNaM tava khaMdayA! puvvarattAvaratta. jAva jAgaramANassa imeyArUve ajjhatthie jAva samuppajjitthA evaM khalu ahaM imeNaM eyArUveNaM orAleNaM vipuleNaM taM ceva jAva kAlaM aNavakaMkhamANassa viharittae ti kaTTu evaM saMpehesi, 2 kallaM pAuppabhAyAe jAva jalate jeNeva mama aMtie teNeva hvvmaage| se nUNaM khaMdayA! aTThe samaTThe? haMtA, atthi| ahAsuhaM devANuppiyA ! mA paDibaMdhaM kare / [116] tae NaM se khaMdae aNagAre samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe haTThatuTTha. jAva hayahiyae uTThAe uTThei, 2 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei jAva namaMsittA sayameva paMca mahavvayAI Aruhei, 2 ttA samaNe ya samaNIo ya khAmei, 2 ttA tahArUvehiM therehiM kaDA''IhiM saddhiM vipulaM pavvayaM saNiyaM 2 durUhei, 2 meghaghaNasannigAsaM devasannivAyaM puDhavisilAvaTTyaM paDilehei,2 uccArapAsavaNabhUmiM paDilehei, 2 dabbhasaMthArayaM saMtharei, 2 dabbhasaMthArayaM durUhei, 2 dabbhasaMthArovagate puratthAbhimuhe saMpaliyaMkanisaNe karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTu evaM vadAsi namo'tthu NaM arahaMtANaM bhagavaMtANaM jAva saMpattANaM, namo'tthu NaM samaNassa bhagavao mahAvIrassa jAva saMpAviukAmassa, vaMdAmi NaM bhagavaMtaM tatthagayaM ihagate, pAsaTha me bhayavaM tatthagae ihagayaM ti kaTTu vaMda nama'sati, 2 evaM vadAsI - "puvviM pi mae samaNassa bhagavao mahAvIrassa aMtie savve pANAtivAe paccakkhAe jAvajjIvAe jAva micchAdaMsaNasalle paccakkhAe jAvajjIvAe, iyANiM pi ya NaM samaNassa bhagavao mahAvIrassa aMtie savvaM pANAivAyaM paccakkhAmi jAvajjIvAe jAva micchAdaMsaNasallaM paccakkhAmi / evaM savvaM asaNaM pANaM khAimaM sAimaM cauvvihaM pi AhAraM paccakkhAmi jaavjjiivaae| jaMpi ya imaM sarIraM iTThaM kaMtaM piyaM jAva phusaMtu tti kaTTu eyaM pi NaM carimehiM ussAsa- nIsAsehiM vosirAmi" tti kaTTu saMlehaNAjhUsaNAjhUsie bhatta- pANapaDiyAikkhie pAovagae kAlaM aNavakaMkhamANe viharati / tae NaM se khaMdae aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMti sAmAiyamAdiyAiM ekkArasa aMgAI ahijjitA bahupaDipuNNAiM duvAlasavAsAiM sAmaNNapariyAgaM pAThaNittA mAsiyAe saMlehaNAe attANaM jhUsittA saTThi bhattAiM aNasaNAe chedettA AloiyapaDikkaMte samAhipatte ANupuvvI kaalge| [dIparatnasAgara saMzodhitaH ] [40] [5-bhagavaI] Page #42 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-1 [117] tae NaM te therA bhagavaMto khaMdayaM aNagAraM kAlagayaM jANittA parinivvANavattiyaM kAussaggaM kareMti, 2 patta-cIvarANi giNhaMti, 2 vipulAo pavvayAo saNiyaM 2 paccoruhaMti, 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti, 2 samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, 2 evaM vadAsI-evaM khalu devANuppiyANaM aMtevAsI khaMdae nAmaM aNagAre pagaibhaddae pagativiNIe pagatiuvasaMte pagatipayaNukoha-mANamAyA-lobhe miTha-maddava saMpanne allINe bhaddae vinniie| se NaM devANuppiehiM abbhaNuNNAe samANe sayameva paMca mahavvayANi ArovittA samaNe ya samaNIo ya khAmetA, amhehiM saddhiM vipulaM pavvayaM taM ceva niravasesaM jAva ahANupuvvIe kaalge| ime ya se aayaarbhNdde| bhaMte! ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsati, 2 evaM vayAsI-evaM khalu devANuppiyANaM aMtevAsI khaMdae nAmaM aNagAre kAlamAse kAlaM kiccA kahiM gae, kahiM uvavaNNe? goyamA!' i samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI-evaM khalu goyamA! mamaM aMtevAsI khaMdae nAmaM aNagAre pagatibhaddae jAva se NaM mae abbhaNuNNAe samANe sayameva paMca mahavvayAiM ArovittA taM ceva savvaM avisesiyaM neyavvaM jAva AloiyapaDikkaMte samAhipate kAlamAse kAlaM kiccA accue kappe devattAe uvvnnnne| tattha NaM atthegaiyANaM devANaM bAvIsaM sAgarovamAiM ThitI pa0| tattha NaM khaMdayassa vi devassa bAvIsaM sAgarovamAiM ThitI pnnnntaa| se NaM bhaMte! khaMdae devaM tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThitIkhaeNaM aNaMtaraM cayaM caitA kahiM gacchihiti? kahiM uvavajjihiti? goyamA! mahAvidehe vAse sijjhihiti bujjhihiti muccihiti parinivvAhiti savvadukkhANamaMtaM krehiti| *bitIyasate paDhamo uddeso samato. 0bIo uddeso0 [118] kati NaM bhaMte! samugghAtA paNNattA? goyamA! satta samugghAyA paNNattA, taM jahAchAumatthiyasamugghAyavajjaM samugghAyapadaM NeyavvaM / *bitIe sae bitIo uddeso samato. 0 taio uddeso0 [199] kati NaM bhaMte! puDhavIo paNNatAo? jIvAbhigame neraiyANaM jo bitio uddeso so neyvvo| [120] puDhaviM ogAhitA nirayA saMThANameva baahllN| vikhaMbha parikhevo vaNNo gaMdhAya phAsoya || [121] kiM savve pANA uvavannapuvvA? haMtA, goyamA! asaI aduvA annNtkhutto| bitIe sae tAo uDeso samato. 0cauttho uddeso0 [122] kati NaM bhaMte! iMdiyA paNNattA? goyamA! paMca iMdiyA paNNatA, taM jahA- paDhamillo iMdiyauddesao neyavvo, 'saMThANaM bAhallaM pohataM jAva alogo| *bitIe sae cauttho uddeso samatto* [dIparatnasAgara saMzodhitaH] [41] [5-bhagavaI Page #43 -------------------------------------------------------------------------- ________________ sataM -2, vaggo, sattaMsattaM-, uddeso-5 0 paMcamo uddeso 0 [123] aNNautthiyA NaM bhaMte! evamAikkhaMti bhAsaMti paNNaveMti parUveMtievaM khalu niyaMThe kAlagate samANe devabbhUeNaM appANeNaM se NaM tattha No anne deve, no annesiM devANaM devIo ahijuMjiya 2 pariyArei No appaNacciyAo devIo abhijuMjiya 2 pariyArei, appaNA meva appANaM viuvviya 2 pariyArei; ege vi ya NaM jIve egeNaM samaeNaM do vede vedei, taM jahA - itthivedaM ca purisavedaM ca / evaM parautthiyavattavvayA neyavvA jAva itthivedaM ca purisavedaM ca / se kahameyaM bhaMte! evaM? goyamA ! jaM NaM te annautthiyA evamAikkhati jAva itthivedaM ca purisavedaM ca / je te evamAhaMsu micchaM te evamAhaMsu, ahaM puNa goyamA! evamAikkhAmi bhA0 pa0 para0 evaM khalu niaMThe kAlagae samANe annayaresu devaloesu devattA uvavattAro bhavaMti mahiDdiesu jAva mahANubhAgesu dUragatIsu ciraTThitIesu / se NaM tattha deve bhavati mahiDDhIe jAva disAo ujjovemANe pabhAsemANe jAva paDirUve / se NaM tattha anne deve, annesiM devANaM devIo abhijuMjiya 2 pariyArei, appaNacciyAo devIo abhijuMjiya 2 pariyArei 2, no appaNAmeva appANaM viuvviya 2 pariyAreD ; ege vi ya NaM jIve egeNaM samaeNaM egaM vedaM vedei, taM jahA-itthivedaM vA purisavedaM vA, jaM samayaM itthivedaM vedei No taM samayaM purisaveyaM veei, jaM samayaM purisaveyaM veei No taM samayaM itthaveyaM vedei, itthiveyassa udaeNaM no purisavedaM veei, purisaveyassa udaraNaM no itthiveyaM veedd| evaM khalu ege jIve egeNaM samaeNaM egaM vedaM vedei, taM jahA - itthiveyaM vA purisaveyaM vA / itthI itthiveNNaM udiNNeNaM purisaM patthei, puriso purisaveeNaM udiNNeNaM itthaM ptthei| do vi te annamannaM pttheti, taM jahA-itthI vA purisaM, purise vA itthiN| [124] udagagabbhe NaM bhaMte! 'udagagabbhetti kAlato kevacciraM hoi ? goyamA ! jahanneNaM ekkaM samayaM ukkoseNaM chammAsA / tirikkhajoNiyagabbhe NaM bhaMte! tirikkhajoNiyagabbhe' tti kAlao kevacciraM hoti ? goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM aTTha saMvaccharAi / maNussIgabbhe NaM bhaMte! `maNussIgabbhe'tti kAlao kevacciraM hoi ? goyamA! jahanneNaM aMtomuhuttaM, ukkoseNaM bArasa saMvaccharAI / [125]kAyabhavatthe NaM bhaMte! 'kAyabhavatthe tti kAlao kevacciraM hoi ? goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM cauvvIsaM saMvaccharAI / [126] maNussa-paMceMdiyatirikkhajoNiyabIe NaM bhaMte! joNibbhUe kevatiyaM kAlaM saMciTThai? goyamA! jahanneNaM aMtomuhuttaM, ukkoseNaM bArasa muhuttaa| [127] egajIve NaM bhaMte! egabhavaggahaNeNaM kevatiyANaM puttattAe havvamAgacchati? goyamA! jahanneNaM ikkassa vA donhaM vA tinha vA, ukkoseNaM sahassapuhataM jIvA NaM puttattAe hvvmaagcchNti| [128] egajIvassa NaM bhaMte! egabhavaggahaNeNaM kevaiyA jIvA puttattAe havvamAgacchaMti? goyamA! jahanneNaM ikko vA do vA tiNNi vA, ukkoseNaM sayasahassapuhattaM jIvA NaM puttattAe hvvmaagcchNti| se keNaTTheNaM bhaMte! evaM vuccai-jAva havvamAgacchaMti ? goyamA ! itthIe ya purisassa ya kammakaDAe joNIe mehuNavattie nAmaM saMjoe samuppajjai / te duhao siNehaM saMciNaMti, 2 tattha NaM jahanneNaM [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [42] Page #44 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-5 ekko vA do vA tiNNi vA, ukkoseNaM sayasahassapuhattaM jIvA NaM puttattAe hvvmaagcchti| se teNaTheNaM jAva hvvmaagcchNti| [129] mehaNaM bhaMte! sevamANassa kerise asaMjame kajjai? goyamA! se jahAnAmae kei purise rUyanAliyaM vA bUranAliyaM vA tatteNaM kaNaeNaM smbhidhNsejjaa| erisae NaM goyamA! mehaNaM sevamANassa asaMjame kjji| sevaM bhaMte! sevaM bhaMte! jAva vihrti| [130] tae NaM samaNe bhagavaM mahAvIre rAyagihAo nagarAo guNasilAo ceiyAo paDinikkhamai, 2 bahiyA jaNavayavihAraM vihrti| teNaM kAleNaM 2 tuMgiyA nAma nagarI hotthaa| vnnnno| tIse NaM tuMgiyAe nagarIe bahiyA uttarapuratthime disIbhAe pupphavatie nAmaM cetie hotthaa| vnnnno| tattha NaM tuMgiyAe nagarIe bahave samaNovAsayA parivasaMti aDDhA ditA vitthiNNavipulabhavaNa-sayaNA''saNa-jANa-vAhaNAiNNA badhaNabahujAyarUva-rayayA Ayoga-payogasaMpattA vicchaDDiyavipulabhatta-pANA badAsI-dAsa-go-mahisa-gavelayappabhUtA bahujaNassa aparibhUtA abhigatajIvAjIvA uvaladdhapuNNa-pAvA AsavasaMvara-nijjara-kiriyAhikaraNa-baMdhamokkhakusalA asahejjadevAsura-nAga-suvaNNa-jakkharakkhasa-kinnara-kiMpurisa-garula-gaMdhavva-mahoragAdiehiM devagaNehiM niggaMthAto pAvayaNAto aNatikkamaNijjA, ..... NiggaMthe pAvayaNe nissaMkiyA nikkaMkhitA nivvitigicchA laddhaTThA gahitaTThA pucchitaTThA abhigataTThA viNicchiyaTThA, aTThi-mijapemmANurAgarattA ayamAuso! niggaMthe pAvayaNe aDhe, ayaM paramaDhe, sese aNaThe,' UsiyaphalihA avaMgutadvArA ciyattaMteura-gharappavesA, bahUhiM sIlavvata-guNa-verama paccakkhANaposahovavAsehiM cAuddasa'TThamuddiTThapuNNamAsiNIsu paMDipuNNaM posahaM sammaM aNupAlemANA, samaNe niggaMthe phAsuesaNijjeNaM asaNa-pANa-khAima-sAimeNaM vattha-paDiggaha-kaMbala-pAdapuMchaNeNaM pIDha-phalaga-sejjAsaMthArageNaM osaha-bhesajjeNa ya paDilAbhemANA, ahApariggahiehiM tavokammehiM appANaM bhAvemANA vihrNti| [131] teNaM kAleNaM 2 pAsAvaccijjA therA bhagavaMto jAtisaMpannA kulasaMpannA balasaMpannA rUvasaMpannA viNayasaMpannA NANasaMpannA daMsaNasaMpannA carittasaMpannA lajjAsaMpannA lAghavasaMpannA oyaMsI teyaMsI vaccaMsI jasaMsI jitakohA jiyamANA jiyamAyA jiyalobhA jiyaniddA jitiMdiyA jitaparIsahA jIviyAsA-maraNabhayavippamukkA jAva kuttiyAvaNabhUtA bahussuyA bahuparivArA, paMcahiM aNagArasatehiM saddhiM saMparivuDA, ahANupuTviM caramANA, gAmANugAmaM dUijjamANA, suhaMsuheNaM viharamANA jeNeva tuMgiyA nagarI, jeNeva pupphavatIe cetie teNeva uvAgacchaMti, 2 ahApaDirUvaM uggahaM ogiNhitANaM saMjameNaM tavasA appANaM bhAvemANA vihrNti| [132] tae NaM tuMgiyAe nagarIe siMghADaga-tiga-caThakka-caccara-mahApahapahesu jAva egadisAbhimuhA nnijjaayNti| tae NaM te samaNovAsayA imIse kahAe laddhaTThA samANA haTThatuTThA jAva saddAveMti, 2 evaM vadAsI- evaM khalu devANuppiyA! pAsAvaccejjA therA bhagavaMto jAtisaMpannA jAva ahApaDirUvaM uggaha uggiNhitANaM saMjameNaM tavasA appANaM bhAvemANA vihrNti| taM mahAphalaM khalu devANuppiyA! tahArUvANaM therANaM bhagavaMtANaM NAma-gotassa vi savaNayAe [dIparatnasAgara saMzodhitaH] [43] [5-bhagavaI Page #45 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-5 jAva gahaNayAe?, taM gacchAmo NaM devANuppiyA! there bhagavaMte vaMdAmo namasAmo jAva pajjuvAsAmo, eyaM NaM ihabhave vA parabhave vA jAva aNugAmiyattAe bhavissatIti kaTu annamannassa aMtie eyamaDhaM paDisuNeti, 2 jeNeva sayAI sayAI gihAI teNeva uvAgacchaMti, 2 NhAyA kayabalikammA katakouyamaMgalapAyacchittA, suddhappAvesAiM maMgallAiM vatthAI pavarAI parihiyA, appamahagghAbharaNAlaMkiyasarIrA saehiM 2 gehehiMto paDinikkhamaMti, 2 tA egatao melAyaMti, 2 pAyavihAracAreNaM tuMgiyAe nagarIe majjhaMmajjheNaM NiggicchaMti, 2 jeNeva pupphavatIe cetie teNeva uvAgacchaMti, 2 there bhagavaMte paMcaviheNaM abhigameNaM abhigacchaMti, taM jahA-sacittANaM davvANaM viosaraNatAe, acittANaM davvANaM aviosaraNatAe, egasADieNaM uttarAsaMgakaraNeNaM cakkhupphAse aMjalippaggaheNaM, maNaso egatIkaraNeNaM; jeNeva therA bhagavaMto teNeva uvAgacchaMti, 2 tikkhutto AyAhiNaM payAhiNaM kareMti, 2 jAva tivihAe pajjuvAsaNAe pjjuvaasNti| [133] tae NaM te therA bhagavaMto tesiM samaNovAsayANaM tIse ya mahatimahAliyAe parisAe cAujjAmaM dhamma parikaheMti, jahA kesisAmissa jAva samaNovAsiyattAe ANAe ArAhage bhavati jAva dhammo khio| tae NaM te samaNovAsayA therANaM bhagavaMtANaM aMtie dhamma soccA nisamma haTTatuTTha jAva hayahidayA tikkhutto AyAhiNapayAhiNaM kareMti, 2 jAva tivihAe pajjuvAsaNAe pajjuvAsaMti, 2 evaM vadAsI saMjame NaM bhaMte! kiMphale? tave NaM bhaMte! kiMphale? tae NaM te therA bhagavaMto te samaNovAsae evaM vadAsI: saMjame NaM ajjo! aNaNhayaphale, tave vodaannphle| tae NaM te samaNovAsayA there bhagavaMte evaM vadAsI jai NaM bhaMte! saMjame aNaNhayaphale, tave vodANaphale kiMpattiyaM NaM bhaMte! devA devaloes uvavajjaMti? tattha NaM kAliyaputte nAma there te samaNovAsae evaM vadAsI-puvvataveNaM ajjo! devA devaloes uvvjjNti| tattha NaM mehile nAma there te samaNovAsae evaM vadAsI-puvvasaMjameNaM ajjo! devA devaloesa uvvjjNti| tattha NaM ANaMdarakkhie NAma there te samaNovAsae evaM vadAsIkammiyAe ajjo! devA devaloesu uvvjjti| tattha NaM kAsave NAma there te samaNovAsae evaM vadAsI saMgiyAe ajjo! devA devaloesu uvavajjaMti, puvvataveNaM puvvasaMjameNaM kammiyAe saMgiyAe ajjo! devA devaloezu uvvjjNti| sacce NaM esa maTThe, no ceva NaM aatbhaavvttvvyaae| tae NaM te samaNovAsayA therehiM bhagavaMtehiM imAI eyArUvAI vAgaraNAI vAgariyA samANA haThThatuTThA there bhagavaMte vaMdaMti namasaMti,2 pasiNAI pucchaMti,2 aTThAI uvAdiyaMti, 2 uTThAe uTheMti, 2there sana [dIparatnasAgara saMzodhitaH] [44] [5-bhagavaI Page #46 -------------------------------------------------------------------------- ________________ sataM -2, vaggo, sattaMsattaM-, uddeso-5 bhagavaMte tikkhutto vaMdaMti NamaMsaMti, 2 therANaM bhagavaMtANaM aMtiyAo pupphavatiyAo ceiyAo paDinikkhamaMti, 2 jAmeva disiM pAThabbhUyA tAmeva disiM paDigayA / tae NaM te therA annayA kayAi tuMgiyAo pupphavaticeiyAo paDiniggacchaMti, 2 bahiyA jaNavayavihAraM viharaMti / [134] teNaM kAleNaM 2 rAyagihe nAmaM nagare jAva parisA pddigyaa| teNaM kAle 2 samaNassa bhagavao mahAvIrassa jeTThe aMtevAsI iMdabhUtInAmaM aNagAre jAva saMkhittaviulateyalesse chaTThachaTTheNaM anikkhitteNaM tavokammeNaM saMjameNaM tavasA appANaM bhAvemANe jAva viharati / taNaM se bhagavaM gotame chaTThakkhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei, bIyAe porisIe jhANaM jhiyAyai, tatiyAe porisIe aturiyamacavalamasaMbhaMte muhapottiyaM paDileheti, 2bhAyaNAI vatthAI paDilehei, 2 bhAyaNAiM pamajjati, 2 bhAyaNAiM uggAheti, 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, 2 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, 2 evaM vadAsI - icchAmi NaM bhaMte! tubbhehiM abbhaNuNNAe chaTThakkhamaNapAraNagaMsi rAyagihe nagare ucca-nIyamajjhimAiM kulAI gharasamudANassa bhikkhAyariyAe aDittae / ahAsuhaM devANuppiyA! mA paDibaMdhaM kareha / tae NaM bhagavaM gotame samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe samaNassa bhagavao mahAvIrassa aMtiyAo guNasilAo cetiyAo paDinikkhamai, 2 aturitamacavala- masaMbhaMte jugaMtarapaloyaNAe diTThIe purato riyaM sohemANe 2 jeNeva rAyagihe nagare teNeva uvAgacchai, 2 rAyagihe nagare uddanIyamajjhimAI kulAI gharasamudANassa bhikkhAyariyaM aDati / taNaM se bhagavaM rAyagihe nagare jAva aDamANe bahujaNasaddaM nisAmeti evaM khalu devANuppiyA ! tuMgiyAe nagarIe bahiyA pupphavatIe cetie pAsAvaccijjA therA bhagavaMto samaNovAsaehiM imAI etAruvAI vAgaraNAiM pucchiyA-saMjame NaM bhaMte! kiMphale, tave NaM bhaMte! kiMphale ? / tae NaM te therA bhagavaMto te samaNovAsa evaM vadAsI-saMjame NaM ajjo ! aNaNyaphale, tave vodANaphale taM ceva jAva puvvataveNaM puvvasaMjameNaM kammiyAe saMgiyAe ajjo! devA devaloesu uvavajjaMti, sacce NaM esa maTThe, No ceva NaM AyabhAvavattavvayA se kahametaM manne evaM? | taNaM se bhagavaM goyame imIse kahAe laTThe samANe jAyasaDDhe jAva samuppannakotuhalle ahApajjattaM samudANaM geNhati 2 rAyagihAto nagarAto paDinikkhamati, 2 aturiyaM jAva sohemANe 2 jeNeva guNasilae cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvA, 2 sama0 bha0 mahAvIrassa adUrasAmaMte gamaNAgamaNAe paDikkamati, esaNamaNesaNaM Aloeti, 2 bhattapANaM paDidaMseti, 2 samaNaM bha0 mahAvIraM jAva evaM vadAsi evaM khalu bhaMte! ahaM tubbhehiM abbhaNuNNAte samANe rAyagihe nagare ucca-nIya-majjhimANa kulANi gharasamudANassa bhikkhAyariyAe aDamANe bahujaNasaddaM nisAmemi evaM khalu devA ! tuMgiyAe nagarI bahiyA pupphavaIe ceie pAsAvaccijjA therA bhagavaMto samaNovAsaehiM imAI etArUvAiM vAgaraNAI pucchitA - saMjame NaM bhaMte! kiMphale? tave kiMphale? taM ceva jAva sacce NaM esa maTThe, No ceva NaM AyabhAvavattavvayAe' / taM pabhU NaM bhaMte! te therA bhagavaMto tesiM samaNovAsayANaM imAI etArUvAI vAgaraNAI vAgarittae? udAhu appabhU?, samiyA NaM bhaMte! te therA bhagavaMto tesiM samaNovAsagANaM imAI etArUvAI vAgara[dIparatnasAgara saMzodhitaH] [45] [5-bhagavaI] Page #47 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-5 NAI vAgarittae? udAhu asamiyA?, AujjiyA NaM bhaMte! te therA bhagavaMto tesiM samaNovAsayANaM imAI eyArUvAI vAgaraNAI vAgarittae? udAha aNAujjiyA?, paliujjiyA NaM bhaMte! te therA bhagavaMto tesiM samaNovAsayANaM imAI eyArUvAI vAgaraNAI vAgarittae? udAhu apaliujjiyA?, puvvataveNaM ajjo! devA devaloesa uvavajjaMti, puvvasaMjameNaM., kammiyAe., saMgiyAe., puvvataveNaM puvvasaMjameNaM kammiyAe saMgiyAe ajjo! devA devaloesu uvvjjNti| sacce NaM esa maDhe No ceva NaM AyabhAvavattavvayAe?| pabhU NaM gotamA! te therA bhagavaMto tesiM samaNovAsayANaM imAI eyArUvAI vAgaraNAI vAgaretae, No ceva NaM appabhU, taha ceva neyavvaM avisesiyaM jAva pabhU samiyA AujjiyA paliujjiyA jAva sacce NaM esa maLe, No ceva NaM aaybhaavvttvvyaae| ahaM pi ya NaM goyamA! evamAikkhAmi bhAsemi paNNavemi paravemi-puvvataveNaM devA devaloesu uvavajjaMti, puvvasaMjameNaM devA devaloesu uvavajjaMti, kammiyAe devA devaloesu uvavajjati, saMgiyAe devA devaloesu uvavajjaMti, puvvataveNaM puvvasaMjameNaM kammiyAe saMgiyAe ajjo! devA devaloesu uvavajjaMti; sacce NaM esa maThe, No ceva NaM aaybhaavvttvvyaae| [135] tahArUvaM NaM bhaMte! samaNaM vA mAhaNaM vA pajjuvAsamANassa kiMphalA pajjuvAsaNA? goyamA! svnnphlaa| se NaM bhaMte! savaNe kiMphale? nnaannphle| se NaM bhaMte! nANe kiMphale? vinnnnaannphle| se NaM bhaMte! viNNANe kiMphale? pcckkhaannphle| se NaM bhaMte! paccakkhANe kiMphale? sNjmphle| se NaM bhaMte! saMjame kiMphale? annnnhyphle| evaM aNaNhaye tvphle| te vodaannphle| vodANe akiriyaaphle| sA NaM bhaMte! akiriyA kiMphalA? siddhipajjavasANaphalA paNNattA goyamA!| gAhA[136] savaNe NANe ya viNNANe paccakkhANe ya sNjme| aNaNhaye tave ceva vodANe akiriyA siddhI / / [137] aNNautthiyA NaM bhaMte! evamAikkhaMti bhAti paNNaveMti parUveMtievaM khalu rAyagihassa nagarassa bahiyA vebhArassa pavvayassa ahe ettha NaM mahaM ege harae aghe paNNatte aNegAI joyaNAI AyAma-vikkhaMbheNaM nANAmasaMDamaMDiuddese sassirIe jAva pddiruuve| tattha NaM bahave orAlA balAhayA saMseyaMti sammucchaMti vAsaMti tavvatirite ya NaM sayA samiyaM usiNe 2 AukAe abhinissvi| se kahametaM bhaMte! evaM ? goyamA! jaM NaM te aNNautthiyA evamAikkhaMti jAva te evaM parUveMti micchaM te evamAikkhaMti jAva savvaM neyvvN| ahaM puNa gotamA! evamAikkhAmi bhA0 paM0 pa0-evaM khalu rAyagihassa nagarassa bahiyA vebhArassa pavvatassa adUrasAmaMte ettha NaM mahaM mahAtavovatIrappabhave nAma pAsavaNe paNNatte, paMca dhaNusatANi AyAma-vikkhaMbheNaM nANAmasaMDamaMDiuddese sassirIe pAsAdIe darisaNijje abhirUve pddiruuve| tattha NaM bahave usiNajoNiyA jIvA ya poggalA ya udagattAe vakkamaMti viThakkamati cayaMti uvavajjati tavvatirite vi ya NaM sayA samitaM usiNe 2 AuyAe abhinissavati-esa NaM gotamA! mahAtavovatIrappabhave pAsavaNe, esa NaM gotamA! mahAtavovatIrappabhavassa [dIparatnasAgara saMzodhitaH] [46] [5-bhagavaI Page #48 -------------------------------------------------------------------------- ________________ sataM - 2, vaggo, sattaMsattaM-, uddeso-5 pAsavaNassa aTThe paNNatte / sevaM bhaMte! 2 tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsati / / * bitIe sae paMcamo uddeso samato* 0 chaTTho uddeso 0 [138] se NUNaM bhaMte! 'mannAmI 'ti odhAriNI bhAsA ? evaM bhAsApadaM bhANiyavvaM / * bitIe sae chaTTho uddeso samatto * 0 sattamo uddeso 0 [139] kaivihA NaM bhaMte! devA paNNattA? goyamA ! cauvvihA devA paNNattA, taM jahA bhavaNavativANamaMtara jotisa-vemANiyA / cauvvihadevaThANa-kappapaiTThANAijANaNatthaM paNNavaNAsutta jIvAbhigama suttA va loyaNa niddeso kahi NaM bhaMte! bhavaNavAsINaM devANaM ThANA paNNattA? goyamA ! imIse rayaNappabhAe puDhavIe jahA ThANapade devANaM vattavvayA sA bhANiyavvA / uvavAdeNaM loyassa asaMkhejjaibhAge / evaM savvaM bhANiyavvaM jAva siddhagaMDiyA samattA / kappA patiTThANa bAhalluccattameva saMThANaM / jIvAbhigame jo vemANiyuddeso so bhANiyavvo savvo / * bitIe sae sattamo uddeso samatto* 0 aTThamo uddeso 0 [140] kahi NaM bhaMte! camarassa asuriMdassa asuraraNNo sabhA suhammA paNNattA ? goyamA ! jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM tiriyamasaMkhejje dIva-samudde vIIvaittA aruNavarassa dIvassa bAhirillAto veiyaMtAto aruNodayaM samuddaM bAyAlIsaM joyaNasahassAiM ogAhittA ettha NaM camarassa asuriMdassa asuraraNNo tigiMchikUDe nAmaM uppAyapavvate paNNatte, sattarasaekkavIse joyaNasate uDDhaM uccatteNaM, cattAritIse joyaNasate kosaM ca uvveheNaM; gotthubhassa AvAsapavvayassa pamANeNaM neyavvaM, navaraM uvarillaM pamANaM majjhe bhANiyavvaM jAva mUle vitthaDe, majjhe saMkhitte, uppiM visAle, varavairaviggahie mahAmauMdasaMThANasaMThie savvarayaNAmae acche jAva paDirUve se NaM egAe paThamavaraveDyAe egeNaM vaNasaMDeNa ya savvato samaMtA saMparikkhitte / paThamavaraveDyAe vaNasaMDassa ya vaNNao / tassa NaM tigiMchikUDassa uppAyapavvayassa uppiM bahusamaramaNijje bhUmibhAge paNNatte / vnnnno| tassa NaM bahusamaramaNijjassa bhUmibhAgassa bahumajjhadesabhAge / ettha NaM mahaM ege pAsAtavaDiMsae paNNatte aDDhAijjAI joyaNasayAI uDDha uccatteNaM, paNavIsa joyaNasayaM vikkhaMbheNaM / paasaayvnnnno| ulloybhuumivnnnno| aTTha joyaNAI maNipeDhiyA / camarassa sIhAsaNaM saparivAraM bhANiyavvaM / tassa NaM tigiMchikUDassa dAhiNeNaM chakkoDisae paNapannaM ca koDIo paNatIsaM ca satasahassAiM paNNAsaM ca sahassAiM aruNodaya samudde tiriyaM vIivaittA, ahe ya rataNappabhAe puDhavIe cattAlIsaM joyaNasahassAiM ogAhittA ettha NaM camarassa asuriMdassa asuraraNNo camaracaMcA nAmaM rAyahANI paNNattA, egaM joyaNasatasahassaM AyAma - vikkhaMbheNaM jaMbuddIvapamANA / ovAriyaleNaM solasa joyaNasahassAiM AyAmavikkhaM[dIparatnasAgara saMzodhitaH ] [47] [5-bhagavaI] Page #49 -------------------------------------------------------------------------- ________________ sataM -2, vaggo, sattaMsattaM-, uddeso-8 bheNaM, pannAsaM joyaNasahassAiM paMca ya sattANaue joyaNasae kiMcivisesUNe parikkheveNaM, savvappamANaM vemANiyappamANassa addhaM neyavvaM / sabhA suhammA uttarapuratthimeNaM, jiNagharaM, tato uvavAyasabhA harao abhiseya. alaMkAro jahA vijayassa / uvavAo saMkappo abhiseya vibhUsaNA ya vvsaao| accaNiya suhagamo vi ya camara parivAra iDDhattaM / / * bitIesae amo uddeso samatto * 0 navamo uddeso 0 [141] kimidaM bhaMte! 'samayakhette 'ti pavuccati ? goyamA ! aDDhAijjA dIvA do ya samuddA esa NaM evatie `samayakhette 'tti pvuccti| `tattha NaM ayaM jaMbuddIve dIve savvadIva-samuddANaM savvabbhaMtarae' evaM jIvAbhigamavattavvayA neyavvA jAva abbhiMtaraM pukkharaddhaM joisavihUNaM / * bitIesae navamo uheso samato 0 dasamo uddeso 0 [142] kati NaM bhaMte! atthikAyA paNNattA ? goyamA ! paMca atthikAyA paNNattA, taM jahAdhammatthikAe adhammatthikAe AgAsatthikAe jIvatthikAe poggalatthikAe / dhammatthikAe NaM bhaMte! kativaNNe katigaMdhe katirase katiphAse? goyamA ! avaNNe agaMdhe arase aphAse arUvI ajIve sAsate avaTThite logadavve se samAsato paMcavihe paNNatte, taM jahA davvato khettato kAlato bhAvato gunnto| davvato NaM dhammatthikAe ege davve / khettato NaM logppmaannmette| kAlato na kadAyi na Asi, na kayAi natthi, jAva nicce| bhAvato avaNe agaMdhe arase aphAse / guNato gamaNaguNe / navaraM guNato ThANaguNe / adhammatthikAe vi evaM ceva AgAsatthikA vi evaM ceva navaraM khettao NaM AgAsatthikAe loyAloyappamANamette anaMte ceva jAva guNao avagAhaNAguNe / jIvatthikAe NaM bhaMte! kativaNNe katigaMdhe katirase kaiphAse? goyamA! avaNNe jAva aruvI jIve sAsate avaTThite logadavve / se samAsao paMcavihe paNNatte; taM jahA davvato jAva guNato / davvato gaM jIvatthikAe aNaMtAI jiivdvvaaii| khettao logappamANamette / kAlato na kayAi na Asi jAva nicce / bhAvato paNa avaNe agaMdhe arase aphAse / guNato uvayogaguNe / poggalatthikAe NaM bhaMte! kativaNNe katigaMdhe rase phAsa? goyamA ! paMcavaNNe paMcarase dugaMdhe aTThaphAse rUvI ajIve sAsate avaTThite logadavve se samAsao paMcavihe paNNatte; taM jahA davvato khettao kAlato bhAvato guNato / davvato NaM poggalatthikAe aNaMtAI davvAiM / khettato logappamANamette / kAlato na kayAi na Asi jAva nicce| bhAvato vaNNamaMte gaMdha. rasa. phAsamaMte / guNato ghnngunne| [143] ege bhaMte! dhammatthikAyapadese 'dhammatthikAe tti vattavvaM siyA? goyamA ! No iNaTThe smtttthe| evaM doNNi tiNNi cattAri paMca cha satta aTTha nava dasa saMkhejjA asaMkhejjA bhaMte! dhammatthikAyappadesA `dhammatthikAe 'tti vattavvaM siyA ? goyamA ! No iNaTThe samaTThe / [dIparatnasAgara saMzodhitaH ] [48] [5-bhagavaI] Page #50 -------------------------------------------------------------------------- ________________ sataM-2, vaggo - ,sattaMsattaM- , uddeso-10 egapadesUNe vi ya NaM bhaMte! dhammatthikAe 'dhammatthikAe'tti vattavvaM siyA? No iNaDhe smtthe| se keNaTheNaM bhaMte! evaM vaccai ege dhammatthikAyapadese no dhammatthikAe ti vattavvaM siyA jAva egapadesUNe vi ya NaM dhammatthikAe no dhammatthikAe ti vattavvaM siyA?'| se nUNaM goyamA! khaMDe cakke? sagale cakke? bhagavaM! no khaMDe cakke, sagale ckke| evaM chatte camme daMDe dUse Ayuhe moye| se teNaTheNaM goyamA! evaM vuccai-ege dhammatthikAyapadese no dhammatthikAe ti vattavvaM siyA jAva egapadesUNe vi ya NaM dhammatthikAe no dhammatthikAe ti vattavvaM siyaa| se kiM khAI NaM bhaMte! dhammatthikAe ti vattavvaM siyA? goyamA! asaMkhejjA dhammatthikAyapadesA te savve kasiNA paDipuNNA niravasesA egaggahaNagahiyA, esa NaM goyamA! dhammatthikAe ti vattavvaM siyaa| evaM ahammatthikAe vi| AgAsatthikAya-jIvatthikAya-poggalatthikAyA vi evaM cev| navaraM padesA aNaMtA bhaanniyvvaa| sesaM taM cev| [144] jIve NaM bhaMte! sauTThANe sakamme sabale savIrie saparisakkAraparakkame AyabhAveNaM jIvabhAvaM uvadaMsetIti vattavvaM siyA? haMtA, goyamA! jIve NaM sauTThANe jAva uvadaMsetIti vattavvaM siyaa| se keNaTheNaM jAva vattavvaM siyA? goyamA! jIve NaM aNaMtANaM AbhiNibohiyanANapajjavANaM evaM sutanANapajjavANaM ohinANapajjavANaM maNapajjavanANapajjavANaM kevalanANapajjavANaM matiaNNANapajjavANaM sutaaNNANapajjavANaM vibhaMgaNANapajjavANaM cakkhudaMsaNapajjavANaM acakkhudaMsaNapajjavANaM ohidaMsaNapajjavANaM kevaladaMsaNapajjavANaM uvaogaM gacchati, uvayogalakkhaNe NaM jiive| se teNaDheNaM evaM vuccaigoyamA! jIve NaM sauTThANe jAva vattavvaM siyaa| [145] kativihe NaM bhaMte! AkAse paNNate? goyamA! duvihe AgAse paNNate, taM jahA-loyAkAse ya aloyAgAse y| loyAkAse NaM bhaMte! kiM jIvA jIvadesA jIvapadesA, ajIvA ajIvadesA ajIvapaesA? goyamA! jIvA vi jIvadesA vi jIvapadesA vi, ajIvA vi ajIvadesA vi ajIvapadesA vi| je jIvA te niyamA egiMdiyA beiMdiyA teiMdiyA cariMdiyA paMceMdiyA anniNdiyaa| je jIvadesA te niyamA egiMdiyadesA jAva anniNdiydesaa| je jIvapadesA te niyamA egiMdiyapadesA jAva anniNdiypdesaa| je ajIvA te vidhA paNNatA, taM jahA-rUvI ya arUvI y| je rUvI te caThavidhA paNNattA, taM jahA-khaMdhA khaMdhadesA khaMdapadesA prmaannupogglaa| je arUvI te paMcavidhA paNNattA, taM jahA-dhammatthikAe, no dhammatthikAyassa dese, dhammatthi kAyassa padesA, adhammatthikAe, no adhammatthikAyassa dese, adhammatthikAyassa padesA, addhaasme| [146] alogAgAse NaM bhaMte! kiM jIvA? pucchA tadha ceva / goyamA! no jIvA jAva no ajiivppesaa| ege ajIvadavvadese aguruyalahue aNaMtehiM aguruyalayaguNehiM saMjutte savvAgAse annNtbhaaguunne| [147] dhammatthikAe NaM bhaMte! kemahAlae paNNate? goyamA! loe loyamete loyappamANe loyaphuDe loyaM ceva phusittANaM citttthdd| evaM adhammatthikAe, loyAkAse, jIvatthikAe, poggltthikaae| paMca vi ekkaabhilaavaa| [dIparatnasAgara saMzodhitaH] [49] [5-bhagavaI Page #51 -------------------------------------------------------------------------- ________________ sataM - 2, vaggo, sattaMsattaM-, uddeso- 10 [148] aheloe NaM bhaMte! dhammatthikAyassa kevatiyaM phusati ? goyamA ! sAtiregaM addhaM phusti| tiriyaloe NaM bhaMte! . pucchaa| goyamA ! asaMkhejjaibhAgaM phusai / uDDhaloe NaM bhaMte! . pucchaa| goyamA ! desoNaM addhaM phusai / [149]imA NaM bhaMte! rataNappabhA puDhavI dhammatthikAyassa kiM saMkhejjaibhAgaM phusati? asaMkhejjai bhAgaM phusai ? saMkhijje bhAge phusati? asaMkhejje bhAge phusati? savvaM phusati ? goyamA ! No saMkhejjaibhAgaM phusati, asaMkhejjaibhAgaM phusai, No saMkhejje, No asaMkhejje0,no savvaM phusti| imIse NaM bhaMte! rayaNappabhAe puDhavIe ghaNodahI dhammatthikAyassa kiM saMkhejjaibhAgaM phusti?.| jadhA rataNappabhA tahA ghaNodahighaNavAta-taNuvAyA vi| imIse NaM bhaMte! rataNappabhAe puDhavIe ovAsaMtare dhammatthikAyassa kiM saMkhejjaibhAgaM phusati, asaMkhejjaibhAgaM phusai jAva savvaM phusai ? goyamA ! saMkhejjaibhAgaM phusai, No asaMkhejjaibhAgaM phusai, no saMkhejje, no asaMkhejje, no savvaM phusai / ovAsaMtarAI savvAiM jahA rayaNappabhAe / paDase hetavvA / jadhA rayaNappabhAe puDhavIe vattavvayA bhaNiyA evaM jAva ahesattamAe / evaM sohamme kappe jAva IsipabbhArApuDhavIe / ete savve vi asaMkhejjaibhAgaM phusaMti, sesA evaM adhmmtthikaae| evaM loyAgAse vi / gAhA [150] o puDhavodahI ghaNa taNU kappA gevejja'NuttarA siddhI / saMkhejjaibhAgaM aMtaresu sesA asaMkhejjA / / * bitIe sae dasamo uddeso samato* 0 - bitiyaM sayaM samataM 0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca bitiyaM sataM samattaM [] taiyaM sayaM [] [151] kerisa viuvvaNA camara kiriya jANitthi nagara pAlA ya / ahivati iMdiya parisA tatiyaMmi sate dasuddesA / / 0 paDhamo uddeso 0 [152] teNaM kAleNaM teNaM samaeNaM moyA nAmaM nagarI hotthaa| vnnnno| tIse NaM moyAe nagarI bahiyA uttarapuratthime disIbhAge NaM naMdaNe nAmaM cetie hotthA / vaNNao / teNaM kAleNaM 2 sAmI samosaDhe / parisA niggacchati / paDigatA parisA / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa docce aMtevAsI aggibhUtI nAmaM aNagAre gotame gotteNaM sattussehe jAva pajjuvAsamANe evaM vadAsI camare NaM bhaMte! asuriMde asurarAyA kemahiDDhIe? kemahajjutIe ? kemahAbale ? kemahAyase? kemahAsokkhe ? kemahANubhAge? kevatiyaM ca NaM pabhU vikuvvittae? goyamA ! camare NaM asuriMde asurarAyA mahiDDhIe jAva mahANubhAge / se NaM tattha cottIsAe bhavaNAvAsasatasahassANaM, causaTThIe sAmANiyasAhassINaM, tAvattIsAe tAvattIsagANaM jAva vihrti| [dIparatnasAgara saMzodhitaH ] [50] [5-bhagavaI] Page #52 -------------------------------------------------------------------------- ________________ sataM-3, vaggo-, sattaMsattaM-, uddeso-1 emahiDDhIe jAva emahANubhAge / evatiyaM ca NaM pabhU vikuvvittae se jahAnAmA juvatI juvANe hattheNaM hatthe geNhejjA, cakkassa vA nAbhI aragAuttA sitA, evAmeva goyamA ! camare asuriMde asurarAyA veThavviyasamugghAteNaM samohaNNati, 2 saMkhejjAI joaNAI daMDaM nisirati, taM jahA -rataNANaM jAva riTThANaM ahAbAyare poggale parisADeti, 2 ahAsuhume poggale pariyAiyati, 2 doccaM pi vevviyasamugdhAeNaM samohaNNati, 2 pabhU NaM gotamA ! camare asuriMde asurarAyA kevalakappaM jaMbuddIvaM dIvaM bahUhiM asurakumArehiM devehiM devIhi ya AiNNaM vitikiNNaM uvatthaDaM saMthaDaM phuDaM avagADhAvagADhaM karettae / aduttaraM ca NaM gotamA ! pabhU camare asuriMde asurarAyA tiriyasaMkhejje dIva-samudde bahUhiM asurakumArehiM devehiM devIhi ya AiNNe vitikiNNe uvatthaDe saMthaDe phuDe avagADhAvagADhe karettae / esa NaM gotamA! camarassa asuriMdassa asuraraNNo ayametArUve visae visayamette vuie, No ceva NaM saMpattI vikuvviM vA vikuvvati vA, vikuvvissati vA / jati NaM bhaMte! camare asuriMde asurarAyA emahiDDhIe jAva evaiyaM ca NaM pabhU vikuvvitta, camarassa NaM bhaMte! asuriMdassa asuraraNNo sAmANiyA devA kemahiDDhIyA jAva kevatiyaM ca NaM pabhU vikuvvittae? goyamA ! camarassa asuriMdassa asuraraNNo sAmANiyA devA mahiDDhIyA jAva mhaannubhaagaa| te NaM tattha sANaM sANaM bhavaNANaM, sANaM sANaM sAmANiyANaM, sANaM sANaM aggamahisINaM, jAva divvAiM bhogabhogAI bhuMjamANA viharaMti / emahiDDhIyA jAva evatiyaM ca NaM pabhU vikuvvittae - se jahAnAmae juvati juvANe hattheNaM hatthe gehejjA, cakkassa vA nAbhI arayAuttA siyA, evAmeva gotamA ! camarassa asuriMdassa asuraraNNo egamege sAmANie deve veThavviyasamugghAteNaM samohaNNai, 2 jAva doccaM pi vevviyasamugdhAeNaM samohaNNai, 2 pabhU NaM gotamA! camarassa asuriMdassa asuraraNNo egamege sAmANie deve kevalakappaM jaMbuddIvaM dIvaM bahUhiM asurakumArehiM devehiM devIhi ya AiNNaM vitikiNNaM uvatthaDaM saMthaDaM phuDaM avagADhAvagADhaM karettae / aduttaraM ca NaM gotamA! pabhU camarassa asuriMdassa asuraraNNo egamege sAmANiyadeve tiriyamasaMkhejje dIva-samudde bahUhiM asurakumArehiM devehiM devIhi ya AiNNe vitikiNNe uvatthaDe saMthaDe phuDe avagADhAvagADhe karettae / esa NaM gotamA ! camarassa asuriMdassa asuraraNNo egamegassa sAmANiyadevassa ayametArUve visae visayamette buie, No ceva NaM saMpattIe vikuvviMsu vA vikuvvati vA vikuvvissati vA / [153]jai NaM bhaMte! camarassa asuriMdassa asuraraNNo sAmANiyA devA emahiDDhIyA jAva evatiyaM ca NaM pabhU vikuvvittae camarassa NaM bhaMte! asuriMdassa asuraraNNo tAyattIsiyA devA kemahiDDhIyA ? tAyattIsiyA devA jahA sAmANiyA tahA neyavvA / loyapAlA thev| navaraM saMkhejjA dIva-samuddA bhANivvA / jati NaM bhaMte! camarassa asuriMdassa asuraraNNo logapAlA devA emahiDDhIyA jAva evatiyaM ca NaM pabhU vikuvvittae, camarassa NaM bhaMte! asuriMdassa asuraraNNo aggamahisIo devIo kemahiDDhIyAo jAva kevatiyaM ca NaM pabhU vikuvvittae? goyamA! camarassa NaM asuriMdassa asuraraNNo aggamahisIo devIo mahiDDhIyAo jAva mhaannubhaagaao| tAo NaM tattha sANaM sANaM bhavaNANaM, sANaM sANaM sAmANiyasAhassINaM, sANaM sANaM mahattariyANaM, sANaM sANaM parisANaM jAva emahiDDhIyAo, annaM jahA logapAlANaM aparisesaM / [dIparatnasAgara saMzodhitaH ] [51] [5-bhagavaI] Page #53 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-1 sevaM bhaMte! 2 ti [154] bhagavaM docce gotame samaNaM bhagavaM mahAvIraM vaMdai namasai, 2 jeNeva tacce goyame vAyubhUtI aNagAre teNeva uvAgacchati, 2 taccaM goyamaM vAyubhUtiM aNagAraM evaM vadAsi- evaM khalu gotamA! camare asuriMde asurarAyA emahiDDhIe taM ceva evaM savvaM apuThThavAgaraNaM neyavvaM aparisesiyaM jAva aggamahisINaM vattavvayA smttaa| tae NaM se tacce goyame vAyubhUtI aNagAre doccassa gotamassa aggibhUtissa aNagArassa evamAikkhamANassa bhA0 paM0 parU0 eyamadvaM no saddahati, no pattiyati, no royati; eyamaLaM asaddahamANe apattiyamANe aroemANe uThAe uTheti, 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai jAva pajjuvAsamANe evaM vayAsI evaM khalu bhaMte! mama docce gotame aggibhUtI aNagAre evamAikkhati bhAsai paNNavei parUvei- evaM khalu gotamA! camare asuriMde asurarAyA mahiDDhIe jAva mahANubhAve se NaM tattha cottIsAe bhavaNAvAsasayasahassANaM evaM taM ceva savvaM aparisesaM bhANiyavvaM jAva aggamahisINaM vattavvatA smttaa| se kahametaM bhaMte! evaM? gotamAdi samaNe bhagavaM mahAvIre taccaM gotamaM vAyubhUtiM aNagAraM evaM vadAsi jaM NaM gotamA! tava docce goyame aggibhUtI aNagAre evamAikkhar3a evaM khalu goyamA! camare 3 mahiDDhIe evaM taM ceva savvaM jAva aggamahisINaM vattavvayA samattA", sacce NaM esa maThe, ahaM pi NaM goyamA! evamAikkhAmi bhA0 pa0 pruu0| evaM khalu goyamA! camare 3 jAva mahiDDhIe so ceva bitio gamo bhANiyavvo jAva aggamahisIo, sacce NaM esa mddhe| sevaM bhaMte 2 tacce goyame vAyubhUtI aNagAre samaNaM bhagavaM mahAvIraM vaMdai namasai, 2 jeNeva docce goyame aggibhUtI aNagAre teNeva uvAgacchai, 2 doccaM goyamaM aggibhUtiM aNagAraM vaMdai namasati, 2 eyamaDhaM sammaM viNaeNaM bhujjo 2 khaameti| [155] tae NaM se tacce goyame vAyubhUtI aNagAre docce NaM goyameNaM aggibhUI nAmeNaM aNagAreNaM saddhiM jeNeva samaNe bhagavaM mahAvIre jAva pajjuvAsamANe evaM vayAsI -jati NaM bhaMte! camare asuriMde asurarAyA emahiDDhIe jAva evatiyaM ca NaM pabhU vikuvittae, balI NaM bhaMte! vairoyaNiMde vairoyaNarAyA kemahiDDhIe jAva kevaiyaM ca NaM pabhU vikuvittae? goyamA! balI NaM vairoyaNiMde vairoyaNarAyA mahiDhIe jAva mhaannbhaage| se NaM tattha tIsAe bhavaNAvAsasayasahassANaM, saTThIe sAmANiyasAhassINaM sesaM jahA camarassa, tahA baliyassa vi neyavvaM navaraM sAtiregaM kevalakappaM jaMbuddIvaM dIvaM ti bhaanniyvvN| sesaM taM ceva nIravasesaM neyavvaM navaraM nANataM jANiyavvaM bhavanehiM sAmAniehiM, sevaM bhaMte! 2 ti tacce goyame vAyubhUtI jAva viharati| bhaMte ti bhagavaM docce goyame aggibhUI aNagAre samaNaM bhagavaM mahA0 vaMdai 2 evaM vadAsIjai NaM bhaMte! balI vairoyaNiMde vairoyaNarAyA emahiDDhIe jAva evaiyaM ca NaM pabhU viThavittae dharaNe NaM bhaMte! [dIparatnasAgara saMzodhitaH [52] [5-bhagavaI Page #54 -------------------------------------------------------------------------- ________________ sataM-1, vaggo- ,sattaMsattaM- , uddeso-18 nAgakumAriMde nAgakumArarAyA kemahiDDhIe jAva kevatiyaM ca NaM pabhU vikuvittae? goyamA! dharaNe NaM nAgakumAriMde nAga- kumAra rAyA emahiDDhIe jAva se NaM tattha coyAlIsAe bhavaNAvAsasayasahassANaM, chaNhaM sAmANiyasAhassINaM, tAyattIsAe tAyattIsagANaM, cauNhaM logapAlANaM, chaNhaM aggamahisINaM saparivArANaM, tiNhaM parisANaM, sattaNhaM aNiyANaM, sattaNhaM aNiyAhivatINaM, caThavIsAe AyarakkhadevasAhassINaM, annesiM ca jAva vihri| evatiyaM ca NaM pabhU viThavittae-se jahAnAmae juvati juvANe jAva pabhU kevalakappaM jaMbuddIvaM dIvaM jAva tiriyamasaMkhejje dIva-samudde bahUhiM nAgakumArehiM nAgakumArIhiM jAva viThavvissati vaa| sAmANiyatAyattIsa-logapAla aggamahisIo ya taheva jahA camarassa / evaM dharaNeNaM nAgakumArarAyA mahiDDhIe jAva evatiyaMjahA camare tahA dharaNeNa vi navaraM saMkhejje dIva-samudde bhaanniyvvN| ___ evaM jAva thaNiyakumArA, vANamaMtara-jotisiyA vi| navaraM dAhiNille savve aggibhUtI pucchati, uttarille savve vAubhUtI pucchdd'| bhaMte!' ti bhagavaM docce aggibhUtI aNagAre samaNaM bhagavaM ma. vaMdati namaMsati, 2 evaM vayAsIjati NaM bhaMte! jotisiMde jotisarAyA emahiDDhIe jAva evatiyaM ca NaM pabhU vikuvittae sakke NaM bhaMte! deviMde devarAyA kemahiDDhIe jAva kevatiyaM ca NaM pabhU viThavittae? goyamA! sakke NaM deviMde devarAyA mahiDDhIe jAva mhaannubhaage| se NaM tattha battIsAe vimANAvAsasayasahassANaM caurAsIe sAmANiyasAhassINaM jAva cauNDaM caurAsINaM AyarakkhadevasAhassINaM annesiM ca jAva vihri| emahiDDhIe jAva evatiyaM ca NaM pabhU vikuvvitte| evaM jaheva camarassa taheva bhANiyavvaM, navaraM do kevalakappe jaMbuddIve dIve, avasesaM taM cev| esa NaM goyamA! sakkassa deviMdassa devaraNNo imeyArUve visae visayamete NaM buie, no ceva NaM saMpattIe vikuvviMsu vA vikuvvati vA vikuvvissati vaa| [156] jai NaM bhaMte! sakke deviMde devarAyA emahiDDhIe jAva evatiyaM ca NaM pabhU vikuvittae evaM khalu devANuppiyANaM aMtevAsI tIsae NAmaM aNagAre pagatibhaddae jAva viNIe chaThaMchaTTeNaM aNikkhiteNaM tavokammeNaM appANaM bhAvemANe bahupaDipuNNAiM aTTha saMvaccharAI sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe attANaM jhUsetA saTa hi~ bhattAI aNasaNAe chedetA AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe sayaMsi vimANaMsi uvavAyasabhAe devasayaNijjaMsi devadUsaMtarie aMgulassa asaMkhejjaibhAgamettIe ogAhaNAe sakkassa deviMdassa devaraNNo sAmANiyadevattAe uvvnne| tae NaM tIsae deve ahaGgovavannamete samANe paMcavihAe pajjattIe pajjattibhAvaM gacchai, taM jahA-AhArapajjattIe sarIra0 iMdiya0 ANApANupajjattIe bhaasaamnnpjjttiie| tae NaM taM tIsayaM devaM paMcavihAe pajjatIe pajjattibhAvaM gayaM samANaM sAmANiyaparisovavannayA devA karayalapariggahiyaM dasanaha sirasAvataM matthae aMjaliM kaTna jaeNaM vijaeNaM vaddhAviti, 2 evaM vadAsi aho! NaM devANuppiehiM divvA deviDDhI, divvA devajutI, divve devANubhAve laddhe patte abhisamannAgate, jArisiyA NaM devANuppiehiM divvA deviDDhI divvA devajjutI divve devANubhAve laddhe patte abhisamannAgate tArisiyA NaM sakkeNaM deviMdeNaM devaraNaNA divvA deviDDhI jAva abhisamannAgatA, jArisiyA NaM sakkeNaM deviMdeNaM devaraNNA divvA deviDDhI jAva abhisamannAgatA tArisiyA NaM devANuppiehiM divvA [dIparatnasAgara saMzodhitaH] [53] [5-bhagavaI Page #55 -------------------------------------------------------------------------- ________________ sataM-3, vaggo-, sattaMsattaM-, uddeso-1 deviDDhI jAva abhisamannAgatA / se NaM bhaMte! tIsae deve kemahiDDhIe jAva kevatiyaM ca NaM pabhU vikuvvittae? goyamA! mahiDDhIe jAva mahANubhAge, se NaM tattha sayassa vimANassa, caunhaM sAmANiyasAhassINaM, caNhaM aggamahisINaM saparivArANaM, tinhaM parisANaM, sattaNhaM aNiyANaM, sattaNhaM aNiyAhivatINaM, solasahaM AyarakkhadevasAhassINaM annesiM ca bahUNaM vemANiyANaM devANa ya devINa ya jAva viharati / emahiDDhIe jAva evaiyaM ca NaM pabhU vikuvvittae - se jahANAmae juvati juvANe hattheNaM hatthe gehejjA jaheva sakkssa taheva jAva esa NaM goyamA ! tIsayassa devassa ayameyArUve visae visayamette vuie, no ceva NaM saMpattIe viThavviMsu vA 3 / jati NaM bhaMte! tIsae deve emahiDDhIe jAva evaiyaM ca NaM pabhU vikuvvittae, sakkassa NaM bhaMte! deviMdassa devaraNNo avasesA sAmANiyA devA kemahiDDhIyA taheva savvaM jAva esa NaM goyamA! sakkassa deviMdassa devaraNNo egabhegassa sAmANiyassa devassa imeyArUve visae visayamette vuie, no ceva NaM saMpattIe vivviMsu vA vikuvvaMti vA vikuvvissaMti vA / tAyattIsaya-logapAla-aggamahisINaM jaheva camarassa / navaraM do kevalakappe jaMbuddIve dIve, annaM taM ceva / sevaM bhaMte! sevaM bhaMte! tti docce goyame jAva viharati / [157] bhaMte tti bhagavaM tacce goyame vAubhUtI aNagAre samaNaM bhagavaM jAva evaM vadAsI - jati NaM bhaMte! sakke deviMde devarAyA emahiDDhIe jAva evaiyaM ca NaM pabhU viuvvittae, IsANe NaM bhaMte! deviMde devarAyA kemahiDDhIe? evaM taheva, navaraM sAhie do kevalakappe jaMbuddIva dIve, avasesaM taheva / [158] jati NaM bhaMte! IsANe deviMde devarAyA emahiDDhIe jAva evatiyaM ca NaM pabhU viThavvittae, evaM khalu devaNuppiyANaM aMtevAsI kurudattaputte nAmaM pagatibhaddae jAva viNIe aTThamaMaTThameNaM aNikkhitteNaM pAraNae AyaMbilapariggahieNaM tavokammeNaM uDDhaM bAhAo pagibbhiya 2 sUrAbhimuhe AyAvaNabhUmIe AtAvemANe bahupaDipuNNe chammAse sAmaNNapariyAgaM pAThaNittA addhamAsiyAe saMlehaNAe attANaM jhosittA tIsaM bhattAiM aNasaNAe chedittA AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA IsANe kappe sarAMsi vimANaMsi jA ceva tIsae vattavvayA sa cceva aparisesA kurudattaputte vi / navaraM sAtirege do kevalakappe jaMbuddIve dIve, avasesaM taM ceva / evaM sAmANiya- tAyattIsa logapAla aggamahisINaM jAva esa NaM goyamA ! IsANassa deviMdassa devaraNNo evaM egamegAe aggamahisIe devIe ayameyArUve visae visayamette vuie, no ceva NaM saMpattIe viThavviMsu vA vikuvvaMti vA vikuvvissaMti vA / [159] evaM saNakumAre vi, navaraM cattAri kevalakappe jaMbuddIve dIve, aduttaraM ca NaM tiriyamasaMkhejje | evaM sAmANiya-tAyattIsa logapAla aggamahisINaM asaMkhejje dIvasamudde savve vivvati / saNaMkumArAo AraddhA uvarillA logapAlA savve vi asaMkhejje dIva-samudde viuvvNti| evaM mAhiMde vi / navaraM sAirege cattAri kevalakappe jaMbuddIve dIve / evaM baMbhaloe vi, navaraM aTTha kevalakappe0 | evaM laMtae vi, navaraM sAtirege aTTha kevalakappe0 | [dIparatnasAgara saMzodhitaH ] [54] [5-bhagavaI Page #56 -------------------------------------------------------------------------- ________________ sataM-3, vaggo- ,sattaMsattaM- , uddeso-1 mahAsukke solasa kevlkppe0| sahassAre sAtirege sols| 29. evaM pANae vi, navaraM battIsaM kevl0| 30. evaM accue vi, navaraM sAtirege battIsa kevalakappe jaMbuddIve diive| annaM taM cev| sevaM bhaMte! sevaM bhaMte! ti tacce goyame vAyubhUtI aNagAre samaNaM bhagavaM mahAvIraM vaMdai namaMsati jAva vihrti| tae NaM samaNe bhagavaM mahAvIre annayA kayAi moyAo nagarIo naMdaNAo cetiyAo paDinikkhamai,2 bahiyA jaNavayavihAraM vihri| [160gateNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nagare hotthaa| vnnnno| jAva parisA pjjuvaasi| teNaM kAleNaM teNaM samaeNaM IsANe deviMde devarAyA sUlapANI vasabhavAhaNe uttaraDDhalogAhivaI aTThAvIsavimANAvAsasayasahassAhivaI arayaMbaravatthadhare AlaiyamAlamauDe navahemacArucittacaMcalakuMDala vilihijjamANagaMDe jAva dasa disAo ujjovemANe pabhAsemANe IsANe kappe IsANavaDiMsae vimANe jaheva rAyappaseNaijje jAva divvaM deviDDhiM jAva jAmeva disiM pAubbhUe tAmeva disi pddige| bhaMte! ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati NamaMsati, 2 evaM vadAsI-aho NaM bhaMte! IsANe deviMde devarAyA mhiddddhiie| IsANassa NaM bhaMte! sA divvA deviDDhI kahiM gatA? kahiM aNupaviTThA? goyamA! sarIraM gatA, sarIraM annupvitttthaa| se keNaTheNaM bhaMte! evaM vuccati sarIraM gatA, sarIraM aNupaviTThA? goyamA! se jahAnAmae kUDAgArasAlA siyA duhao litA guttA guttaduvArA NivAyA NivAyagaMbhIrA, tIse NaM kUDAgAra. jAva kUDAgArasAlA diLaMto bhaanniyvvo| IsANeNaM bhaMte! deviMdeNaM devaraNNA sA divvA deviDDhI divvA devajutI divve devANubhAge kiNA laddhe? kiNA pate? kiNA abhisamannAgae? ke vA esa Asi puvvabhave? kiMNAmae vA? kiMgote vA? kataraMsi vA gAmaMsi vA nagaraMsi vA jAva sannivesaMsi vA? kiM vA daccA? kiM vA bhoccA? kiM vA kiccA? kiM vA samAyarittA? kassa vA tahArUvassa samaNassa vA mAhaNassa vA aMtie egamavi AriyaM dhammiyaM suvayaNaM soccA nisamma jaM NaM IsANeNaM deviMdeNaM devaraNNA sA divvA deviDDhI jAva abhisamannAgayA? evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIva dIve bhArahe vAse tAmalittI nAmaM nagarI hotthaa| vnnnno| tattha NaM tAmalittIe nagarIe tAmalI nAma moriyaputte gAhAvatI hotthaa| aDDhe ditte jAva bahujaNassa aparibhUe yAvi hotthaa| tae NaM tassa moriyaputtassa tAmalissa gAhAvatissa annayA kayAi puvvarattAvarata kAlasamayaMsi kuDuMbajAgariyaM jAgaramANassa imeyArUve ajjhatthie jAva samuppajjitthA-"atthi tA me purA porANANaM suciNNANaM suparakkaMtANaM subhANaM kallANANaM kaDANaM kammANaM kallANe phalavittivisese jeNAraM hiraNNeNaM vaDDhANi, suvaNNeNaM vaDDhAmi, dhaNeNaM vaDDhAmi, dhanneNaM vaDDhAmi, puttehiM vaDDhAmi, pasUhiM vaDDhAmi, viThaladhaNa-kaNaga-rayaNa-maNi-mottiya-saMkha-sila-ppavAla-ratarayaNasaMtasArasAvatejjeNaM atIva 2 abhivaDDhAmi, taM kiM NaM ahaM purA porANANaM suciNNANaM jAva kaDANaM kammANaM egaMtaso khayaM uvehemANe viharAmi?, [dIparatnasAgara saMzodhitaH] [55] [5-bhagavaI] IsANa Page #57 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-1 taM jAva ahaM hiraNNeNaM vaDDhAmi, jAva atIva 2 abhivaDDhAmi, jAvaM ca NaM me mitta-nAtiniyaga-saMbaMdhipariyaNo ADhAti pariyANai sakkArei sammANei kallANaM maMgalaM devayaM ceiyaM viNaeNaM pajjuvAsai tAvatA me seyaM kallaM pAuppabhAtAe rayaNIe jAva jalaMte sayameva dArumayaM paDiggahayaM karettA viThalaM asaNa-pANakhAtima-sAtimaM uvakkhaDAvettA mitta-nAti-niyaga-saMbaMdhipariyaNaM AmaMtetA taM mitta-nAiniyaga-saMbaMdhipariyaNaM viuleNaM asaNa-pANa-khAtima-sAtimeNaM vatthagaMdha-mallA-'laMkAreNa ya sakkAretA sammANettA tasseva mitta-nAi-niyaga-saMbaMdhipariyaNassa purato jeTTha putaM kuTuMbe ThAvettA taM mitta-nAti-NiyagasaMbaMdhipariyaNaM jeTThaputaM ca ApucchittA sayameva dArumayaM paDiggahaM gahAya muMDe bhavitA pANAmAe pavvajjAe pvvitte| pavvaite vi ya NaM samANe imaM eyArUvaM abhiggahaM abhigihissAmi kappar3a me jAvajjIvAe chaThaMchaTheNaM aNikkhitteNaM tavokammeNaM uDDhe bAhAo pagijjhiya pagijjhiya sUrAbhimuhassa AtAvaNabhUmIe AyAvemANassa viharittae, chaTThassa vi ya NaM pAraNayaMsi AyAvaNabhUmIto paccorubhittA sayameva dArumayaM paDiggahayaM gahAya tAmalittIe nagarIe ucca-nIya-majjhimAI kulAI gharasamudANassa bhikkhAyariyAe aDitA suddhodaNaM paDiggAhetA, taM tisattakhuto udaeNaM pakkhAlettA, tao pacchA AhAraM AhArittae'tti kaTu" evaM saMpehei, 2 kallaM pAuppabhAyAe jAva jalaMte sayameva dArumayaM paDiggahayaM karei, 2 viThalaM asaNa-pANa-khAima-sAimaM uvakkhaDAvei, 2 tao pacchA pahAe kayabalikamme kayakoThayamaMgalapAyacchite suddhappAvesAI maMgallAiM vatthAI pavara parihie appamahagghA''bharaNAlaMkiyasarIre bhoyaNavelAe bhoyaNamaMDavaMsi suhaasnnvrgte| tae NaM mitta-nAi-niyaga-saMbaMdhiparijaNeNaM saddhiM taM viThalaM asaNa-pANa-khAtimasAimaM AsAdemANe vIsAdemANe paribhAemANe paribhujemANe vihri| jimiyabhuttuttarAgae vi ya NaM samANe AyaMte cokkhe paramasuibhae taM mitta jAva pariyaNaM viThaleNaM asaNapANa0 4 puppha-vattha-gaMdha-mallA'laMkAreNa ya sakkArei, 2 tasseva mitta-nAi jAva pariyaNassa purao jeThaM putaM kuTuMbe ThAvei, 2 tA taM mitta-nAi-Niyaga-saMbaMdhiparijaNaM jeThThaputtaM ca Apucchai, 2 muMDe bhavittA pANAmAe pavvajjAe pvvie| pavvaie vi ya NaM samANe imaM eyArUvaM abhiggahaM abhigiNhai'kappar3a me jAvajjIvAe chaThaMchaTheNaM jAva AhArittae'tti kaTu imaM eyArUvaM abhiggahaM abhigiNhai, 2 tA jAvajjIvAe chaThaMchaTheNaM anikkhitteNaM tavokammeNaM uDDhaM bAhAo pagijjhiya 2 sUrAbhimuhe AtAvaNabhUmIe AtAvemANe vihri| chaTThassa vi ya NaM pAraNayaMsi AtAvaNabhUmIo paccorubhai, 2 sayameva dArumayaM paDiggahaM gahAya tAmalittIe nagarIe ucca-nIya-majjhimAI kulAI gharasamudANassa bhikkhAyariyAe aDai, 2 suddhoyaNaM paDiggAhei,2 tisattakhutto udaeNaM pakkhAlei, tao pacchA AhAraM aahaare|| se keNaTheNaM bhaMte! evaM vuccai-pANAmA pavvajjA? goyamA! pANAmAe NaM pavvajjAe pavvaie samANe jaM jattha pAsai iMdaM vA khaMdaM vA rudaM vA sivaM vA vesamaNaM vA ajjaM vA koTTakiriyaM vA rAjaM vA jAva satthavAhaM vA kAgaM vA sANaM vA pANaM vA uccaM pAsai uccaM paNAmaM kareti, nIyaM pAsai nIyaM paNAma karei, jaM jahA pAsati tassa tahA paNAmaM krei| se teNaDheNaM jAva pvvjjaa| tae NaM se tAmalI moriyaputte teNaM orAleNaM vipuleNaM payatteNaM paggahieNaM bAlatavokammeNaM sukke lukkhe jAva dhamaNisaMtate jAe yAvi hotthaa| tae NaM tassa tAmalissa bAlatavassissa annayA kayAi puvvarattAvarattakAlasamayaMsi aNiccajAgariyaM jAgaramANassa imeyArUve ajjhatthie ciMtie jAva samuppajjitthA- evaM khalu ahaM imeNaM [dIparatnasAgara saMzodhitaH] [56] [5-bhagavaI] Page #58 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-1 orAleNaM vipuleNaM jAva udaggeNaM udatteNaM uttameNaM mahANubhAgeNaM tavokammeNaM sukke lukkhe jAva dhamaNisaMtate jAte, taM atthi jA me uTThANe kamme bale vIrie purisakkAraparakkame tAvatA me seyaM kallaM jAva jalaMte tAmalitIe nagarIe diTThAbhaTThe ya pAsaMDatthe ya gihatthe ya puvvasaMgatie ya pariyAyasaMgatie ya ApucchittA tAmalitIe nagarIe majjhaMmajjheNaM niggacchittA pAuyaM kuMDiyamAdIyaM uvakaraNaM dArumayaM ca paDiggahayaM egate eDitA tAmalittIe nagarIe uttarapuratthime disIbhAe NiyattaNiyamaMDalaM AlihitA saMlehaNAjhUsaNAjhUsiyassa bhatta-pANapaDiyAikkhiyassa pAovagayassa kAlaM aNavakaMkhamANassa viharittae ti kaTu evaM sNpehei| evaM saMpehetA kallaM jAva jalaMte jAva Apucchai, 2 tAmalitIe egate eDei jAva bhatta-pANapaDiyAikkhie pAovagamaNaM nivnne| [161]teNaM kAleNaM teNaM samaeNaM balicaMcA rAyahANI aNiMdA apurohiyA yAvi hotthaa| tae NaM te balicaMcArAyahANivatthavvayA bahave asurakumArA devA ya devIo ya tAmaliM bAlatavassiM ohiNA AbhoyaMti, 2 annamannaM saddAveMti, 2 evaM vayAsI-"evaM khalu devANuppiyA! balicaMcA rAyahANI ajiMdA apurohiyA, amhe ya NaM devANuppiyA! iMdAdhINA iMdAdhiTThiyA iNdaahiinnkjjaa| ayaM ca NaM devANuppiyA! tAmalI bAlatavassI tAmalittIe nagarIe bahiyA uttarapuratthime disIbhAe niyattaNiyamaMDalaM AlihitA saMlehaNAjhUsaNAjhUsie bhatta-pANapaDiyAikkhie pAovagamaNaM nivnne| taM seyaM khalu devANuppiyA! amhaM tAmaliM bAlatavassiM balicaMcAe rAyahANIe ThitipakappaM pakarAvettae" ti kaTu annamannassa aMtie eyamalai paDisuNeti, 2 balicaMcAe rAyahANIe majjhaMmajjheNaM niggacchaMti, 2 jeNeva ruyagiMde uppAyapavvae teNeva uvAgacchaMti, 2. veThavviyasamugghAeNaM samohaNNaMti jAva uttaraveThabviyAI ruvAI vikuvvaMti, 2 tAe ukkiTThAe turiyAe cavalAe caMDAe jaiNAe cheyAe sIhAe sigghAe divvAe uddhRyAe devagatIe tiriyamasaMkhejjANaM dIva-samuddANaM majjhaMmajjheNaM jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva tAmalitI nagarI jeNeva tAmalI moriyaputte teNeva uvAgacchaMti, 2 tA tAmalissa bAlatavassissa uppiM sapakkhiM sapaDidisiM ThiccA divvaM deviDDiM divvaM devajjutiM divvaM devANubhAgaM divvaM battIsativihaM naTTavihiM uvadaMseMti, 2 tAmaliM bAlatavassiM tikhto AdAhiNaM padAhiNaM kareMti vaMdaMti namasaMti, 2 evaM vadAsI evaM khalu devANuppiyA! amhe balicaMcArAyahANIvatthavvayA bahave asurakumArA devA ya devIo ya devANuppiyaM vaMdAmo namasAmo jAva pjjuvaasaamo| amhaM NaM devANuppiyA! balicaMcA rAyahANI ajiMdA apurohiyA, amhe ya NaM devANuppiyA! iMdAhINA iMdAhiTThiyA iMdAhINakajjA, taM tubbhe NaM devANuppiyA! balicaMcaM rAyahANi ADhAha pariyANaha sumaraha, aLaM baMdhaha, NidANaM pakareha, ThitipakappaM pkreh| tae NaM tubbhe kAlamAse kAlaM kiccA balicaMcArAyahANIe uvavajjissaha, tae NaM tubbhe amhaM iMdA bhavissaha, tae NaM tubbhe amhehiM saddhiM divvAiM bhogabhogAI bhuMjamANA vihrissh| tae NaM se tAmalI bAlatavassI tehiM balicaMcArAyahANivatthavvaehiM bahUhiM asurakumArehiM devehiM ya devIhi ya evaM vutte samANe eyamaTheM no ADhAi, no pariyANei, tusiNIe sNcitttthi| tae NaM te balicaMcArAyadhANivatthavvayA bahave asurakumArA devA ya devIo ya tAmaliM moriyaputaM doccaM pi taccaM pi tikkhutto AdAhiNappadAhiNaM kareMti, 2 jAva amhaM ca NaM devANuppiyA! balicaMcA rAyahANI ajiMdA jAva ThitipakappaM pakareha, jAva doccaM pi taccaM pi evaM vutte samANe jAva tusi[dIparatnasAgara saMzodhitaH] [57] [5-bhagavaI] Page #59 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-1 NIe sNcitttthdd| tae NaM te balicaMcArAyahANivatthavvayA bahave asurakumArA devA ya devIo ya tAmaliNA bAlatavassiNA aNADhAijjamANA apariyANijjamANA jAmeva disiM pAbbhUyA tAmeva disiM pddigyaa| [162] teNaM kAleNaM teNaM samaeNaM IsANe kappe aNiMde apurohite yAvi hotthaa| tae NaM se tAmalI bAlatavassI risI bahupaDipuNNAI saTThiM vAsasahassAI pariyAgaM pAuNitA domAsiyAe saMlehaNAe attANaM jhU sittA savIsaM bhattasayaM aNasaNAe chedittA kAlamAse kAlaM kicvA IsANe kappe IsANavaDiMsae vimANe uvavAtasabhAe devasayaNijjaMsi devadUsaMtarite aMgulassa asaMkhejjabhAgametIe ogAhaNAe IsANadeviMdavirahakAlasamayaMsi IsANadeviMdatAe uvvnne| tae NaM se IsANe deviMde devarAyA aNovavanne paMcavihAe pajjattIe pajjattIbhAvaM gacchati, taMjahAAhArapajjattIe jAva bhaasaa-mnnpjjttiie| tae NaM balicaMcArAyahANivatthavvayA bahave asurakumArA devA ya devIo ya tAmaliM bAlatavassiM kAlagayaM jANittA IsANe ya kappe deviMdatAe uvavannaM pAsittA AsuruttA kuviyA caMDikkiyA misimisemANA balicaMcAe rAyahANIe majjhaMmajjheNaM niggacchaMti, 2 tAe ukkiTThAe jAva jeNeva bhArahe vAse jeNeva tAmalitI nayarI jeNeva tAmalissa bAlatavassissa sarIrae teNeva uvAgacchaMti, 2 vAme pAe suMbeNaM baMdhati, 2 tikkhutto muhe uThuhaMti, 2 tAmalittIe nagarIe siMghADaga-tiga-caThakka-caccara-caummuhamahApaha-pahesu AkaDDhavikaDDhiM karemANA mahayA 2 saddeNaM ugghosemANA 2. evaM vadAsi- kesa NaM bho! se tAmalI bAlatavassI sayaMgahiyaliMge pANAmAe pavvajjAe pavvaie! kesa NaM se IsANe kappe IsANe deviMde devarAyA' iti kaTu tAmalissa bAlatavassissa sarIrayaM hIlaMti niMdati khiMsaMti garihaMti avamannaMti tajjati tAleMti parivahati pavvati AkaDDhavikaDhiM kareMti, hIletA jAva AkaDDhavikaDhiM karettA egate eDeMti, 2 jAmeva disiM pAubbhUyA tAmeva disiM pddigyaa| [163] tae NaM IsANakappavAsI bahave vemANiyA devA ya devIo ya balicaMcArAyahANivatthavvaehiM bahuhiM asurakumArehiM devehiM devIhi ya tAmalissa bAlatavassissa sarIrayaM hIlijjamANaM nidijjamANaM jAva AkaDDhavikaDDhiM kIramANaM pAsaMti, 2. AsuruttA jAva misimisemANA jeNeva IsANe deviMde devarAyA teNeva uvAgacchaMti, 2 karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTu jaeNaM vijaeNaM vaddhAveMti, 2 evaM vadAsI-evaM khalu devANuppiyA! balicaMcArAyahANivatthavvayA bahave asurakumArA devA ya devIo ya devANuppie kAlagae jANitA IsANe ya kappe iMdattAe uvavanne pAsettA AsuruttA jAva egate eDeMti, 2 jAmeva disiM pAubbhUyA tAmeva disiM pddigyaa| tae NaM se IsANe deviMde devarAyA tesiM IsANakappavAsINaM bahUNaM vemANiyANaM devANa ya devINa ya aMtie eyamaThe soccA nisamma Asurute jAva misimisemANe tattheva sayaNijjavaragae tivaliyaM bhiDiM niDAle sAhaTu balicaMcaM rAyahANiM ahe sapakkhiM sapaDidisiM samabhiloei, tae NaM sA balicaMcA rAyahANI IsANeNaM deviMdeNaM devaraNNA ahe sapakkhiM sapaDidisiM samabhiloiyA samANI teNaM divvappabhAveNaM iMgAlabbhUyA mummurabbhUyA chAribbhUyA tattakavellakabbhUyA tatA samajoibbhUyA jAyA yAvi hotthaa| tae NaM te balicaMcArAyahANivatthavvayA bahave asurakumArA devA ya devIo ya taM balicaMcaM rAyahAANa igAlabbhUya jAva samajotibbhUya pAsaMti, 2 bhIyA tatthA tasiyA udviggA saMjAyabhayA savvao samaMtA AdhAti paridhAveMti, 2 annamannassa kAyaM samaturaMgemANA 2 citttthti| [dIparatnasAgara saMzodhitaH [58] [5-bhagavaI Page #60 -------------------------------------------------------------------------- ________________ sataM-3, vaggo-, sattaMsattaM-, uddeso-1 tae NaM te balicaMcArAyahANivatthavvayA bahave asurakumArA devA ya devIo ya IsANaM deviMdaM devarAyaM parikuviyaM jANittA IsANassa deviMdassa devaraNNo taM divvaM deviDDhi divvaM devajjutiM divvaM devANubhAgaM divvaM teyalessaM asahamANA savve sapakkhiM sapaDidisiM ThiccA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTu jaeNaM vijayeNaM vaddhAviti, 2 evaM vayAsI - aho NaM devANuppiehiM divvA deviDDhI jAva abhisamannAgatA, taM diTThA NaM devANuppiyANaM divvA deviDDhI jAva laddhA pattA abhismnnaagyaa| taM khAmemo NaM devANuppiyA!, khamaMtu NaM devANuppiyA !, khaMtumarihaMti NaM devANuppiyA!, NAi bhujjo evaMkaraNayA tti kaTTu eyamaTThe sammaM viNayeNaM bhujjo 2 khAmeMti / taNaM se IsA deviMde devarAyA tehiM balicaMcArAyahANIvatthavvaehiM bahUhiM asura- kumArehiM devehiM devIhi ya eyamaTThe sammaM viNaeNaM bhujjo 2 khAmie samANe taM divvaM deviDDhi jAva teyalessaM paDisAharai / tappabhitiM ca NaM goyamA ! te balicaMcArAyahANivatthavvayA bahave asurakumArA devA ya devIo ya IsANaM deviMdaM devarAyaM ADhaMti jAva pajjuvAsaMti, IsANassa ya deviMdassa devaraNNo ANA uvavAya-vayaNaniddese citttthti| evaM khalu goyamA! IsANeNaM deviMdeNaM devaraNNA sA divvA deviDDhI jAva abhismnnaagyaa| IsANassa NaM bhaMte! deviMdassa devaraNNo kevatiyaM kAlaM ThitI paNNattA? goyamA ! sAtiregAI do sAgarovamAiMThitI pannatA / IsANe NaM bhaMte! deviMde devarAyA tAo devalogAo AukkhaeNaM jAva kahiM gacchihiti? kahiM uvavajjihiti ? go. ! mahAvidehe vAse sijjhihiti jAva aMtaM kAhiti / [164] sakkssa NaM bhaMte! deviMdassa devaraNNo vimANehiMto IsANassa deviMdassa devaraNo vimANA IsiM uccayarA ceva IsiM unnayatarA ceva? IsANassa vA deviMdassa devaraNNo vimANehiMto sakkassa deviMdassa devaraNNo vimANA IsiM nIyayarA ceva IsiM niNNayarA ceva? haMtA, gotamA ! sakkassa taM ceva savvaM neyavvaM / se keNaTTheNaM? goyamA! se jahAnAmae karatale siyA dese ucce dese unnaye, dese NIe dese niNNe, se teNaTTheNaM goyamA ! sakkassa deviMdassa devaraNNo jAva IsiM niNNayarA ceva / [ 165 ] pabhU NaM bhaMte! sakke deviMde devarAyA IsANassa deviMdassa devaraNNo aMtiyaM pAThabbhavittae? haMtA, pabhU / se NaM bhaMte! kiM ADhAmINe pabhU, aNADhAmINe pabhU? ADhAmINe pabhU, no aNADhAmINe pabhU / pabhU NaM bhaMte! IsANe deviMde devarAyA sakkassa deviMdassa devaraNNo aMtiyaM pAThabbhavittae? haMtA, pabhU se bhaMte! kiM ADhAmINe pabhU, aNAdAmINe pabhU? goyamA! ADhAmINe vi pabhU, aNADhAmINe vi pabhU / pabhU NaM bhaMte! sakke deviMde devarAyA IsANaM deviMdaM devarAyaM sapakkhiM sapaDidisiM samabhiloettae? jahA pAdubbhavaNA tahA do bi AlAvagA neyavvA / pabhU NaM bhaMte! sakke deviMde devarAyA IsANeNaM deviMdeNaM devaraNNA saddhiM AlAvaM vA saMlAvaM vA karettae? haMtA, pabhU / jahA pAdubbhavaNA / atthi NaM bhaMte! tesiM sakkIsANANaM deviMdANaM devarAINaM kiccAI karaNijjAI samuppajjaMti? [5-bhagavaI [dIparatnasAgara saMzodhitaH ] [59] Page #61 -------------------------------------------------------------------------- ________________ sataM-3, vaggo- ,sattaMsattaM- , uddeso-1 haMtA, atthi| se kahamidANiM pakareMti? goyamA! tAhe ceva NaM se sakke deviMde devarAyA IsANassa deviMdassa devaraNNo aMtiyaM pAubbhavati, IsANe vA deviMde devarAyA sakkassa deviMdassa devaraNNo aMtiyaM pAubbhavai-iti bho! sakkA! deviMdA! devarAyA! dAhiNaDDhalogAhivatI!; iti bho! IsANA! deviMdA! devarAyA! uttrddddhlogaahivtii!| iti bho!, iti bho'tti te annamannassa kiccAI karaNijjAI paccaNubhavamANA vihrNti| [166]atthi NaM bhaMte! tesiM sakkIsANANaM deviMdANaM devarAINaM vivAdA samuppajjaMti? haMtA, atthi / se kahamidANiM pakareMti? goyamA! tAhe ceva NaM te sakkIsANA deviMdA devarAyANo saNaMkumAraM deviMdaM devarAyaM mnnsiikreNti| tae NaM se saNaMkumAre deviMde devarAyA tehiM sakkIsANehiM deviMdehiM devarAIhiM maNasIkae samANe khippAmeva sakkIsANANaM deviMdANaM devarAINaM aMtiyaM paabbhvti| jaM se vadai tassa ANAvavAya-vayaNa-niddese citttthti| [167] saNaMkumAre NaM bhaMte! deviMde devarAyA kiM bhavasiddhie, abhavasiddhie? sammaddiTThI, micchaddiTThI? parittasaMsArae, aNaMtasaMsArae? sulabhabohie, dulabhabohie? ArAhae, virAhae? carime acarime? goyamA! saNaMkumAre NaM deviMde devarAyA bhavasiddhIe no abhavasiddhIe, evaM sammaddiTThI parittasaMsArae sulabhabohie ArAhae carime, pasatthaM neyvvN| se keNaDheNaM bhaMte!? goyamA! saNaMkumAre deviMde devarAyA bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvagANaM bahUNaM sAvigANaM hiyakAmae suhakAmae patthakAmae ANukaMpie nisseyasie hiya-suhanissesakAmae, se teNaTheNaM goyamA! saNaMkumAre NaM bhavasiddhie jAva no acrime| saNaMkumArassa NaM bhaMte! deviMdassa devaraNNo kevatiyaM kAlaM ThitI paNNatA? goya mA! satta sAgarovamANi ThitI pnnnntaa| se NaM bhaMte! tAo devalogAto AukkhaeNaM jAva kahiM uvavajjihiti? goyamA! mahAvidehe vAse sijjhihiti jAva aMtaM krehiti| sevaM bhNte!2,| [168] chaTTha'TThama mAso addhamAso vAsAiM aTTha chmmaasaa| tIsaga-kurudattANaM tava bhattapariNNa pariyAo / / [169] uccatta vimANANaM pAdubbhava pecchaNA ya sNlaave| kicca vivAduppattI saNaMkumAre ya bhaviyattaM / / taiya sae paDhamo uddeso samato. 0 biio uddeso0 [170] teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nagare hotthA jAva parisA pjjuvaasi| teNaM kAleNaM teNaM samaeNaM camare asuriMde asurarAyA camaracaMcAe rAyahANIe sabhAe suhammAe camaraMsi sIhAsaNaMsi caThasaThThIe sAmANiyasAhassIhiM jAva naTTavihiM uvadaMsettA jAmeva disiM pAubbhUe tAmeva disiM pddige| bhaMte! ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsati,2 evaM vadAsI-atthi NaM bhaMte! [dIparatnasAgara saMzodhitaH] [60] [5-bhagavaI Page #62 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-2 imIse rayaNappabhAe puDhavIe ahe asurakumArA devA parivasaMti? goyamA! no iNaDhe smtthe| evaM jAva ahesattamAe puDhavIe, sohammassa kappassa ahe jAva atthi NaM bhaMte! IsipabbhArAe puDhavIe ahe asurakumArA devA parivati?No iNaThe smtthe| se kahiM khAI NaM bhaMte! asurakumArA devA parivasaMti? goyamA! imIse rayaNappabhAe puDhavIe asIuttarajoyaNasatasahassabAhallAe, evaM asurakumAradevavattavvayA jAva divvAiM bhogabhogAiM bhuMjamANA vihrNti| atthi NaM bhaMte! asurakumArANaM devANaM ahe gativisae pa.? haMtA, atthi| kevatiyaM ca NaM bhaMte! asurakumArANaM devANaM ahegativisae paNNate? goyamA! jAva ahesattamAe puDhavIe, taccaM puNa puDhaviM gatA ya, gamissaMti y| kiMpattiyaM NaM bhaMte! asurakumArA devA taccaM puDhaviM gatA ya, gamissaMti ya? goyamA! puvvaveriyassa vA vedaNaudIraNayAe, puvvasaMgatiyassa vA vednnuvsaamnnyaae| evaM khalu asurakumArA devA taccaM puDhaviM gatA ya, gamissaMti y| atthi NaM bhaMte! asurakumArANaM devANaM tiriyaM gativisae paNNatte? haMtA, atthi| kevatiyaM NaM bhaMte! asurakumArANaM devANaM tiriyaM gativisae paNNate? goyamA! jAva asaMkhejjA dIva-samuddA, naMdissaravaraM puNa dIvaM gatA ya, gamissaMti y| kiMpattiyaM NaM bhaMte! asurakumArA devA naMdIsaravaradIvaM gatA ya, gamissaMti ya? goyamA! je ime arahaMtA bhagavaMtA etesiM NaM jammaNamahesa vA nikkhamaNamahesa vA NANappattimahimAsa vA parinivvANamahimAsu vA evaM khalu asurakumArA devA naMdIsaravaraM dIvaM gatA ya, gamissaMti y| atthi NaM bhaMte! asurakumArANaM devANaM uDDhaM gativisae pa.? haMtA, atthi| kevatiyaM NaM bhaMte! asurakumArANaM devANaM uDDhaM gativisae? goyamA! jAva accuto kppo| sohammaM puNa kappaM gatA ya, gamissaMti y| kiMpattiyaM NaM bhaMte! asurakumArA devA sohammaM kappaM gatA ya, gamissaMti ya? goyamA! tesi NaM devANaM bhavapaccaie veraannubNdhe| te NaM devA vikuvvemANA pariyAremANA vA Ayarakkhe deve vittaaseNti| ahAlahassagAI rayaNAI gahAya AyAe egaMtamaMtaM avkkmNti| atthi NaM bhaMte! tesiM devANaM ahAlahassagAI rayaNAiM? haMtA, atthi| se kahamidANiM pakareMti? tao se pacchA kAyaM pvvhNti| pabhU NaM bhaMte! te asurakumArA devA tatthagayA ceva samANA tAhiM accharAhiM saddhiM divvAI bhogabhogAiM bhuMjamANA viharittae? No iNaThe samaThe, te NaM tao paDiniyataMti, tao paDiniyattittA ihamAgacchaMti, 2 jati NaM tAo accharAo ADhAyaMti pariyANaMti, pabhU NaM te asurakumArA devA tAhiM accharAhiM saddhiM divvAiM bhogabhogAI bhuMjamANA viharittae, aha NaM tAo accharAo no ADhAyaMti no pariyANaMti No NaM pabhU te asurakumArA devA tAhiM accharAhiM saddhiM divvAiM bhogabhogAiM bhuMjamANA vihrite| evaM khalu goyamA! asurakumArA devA sohammaM kappaM gatA ya, gamissaMti y| [171] kevatikAlassa NaM bhaMte! asurakumArA devA uDDhe uppayaMti jAva sohammaM kappaM gayA ya, gamissaMti ya? goyamA! aNaMtAhiM osappiNIhiM aNaMtAhiM ussappiNIhiM samatikkaMtAhiM, atthi NaM esa [dIparatnasAgara saMzodhitaH] [61] [5-bhagavaI Page #63 -------------------------------------------------------------------------- ________________ sataM-3, vaggo-, sattaMsattaM-, uddeso-2 bhAve loyaccherabhUe samuppajjai-jaM NaM asurakumArA devA uDDhaM uppayaMti jAva sohammo kappo / kiMnissAe NaM bhaMte! asurakumArA devA uDDhaM uppayaMti jAva sohammo kappo ? se jahAnAma iha sabarA i vA babbarA i vA TaMkaNA i vA cuccuyA i vA palhayA i vA puliMdA i vA egaM mahaM gaDDa vA duggaM vA dariM vA visamaM vA pavvataM vA NIsAe sumahallamavi AsabalaM vA hatthibalaM vA johabalaM vA dhaNubalaM vA AgaleMti, evAmeva asurakumArA vi devA, Na'nnattha arahaMte vA, arahaMtaceiyANi vA aNagAre vA bhAviyappaNo nissAe uDDhaM uppayaMti jAva sohammo kppo| savve vi NaM bhaMte! asurakumArA devA uDDhaM uppayaMti jAva sohammo kappo? goyamA! No iNaTThe samaTThe, mahiDDhiyA NaM asurakumArA devA uDDhaM uppayaMti jAva sohammo kppo| esa vi ya NaM bhaMte! camare asuriMde asurakumArarAyA uDDhaM uppatiyapuvve jAva sohammo kappo? haMtA, goyamA! esa vi ya NaM camare asuriMde asurarAyA uDDhaM uppatiyapuvve jAva sohammo kappo / ahe NaM bhaMte! camare asuriMde asurakumArarAyA mahiDDhIe mahajjutIe jAva kahiM paviTThA? kUDAgArasAlAdiTThato bhANivvo / [172]camareNaM bhaMte! asuriMdeNaM asuraraNNA sA divvA deviDDhI taM ceva kiNA laddhA pattA abhisamannAgayA? evaM khalu goyamA ! - teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve 2 bhArahe vAse viMjhagiripAyamUle bebhele nAmaM sannivese hotthaa| vnnnno| tattha NaM bebhele sannivese pUraNe nAmaM gAhAvatI parivasati aDDhe ditte jahA tAmalissa vattavvayA tahA netavvA, navaraM cauppuDayaM dArumayaM paDiggahaM karettA jAva vipulaM asaNa-pANa -khAimasAimaM jAva sayameva cauppuDayaM dArumayaM paDiggahayaM gahAya muMDe bhavittA dANAmAe pavvajjAe pavvaittae / pavvaie vi ya NaM samANe taM ceva, jAva AyAvaNabhUmIo paccorubhai paccorubhittA sayameva cappuDayaM dArumayaM paDiggahayaM gahAya bebhele sannivese ucca-nIya majjhimAiM kulAI gharasamudANassa bhikkhAyariyAe aDettA jaM me paDhame puDae kappar3a me taM paMthiyapahiyANaM dalaittae, jaM me docce puDae paDai kappar3a me taM kAka-suNayANaM dalaittae, jaM me tacce puDae paDai kappar3a me taM maccha- kacchabhANaM dalaittae, jaM me cautthe puDae paDai kappar3a me taM appaNA AhAraM AhAritae tti kaTTu evaM saMpehei, 2 kallaM pAuppabhAyA rayaNIe taM ceva niravasesaM jAva jaM se cautthe puDae paDai taM appaNA AhAraM AhAre / taNaM se pUraNe bAlatavassI teNaM orAleNaM viuleNaM payatteNaM paggahieNaM bAlatavokammeNaM taM ceva jAva bebhelassa sannivesassa majjhaMmajjheNaM niggacchati, 2 pAThaya- kuMDiyamAdIyaM uvakaraNaM cauppuDayaM ca dArumayaM paDiggahayaM egaMtamaMte eDei, 2 bebhelassa sannivesassa dAhiNapuratthime disIbhAge addhaniyattaNiyamaMDalaM AlihittA saMlehaNAjhUsaNAjhUsie bhatta - pANapaDiyAi kkhie pAovagamaNaM nivaNNe / teNaM kAleNaM teNaM samaeNaM ahaM goyamA ! chaumatthakAliyAe ekkArasavAsapariyAe chaTThachaTTheNaM anikkhitteNaM tavokammeNaM saMjameNaM tavasA appANaM bhAvemANe puvvANupuvviM caramANe gAmANugAmaM dUijjamANe jeNeva suMsumArapure nagare jeNeva asogavaNasaMDe ujjANe jeNeva asogavarapAyave jeNeva puDhavisilAvaTTae teNeva uvAgacchAmi, 2 asogavarapAyavassa heTThA puDhavisilAvaTTyaMsi aTThamabhattaM pagiNhAmi, do vi pAe sAhaTTu vagghAriyapANI egapoggalaniviTThadiTThI aNimisanayaNe IsipabbhAragaNaM kAeNaM ahApaNihiehiM gattehiM savviMdiehiM guttehiM egarAtiyaM mahApaDimaM uvasaMpajjittANaM viharAmi / [dIparatnasAgara saMzodhitaH ] [62] [5-bhagavaI] Page #64 -------------------------------------------------------------------------- ________________ sataM-3, vaggo-, sattaMsattaM-, uddeso-2 teNaM kAleNaM teNaM samaeNaM camaracaMcA rAyahANI aniMdA apurohiyA yA'vi hotthaa| tae NaM se pUraNe bAlatavassI bahupaDipuNNAI duvAlasa vAsAiM pariyAgaM pAThaNittA mAsiyAe saMlehaNAe attANaM jhUsettA saTThi bhattAiM aNasaNAe chedettA kAlamAse kAlaM kiccA camaracaMcAe rAyahANIe uvavAyasabhAe jAva iMdattAe uvvnne| taNaM se camare asuriMde asurarAyA ahuNovavanne paMcavihAe pajjattIe pajjattIbhAvaM gacchae, taM jahA AhArapajjattIe jAva bhAsa-maNapajjattIe / tae NaM se camare asuriMde asurarAyA paMcavihAe pajjattIe pajjattIbhAvaM gae samANe uDDhaM vIsasAe ohiNA Abhoei jAva sohammo kappo / pAsai ya tattha sakkaM deviMdaM devarAyaM maghavaM pAgasAsaNaM satakkatuM sahassakkhaM vajjapANiM puraMdaraM jAva dasa disAo ujjovemANaM pabhAsemANaM sohamme kappe sohammavaDeMsae vimANe sabhAe suhammAe sakkaMsi sIhAsaNaMsi jAva divvAiM bhoga bhogAI bhuMjamANaM pAsa, 2 imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA kesa NaM esa apatthiyapatthae duraMtapaMtalakkhaNe hiri-siriparivajjie hINapuNNAcAuddase je NaM mamaM imAe eyAruvAe divvAe devaDDhI jAva divve devANubhAve laddhe patte jAva abhisamannAgae uppiM appussue divvAiM bhogabhogAI bhuMjamANe viharai? evaM saMpehei, 2 sAmANiyaparisovavannae deve saddAvei, 2 evaM vayAsI kesa NaM esa devANuppiyA! apatthiyapatthara jAva bhuMjamANe viharai ? taNaM te sAmANiyaparisovavannagA devA camareNaM asuriMdeNaM asuraraNNA evaM vuttA samANA haTThatuTThA. jAva hayahiyayA karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTu jayeNaM vijayeNaM vadyAveMti, 2 evaM vayAsI esa NaM devANuppiyA ! sakke deviMde devarAyA jAva viharai / tae NaM se camare asuriMde asurarAyA tesiM sAmANiyaparisovavannagANaM devANaM aMtie eyamaTThe soccA nisamma Asurute ruTThe kuvie caMDikkie misimisemANe te sAmANiyaparisovavannae deve evaM vayAsI-`anne khalu bho! se sakke deviMde devarAyA, anne khalu bho! se camare asuriMde asurarAyA, mahiDDhIe khalu se sakke deviMde devarAyA, appiDDhIe khalu bho! se camare asuriMde asurarAyA / taM icchAmi NaM devANuppiyA! sakkaM deviMdaM devarAyaM sayameva accAsAdettae 'tti kaTTu usiNe usiNabbhUe yA'vi hotthaa| taNaM se camare asuriMde asurarAyA ohiM pauMjai, 2 mamaM ohiNA Abhoei, 2 imeyArUve ajjhatthie jAva samuppajjitthA evaM khalu samaNe bhagavaM mahAvIre jaMbuddIve dIve bhArahe vAse suMsumArapure nagare asogavaNasaMDe ujjANe asogavarapAyavassa ahe puDhavisilAvaTTyaMsi aTThamabhattaM pagiNhittA egarAiyaM mahApaDimaM uvasaMpajjittANaM viharati / taM seyaM khalu me samaNaM bhagavaM mahAvIraM nIsAe sakkaM deviMdaM devarAyaM sayameva accAsAdettae'tti kaTTu evaM saMpehei, 2 sayaNijjAo abbhuTThei 2 ttA devadUsaM parihei, 2 uvavAyasabhAe puratthimilleNaM dAreNaM Niggacchai, jeNeva sabhA suhammA, jeNeva coppAle paharaNakose teNeva uvAgacchai, 2 ttA phaliharayaNaM parAmusai, 2 ege abiie phaliharayaNamAyAe mahayA amarisaM vahamANe camaracaMcAe rAyahANIe majjhamajjheNaM niggacchai, 2 jeNeva tigiMchikUDe uppAyapavvae teNeva uvAgacchai, 2 ttA veThavviyasamugghAeNaM samohaNNai, 2 ttA saMkhejjAI joyaNAI jAva uttaravevviyaM rUvaM vikuvvai, 2ttA tA ukkiTThAe jAva jeNeva puDhavisilAvaTTae jeNeva mamaM aMtie teNeva uvAgacchati, 2 mamaM tikkhutto AdAhiNapadAhiNaM kareti, 2 jAva namaMsittA evaM vayAsI 2 [dIparatnasAgara saMzodhitaH ] [63] [5-bhagavaI Page #65 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-2 icchAmi NaM bhaMte! tubhaM nIsAe sakkaM deviMdaM devarAyaM sayameva accAsAdittae' ti kaTu uttarapuratthimaM disibhAgaM avakkamai, 2 veThabviyasamugghAteNaM samohaNNai, 2 jAva doccaM pi veThabviyasamugghAteNaM samohaNNai, 2 egaM mahaM ghoraM ghorAgAraM bhImaM bhImAgAraM bhAsaraM bhayANIyaM gaMbhIraM uttAsaNayaM kAlaDDharatta-mAsarAsisaMkAsaM joyaNasayasAhassIyaM mahAboMdiM viThavvai, 2 apphoDei, 2 vaggai, 2 gajjai, 2 hayahesiyaM karei, 2 hatthigulugulAiyaM karei, 2 rahaghaNaghaNAiyaM karei, 2 pAyadaddaragaM karei, 2 bhUmicaveDayaM dalayai, 2 sIhaNAdaM nadai, 2 uccholeti, 2 paccholeti, 2 tivaI chiMdai, 2 vAmaM bhuyaM Usavei, 2 dAhiNahatthapadesiNIe ya aMguTThanaheNa ya vitiricchaM muhaM viDaMbei, 2 mahayA 2 saddeNaM kalakalaravaM karei, ege abbitie phaliharayaNamAyAe uDDhaM vehAsaM uppatie, khobhaMte ceva aheloyaM, kaMpemANe va meiNitalaM, sAkaDaDhaMte va tiriyaloyaM, phoDemANe va aMbaratalaM, katthai gajjaMte, katthai vijjuyAyaMte, katthai vAsaM vAsamANe, katthai rayugghAyaM pakaremANe, katthai tamukkAyaM pakaremANe, vANamaMtare deve vittAsemANe 2, joisie deve duhA vibhayamANe 2, Ayarakkhe deve vipalAyamANe 2, phaliharayaNaM aMbaratalaMsi viyaDDhamANe 2, viubbhAvemANe 2 tAe ukkiTThAe jAva tiriyamasaMkhejjANaM dIva-samuddANaM majjhaMmajjheNaM vIyIvayamANe 2, jeNeva sohamme kappe, jeNeva sohammavaDeMsae vimANe, jeNeva sabhA sudhammA teNeva uvAgacchai, 2 egaM pAyaM paThamavaraveiyAe karei, egaM pAyaM sabhAe suhammAe karei, phaliharayaNeNaM mahayA 2 saddeNaM tikkhutto iMdakIlaM AuDeti, 2 evaM vayAsI kahiM NaM bho! sakke deviMde devarAyA? kahiM NaM tAo caurAsIiM sAmANiyasAhassIo? jAva kahiM NaM tAo cattAri caurAsIIo AyarakkhadevasAhassIo? kahiM NaM tAo aNegAo accharAkoDIo ? ajja haNAmi, ajja mahemi, ajja vahemi, ajja mamaM avasAo accharAo vasamuvaNamaMtu'tti kaTu taM aNiLaM akaMtaM appiyaM asubhaM amaNuNNaM amaNAmaM pharusaM giraM nisiri|| tae NaM se sakke deviMde devarAyA taM aNi- jAva amaNAmaM assuyapuvvaM pharusaM giraM soccA nisamma Asurute jAva misimisemANe tivaliyaM bhiDiM niDAle sAhaTu camaraM asuriMdaM asurarAyaM evaM vadAsI-haM bho! camarA! asuriMdA! asurarAyA! apatthiyapatthayA! jAva hINapuNNacAuddasA! ajjaM na bhavasi, nAhi te suhamatthiti kaTu tattheva sIhAsaNavaragate vajjaM parAmusai, 2 taM jalaMtaM phuDataM taDataDataM ukkAsahassAI viNimmuyamANaM 2, jAlAsahassAI pamuMcamANaM 2, iMgAlasahassAI pavikkhiramANaM 2, phuliMgajAlAmAlAsahassehiM cakkhuvikkheva-dipiDighAtaM pi pakaremANaM hatavahaatiregateyadippaMtaM jaiNavegaM phullakiMsuyasamANaM mahabbhayaM bhayakaraM camarassa asuriMdassa asuraraNNo vahAe vajjaM nisirh| tate NaM se camare asuriMde asurarAyA ta jalataM jAva bhayakaraM vajjamabhimuhaM AvayamANaM pAsai, pAsittA jhiyAti pihAi, pihAi jhiyAi, jhiyAyittA pihAyittA taheva saMbhaggamauDaviDave sAlaMbahatthAbharaNe uDDhapAe ahosire kakkhAgayaseyaM piva viNimmuyamANe 2 tAe ukkiTThAe jAva tiriyamasaMkhejjANaM dIva-samuddANaM majjhaMmajjheNaM vItIvayamANe 2 jeNeva jaMbuddIve dIve jAva jeNeva asogavarapAyave jeNeva mamaM aMtie teNeva uvAgacchai, 2 tA bhIe bhayagaggarasare bhagavaM saraNaM iti buyamANe mamaM doNha vi pAyANaM aMtaraMsi jhati vegeNaM smovtite| [173] tae NaM tassa sakkassa deviMdassa devaraNNo imeyArUve ajjhatthie jAva samuppajjitthA no khalu pabhU camare asuriMde asurarAyA, no khalu samatthe camare asuriMde asurarAyA, no khalu [dIparatnasAgara saMzodhitaH] [64] [5-bhagavaI Page #66 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-2 visae camarassa asuriMdassa asuraraNNo appaNo nissAe uDDhaM uppatittA jAva sohammo kappo, Na'nnattha arahaMte vA, arahaMtaceiyANi vA, aNagAre vA bhAviyappaNo nIsAe uDDhe uppayati jAva sohammo kppo| taM mahAdukkhaM khalu tahArUvANaM arahaMtANaM bhagavaMtANaM aNagArANa ya accAsAyaNAe'tti kaTu ohiM pajujati, 2 mamaM ohiNA Abhoeti, 2 hA! hA! aho! hato ahamaMsitti kaTu tAe ukkiTThAe jAva divvAe devagatIe vajjassa vIhiM aNugacchamANe 2 tiriyamasaMkhejjANaM dIva-samuddANaM majjhaMmajjheNaM jAva jeNeva asogavarapAdave jeNeva mamaM aMtie teNeva uvAgacchai, 2 mamaM caTharaMgulamasaMpattaM vajjaM pddisaahri| [174] aviyA''I me gotamA! muTThivAteNaM kesagge viiitthaa|te NaM se sakke deviMde devarAyA vajjaM paDisAharati, paDisAharittA mamaM tikkhuto AdAhiNapadAhiNaM karei, 2 vaMdai namasai, 2 evaM vayAsI evaM khalu bhaMte! ahaM tubbhaM nIsAe camareNaM asuriMdeNaM asuraraNNA sayameva accaasaaie| tae NaM mae parikuvieNaM samANeNaM camarassa asuriMdassa asuraraNNo vahAe vajje nistthe| tae NaM me imeyArUve ajjhatthie jAva samuppajjitthA-no khalu pabhU camare asuriMde asurarAyA taheva jAva ohiM paThaMjAmi, devANuppie ohiNA Abhoemi, hA! hA! aho! hato mI ti kaTu tAe ukkiTThAe jAva jeNeva devANuppie teNeva uvAgacchAmi, devANuppiyANaM cauraMgulamasaMpattaM vajjaM paDisAharAmi, vajjapaDisAharaNaTThatAe NaM ihamAgae, iha samosaDhe, iha saMpatte, iheva ajja uvasaMpajjittANaM vihraami| taM khAmemi NaM devANuppiyA!, khamaMtu NaM devANuppiyA!, khamitumarahaMti NaM devANuppiyA!, NAi bhujjo evaM pakaraNatAe"ti kaTu mamaM vaMdai namasai, 2 uttarapuratthimaM disIbhAgaM avakkamai, 2 vAmeNaM pAdeNaM tikkhutto bhUmi dalei, 2 camaraM asuriMdaM asurarAyaM evaM vadAsI-mukko si NaM bho! camarA! asuriMdA! asurarAyA! samaNassa bhagavao mahAvIrassa pabhAveNaM, nahi te dANiM mamAo bhayamatthi' ti kaTu jAmeva disiM pAThabbhUe tAmeva disiM pddige| [175] bhaMte! ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati, 2 evaM vadAsi deve NaM bhaMte! mahiDDhIe mahajjutIe jAva mahANubhAge puvvAmeva poggalaM khivitA pabhU tameva aNupariyaTTitANaM giNhitae? haMtA, pbhuu| se keNaTheNaM bhaMte! jAva giNhitae? goyamA! poggale NaM khitte samANe puvvAmeva sigghagatI bhavittA tato pacchA maMdagatI bhavati, deve NaM mahiDDhIe puTviM pi ya pacchA vi sIhe sIhagatI ceva, turite turitagatI cev| se teNaDheNaM jAva pabhU gennhitte| jati NaM bhaMte! deve mahiDDhIe jAva aNupariyaTTittANaM geNhittae kamhA NaM bhaMte! sakkeNaM deviMdeNaM devaraNNA camare asuriMde asurarAyA no saMcAie sAhatthiM geNhitae? goyamA! asurakumArANaM devANaM ahegativisae sIhe sIhe ceva, turite turite cev| uDDhaMgativisae appe appe ceva, maMde maMde cev| vemANiyANaM devANaM uDDhaMgativisae sIhe sIhe ceva, turite turite cev| ahegativisae appe appe ceva, maMde maMde cev| jAvatiyaM khetaM sakke deviMde devarAyA uDDhe uppatati ekkeNaM samaeNaM taM vajje dohiM, jaM vajje dohiM taM camare tIhiM; savvatthove sakkassa deviMdassa devaraNNo uDDhaloyakaMDae, aheloyakaMDae sNkhejjgunne| jAvatiyaM khetaM camare asuriMde asurarAyA ahe ovayati ekkeNaM samaeNaM taM sakke dohiM, jaM sakke dohiM taM vajje tIhiM, savvatthove camarassa asuriMdassa asuraraNNo aheloyakaMDae, uDDhaloyakaMDae [dIparatnasAgara saMzodhitaH] [65] [5-bhagavaI Page #67 -------------------------------------------------------------------------- ________________ sataM-3, vaggo- ,sattaMsattaM- , uddeso-2 sNkhejjgunne| evaM khalu goyamA! sakkeNaM deviMdeNaM devaraNNA camare asuriMde asurarAyA no saMcAie sAhatthiM gennhitte| sakkassa NaM bhaMte! deviMdassa devaraNNo ur3aDhaM ahe tiriyaM ca gativisayassa katare katarehiMto appe vA, bahue vA, tulle vA, visesAhie vA? goyamA! savvatthovaM khetaM sakke deviMde devarAyA ahe ovayai ekkeNaM samaeNaM, tiriyaM saMkejje bhAge gacchai, uDDhaM saMkhejje bhAge gcchd| camarassa NaM bhaMte! asuriMdassa asuraraNNo uDDhaM ahe tiriyaM ca gativisayassa katare katarehiMto appe vA, bahae vA, tulle vA, visesAhie vA? goyamA! savvatthovaM khetaM camare asuriMde asurarAyA uDDhaM uppayati ekkeNaM samaeNaM, tiriyaM saMkhejje bhAge gacchar3a, ahe saMkhejje bhAge gcchi| vajjaM jahA sakkassa deviMdassa taheva, navaraM visesAhiyaM kaayvvN| sakkassa NaM bhaMte! deviMdassa devaraNNo ovayaNakAlassa ya uppayaNakAlassa ya katare katarehiMto appe vA, bahue vA, tulle vA, visesAhie vA? goyamA! savvatthove sakkassa devaMdassa devaraNNo uppayaNakAle, ovayaNakAle sNkhejjgunne| camarasya vi jahA sakkassa, NavaraM savvatthove ovayaNakAle, uppayaNakAle sNkhejjgunne| vajjassa pucchaa| goyamA! savvatthove uppayaNakAle, ovayaNakAle visesaahie| eyassa NaM bhaMte! vajjassa, vajjAhivatissa, camarassa ya asuriMdassa asuraraNNo ovayaNakAlassa ya uppayaNakAlassa ya kayare kayarehiMto appe vA 4? goyamA! sakkassa ya uppayaNakAle camarassa ya ovayaNakAle, ete NaM biNNi vi tullA svvtthovaa| sakkassa ya ovayaNakAle vajjassa ya uppayaNakAle, esa NaM doNha vi tulle sNkhejjgunne| camarassa ya uppayaNakAle vajjassa ya ovayaNakAle, esa NaM doNha vi tulle visesaahie| [16] tae NaM se camare asuriMde asurarAyA vajjabhayavippamukke sakkeNaM deviMdeNaM devaraNNA mahayA avamANeNaM avamANite samANe camaracaMcAe rAyahANIe sabhAe suhammAe camaraMsi sIhAsaNaMsi ohatamaNasaMkappe ciMtAsokasAgarasaMpaviThe karatalapalhatthamuhe aTTajjhANovagate bhUmigatadiTThIe jhiyaati| tate NaM taM camaraM asuriMdaM asurarAyaM sAmANiyaparisovavannayA devA ohayamaNasaMkappaM jAva jhiyAyamANaM pAsaMti, 2 karatala jAva evaM vayAsi-kiM NaM devANuppiyA ohayamaNasaMkappA jAva jhiyAyaMti? tae NaM camare asuriMde asurarAyA te sAmANiyaparisovavannae deve evaM vayAsI-evaM khalu devANuppiyA! mae samaNaM bhagavaM mahAvIraM nIsAe kaTu sakke deviMde devarAyA sayameva accaasaadie| tae NaM teNaM parikuviteNaM samANeNaM mamaM vahAe vajje nisitthe| taM bhadaM NaM bhavatu devANuppiyA! samaNassa bhagavao mahAvIrassa jassa mhi pabhAveNa akiTThe avvahie aparitAvie ihamAgate, iha samosaDhe, iha saMpatte, iheva ajjaM uvasaMpajjittANaM vihraami| taM gacchAmo NaM devANuppiyA! samaNaM bhagavaM mahAvIraM vaMdAmo NamaMsAmo jAva pajjuvAsAmo'tti kaTu caThasaThThIe sAmANiyasAhassIhiM jAva savviDDhIe jAva jeNeva asogavarapAdave jeNeva mamaM aMtie teNeva uvAgacchar3a, 2 mamaM tikkhutto AdAhiNapadAhiNaM jAva namaMsittA evaM vadAsi-evaM khalu bhaMte! mae tubbhaM nIsAe sakke deviMde devarAyA sayameva accAsAdie jAva taM bhadaM NaM bhavatu devANuppiyANaM jassa mhi pabhAveNaM akkiThe jAva vihraami| taM khAmemi NaM devANuppiyA!' jAva uttarapuratthimaM disIbhAgaM avakkamai, 2 [dIparatnasAgara saMzodhitaH] [66] [5-bhagavaI Page #68 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-2 tA jAva battIsaibaddhaM naTTavihiM uvadaMsei, 2 jAmeva disiM pAbbhUe tAmeva disiM pddigte| evaM khala goyamA! camareNaM asuriMdeNaM asuraraNNA sA divvA devir3aDhI laddhA pattA jAva abhismnnaagyaa| ThitI saagrovmN| mahAvidehe vAse sijjhihiti jAva aMtaM kaahiti| [177] kiM pattiyaM NaM bhaMte! asurakumArA devA uDDhaM uppayaMti jAva sohammo kappo? goyamA! tesiM NaM devANaM ahaGgovavannagANa vA carimabhavatthANa vA imeyArUve ajjhitthie jAva samuppajjati-aho! NaM amhehiM devvA deviDDhI laddhA pattA jAva abhismnnaagyaa| jArisiyA NaM amhehiM divvA deviDDhI jAva abhisamannAgayA tArisiyA NaM sakkeNaM deviMdeNaM devaraNNA divvA deviDDhI jAva abhisamannAgayA, jArisiyA NaM sakkeNaM deviMdeNaM devaraNNA jAva abhisamannAgayA tArisiyA NaM amhehiM vi jAva abhismnnaagyaa| taM gacchAmo NaM sakkassa deviMdassa devaraNNo aMtiyaM pAtubbhavAmo, pAsAmo tA sakkassa deviMdassa devaraNNo divvaM deviDDhiM jAva abhisamannAgayaM, pAsatu tAva amha vi sakke deviMde devarAyA divvaM deviDDhiM jAva abhisamaNNAgayaM, taM jANAmo tAva sakkassa deviMdassa devaraNNo divvaM deviDiDhaM jAva abhisamannAgayaM, jANa tAva amha vi sakke deviMde devarAyA divvaM deviDhiM jAva abhismnnnnaagyN| evaM khalu goyamA! asurakumArA devA uDDhe uppayaMti jAva sohammo kppo| sevaM bhaMte! sevaM bhaMte! ti.| *taiya sae bIio uddeso samatto 0 taio uddesao0 [178] teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nagare hotthA jAva parisA pddigyaa| teNaM kAleNaM teNaM samaeNaM jAva aMtevAsI maMDiyaputte NAmaM aNagAre pagatibhaddae jAva pajjuvAsamANe evaM vadAsI kati NaM bhaMte! kiriyAo paNNattAo? maMDiyapattA! paMca kiriyAo paNNatAo, taM jahA-kAiyA ahigaraNiyA pAosiyA pAriyAvaNiyA paannaativaatkiriyaa| ___ kAiyA NaM bhaMte! kiriyA kativihA paNNatA? maMDiyaputA! duvihA paNNatA, taM jahAaNuvarayakAyakiriyA ya duppaThattakAyakiriyA y| adhigaraNiyA NaM bhaMte! kiriyA kativihA paNNatA? maMDiyaputtA! duvihA paNNatA, taM jahAsaMjoyaNAhigaraNakiriyA ya nivvattaNAhigaraNakiriyA y| pAdosiyA NaM bhaMte! kiriyA kativihA paNNatA? maMDiyaputtA! dvihA paNNatA, taM jahAjIvapAdosiyA ya ajIvapAdosiyA y| pAritAvaNiyA NaM bhaMte! kiriyA kaivihA paNNatA? maMDiyaputtA! vihA paNNatA, taM jahAsahatthapAritAvaNigA ya parahatthapAritAvaNigA y| pANAtivAtakiriyA NaM bhaMte!. pucchaa| maMDiyaputtA! duvihA paNNatA, taM jahA-sahattha pANAtivAtakiriyA ya parahatthapANAtivAtakiriyA y| [179] puTviM bhaMte! kiriyA pacchA vedaNA? puTviM vedaNA pacchA kiriyA? maMDiyaputtA! puTviM kiriyA, pacchA vedaNA; No pavviM vedaNA, pacchA kiriyaa| [180] atthi NaM bhaMte! samaNANaM niggaMthANaM kiriyA kajjai? haMtA, atthi| [dIparatnasAgara saMzodhitaH]] [67] [5-bhagavaI Page #69 -------------------------------------------------------------------------- ________________ sataM-3, vaggo-, sattaMsattaM-, uddeso-3 kahaM NaM bhaMte! samaNANaM niggaMthANaM kiriyA kajjai ? maMDiyaputtA! pamAyapaccayA joganimittaM ca, evaM khalu samaNANaM niggaMthANaM kiriyA kajjati / [181]jIve NaM bhaMte! sayA samiyaM eyati veyati calati phaMdai ghaTTai khubbhai udIrati taM taM bhAvaM pariNamati? haMtA, maMDiyaputtA ! jIve NaM sayA samitaM eyati jAva taM taM bhAvaM prinnmti| jAvaM ca NaM bhaMte! se jIve sayA samitaM jAva pariNamati tAvaM ca NaM tassa jIvassa aMte aMtakiriyA bhavati ? No iNaTThe samaTThe / se keNaTTheNaM bhaMte! evaM vuccai jAvaM ca NaM se jIve sadA samitaM jAva aMte aMtakiriyA na bhavati ? maMDiyaputtA! jAvaM ca NaM se jIve sayA samitaM jAva pariNamati tAvaM ca NaM se jIve Arabhati sArabhati samArabhati, AraMbhe vaTTati, sAraMbhe vaTTati, samAraMbhe vaTTati, ArabhamANe sArabhamANe samArabhamANe, AraMbhe vaTTamANe, sAraMbhe vaTTamANe, samAraMbhe vaTTamANe bahUNaM pANANaM bhUtANaM jIvANaM sattANaM dukkhAvaNA soyAvaNatAe jUrAvaNatA tippAvaNatA piTTAvaNatAe paritAvaNatA vaTTati se teNaTTheNaM maMDiyaputtA ! evaM vuccati - jAvaM ca NaM se jIve sayA samitaM eyati jAva pariNamati tAvaM ca NaM tassa jIvassa aMte aMtakiriyA na bhavati / jIve NaM bhaMte! sayA samiyaM no eyati jAva no taM taM bhAvaM pariNamati? haMtA, maMDiyaputtA! jIve NaM sayA samiyaM jAva no pariNamati / jAvaM ca NaM bhaMte! se jIve no eyati jAva no taM taM bhAvaM pariNamati tAvaM ca NaM tassa jIvassa aMte aMtakiriyA bhavati ? haMtA, jAva bhavati / se keNaTTheNaM bhaMte! jAva bhavati ? maMDiyaputtA! jAvaM ca NaM se jIve sayA samiyaM No eyati jAva No pariNamai tAvaM ca NaM se jIve no Arabhati, no sArabhati, no samArabhati, no AraMbhe vaTTai, No sAraMbhe vaTTai, No samAraMbhe vaTTai, aNArabhamANe asArabhamANe asamArabhamANe, AraMbhe avaTTamANe, sAraMbhe avaTTamANe, samAraMbhe avaTTamANe bahUNaM pANANaM 4 adukkhAvaNayAe jAva apariyAvaNayAe vtttti| se jahAnAmae kei purise sukkaM taNahatthayaM jAtateyaMsi pakkhivejjA, se nUNaM maMDiyaputtA! se sukke taNahatthae jAyateyaMsi pakkhitte samANe khippAmeva masamasAvijjai ? haMtA, masamasAvijjai / se jahAnAmae kei purise tattaMsi ayakavallaMsi udayabiMduM pakkhivejjA, se nUNaM maMDiyaputtA! se udayabiMdU tattaMsi ayakavallaMsi pakkhitte samANe khippAmeva vidvaMsamAgacchai ? haMtA, viddhNsmaagcchi| se jahAnAmae hara siyA puNNe puNNappamANe volaTTamANe vosaTTamANe samabharaghaDattA ciTThati? haMtA ciTThati / ahe NaM kei purise taMsi harayaMsi egaM mahaM nAvaM satAsavaM sayacchiddaM ogAhejjA, se nUNaM maMDiyaputtA! sA nAvA tehiM AsavaddArehiM ApUremANI 2 puNNA puNNappamANA volaTTamANA vosaTTamANA samabharaghaDattAe ciTThati haMtA, ciTThati / ahe NaM kei purise tIse nAvAe savvato samaMtA AsavaddArAiM pihei, nAvAussiMcaNaeNaM udayaM ussiMcijjA, se nUNaM maMDiyaputtA! sA nAvA taMsi udayaMsi ussittaMsi samANaMsi khippAmeva uDDhaM uddAti? haMtA, uddaati| evAmeva maMDiyaputtA! attattAsaMvuDassa aNagArassa iriyAsamiyassa jAva guttabaMbhayArissa, AtaM gacchamANassa ciTThamANassa nisIyamANassa tuyaTTamANassa, AuttaM vattha-paDiggaha-kaMbala-pAdapuMchaNaM geNhamANassa, nikkhivamANassa jAva cakkhupamhanivAyamavi vemAyA suhumA iriyAvahiyA kiriyA kajjai / [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [68] Page #70 -------------------------------------------------------------------------- ________________ sataM-3, vaggo- ,sattaMsattaM- , uddeso-3 sA paDhamasamayabaddhapuTThA bitiyasamayavetitA tatiyasamayanijjariyA, sA baddhA puTThA udIriyA vediyA nijjiNNA seyakAle akammaM cAvi bhvti| se teNaTTeNaM maMDiyaputtA! evaM vuccati-jAvaM ca NaM se jIve sayA samitaM no eyati jAva aMte aMtakiriyA bhvti| [182] pamattasaMjayassa NaM bhaMte! pamattasaMjame vaTTamANassa savvA vi ya NaM pamattaddhA kAlato kevacciraM hoti? maMDiyaputtA! egajIvaM paDucca jahanneNaM ekkaM samayaM ukkoseNaM desUNA puvvkoddii| NANAjIve paDucca svvddhaa| appamattasaMjayassa NaM bhaMte! appamattasaMjame vaTTamANassa savvA vi ya NaM appamattaddhA kAlato kevacciraM hoti? maMDiyaputtA! egajIvaM paicca jahanneNaM aMtomuhataM, ukkoseNaM puvvakoDI desuunnaa| NANAjIve paDucca svvddhN| sevaM bhaMte! 2 ti bhagavaM maMDiyapatte aNagAre samaNaM bhagavaM mahAvIraM vaMdai namasai, saMjameNaM tavasA appANaM bhAvemANe vihri| [183] bhaMte!'tti bhagavaM gotame samaNaM bhagavaM mahAvIraM vaMdai namasai, 2 tA evaM vadAsi-kamhA NaM bhaMte! lavaNasamudde cAuddasa-'TThamuddiTThapuNNamAsiNIsu atireyaM vaDDhati vA hAyati vA? lavaNasamuddavattavvayA neyavvA jAva loytttthitii| jAva loyaannubhaave| sevaM bhaMte! evaM bhaMte! ti vihrti| *taiya sae taio uddeso samato. 0 cauttho uddeso [184] aNagAre NaM bhaMte! bhAviyappA devaM veThabviyasamugghAeNaM samohayaM jANarUveNaM jAyamANaM jANai pAsai? goyamA! atthegaie devaM pAsai, No jANaM pAsai; atthegaie jANaM pAsai, no devaM pAsai; atthegaie devaM pi pAsai, jANaM pi pAsai; atthegaie no devaM pAsai, no jANaM pAsai / aNagAre NaM bhaMte! bhAviyappA deviM veThabviyasamugghAeNaM samohayaM jANarUveNaM jAyamANiM jANai pAsai? goyamA! evaM cev| aNagAre NaM bhaMte! bhAviyappA devaM sadevIyaM veThavviyasamagghAeNaM samohayaM jANarUveNaM jAyamANaM jANai pAsai? goyamA! atthegaie devaM sadevIyaM pAsai, no jANaM paasi| eeNaM abhilAveNaM cattAri bhNgaa| aNagAre NaM bhaMte! bhAviyappA rukkhassa kiM aMto pAsai, bAhiM pAsai? cubhNgo| evaM kiM mUlaM pAsai, kaMdaM pA0? cubhNgo| mUlaM pA0 khaMdhaM pA0? cubhNgo| evaM mUleNaM bIjaM sNjoeyvvN| evaM kaMdeNa vi samaM saMjoeyavvaM jAva biiyN| evaM jAva puppheNa samaM bIyaM sNjoeyvvN| aNagAre NaM bhaMte! bhAviyappA rukkhassa kiM phalaM pA. bIyaM pA0? cubhNgo| [185] pabhU NaM bhaMte! vAukAe egaM mahaM itthirUvaM vA purisarUvaM vA hatthirUvaM vA jANarUvaM vA evaM jagga-gilli-thilli-sIya-saMdamANiyarUvaM vA viuvvittae? goyamA! No iNaThe smtthe| vAukkAe NaM vikuvvamANe egaM mahaM paDAgAsaMThiyaM rUvaM vikvvi| [dIparatnasAgara saMzodhitaH] [69] [5-bhagavaI Page #71 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-4 pabhU NaM bhaMte! vAukAe egaM mahaM paDAgAsaMThiyaM rUvaM viuvvittA aNegAI joyaNAI gamittae? haMtA, pbhuu| se bhaMte! kiM AyaDDhIe gacchai, pariDDhIe gacchai? goyamA! AtaDDhIe gacchai, No pariDDhIe gcchdd'| jahA AyaDDhIe evaM ceva AyakammuNA vi, AyappaogeNa vi bhaanniyvvN| se bhaMte! kiM UsiodayaM gacchai, patodayaM gacchai? goyamA! UsiodayaM pi gacchai, patodayaM pi gcchi| se bhaMte! kiM egaopaDAgaM gacchai, duhaopaDAgaM gacchai? goyamA! egaopaDAgaM gacchai, no duhaopaDAgaM gcchi| se NaM bhaMte! kiM vAukAe paDAgA? goyamA! vAukAe NaM se, no khalu sA pddaagaa| [186] pabhU NaM bhaMte! balAhage egaM mahaM itthirUvaM vA jAva saMdamANiyarUvaM vA pariNAmettae? haMtA, pbhuu| pabhU NaM bhaMte! balAhae egaM mahaM itthirUvaM pariNAmettA aNegAI joyaNAI gamittae? haMtA, pbhuu| se bhaMte! kiM AyaDDhIe gacchai, pariDDhIe gacchai? goyamA! no AtiDDhIe gacchati, pariDDhIe gcchi| evaM no AyakammuNA, prkmmunnaa| no AyapayogeNaM, prppyogennN| UsitodayaM vA gacchai patodayaM vA gcchdd'| se bhaMte! kiM balAhae itthI? goyamA! balAhae NaM se, No khalu sA itthii| evaM purise, Ase, hatthI / pabhU NaM bhaMte! balAhae egaM mahaM jANarUvaM pariNAmettA aNegAiM joyaNAI gamittae jahA itthirUvaM tahA bhaanniyvvN| NavaraM egaocakkavAlaM pi, duhaocakkavAlaM pi bhaanniyvvN| jugga-gilli-thilli-sIyA-saMdamANiyANaM thev| [187]jIve NaM bhaMte! je bhavie neraiesu uvavajjittae se NaM bhaMte! kiMlesesu uvavajjati? goyamA! jallesAiM davvAiM pariyAitA kAlaM karei tallesesu uvavajjai, taM.-kaNhalesesu vA nIlalesesu vA kAulesesu vaa| ___ evaM jassa jA lessA sA tassa bhANiyavvA jAva jIve NaM bhaMte! se bhavie jotisiesu uvavajjittae. pucchaa| goyamA! jallesAI davvAiM pariyAittA kAlaM karei tallesesu uvavajjai, tN.-teulessesu| jIve NaM bhaMte! je bhavie vemANiesu uvavajjittae se NaM bhaMte! kiMlessesu uvavajjai? goyamA! jallesAI davvAI pariyAitA kAlaM karei tallesesu uvavajjai, taM.-teulessesu vA pamhalesesu vA sukkalesesu vaa| [188]aNagAre NaM bhaMte! bhAviyappA bAhirae poggale apariyAittA pabhU vebhAraM pavvayaM ullaMghettae vA palaMghettae vA? goyamA! No iNaDhe smddhe| aNagAre NaM bhaMte! bhAviyappA bAhirae poggale pariyAittA pabhU vebhAraM pavvayaM ullaMghettae vA palaMghettae vA? haMtA, pbhuu|anngaare NaM bhaMte! bhAviyappA bAhirae poggale apariyAitA jAvaiyAiM rAyagihe nagare rUvAI evaiyAI vikuvittA vebhAraM pavvayaM aMto aNuppavisittA pabhU samaM vA visamaM karettae, visamaM vA samaM [dIparatnasAgara saMzodhitaH] [70] [5-bhagavaI Page #72 -------------------------------------------------------------------------- ________________ sataM-3, vaggo-, sattaMsattaM, uddeso-4 karettae? goyamA ! No iNaTThe samaTThe / vikuvvti| evaM ceva bitio vi AlAvago; NavaraM pariyAtittA pabhU / se bhaMte! kiM mAyI vikuvvati, amAyI vikuvvai ? goyamA ! mAyI vikuvvai, no amAI se keNaTTheNaM bhaMte! evaM vuccai jAva to amAyI vikuvvai ? goyamA ! mAyI NaM paNIyaM pANa-bhoyaNaM bhoccA bhoccA vAmeti, tassa NaM teNaM paNIeNaM pANabhoyaNeNaM aTThi-aTThimiMjA bahalIbhavaMti payaNue maMsa soNie bhavati, je vi ya se ahAbAdarA poggalA te vi ya se pariNamaMti, taM jahA sotiMdiyattAe jAva phAsiMdiyattAe, aTThi - aTThimiMja kesa - maMsu - roma - nahattAe sukkatAe soNiyattAe / amAyI NaM lUhaM pANa-bhoyaNaM bhoccA bhoccA No vAmei, tassa NaM teNaM lUheNaM pANa-bhoyaNeNaM aTThi-aTThimiMjA. pataNUbhavati, bahale maMsa - soNie, je vi ya se ahAbAdarA poggalA te viya se pariNamaMti; taM jahA-uccArattAe pAsavaNattAe jAva soNiyattAe / se teNaTTheNaM jAva no amAyI vikuvvai / mAyI NaM tassa ThANassa aNAloiyapaDikkaMte kAlaM karei natthi tassa ArAhaNA / amAyI NaM tassa ThANassa AloiyapaDikkaMte kAlaM karei atthi tassa ArAhaNA / sevaM bhaMte! sevaM bhaMte! ti. / *taiya sae cauttho uddeso samatto* 0 paMcamo uddeso 0 [189] aNagAre NaM bhaMte! bhAviyappA bAhirae poggale apariyAittA pabhU egaM mahaM itthirUvaM vA jAva saMdamANiyarUvaM vA vikuvvittae? No i.| aNagAre NaM bhaMte! bhAviyappA bAhirae poggale pariyAittA pabhU egaM mahaM itthirUvaM vA jAva saMdamANiyarUvaM vA vikuvvittae? haMtA, pabhU / aNagAre NaM bhaMte! bhAviyappA kevatiyAiM pabhU itthiruvAiM vikuvvittae? goyamA! se jahAnAmae juvai juvANe hattheNaM hatthaMsi geNhejjA, cakkassa vA nabha aragAuttA siyA evAmeva aNagAre vi bhAviyappA veuvviyasamugdhAeNaM samohaNNai jAva pabhU NaM goyamA ! aNagAre NaM bhAviyappA kevalakappaM jaMbuddIvaM dIvaM bahUhiM itthIrUvehiM AiNNaM vitikiNNaM jAva esa NaM goyamA! aNAgarassa bhAviyappaNo ayameyArUve visae visayamette buie, no ceva NaM saMpattIe vikuvviMsu vA 3 | evaM parivADIe neyavvaM jAva saMdamANiyA / se jahAnAmae kei purise asicammapAyaM gahAya gacchejjA evAmeva aNagAre NaM bhAviyappA asicammapAyahatthakiccagaeNaM appANeNaM uDDhaM vehAsaM uppaijjA ? haMtA, uppaijjA / aNagAre NaM bhaMte! bhAviyappA kevatiyAiM pabhU asicammapAyahatthakiccagayAiM rUvAiM viThavvittae? goyamA! se jahAnAmae juvati juvANe hattheNaM hatthe geNhejjA taM ceva jAva viThavviMsu vA 3 / se jahAnAmae kei purise egaopaDAgaM kAuM gacchejjA, evAmeva aNagAre vi bhAviyappA egaopaDAgahatthakiccagaeNaM appANeNaM uDDhaM vehAsaM uppatejjA ? haMtA, goyamA ! uppatejjA / [dIparatnasAgara saMzodhitaH ] [71] [5-bhagavaI] Page #73 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-5 aNagAreNaM bhaMte! bhAviyappA kevatiyAiM pabhU egaopaDAgahatthakiccagayAiM rUvAiM vikuvittae? evaM ceva jAva vikuvviMsu vA | evaM duhaopaDAgaM pi| se jahAnAmae kei purise egaojaNNovaitaM kAuM gacchejjA, evAmeva aNagAre vi bhA0 egaojaNNovaitakiccagaeNaM appANeNaM uDDhaM vehAsaM uppatejjA? haMtA, upptejjaa| aNagAre NaM bhaMte! bhAviyappA kevatiyAiM pabhU egato jaNNovatita kiccagayAiM rUvAI vikuvittae? taM ceva jAva vikuvviMsu vA 3 / evaM duhaojaNNovaiyaM pi| se jahAnAmae kei purise egaopalhatthiyaM kAuM ciTThajjA evAmeva aNagAre vi bhAviyappA? taM ceva jAva vikuvviMsu vA 3 / evaM duhaopalhatthiyaM pi| se jahAnAmae keyi purise egaopa liyaMkaM kATha ciThejjA.? taM ceva jAva vikuTviMsu vA 3| evaM duhaopaliyaMka pi| aNagAre NaM bhaMte! bhAviyappA bAhirae poggale apariyAitA pabhU eNaM mahaM AsarUvaM vA hatthirUvaM vA sahi-vaggha-vaga-dIviya-accha-taraccha-parAsarUvaM vA abhimuMjittae? No iNaDhe samaThe, aNagAre NaM evaM bAhirae poggale pariyAditA pbhuu| aNagAre NaM bhaMte! bhAviyappA egaM mahaM AsarUvaM vA abhijujitA [? pabhU] aNegAiM joyaNAI gamittae? haMtA, pbhuu| se bhaMte! kiM AyaDDhIe gacchati, pariDDhIe gacchati? goyamA! AyaDDhIe gacchai, no pariDDhIe gcchdd'| evaM AyakammuNA, no prkmmunnaa| AyappayogeNaM, no prppyogennN| ussiodagaM vA gacchai patodagaM vA gcchd| se NaM bhaMte! kiM aNagAre Ase? goyamA! aNagAre NaM se, no khalu se aase| evaM jAva parAsararUvaM vaa| se bhaMte! kiM mAyI vikuvvati? amAyI vikuvvati? goyamA! mAyI vikuvvati, no amAyI vikuvvti| mAI NaM tassa ThANassa aNAloiyapaDikkaMte kAlaM karei annayaresu Abhiogiesu devalogesu devattAe uvvjji| amAI NaM tassa ThANassa AloiyapaDikkaMte kAlaM karei annayaresu aNAbhiogies devalogesu devatAe uvvjji| sevaM bhaMte 2 ti.| [190] itthI asI paDAgA jaNNovaite ya hoi boddhavve / palhatthiya paliyaMke abhiyogavikvvaNA mAyI / / *taie sae paMcamo uddeso samatto* [dIparatnasAgara saMzodhitaH] [72] [5-bhagavaI Page #74 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-6 0 chaTTho uddeso0 [191] aNagAre NaM bhaMte! bhAviyappA mAyI micchaddiTThI vIriyaladdhIe veThabviyaladdhIe vibhaMganANaladdhIe vANArasiM nagariM samohae, samohaNNitA rAyagihe nagare rUvAiM jANati pAsati? haMtA, jANai paasi| se bhaMte! kiM tahAbhAvaM jANai pAsai? annahAbhAvaM jANai pAsai? goyamA! No tahAbhAvaM jANai pAsai, aNNahAbhAvaM jANai paasi| se keNaDheNaM bhaMte! evaM vuccai no tahAbhAvaM jANai pAsai, annahAbhAvaM jANai paasi?| goyamA! tassa NaM evaM bhavati-evaM khalu ahaM rAyagihe nagare samohae, samohaNNitA vANArasIe nagarIe rUvAI jANAmi pAsAmi, se se daMsaNe vivaccAse bhavati, se teNaTheNaM jAva paasti| aNagAre NaM bhaMte! bhAviyappA mAyI micchaddiTThI jAva rAyagihe nagare samohae, samohaNNitA vANArasIe nagarIe rUvAiM jANai pAsai? haMtA, jANai paasi| taM ceva jAva tassa NaM evaM hoi-evaM khalu ahaM vANArasIe nagarIe samohae, 2 rAyagihe nagare rUvAiM jANAmi pAsAmi, se se daMsaNe vivaccAse bhavati, se teNaTheNaM jAva annahAbhAvaM jANai paasi| aNagAre NaM bhaMte! bhAviyappA mAyI micchaddiTThI vIriyaladdhIe veThavviyaladdhIe vibhaMgaNANaladdhIe vANArasiM nagariM rAyagihaM ca nagaraM aMtarA ya egaM mahaM jaNavayavaggaM samohae, 2 vANArasiM nagariM rAyagihaM ca nagaraM taM ca aMtarA egaM mahaM jaNavayavaggaM jANati pAsati? haMtA, jANati paasti| se bhaMte! kiM tahAbhAvaM jANai pAsai? annahAbhAvaM jANai pAsai? goyamA! No tahAbhAvaM jANati pAsai, annahAbhAvaM jANai paasi| se keNaTheNaM jAva pAsai? goyamA! tassa khalu evaM bhavati-esa khalu vANArasI nagarI, esa khalu rAyagihe nagare, esa khalu aMtarA ege mahaM jaNavayavagge, no khalu esa mahaM vIriyaladdhI veThavviyaladdhI vibhaMganANaladdhI iDDhI jutI jase bale vIrie purisakkAraparakkame laddhe patte abhisamannAgae, se se daMsaNe vivaccAse bhavati, se teNaTheNaM jAva paasti| [192]aNagAre NaM bhaMte! bhAviyappA amAyI sammaddiTThI vIriyaladdhIe veThabviyaladdhIe ohinANaladdhIe rAyagihe nagare samohae, 2 vANArasIe nagarIe rUvAiM jANai pAsai? hNtaa| se bhaMte! kiM tahAbhAvaM jANai pAsai? annahAbhAvaM jANati pAsati? goyamA! tahAbhAvaM jANati pAsati, no annahAbhAvaM jANati paasti| se keNaTheNaM bhaMte! evaM buccai? goyamA! tassa NaM evaM bhavati-evaM khalu ahaM rAyagihe nagare samohae, samohaNNitA vANArasIe nagarIe rUvAiM jANAmi pAsAmi, se se daMsaNe avivaccAse bhavati, se teNaTheNaM goyamA! evaM vccti| bIo vi AlAvago evaM ceva, navaraM vANArasIe nagarIe samohaNAveyavvo, rAyagihe nagare rUvAiM jANai paasi| aNagAre NaM bhaMte! bhAviyappA amAyI sammaddiTThI vIriyaladdhIe veThavviyaladdhIe ohinANaladdhIe rAyagihaM nagaraM vANArasiM ca nagari aMtarA ya egaM mahaM jaNavayavaggaM samohae,2 [dIparatnasAgara saMzodhitaH] [73] [5-bhagavaI Page #75 -------------------------------------------------------------------------- ________________ sataM-3, vaggo - ,sattaMsattaM- , uddeso-6 rAyagihaM nagaraM vANArasiM ca nagariM taM ca aMtarA egaM mahaM jaNavayavaggaM jANai pAsai? haMtA, jANai paasi| se bhaMte! kiM tahAbhAvaM jANai pAsai? annahAbhAvaM jANai pAsai? goyamA! tahAbhAvaM jANai pAsai, No annahAbhAvaM jANai paasi| se keNaTheNaM? goyamA! tassa NaM evaM bhavati-no khalu esa rAyagihe Nagare, No khalu esa vANArasI nagarI, no khalu esa aMtarA ege jaNavayavagge, esa khalu mamaM vIriyaladdhI veThavviyaladdhI ohiNANaladdhI iDDhI jutI jase bale vIrie purisakkAraparakkame laddhe patte abhisamannAgae, se se daMsaNe avivaccAse bhavati, se teNaTheNaM goyamA! evaM baccati-tahAbhAvaM jANati pAsati, no annahAbhAvaM jANati paasti| aNagAre NaM bhaMte! bhAviyappA bAhirae poggale apariyAitA pabhU eNaM mahaM gAmarUvaM vA nagararUvaM vA jAva sannivesarUvaM vA vikuvittae? No iNaDhe smtthe| evaM bitio vi AlAvago, NavaraM bAhirae poggale pariyAdiittA pbhuu| aNagAre NaM bhaMte! bhAviyappA kevatiyAiM pabhU gAmarUvAiM vikuvittae? goyamA! se jahAnAmae juvati juvANe hattheNaM hatthe geNhejjA taM ceva jAva vikuvviMsu vA 3 / evaM jAva sannivesarUvaM vaa| [193] camarassa NaM bhaMte! asuriMdassa asuraraNNo kati AyarakkhadevasAhassIo paNNatAo? goyamA! cattAri caThasaThThIo AyarakkhadevasAhassIo pnnnnttaao| te NaM AyarakkhA. vaNNao jahA raayppsennijje| evaM savvesiM iMdANaM jassa jattiyA AyarakkhA te bhaanniyvvaa| sevaM bhaMte! sevaM bhaMte! ti.| *taiya sae chaTTho uddeso samatto 0 sattamo uddeso 0 [194] rAyagihe nagare jAva pajjuvAsamANe evaM vayAsIsakkassa NaM bhaMte! deviMdassa devaraNNo kati logapAlA paNNatA? goyamA! cattAri viNANA paNNatA, taM jahA-some jame varUNe vesmnne| etesi NaM bhaMte! cauNhaM logapAlANaM kati vimANA paNNattA? goyamA! cattAri vimANA paNNatA, taM jahA-saMjhappabhe varasiTThe sataMjale vgguu| kahi NaM bhaMte! sakkassa deviMdassa devaraNNo samossa mahAraNNo saMjhappabhe NAmaM mahAvimANe paNNate? goyamA! jaMbuddIve 2 maMdarassa pavvayassa dAhiNeNaM imIse rayaNappabhAe puDhavIe bahasamaramaNijjAo bhUmibhAgAo uDDhaM caMdima-sUriya-gahagaNa-nakkhatta-tArArUvANaM bahUI joyaNAI jAva paMca vaDiMsayA paNNattA, taM jahA-asoyavaDeMsae sattavaNNavaDiMsae caMpayavaDiMsae cUyavaDiMsae majjhe sohmmvddiNse| tassa NaM sohammavaDeMsayassa mahAvimANassa puratthimeNaM sohamme kappe asaMkhejjAiM joyaNAI vItIvaittA ettha NaM sakkassa deviMdassa devaraNNo somassa mahAraNo saMjhappabhe nAmaM mahAvimANe paNNatte addhaterasa joyaNasayasahassAI AyAma-vikkhaMbheNaM, UyAlIsaM joyaNasayasahassAI bAvaNNaM ca sahassAI aTTha ya aDayAle joyaNasae kiMcivisesAhie parikkheveNaM p.| jA sUriyAbhavimANassa vattavvayA sA aparisesA bhANiyavvA jAva abhiseyo navaraM some deve| [dIparatnasAgara saMzodhitaH] [74] [5-bhagavaI Page #76 -------------------------------------------------------------------------- ________________ sataM - 3, vaggo, sattaMsattaM-, uddeso-7 saMjhappabhassa NaM mahAvimANassa ahe sapakkhiM sapaDidisiM asaMkhejjAiM joyaNasaya sahassAiM ogAhittA ettha NaM sakkassa deviMdassa devaraNNo somassa mahAraNNo somA nAmaM rAyahANI paNNattA, egaM joyaNasayasahassaM AyAma - vikkhaMbheNaM jaMbuddIvapamANA / vemANiyANaM pamANassa addhaM neyavvaM jAva uvariyaleNaM solasa joyaNasahassAiM AyAmavikkhaMbheNaM, paNNAsaM joyaNasahassAiM paMca ya sattANaue joyaNasate kiMcivisesUNe parikkheveNaM pnnnntte| pAsAyANaM cattAri parivADIo neyavvAo, sesA natthi / sakkassa NaM deviMdassa devaraNNo somassa mahAraNNo ime devA ANAuvavAya-vayaNa- niddese ciTThati, taM jahA-somakAiyA ti.vA, somadevayakAiyA ti vA, vijjukumArA vijjukumArIo, aggikumArA aggikumArIo, vAyukumArA vAukumArIo, caMdA sUrA gahA nakkhattA tArArUvA, je yAvanne tahappagArA savve tabbhattiyA tappakkhiyA tabbhAriyA sakkassa deviMdassa devaraNNo somassa mahAraNNo ANA-uvavAya-vayaNaniddese citttthti| jaMbuddIve 2 maMdarassa pavvayassa dAhiNeNaM jAI imAI samuppajjaMti, taM jahA - gahadaMDA ti vA, gahamusalA ti vA, gahagajjiyA ti vA, evaM gahajuddhA ti vA, gahasiMghADagA ti vA, gahAvasavvA ivA, vA, abbharukkhA ti vA, saMjhA i vA, gaMdhavvanagarA ti vA, ukkApAyA ti vA, disIdAhA ti vA, gajjiyA ti vA, vijjuyA ti vA, paMsuvuTThI ti vA, jUveti vA, jakkhAlitta tti vA dhUmiyA ivA, mahiyA ivA, rayugghAyA i vA, caMdovarAgA ti vA, sUrovarAgA ti vA, caMdaparivesA ti vA, sUraparivesA ti vA, paDicaMdA i vA, paDisUrA ti vA, iMdadhaNU ti vA, udagamaccha- kapihasiya- amoha - pAINavAyA ti vA, paDINavAtA ti vA, jAva saMvaTTayavAtA ti vA, gAmadAhA i vA, jAva sannivesadAhA ti vA pANakkhayA jaNakkhayA dhaNakkhayA kulakkhayA vasaNabbhUyA aNAriyA je yAvanne tahappagArA Na te sakkassa deviMdassa devaraNNo somassa mahAraNNo aNNAyA adiTThA asuyA amuyA aviNNAyA, tesiM vA somakAiyANaM devANaM / sakkassa NaM deviMdassa devaraNNo somassa mahAraNNo ime ahAvaccA abhiNNAyA hotthA, taM jahA-iMgAlae viyAlae lohiyakkhe saNicchare caMde sUre sukke buhe bahassatI raahuu| sakkassa NaM deviMdassa devaraNNo somassa mahAraNNo sattibhAgaM paliovamaM ThitI paNNattA / ahAvaccAbhiNNAyANaM devANaM egaM paliovamaM ThiI paNNattA / emahiDDhIe jAva emahANubhAge some mhaaraayaa| [195]kahi NaM bhaMte! sakkassa deviMdassa devaraNNo jamassa mahAraNNo varasiTThe NAmaM mahAvimANe paNNatte? goyamA ! sohammavaDiMsayassa mahAvimANassa dAhiNeNaM sohamme kappe asaMkhejjAiM joyaNasahassAiM vIIvaittA ettha NaM sakkassa deviMdassa devaraNNo jamassa mahAraNNo varasiTThe NAmaM mahAvimANe paNNatte addhaterasa joyaNasayasahassAiM jahA somassa vimANaM tahA jAva abhiseo / rAyahANI taheva jAva paasaayaapNtiio| sakkassa NaM deviMdassa devaraNNo jamassa mahAraNNo ime devA ANA. jAva ciTThati, taM jahAjamakAiyA ti vA, jamadevakAiyA i vA peyakAiyA i vA peyadevayakAiyA ti vA, asurakumArA asurakumArIo, kaMdappA nirayavAlA AbhiogA je yAvanne tahappagArA savve te tabbhattigA, tappakkhitA tabbhAriyA sakkassa deviMdassa devaraNNo jamassa mahAraNNo ANA jAva ciTThati / jaMbuddIve 2 maMdarassa pavvayassa dAhiNeNaM jAI imAI samuppajjaMti, taM jahA-DiMbA ti vA, [dIparatnasAgara saMzodhitaH ] [75] [5-bhagavaI] Page #77 -------------------------------------------------------------------------- ________________ sataM-3, vaggo- ,sattaMsattaM- , uddeso-7 DamarA ti vA, kalahA ti vA, bolA ti vA, khArA ti vA, mahAjuddhA ti vA, mahAsaMgAmA ti vA, mahAsatthanivaDaNA ti vA, evaM mahApurisanivaDaNA ti vA, mahArudhiranivaDaNA i vA, dubbhUyA ti vA, kularogA ti vA, gAmarogA ti vA, maMDalarogA ti vA, nagararogA ti vA, sIsaveyaNA i vA, acchiveyaNA i vA, kaNha-nahadaMtaveyaNA i vA, iMdaggahA i vA, khaMdaggahA i vA, kumAraggahA., jakkhagga., bhUyagga., egAhiyA ti vA, behiyA ti vA, tehiyA ti vA, cAutthayA ti vA, uvveyagA ti vA, kAsA., khAsA i vA, sAsA ti vA, sosA ti vA, jarA i vA, dAhA., kacchakohA ti vA, ajIrayA, paMDuroyA, arisA i vA, bhagaMdalA i vA, hitayasUlA ti vA, matthayasU., joNisU., pAsasU., kucchisU., gAmamArIti vA, nagara., kheDa., kabbaDa., doNamuha., maDaMba., paTTaNa., Asama., saMvAha. sannivesamArIti vA, pANakkhayA, dhaNakkhayA, jaNakkhayA, kulakkhayA, vasaNabbhUyA aNAriyA je yAvanne tahappagArA na te sakkassa deviMdassa devaraNNo jamassa mahAraNNo aNNAyA, tesiM vA jamakAiyANaM devaannN| sakkassa NaM deviMdassa devaraNNo jamassa mahAraNNo ime devA ahAvaccA abhiNNAyA hotthA, taM jahA [196] aMba aMbarise ceva sAme sabale ti yAvare / ruddovarudde kAle ya mahAkAle ti yAvare // [197] asI ya asipatte kuMbhe vAlU vetaraNI ti ya / kharassare mahAghose ee pannarasA''hiyA / / [198] sakkassa NaM deviMdassa devaraNNo jamassa mahAraNNo sattibhAgaM paliovamaM ThitI pnnnnttaa| ahAvaccAbhiNNAyANaM devANaM ega paliovamaM ThitI pnnnnttaa| emahiDDhie jAva jame mhaaraayaa| [199] kahi NaM bhaMte! sakkassa deviMdassa devaraNNo varuNassa mahAraNNo sayaMjale nAmaM mahAvimANe paNNatte? goyamA! tassa NaM sohammavaDiMsayassa mahAvimANassa paccatthimeNaM sohamme kappe asaMkhejjAI jahA somassa tahA vimANarAyahANIo bhANiyavvA jAva pAsAyavaDiMsayA, navaraM naamnaanntN| sakkassa NaM. varuNassa mahAraNNo ime devA ANA. jAva ciTThati, taM.-varuNakAiyA ti vA, varuNadevayakAiyA i vA, nAgakumArA nAgakumArIo, udahikumArA udahikumArIo, thaNiyakumArA thaNiyakumArIo, je yAvaNNe tahappagArA savve te tabbhattiyA jAva citttthti| jaMbuddIve 2 maMdarassa pavvayassa dAhiNeNaM jAI imAI samuppajjati, taM jahA-ativAsA ti vA, maMdavAsA ti vA, suvuTThI ti vA, vuTThI ti vA, udabbheyA ti vA, udappIlA i vA, udavAhA ti vA, pavAhA ti vA, gAmavAhA ti vA, jAva sannivesavAhA ti vA, pANakkhayA jAva tesiM vA varuNakAiyANaM devaannN| sakkassa NaM deviMdassa devaraNNo varuNassa mahAraNNo jAva ahAvaccAbhiNNAyA hotthA, taM jahA-kakkoDae kaddamae aMjaNe saMkhavAlae puMDe palAse moejjae dahimuhe ayaMpule kaayrie| sakkassa NaM deviMdassa devaraNNo varuNassa mahAraNNo desUNAI do paliovamAI ThitI pnnnntaa| ahAvaccAbhiNNAyANaM devANaM egaM paliovamaM ThitI pnnnntaa| emahiDDhIe jAva varuNe mhaaraayaa| [200] kahi NaM bhaMte ! sakkassa deviMdassa devaraNNo vesamaNassa mahAraNNo vaggUNAmaM mahA vimANe paNNate ? goyamA ! tassa NaM sohamma vaDiMsayassa mahAvimANassa uttareNaM jahA somassa vimANa rAyahANivattavvayA tahA neyavvA jAva paasaayvddiNsyaa| [dIparatnasAgara saMzodhitaH] [76] [5-bhagavaI Page #78 -------------------------------------------------------------------------- ________________ sataM - 3, vaggo, sattaMsattaM-, uddeso-7 sakkassa NaM deviMdassa devaraNNo vesamaNassa mahAraNNo ime devA ANA uvavAya- vayaNa- niddese ciTThati, taM jahA-vesamaNakAiyA ti vA, vesamaNadevayakAiyA ti vA, suvaNNakumArA suvaNNakumArA suvaNNakumArIo dIvakumArA dIvakumArIo, disAkumArA disAkumArIo vANamaMtarA vANamaMtarIo, je yAvanne tahappagArA savve te tabbhattiyA jAva ciTThati / jaMbuddIve 2 maMdarassa pavvayassa dAhiNeNaM jAI imAI samuppajjaMti, taM jahA-ayAgarA i vA, taThayAgarA i vA, taMbayAgarA i vA, evaM sIsAgarA i vA hiraNNa., suvaNNa., rayaNa., vayarAgarA ivA, vasudhArAta vA, hiraNNavAsA ti vA, suvaNNavAsA ti vA, rayaNa., vaira., AbharaNa., patta., puppha., phala., bI., malla., vaNNa., cuNa., gaMdha., vatthavAsA i vA, hiraNNavuTTI i vA, su., ra., va., A., pa., pu., pha., bI., ma., va., cuNNa. gaMdhavuTThI., vatthavuTThI ti vA, bhAyaNavuTThIti vA, khIravuTThI ti vA, sukAlA ti vA, dukkAlA ti vA, appagghA ti vA, mahagghA vA, subhikkhA ti vA, dubhikkhA ti vA, kayavikkayA ti vA, sannihi tti vA, sannicayA ti vA nihI tivA NihANA ti vA, ciraporANAi vA, pahINasamiyAti vA, pahINasetuyAti vA, pahINamaggANi vA, pahINagottAgArAi vA ucchannasAmiyAti vA ucchannasetuyAti vA, ucchannagottAgArAti vA siMghADaga-tiga-caThakka-caccaracaummuha-mahApaha-pahesu nagaraniddhameNesu susANa- giri-kaMdara-saMti- selovaTThANa - bhavaNagihesu sannikkhitAI ciTThati, Na tAI sakkassa deviMdassa devaraNNo vesamaNassa mahAraNNo aNNAyAiM adiTThAI asuyAiM avinnAyAiM, tesiM vA vesamaNakAiyANaM devANaM / sakkassa NaM deviMdassa devaraNNo vesamaNassa mahAraNNo ime devA ahAvaccAbhiNNAyA hotthA, taM jahA-puNNabhadde mANibhadde sAlibhadde sumaNabhadde cakkarakkhe puNNarakkhe savvANe savvajase savvakAmasamiddhe amohe asaMge / sakkassa NaM deviMdassa devaraNNo vesamaNassa mahAraNNo do paliovamANi ThitI paNNattA / ahAvaccAbhiNNAyANaM devANaM egaM paliovamaM ThitI paNNattA / emahiDdIe jAva vesamaNe mhaaraayaa| sevaM bhaMte! sevaM bhaMte! ti. / * taiya sate sattamo uheso samato* 0 aTThamo uddeso 0 [201] rAyagihe nagare jAva pajjuvAsamANe evaM vadAsI - asurakumArANaM bhaMte! devANaM kati devA AhevaccaM jAva viharaMti ? goyamA! dasa devA AhevaccaM jAva viharaMti, taM jahA camare asuriMde asurarAyA, some, jame, varuNe, vesamaNe, balI vairoyaNiMde vairoyaNarAyA, some, jame, varuNe, vesamaNe / nAgakumArANaM bhaMte! pucchaa| goyamA ! dasa devA AhevaccaM jAva viharaMti, taM jahA-dharaNe nAgakumAriMde nAgakumArarAyA, kAlavAle, kolavAle selavAle, saMkhavAle, bhUyANaMde nAgakumAriMde NAgakumArarAyA, kAlavAle, kolavAle, saMkhavAle, selvaale| jahA nAgakumAriMdANaM etAe vattavvatAe NIyaM evaM imANaM neyavvaM suvaNNakumArANaM veNudeve, veNudAlI, citte, vicitte, cittapakkhe, vicittpkkhe| vijjukumArANaM harikkaMta, harissaha, pabha, suppabha, pabhakaMta, suppbhkNt| aggikumArANaM aggisihe, aggimANava, teU, teusihe, teukaMte, teuppabhe / dIvakumArANaM puNNa, [dIparatnasAgara saMzodhitaH] [5-bhagavaI] [77] Page #79 -------------------------------------------------------------------------- ________________ sataM-3, vaggo- ,sattaMsattaM- , uddeso-8 visiTTha, rUya, rUyaMsa, rUyakaMta, ruuyppbh| udahikumArANaM jalakaMte, jalappabha, jala, jalarUya, jalakaMta, jlppbh| disAkumArANaM amiyagati, amiyavAhaNa, turiyagati, khippagati, sIhagati, siihvikkmgti| vAukumArANaM velaMba, pabhaMjaNa, kAla aMjaNa ritttth| thaNiyakumArANaM ghosa, mahAghosa, Avatta, viyAvatta, naMdiyAvatta, mhaanNdiyaavtt| evaM bhANiyavvaM jahA asurkumaaraa| so. 1 kA. 2 ci. 3 pa. 4 te. 5 rU. 6 ja. 7 tu. 8 kA. 9 A. 10 / pisAyakumArANaM pucchaa| goyamA! do devA AhevaccaM jAva viharaMti,taM jahA[202] kAle ya mahAkAle surUva paDirUva punnabhadde y| amaravar3a mANibhadde bhIme ya tahA mhaabhiime|| [203] kinnara kiMpurise khalu sappurise khalu tahA mhaapurise| atikAya mahAkAe gItaratI ceva gIyajase / / [204] ete vANamaMtarANaM devaannN| jotisiyANaM devANaM do devA AhevaccaM jAva viharaMti,taM jahA-caMde ya sUre y| sohammIsANesu NaM bhaMte! kappesu kati devA AhevaccaM jAva viharaMti? goyamA! dasa devA jAva viharaMti, taM jahA-sakke deviMde devarAyA, some, jame, varUNe, vesmnne| IsANe deviMde devarAyA, some, jame, varuNe, vesmnne| esA vattavvayA savvesu vi kappes, ete ceva bhaanniyvvaa| je ya iMdA te ya bhaanniyvvaa| sevaM bhaMte! sevaM! bhaMte ti.| *taiya sate aTThamo uddeso samatto 0 navamo uddesao 0 [205]rAyagihe jAva evaM vadAsI-kativihe NaM bhaMte! iMdiyavisae paNNate? goyamA! paMcavihe iMdiyavisae paNNate, taM.-sotiMdiyavisae, jIvAbhigame jotisiyauddeso neyavvo apriseso| *taiya sae nayamo uddeso samato. 0 dasamo uddeso 0 [206] rAyagihe jAva evaM vayAsI- camarassa NaM bhaMte! asuriMdassa asuraraNNo kati parisAo paNNatAo? goyamA! tao parisAo paNNatAo, taM jahA-samitA caMDA jaataa| evaM jahANupuvvIe jAva accuo kppo| sevaM bhaMte! sevaM bhaMte! ti.| *taiya sae dasamo uddeso samato. 0-taiyaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiyaM sataM samataM . [] cautthaM sayaM[] [207] cattAri vimANehiM , cattAri ya hoMti rAyahANIhiM / neraie lessAhi ya dasa uddesA cautthasate / / [dIparatnasAgara saMzodhitaH] [78] [5-bhagavaI Page #80 -------------------------------------------------------------------------- ________________ sataM-4, vaggo- ,sattaMsataM- , uddeso-1-4 0 uddesagA-:1,2,3,4:-0 [208] rAyagihe nagare jAva evaM vayAsI- IsANassa NaM bhaMte! deviMdassa devaraNNo kati logapAlA paNNattA? goyamA! cattAri logapAlA paNNatA, taM jahA-some jame vesamaNe vrunne| etesi NaM bhaMte! logapAlANaM kati vimANA paNNattA? goyamA! cattAri vimANA paNNattA, taM jahA-sumaNe savvatobhadde vaggU suvgguu| kahi NaM bhaMte! IsANassa deviMdassa devaraNNo somassa mahAraNNo sumaNe nAmaM mahAvimANe paNNate? goyamA! jaMbuddIve dIve maMdarassa pavvayassa uttareNaM imIse rayaNappabhAe puDhavIe jAva IsANe NAma kappe pnnnnte| tattha NaM jAva paMca vaDeMsayA paNNatA, taM jahA-aMkavaDeMsae phalihavaDiMsae payaNavaDeMsae jAyarUvavaDiMsae, majjhe ya'ttha iisaannvddeNse| tassa NaM IsANavaDeMsayassa mahAvimANassa puratthimeNaM tiriyamasaMkhejjAiM joyaNasahassAI vItivatitA ettha NaM IsANassa deviMdassa devaraNNo somassa 2 sumaNe nAmaM mahAvimANe paNNatte, addhaterasajoyaNa. jahA sakkassa vattavvatA tatiyasate tahA IsANassa vi jAva accaNiyA smttaa| caThaNha vi logapAlANaM vimANe vimANe uddeso| causo vimANesu cattAri uddesA aprisesaa| navaraM ThitIe nANattaM [209] Adi duya tibhAgUNA paliyA dhaNayassa hoMti do cev| do satibhAgA varuNe paliyamahAvaccadevANaM / / *cautthe sae paDhama-biiya-taiya-cautthA uhesA samattA. 0 uddesagA-5,6,7,8-0 [210]rAyahANIsu vi cattAri uddesA bhANiyavvA jAva emahiDDhIe jAva varuNe mhaaraayaa| *camatthe sae paMcama-chaTTha-sattama-aTThamA uddhesA samattA 0navamo uddeso 0 [211]neraie NaM bhaMte! neratiesu uvavajjai? aneraie neraiesu uvavajjai? paNNavaNAe lessApade tatio uddesao bhANiyavvo jAva naannaaii| *catthe sae navamo uheso samato. dasamo uddeso 0 [212]se nUNaM bhaMte! kaNhalessA nIlalessaM pappa tArUvattAe tAvaNNatAe.? evaM cauttho uddesao paNNavaNAe ceva lessApade neyavvo jAva [213] prinnaam-vnnnn-rs-gNdh-suddh-apstth-sNkilitthtthnnhaa| gati-pariNAma -padesogAha -vaggaNA-ThANamappabahuM / / [214] sevaM bhaMte! sevaM bhaMte! ti.| cautthe sae dasamo uddeso samatto __0-cautthaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM sataM samataM . [dIparatnasAgara saMzodhitaH] [79] [5-bhagavaI Page #81 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-1 [] paMcamaM sayaM] [215] caMpa ravi aNila gaMThiya sadde chaumAyu eyaNa NiyaMThe | rAyagihaM caMpAcaMdimA ya dasa paMcamammi sate / / 0 paDhamo uddeso 0 [216] teNaM kAleNaM teNaM samaeNaM caMpA nAma nagarI hotthaa| vnnnno| tIse NaM caMpAe nagarIe puNNabhadde nAme cetie hotthaa| vnnnno| sAmI samosaDhe jAva parisA pddigtaa| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa jeThe aMtevAsI iMdabhUtI NAma aNagAre gotame gotteNaM jAva evaM vadAsI jaMbaddIve NaM bhaMte! dIve sariyA udINa-pAdINamaggaccha pAdINadAhiNamAgacchaMti? pAdINadAhiNamuggaccha dAhiNa-pAdINamAgacchaMti? dAhiNapAdINamuggaccha pAdINa-udINamAgacchaMti? pAdINa-udINamuggaccha udIcipAdINamAgacchaMti? haMtA, goyamA! jaMbuddIve NaM dIve sUriyA udINa-pAdINamuggaccha jAva udiicipaadiinnmaagcchNti| [217] jadA NaM bhaMte! jaMbuddIve dIve dAhiNaDDhe divase bhavati tadA NaM uttaraDDhe divase bhavati? jadA NaM uttaraDDhevi divase bhavati tadA NaM jaMbuddIve dIve maMdarassa pavvayassa puratthima-paccatthimeNaM rAtI bhavati? haMtA, goyamA! jadA NaM jaMbuddIve dIve dAhiNaDDhe divase jAva rAtI bhvti| jadA bhaMte! jaMbu. maMdarassa pavvayassa puratthimeNaM divase bhavati tadA NaM paccatthimeNa vi divase bhavati? jadA NaM paccatthimeNaM divase bhavati tadA NaM jaMbuddIve dIve maMdarassa pavvayassa uttara-dAhiNeNaM rAtI bhavati? haMtA, goyamA! jadA NaM jaMbu. maMdara. puratthimeNaM divase jAva rAtI bhvti| jadA NaM bhaMte! jaMbuddIve dIve dAhiNaDDhe ukkosae aTThArasamuhate divase bhavati tadA NaM uttaraDDhe vi ukkosae aTThArasamuhatte divase bhavati? jadA NaM uttaraDDhe ukkosae aTThArasamuhate divase bhavati tadA NaM jaMbuddIve dIve maMdarassa puratthima-paccatthimeNaM jahanniyA duvAlasamuhattA rAtI bhavati? haMtA, goyamA! jadA NaM jaMbu. jAva duvAlasamuhattA rAtI bhvti| jadA NaM jaMbu0 maMdarassa puratthimeNaM ukkosae aTThArasa jAva tadA NaM jaMbuddIve dIve paccatthimeNa vi ukko0 aTThArasamuhatte divase bhavati? jayA NaM paccatthimeNaM ukkosae aTThArasamuhatte divase bhavati tadA NaM bhaMte! jaMbuddIve dIve uttara0 dvAlasamuhattA jAva rAtI bhavati? haMtA, goyamA! jAva bhvti| jadA NaM bhaMte! jaMbu0 dAhiNaDDhe aTThArasamuhuttANaMtare divase bhavati tadA NaM uttare aTThArasa muhattANaMtare divase bhavati? jadA NaM uttare aTThArasamuhattANaMtare divase bhavati tadA NaM jaMbu0 maMdarassa pavvayassa puratthima-paccatthimeNaM sAtiregA duvAlasamuhuttA rAtI bhavati? haMtA, goyamA! jadA NaM jaMbu0 jAva rAtI bhvti| jadA NaM bhaMte! jaMbuddIve dIve maMdarassa pavvayassa puratthimeNaM aTThArasamuhattANaMtare divase bhavati tadA NaM paccatthimeNaM aTThArasamuhuttANaMtare divase bhavati? jadA NaM paccatthimeNaM aTThArasamuhuttANaMtare divase bhavati tadA NaM jaMbUdIve dIve maMdarassa pavvayassa uttaradAhiNeNaM sAiregA dvAlasamuhattA rAtI bhavati? [dIparatnasAgara saMzodhitaH] [80] [5-bhagavaI Page #82 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-1 haMtA, goyamA! jAva bhavati| ___evaM eteNaM kameNaM osAreyavvaM-sattarasamuhutte divase, terasamuhuttA raatii| sattarasamuhuttANaMtare divase, sAtiregA terasamuhuttA raatii| solasamuhutte divase, coddasamuhuttA raatii| solasamuhuttANaMtare divase sAtiregA coddasamuhuttA raatii| pannarasamuhute divase, pannarasamuhutA raatii| pannarasamuhutANatare divase, sAtiregA pannarasamuhutA raatii| coddasamuhute divase, solasamuhutA raatii| terasamuhutte divase, sattarasamuhuttA raatii| terasamuhattANaMtare divase, sAtiregA sattarasamuhattA raatii| jadA NaM jaMbu0 dAhiNaDDhe jahannae duvAlasamuhutte divase bhavati tayA NaM uttaraDDhe vi? jayA NaM uttaraDDhe tayA NaM jaMbuddIve dIve maMdarassa pavvayassa puratthimeNaM ukkosiyA aTThArasamuhutA rAtI bhavati? haMtA, goyamA! evaM ceva uccAreyavvaM jAva rAtI bhvti| jadA NaM bhaMte! jaMbu. maMdarassa pavvayassa puratthimeNaM jahannae dvAlasamuhatte divase bhavati tadA NaM paccatthimeNa vi ? jayA NaM paccatthimeNa vi tadA NaM jaMbu0 maMdarassa pavvayassa uttaradAhiNeNaM ukkosiyA aTaThArasamahattA rAtI bhavati? haMtA, goyamA! jAva rAtI bhvti| [218] jayA NaM bhaMte! jaMbu. dAhiNaDDhe vAsANaM paDhame samae paDivajjati tayA NaM uttaraDDhe vi vAsANaM paDhame samae paDivajjai? jayA NaM uttaraDDhe vAsANaM paDhame samae paDivajjai tayA NaM jaMbuddIve dIve maMdarassa pavvayassa puratthimapaccatthimeNaM aNaMtarapurekkhaDasamayaMsi vAsANaM paDhame samae paDivajjati? hatA, goyamA! jadA NaM jaMbu0 2 dAhiNaDDhe vAsANaM pa. sa. paDivajjati taha ceva jAva pddivjjti| jadA NaM bhaMte! jaMbu0 maMdarassa puratthimeNaM vAsANaM paDhame samae paDivajjati tayA NaM paccatthimeNa vi vAsANaM paDhame samae paDivajjai? jayA NaM paccatthimeNa vAsANaM paDhame samae paDivajjai tayA NaM jAva maMdarassa pavvayassa uttaradAhiNeNaM aNaMtarapacchAkaisamayaMsi vAsANaM pa0 sa0 paDivanne bhavati? haMtA, goyamA! jadA NaM jaMbu0 maMdarassa pavvayassa puratthimeNaM evaM ceva uccAreyavvaM jAva paDivanne bhvti|| evaM jahA samaeNaM abhilAvo bhaNio vAsANaM tahA AvaliyAe vi bhANiyavvo , ANApANUNa vi, thoveNa vi, laveNa vi, muhatteNa vi, ahoratteNa vi, pakkheNa vi, mAseNa vi, uThaNA vi | etesiM savvesiM jahA samayassa abhilAvo tahA bhaanniyvvo| jadA NaM bhaMte! jaMbu. dAhiNaDDhe hemaMtANaM paDhame samae paDivajjati? jaheva vAsANaM abhilAvo taheva hemaMtANa vi, gimhANa vi bhANiyavvo jAva uuu| evaM ete tinni vi| etesiM tIsaM AlAvagA bhA0 | jayA NaM bhaMte! jaMbu. maMdarassa pavvayassa dAhiNaDDhe paDhame ayaNe paDivajjati tadA NaM uttaraDDhe vi paDhame ayaNe paDivajjai? jahA samaeNaM abhilAvo taheva ayaNeNa vi bhANiyavvo jAva aNaMtarapacchAkaDasamayaMsi paDhame ayaNe paDivanne bhvti| jahA ayaNeNaM abhilAvo tahA saMvacchareNa vi bhANiyavvo, jueNa vi, vAsasateNa vi, vAsasahasseNa vi, vAsasatasahasseNa vi, puvvaMgeNa vi, puvveNa vi, tuDiyaMgeNa vi, tuDieNa vi, evaM puvve 2, tuDie 2, aDaDe 2, avave 2, hUhUe 2, uppale 2, paThame 2, naliNe 2, atthaNiure 2, aThae 2, NaThae 2, paThae 2, cUliyA 2, sIsapaheliyA 2, paliovameNa vi, sAgarovameNa vi, bhaannitvvo| [dIparatnasAgara saMzodhitaH] [81] [5-bhagavaI Page #83 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-1 jadA NaM bhaMte! jaMbuddIve dIve dAhiNaDDhe paDhamA osappiNI paDivajjati tadA NaM uttaraDDhe vi paDhamA osappiNI paDivajjai? jatA NaM uttaraDDhae vi paDivajjai tadA NaM jaMbuddIve dIve maMdarassa pavvayassa puratthima-paccatthimeNaM Nevatthi osappiNI Nevatthi ussappiNI, avaTThite NaM tattha kAle pannate samaNAuso!? haMtA, goyamA! taM ceva uccAreyavvaM jAva smnnaauso!| jahA osappiNIe AlAvao bhaNito evaM ussappiNIe vi bhaannitvyo| [219] lavaNe NaM bhaMte! samudde sUriyA udIci-pAINamuggaccha ja cceva jaMbuddIvassa vattavvatA bhaNitA sa cceva savvA aparisesitA lavaNasamuddassa vi bhANitavvA, navaraM abhilAvo imo jANitavvo-'jatA NaM bhaMte! lavaNe samudde dAhiNaDDhe divase bhavati tadA NaM lavaNe samudde puratthima-paccatthimeNaM rAtI bhavati?' eteNaM abhilAveNaM netavvaM-jadA NaM bhaMte! lavaNasamudde dAhiNaDDhe paDhamA osappiNI paDivajjati tadA NaM uttaraDDhe vi paDhamA osappiNI paDivajjai? jadA NaM uttaraDDhe paDhamA osappiNI paDivajjai tadA NaM lavaNasamudde puratthima-paccatthimeNaM nevatthi osappiNI, Nevatthi ussappiNI samaNAuso!? haMtA, goyamA! jAva smnnaauso!| dhAyatisaMDe NaM bhaMte! dIve sUriyA udIci-pAdINamuggaccha jaheva jaMbuddIvassa vattavvatA bhaNitA sa cceva dhAyaisaMDassa vi bhANitavvA, navaraM imeNaM abhilAveNaM savve AlAvagA bhANitavvA-jatA NaM bhaMte! dhAyatisaMDe dIve dAhiNaDDhe divase bhavati tadA NaM uttaraDDhe vi? jadA NaM uttaraDDhe vi tadA NaM dhAyaisaMDe dIve maMdarANaM pavvatANaM puratthima-paccatthimeNaM rAtI bhavati? haMtA, goyamA! evaM jAva rAtI bhvti| jadA NaM bhaMte! dhAyaisaMDe dIve maMdarANaM pavvatANaM puratthimeNaM divase bhavati tadA NaM paccatthimeNa vi? jadA NaM paccatthimeNa vi tadA NaM dhAyaisaMDe dIve maMdarANaM pavvayANaM uttaradAhiNeNaM rAtI bhavati? haMtA, goyamA! jAva bhvti| evaM eteNaM abhilAveNaM neyavvaM jAva jadA NaM bhaMte! dAhiNaDDhe paDhamA osappiNI tadA NaM uttaraDDhe, jadA NaM uttaraDDhe tayA NaM dhAyaisaMDe dIve maMdarANaM pavvayANaM puratthima-paccatthimeNaM Nevatthi osappiNI jAva samaNAuso!? haMtA, goyamA! jAva smnnaauso!| jahA lavaNasamudassa vatavvatA tahA kAlodassa vi bhANitavvA, navaraM kAlodassa nAmaM bhaannitvvN| abhiMtarapukkharaddhe NaM bhaMte! sUriyA udIci-pAINamuggaccha jaheva dhAyaisaMDassa vattavvatA taheva abhiMtarapukkharaddhassa vi bhaannitvvaa| navaraM abhilAvo jANeyavvo jAva tadA NaM abhiMtarapukkharaddhe maMdarANaM puratthimapaccatthimeNaM nevatthi osappiNI nevatthi ussappiNI, avaThite NaM tattha kAle pannate smnnaauso!| sevaM bhaMte! sevaM bhaMte! ti.| *paMcama sae paDhamo uddeso samatto* 0 biio uddeso 0 [220] rAyagihe nagare jAva evaM vadAsIatthi NaM bhaMte! IsiM purevAtA, patthA vAtA, maMdA vAtA, mahAvAtA vAyaMti? haMtA, atthi| [dIparatnasAgara saMzodhitaH] [82] [5-bhagavaI Page #84 -------------------------------------------------------------------------- ________________ sataM - 5, vaggo, sattaMsattaM-, uddeso-2 atthi / atthi NaM bhaMte! puratthimeNaM IsiM purevAtA, patthA vAtA, maMdA vAtA, mahAvAtA vAyaMti? haMtA, evaM paccatthimeNaM, dAhiNeNaM, uttareNaM, uttara-puratthimeNaM, puratthimadAhiNeNaM, dAhiNa-paccatthimeNaM pacchima-uttareNaM / jadA NaM bhaMte! puratthimeNaM IsiM purevAtA patthA vAtA maMdA vAtA mahAvAtA vAyaMti tadA NaM paccatthimeNa vi isiM purevAtA.? jayA NaM paccatthimeNaM IsiM purevAtA. tadA NaM puratthimeNa vi? haMtA, goyamA jadA NaM puratthimeNaM tadA NaM paccatthimeNa vi IsiM, jayA NaM paccatthimeNaM tadA NaM puratthimeNa vi iisiN| evaM disAsu / jAva vaayNti| evaM vidisAsu vi| atthi NaM bhaMte! dIviccayA IsiM0? haMtA, atthi / atthi NaM bhaMte! sAmuddayA IsiM0? haMtA, atthi / jayA NaM bhaMte! dIviccayA IsiM tadA NaM sAmuddayA vi IsiM0, jadA NaM sAmuddayA IsiM tadA0 NaM dIviccayA vi IsiM0 ? No iNaTThe samaTThe / se keNaTTheNaM bhaMte! evaM vuccati `jadA NaM dIviccayA IsiM0 No NaM tayA sAmuddayA IsiM, jayA NaM sAmuddayA IsiM0 No NaM tadA dIviccayA IsiM0 ? goyamA ! tesi NaM vAtANaM annamannassa vivaccAseNaM lavaNe samudde velaM nAtikkamati se teNaTTheNaM jAva vAtA vaayNti| atthi NaM bhaMte! IsiM0 purevAtA patthA vAtA maMdA vAtA mahAvAtA vAyaMti ? haMtA, atthi / kayA NaM bhaMte! IsiM0 jAva vAyaMti? goyamA ! jayA NaM vAuyAe ahAriyaM riyati tadA NaM IsiM atthi NaM bhaMte! IsiM? haMtA, atthi / kayA NaM bhaMte! IsiM0 ? gotamA ! jayA NaM vAuyAe uttarakiriyaM riyai tayA NaM iisiN| atthi NaM bhaMte! IsiM0 ? haMtA, atthi / kayA NaM bhaMte IsiM0 purevAtA patthA vAtA. ? goyamA ! jayA NaM vAukumArA vAukumArIo vA appaNo vA parassa vA tadubhayassa vA aTThAe vAukAyaM udIreMti tayA NaM IsiM purevAyA jAva vaayNti| vAThakA NaM bhaMte! vAukAyaM ceva ANamati vA pANamati vA? jahA khaMdae tahA cattAri AlAvagA neyavvA-aNegasatasahassa. / puTThe uddAti vA / sasarIrI nikkhmti| [221] aha bhaMte! odaNe kummAse surA ete NaM kiMsarIrA ti vattavvaM siyA? goyamA ! odaNe kummAse surAe ya je ghaNe davve ee NaM puvvabhAvapaNNavaNaM paDucca vaNassatijIvasarIrA, tao pacchA satthAtItA satthapariNAmitA agaNijjhAmitA agaNijjhasitA agaNipariNAmitA agaNijIvasarIrA i vattavvaM siyaa| surAe ya je dave davve ee NaM puvvabhAvapaNNavaNaM paDucca AujIvasarIrA, tato pacchA satthAtItA jAva agaNisarIrA ti vattavvaM siyA / aha NaM bhaMte! aye taMbe taue sIsae uvale kasaTTiyA, ee NaM kiMsarIrA i vattavvaM siyA? goyamA ! ae taMbe taue sIsae uvale kasaTTiyA, ee NaM puvvabhAvapaNNavaNaM paDucca puDhavijIvasarIrA, tao pacchA satthAtItA jAvaM agaNijIvasarIrA ti vattavvaM siyA / [dIparatnasAgara saMzodhitaH] [83] [5-bhagavaI] Page #85 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-2 aha bhaMte! aTThI aTThijjhAme, camme cammajjhAme, rome romajjhAme, siMge siMgajjhAme, khure khurajjhAme, nakhe nakhajjhAme, ete NaM kiMsarIrA ti vattavvaM siyA? goyamA! aTThI camme rome siMge khure nahe, ee NaM tspaannjiivsriiraa| aTThIjjhAme cammajjhAme romajjhAme siMgajjhAme khurajjhAme NahajjhAme, ee NaM puvvabhAvapaNNavaNaM paDucca tasapANajIvasarIrA, tato pacchA satthAtItA jAva agaNi. jAva siyaa| aha bhaMte! iMgAle chArie bhuse gomae, ee NaM kiMsarIrA ti vattavvaM siyA? goyamA! iMgAle chArie bhuse gomae ee NaM puvvabhAvapaNNavaNAe egiMdiyajIvasarIrappaogapariNAmiyA vi jAva paMciMdiyajIvasarIrappaogapariNAmiyA vi, tao pacchA satthAtIyA jAva agaNijIvasarIrA ti vattavvaM siyaa| 222]lavaNe NaM bhaMte! samudde kevatiyaM cakkavAlavikkhaMbheNaM pannate? evaM neyavvaM jAva logar3hitI logaannubhaave| sevaM bhaMte! sevaM bhaMte! ti bhagavaM jAva vihrti| *paMcama sae biDao udeso samatto . 0 taio uddeso0 [223]aNNautthiyA NaM bhaMte! evamAikkhaMti bhA. pa. evaM parUveMti-se jahAnAmae jAlagaMThiyA siyA ANupudhvigaDhiyA aNaMtaragaDhiyA paraMparagaDhitA annamannagaDhitA annamannaguruyattAe annamannabhAriyattAe annamannaguruyasaMbhAriyatAe annamannaghaDatAe ciTThati, evAmeva bahUNaM jIvANaM bahUsu AjAti sahassesu bahUI AuyasahassAI ANupusvigaDhiyAI jAva citttthti| ege vi ya NaM jIve egeNaM samaeNaM do AuyAI paDisaMvedayati, taM jahA-ihabhaviyA'yaM ca parabhaviyAuyaM ca; jaM samayaM ihabhaviyA'yaM paDisaMvedei taM samayaM parabhaviyA'yaM paDisaMvedei, jAva se kahameyaM bhaMte! evaM? gotamA! jaM NaM te annautthiyA taM ceva jAva parabhaviyAuyaM ca; je te evamAhaMsa micchA te evmaahNs| ahaM puNa goyamA! evamAikkhAmi jAva parUvemi-jahAnAmae jAlagaMThiyA siyA jAva annamannaghaDatAe ciTThati, evAmeva egamegassa jIvassa bahahiM AjAtisahassehiM bahUI AuyasahassAI ANupuvvigaDhiyAiM jAva citttthti| ege vi ya NaM jIve egeNaM samaeNaM egaM AThayaM paDisaMvedei, taM jahAihabhaviyAuyaM vA parabhaviyA'yaM vA, jaM samayaM ihabhaviyAuyaM paDisaMvedei no taM samayaM para. paDisaMvedeti, jaM samayaM pa. no taM samayaM ihabhaviyAuyaM pa., ihabhaviyAuyassa paDisaMveyaNAe no parabhaviyAuyaM paDisaMvedei, parabhaviyAuyassa paDisaMveyaNAe no ihabhaviyAuyaM pddisNvedeti| evaM khalu ege jIve egeNaM samaeNaM egaM AuyaM pa.,taM jahA-ihabhaviyAuyaM vA, parabhaviyAuyaM vaa| [224]jIve NaM bhaMte! je bhavie neraiesu uvavajjitae se NaM bhaMte! kiM sAue saMkamati, nirAThae saMkamati? goyamA! sAue saMkamati, no nirAThae sNkmti| se NaM bhaMte! AThae kahiM kaDe? kahiM samAiNNe? goyamA! purime bhave kaDe, purime bhave smaainnnne| evaM jAva vemANiyANaM dNddo| se nUNaM bhaMte! je jaM bhavie joNiM uvavajjittae se tamAuyaM pakarei, taM jahA-neratiyA'yaM vA jAva devAuyaM vA? haMtA, goyamA! je jaM bhavie joNiM uvavajjittae se tamAuyaM pakarei, taM jahA-neraiyAuyaM vA, [dIparatnasAgara saMzodhitaH] [84] [5-bhagavaI Page #86 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-4 tiri., maNu., devA'yaM vaa| neraiyAuyaM pakaremANe sattavihaM pakarei, taM jahA-rayaNappabhApuDhavineraiyAuyaM vA jAva ahesattamApuDhavineraiyAuyaM vaa| tirikkhajoNiyAuyaM pakaremANe paMcavihaM pakarei, taM jahA-egiMdiya tirikkhajoNiyAuyaM vA, bhedo savvo bhaanniyvyo| maNussAuyaM duvihN| devA'yaM ctthvvihN| sevaM bhaMte! sevaM bhaMte! tti.| paMcama sae taio uddeso samato. 0cauttho uddeso [225]chaumatthe NaM bhaMte! maNusse AiDijjamANAiM saddAiM suNeti, taM jahA-saMkhasaddANi vA, siMgasadANi vA, saMkhiyasahANi vA, kharamahisahANi vA, poyAsadANi vA, paripiriyAsadANi vA, paNavasANi paDahasaddANi vA, bhaMbhAsadANi vA, horaMbhasaddANi vA, bherisaddANi vA, jhallarisadANi vA, duMdubhisaddANi vA, tatANi vA, vitatANi vA, ghaNANi vA, jhusirANi vA? haMtA, goyamA! chaThamatthe NaM maNUse AuDijjamANAI saddAI suNeti, taM jahA-saMkhasaddANi vA jAva jhusirANi vaa| tAI bhaMte! kiM puTThAI suNeti? apuTThAI suNeti? goyamA! puTThAI suNeti, no apuTThAI suNeti jAva NiyamA chaddisiM sunneti|| chaumatthe NaM bhaMte! maNusse kiM AragatAiM saddAiM suNei? pAragatAI saddAiM suNei? goyamA! AragayAiM saddAiM suNei, no pAragayAiM saddAiM sunnei| jahA NaM bhaMte! chaThamatthe maNusse AragayAiM saddAiM suNei, no pAragayAiM saddAiM suNei tahA NaM bhaMte! kevalI kiM AragayAiM saddAI suNei, no pAragayAiM saddAiM suNei? goyamA! kevalI NaM AragayaM vA pAragayaM vA savvadUramUlamaNaMtiyaM sadaM jANai paasi| __ se keNaTheNaM taM ceva kevalI NaM AragayaM vA jAva pAsai? goyamA! kevalI NaM puratthimeNaM miyaM pi jANai, amiyaM pi jANai; evaM dAhiNeNaM, paccatthimeNaM, uttareNaM, uDDhaM, ahe miyaM pi jANai, amiyaM pi jANai, savvaM jANai kevalI, savvaM pAsai kevalI, savvato jANai pAsai, savvakAlaM jA. pA., savvabhAve jANai kevalI, savvabhAve pAsai kevalI, aNaMte nANe kevalissa, aNaMte daMsaNe kevalissa, nivvuDe nANe kevalissa, nivvur3e daMsaNe kevliss| se teNaTheNaM jAva paasi| [226] chaumatthe NaM bhaMte! maNusse hasejja vA? ussuAejja vA? haMtA, hasejja vA, ussuyAejja vaa| jahA NaM bhaMte! chaThamatthe maNusse hasejja vA ussu. tahA NaM kevalI vi hasejja vA, ussuyAejja vA? goyamA! no iNaThe smtthe| se keNaTheNaM bhaMte! jAva no NaM tahA kevalI hasejja vA, ussuyAejja vA? goyamA! jaM NaM jIvA carittamohaNijjakammassa udaeNaM hasaMti vA ussuyAyaMti vA, se NaM kevalissa natthi, se teNaTheNaM jAva no NaM tahA kevalI hasejja vA, ussuyAejja vaa| jIve NaM bhaMte! hasamANe vA ussuyamANe vA kati kammapagaDIo baMdhati? goyamA! sattavihabaMdhae vA aTThavihabaMdhae vaa| evaM jAva vemaannie| [dIparatnasAgara saMzodhitaH] [85] [5-bhagavaI Page #87 -------------------------------------------------------------------------- ________________ sataM - 5, vaggo, sattaMsattaM, uddeso 4 pohattiehiM jIvegiMdiyavajjo tiybhNgo| chaThamatthe NaM bhaMte! maNUse niddAejja va? payalAejja vA? haMtA, niddAejja vA, payalAejja vA / jahA hasejja vA tahA, navaraM darisaNAvaraNijjassa kammassa udaeNaM niddAyaMti vA, payalAyaMti vA se NaM kevalissa natthi / annaM taM ceva / jIve NaM bhaMte! niddAyamANe vA payalAyamANe vA kati kammapagaDIo baMdhati? goyamA ! sattavihabaMdha vA aTThavihabaMdhae vA / evaM jAva vemANie / pohattiesa jIvegiMdiyavajjo tiybhNgo| [227] harI NaM bhaMte! negamesI sakkadUte itthIgabbhaM sAharamANe kiM gabbhAo gabbhaM sAharati? gabbhAo joNiM sAharai ? joNIto gabbhaM sAharati? joNIto joNiM sAharai ? goyamA ! no gabbhAto gabbhaM sAharati, no gabbhAo joNiM sAharati, no joNIto joNi sAharati, parAmasiya parAmasiya avvAbAheNaM avvAbAhaM joNIo gabbhaM sAhara / pabhU NaM bhaMte! hariNegamesI sakkassa dUte itthIgabbhaM nahasiraMsi vA romakUvaMsi vA sAharittae vA nIharitae vA? haMtA, pabhU, no ceva NaM tassa gabbhassa kiMci vi AbAhaM vA vibAhaM vA uppAejjA, chavicchedaM puNa karejjA, esuhumaM ca NaM sAharijja vA, nIharijja vA / [228]teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa aMtevAsI atimutte NAmaM kumArasamaNe pagatibhaddae jAva viNI / taNaM se atimutte kumArasamaNe annayA kayAi mahAvuTThikAyaMsi nivayamANaMsi kakkhapaDiggaha-rayaharaNamAyAe bahiyA saMpaTThite vihArAe / taNaM se atimutte kumArasamaNe vAhayaM vahamANaM pAsati, 2 maTTiyApAliM baMdhati, 2 `nAviyA me 2 NAvio vivaNAvamayaM paDiggahakaM, udagaMsi kaTTu pavvAhamANe pavvAhamANe abhirmti| taM ca therA addkkhu| jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti, 2 evaM vadAsIevaM khalu devANuppiyANaM aMtevAsI atimutte NAmaM kumArasamaNe, se NaM bhaMte! atimutte kumArasamaNe katihiM bhavaggahaNehiM sijjhihiti jAva aMtaM karehiti? 'ajjo !' ti samaNe bhagavaM mahAvIre te there evaM vadAsI evaM khalu ajjo! mamaM aMtevAsI atimutte NAmaM kumArasamaNe pagatibhaddae jAva viNIe, seNaM atimutte kumArasamaNe imeNaM ceva bhavaggahaNeNaM sijjhihiti jAva aMtaM karehiti / taM mA NaM ajjo! tubbhe atimuttaM kumArasamaNaM hIleha niMdaha khiMsaha garahaha avamannaha / tubbhe NaM devANuppiyA ! atimuttaM kumArasama agilAe saMgiNhaha, agilAe uvagiNhaha, agilAe bhatteNaM pANeNaM viNayeNaM veyAvaDiyaM kareha / atimutte NaM kumArasamaNe aMtakare ceva, aMtimasarIrie ceva / taNaM tetherA bhagavaMto samaNeNaM bhagavatA mahAvIreNaM evaM vRttA samANA samaNaM bhagavaM mahAvIraM vaMdaMti NamaMsaMti, atimuttaM kumArasamaNaM agilAe saMgiNhaMti jAva veyAvaDiyaM kareMti / [229]teNaM kAleNaM teNaM samaeNaM mahAsukkAto kappAto mahAsAmANAto vimANAto do devA mahiDDhIyA jAva mahANubhAgA samaNassa bhagavao mahAvIrassa aMtiyaM pAThabbhUtA / [dIparatnasAgara saMzodhitaH ] [86] [5-bhagavaI] Page #88 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-4 tae NaM te devA samaNaM bhagavaM mahAvIraM vaMdaMti, namasaMti, vaMdittA namaMsittA maNasA ceva iM etArUvaM vAgaraNaM pucchaMti-kati NaM bhaMte! devANuppiyANaM aMtevAsisayAI sijjhihiMti jAva aMtaM karehiMti? tae NaM samaNe bhagavaM mahAvIre tehiM devehiM maNasA puThe, tesiM devANaM maNasA ceva imaM etArUvaM vAgaraNaM vAgaretievaM khalu devANuppiyA! mama satta aMtevAsisatAiM sijjhihiMti jAva aMtaM krehiNti| tae NaM te devA samaNeNaM bhagavayA mahAvIreNaM maNasA puTheNaM maNasA ceva imaM etArUvaM vAgaraNaM vAgariyA samANA haTThatuTThA jAva hayahiyayA samaNaM bhagavaM mahAvIraM vaMdaMti NamaMsaMti, 2 tA maNasA ceva sussUsamANA NamaMsamANA abhimuhA jAva pjjuvaasNti| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeThe aMtevAsI iMdabhUtI NAma aNagAre jAva adUrasAmaMte uDDhaMjANU jAva vihrti| tae NaM tassa bhagavato gotamassa jhANaMtariyAe vaTTamANassa imeyArUve ajjhatthie jAva samuppajjitthA-evaM khalu do devA mahiDDhIyA jAva mahANubhAgA samaNassa bhagavao mahAvIrassa aMtiyaM pAubbhUyA, taM no khalu ahaM te deve jANAmi kayarAto kappAto vA saggAto vA vimANAto vA kassa vA atthassa aTThAe ihaM havvamAgatA?' taM gacchAmi NaM bhagavaM mahAvIraM vaMdAmi NamaMsAmi jAva pajjuvAsAmi, imAI ca NaM eyArUvAI vAgaraNAI pucchissAmi ti kaTu evaM saMpeheti, 2 uTThAe uTheti, 2 jeNeva samaNe bhagavaM mahAvIre jAva pjjuvaasti| goyamA!' i samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vadAsI-se nUNaM tava goyamA! jhANaMtariyAe vaTTamANassa imetArUve ajjhatthie jAva jeNeva mama aMtie teNeva hvvmaage| se nUNaM gotamA! aThe samaThe? haMtA, atthi| taM gacchAhi NaM gotamA! ete ceva devA imAI etArUvAiM vAgaraNAI vaagrehiNti| tae NaM bhagavaM gotame samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe samaNaM bhagavaM mahAvIraM vaMdati NamaMsati, 2 jeNeva te devA teNeva pahArettha gmnnaae| tae NaM te devA bhagavaM gotamaM ejjamANaM pAsaMti, 2 haTThA jAva hayahidayA khippAmeva abbhuTTheti, 2 khippAmeva paccuvagacchaMti, 2 jeNeva bhagavaM gotame teNeva uvAgacchaMti, 2 tA jAva NamaMsittA evaM vadAsI-evaM khalu bhaMte! amhe mahAsukkAto kappAto mahAsAmANAto vimANAto do devA mahiDDhiyA jAva pAdubbhUtA, tae NaM amhe samaNaM bhagavaM mahAvIraM vaMdAmo NamaMsAmo, 2 maNasA ceva imAI etArUvAiM vAgaraNAI pucchAmo-kati NaM bhaMte! devANuppiyANaM aMtevAsisayAI sijjhihiMti jAva aMtaM karehiMti? tae NaM samaNe bhagavaM mahAvIre amhehiM maNasA puDhe amhaM maNasA ceva ima etArUvaM vAgaraNaM vAgareti-evaM khalu devANuppiyA ! mama satta aMtevAsi. jAva aMtaM krehiNti| tae NaM amhe samaNeNaM bhagavayA mahAvIreNaM maNasA puDheNaM maNasA ceva imaM etArUvaM vAgaraNaM vAgariyA samANA samaNaM bhagavaM mahAvIraM vaMdAmo namaMsAmo, 2 jAva pajjuvAsAmo ti kaTu bhagavaM gotamaM vaMdaMti namasaMti, 2 jAmeva disiM pAubbhUtA tAmeva disiM pddigyaa| [230] bhaMte'ti bhagavaM gotame samaNaM jAva evaM vadAsI-devA NaM bhaMte! 'saMjayA' ti vattavvaM siyA? gotamA! No iNaThe smtthe| abbhakkhANameyaM devaannN| bhaMte! 'asaMjatA' ti vattavvaM siyA? goyamA! No iNaThe smtthe| Ni?vayaNameyaM devaannN| [dIparatnasAgara saMzodhitaH] [87] [5-bhagavaI Page #89 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-4 bhaMte! 'saMjayAsaMjayA'ti vattavvaM siyA? goyamA! No iNaDhe smtthe| asabbhUyameyaM devaannN| se kiM khAti NaM bhaMte! devA ti vattavvaM siyA? goyamA! devA NaM 'no saMjayA' ti vattavvaM siyaa| [231] devA NaM bhaMte! kayarAe bhAsAe bhAsaMti? katarA vA bhAsA bhAsijjamANI visissati? goyamA! devA NaM addhamAgahAe bhAsAe bhAsaMti, sA vi ya NaM addhamAgahA bhAsA bhAsijjamANI visissti| [232] kevalI NaM bhaMte! aMtakaraM vA aMtimasarIriyaM vA jANati pAsai? haMtA goyamA! jANati paasti| jahA NaM bhaMte! kevalI aMtakaraM vA aMtimasarIriyaM vA jANati pAsati tadhA NaM chaThamatthe vi aMtakaraM vA aMtimasarIriyaM vA jANati pAsati? goyamA! No iNaDhe samaDhe, soccA jANati pAsati pamANato vaa| se kiM taM soccA? soccA NaM kevalissa vA, kevalisAvayassa vA, kevalisAviyAe vA, kevaliuvAsagassa vA, kevaliuvAsiyAe vA, tappakkhiyassa vA, tappakkhiyasAvagassa vA, tappakkhiyasAviyAe vA, tappakkhiyauvAsagassa vA tappakkhiyauvAsiyAe vaa| se taM soccaa| [233] se kiM taM pamANe? pamANe caThavihe paNNate, taM jahA-paccakkhe, aNumANe, ovamme, aagme| jahA aNuyogaddAre tahA NeyavvaM pamANaM jAva teNa paraM no attAgame, no aNaMtarAgame, prNpraagme| [234] kevalI NaM bhaMte! caramakammaM vA caramanijjaraM vA jANati, pAsati? haMtA, goyamA! jANati, paasti| jahA NaM bhaMte! kevalI caramakammaM vA., jahA NaM aMtakareNaM AlAvago tahA caramakammeNa vi aparisesito nneyvvo| [235]kevalI NaM bhaMte! paNItaM maNaM vA, vaI vA dhArejjA? haMtA, dhaarejjaa| je NaM bhaMte! kevalI paNIyaM maNaM vA vaiM vA dhArejjA taM NaM vemANiyA devA jANaMti, pAsaMti? goyamA! atthegaiyA jANaMti pAsaMti, atthegaiyA na jANaMti na paasNti| se keNaTheNaM jAva na jANaMti na pAsaMti? goyamA! vemANiyA devA vihA paNNatA, taM jahAmAyimicchAdiTThiuvavannagA ya, amAyisammaddiTThiuvavannagA y| evaM aNaMtara-paraMpara-pajjattA'pajjattA ya uvattA annuvuttaa| tattha NaM je te uvaThattA te jANaMti paasNti| se teNaTheNaM.,taM cev| [236]pabhU NaM bhaMte! aNuttarovavAtiyA devA tatthagayA ceva samANA ihagateNaM kevaliNA saddhiM AlAvaM vA saMlAvaM vA karettae? haMtA, pbhuu| se keNaTheNaM jAva pabhU NaM aNutarovavAtiyA devA jAva karettae? goyamA! jaM NaM aNutarovavAtiyA devA tatthagatA ceva samANA aLaM vA heu~ vA pasiNaM vA kAraNaM vA vAgaraNaM vA pucchaMti, taM NaM ihagate kevalI aLaM vA jAva vAgaraNaM vA vaagreti| se tenntthennN.| jaM NaM bhaMte! ihagae ceva kevalI aLaM vA jAva vAgareti taM NaM aNutarovavAtiyA devA tatthagatA ceva samANA jANaMti, pAsaMti? haMtA, jANaMti paasNti| se keNaTheNaM jAva pAsaMti? gotamA! tesi NaM devANaM aNaMtAo maNodavvavaggaNAo laddhAo pattAo abhisamannAgatAo bhvNti| se teNaTheNaM jaM NaM ihagate kevalI jAva pA0| [237]aNutarovavAtiyA NaM bhaMte! devA kiM udiNNamohA uvasaMtamohA khINamohA? goyamA! no [dIparatnasAgara saMzodhitaH] [88] [5-bhagavaI Page #90 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-4 udiNNamohA uvasaMtamohA, no khiinnmohaa| 238]kevalI NaM bhaMte! AyANehiM jANai, pAsai? goyamA! No iNaDhe smtthe|se keNaTheNaM jAva kevalI NaM AyANehiM na jANati, na pAsati? goyamA! kevalI NaM puratthimeNaM miyaM pi jANati, amiyaM pi jANai jAva nivvur3e daMsaNe kevliss| se tenntthennN0| [239]kevalI NaM bhaMte! assiM samayaMsi jesu AgAsapadesesa hatthaM vA pAdaM vA bAhaM vA UruM vA ogAhittANaM ciTThati, pabhU NaM bhaMte! kevalI seyakAlaMsi vi tesu ceva AgAsapadesesu hatthaM vA jAva ogAhitANaM ciTThitae? goyamA! No iNaDhe smddhe| se keNaTheNaM bhaMte! jAva kevalI NaM assiM samayaMsi jesu AgAsapadesesu hatthaM vA jAva ciTThati no NaM pabhU kevalI seyakAlaMsi vi tesu ceva AgAsapadesesa hatthaM vA jAva ciThThittae? goyamA! kevalissa NaM vIriyasajogasaddavvatAe calAI uvagaraNAI bhavaMti, calovagaraNaTThayAe ya NaM pabhU kevalI seyakAlaMsi vi tesu ceva jAva citthtthitte| se teNaTheNaM jAva vuccai-kevalI NaM assiM samayaMsi jAMvaM citttthitte| [240]pabhU NaM bhaMte! coddasapuvvI ghaDAo ghaDasahassaM, paDAo paDasahassaM, kaDAo kaDasahassaM, rahAo rahasahassaM, chattAo chattasahassaM, daMDAo daMDasahassaM abhinivvattitA uvadaMsetae? haMtA, pbhuu| se keNaDheNaM pabhU coddasapuvvI jAva uvadaMsettae? goyamA! cauddasapusvissa NaM aNaMtAI davvAI ukkAriyAbhedeNaM bhijjamANADaM laddhAiM pattAiM abhisamannAgatADaM bhvNti| se teNaTaTheNaM jAva uvdNsitte| sevaM bhaMte! sevaM bhaMte! ti.| *paMcama sae cazttho uddeso samato. 0paMcamo uddeso [241]chaumatthe NaM bhaMte! maNUse tIyamaNaMtaM sAsataM samayaM kevaleNaM saMjameNaM. jahA paDhamasae cautthuddese AlAvagA tahA neyavvaM jAva alamattha'tti vattavvaM siyaa| [242]annautthiyA NaM bhaMte! evamAikkhaMti jAva paruti savve pANA savve bhUyA savve jIvA savve sattA evaMbhUyaM vedaNaM vedeti, se kahameyaM bhaMte! evaM? goyamA! jaM NaM te annautthiyA evamAikkhaMti jAva vedeti, je te evamAhaMsu micchA te evmaahNsu| ahaM puNa goyamA! evamAikkhAmi jAva parUvemiatthegaiyA pANA bhUyA jIvA sattA aNevaMbhUyaM vedaNaM vedeti| se keNaDheNaM atthegaiyA. taM ceva uccaareyvvN| goyamA! je NaM pANA bhUyA jIvA sattA jahA kaDA kammA tahA vedaNaM vedeti te NaM pANA bhUyA jIvA sattA evaMbhUyaM vedaNaM vedti| je NaM pANA bhUyA jIvA sattA jahA kaDA kammA no tahA vedaNaM vedeti te NaM pANA bhUyA jIvA sattA aNevaMbhUyaM vedaNaM vedeti| se teNaTheNaM0 thev| neratiyA NaM bhaMte! kiM evaMbhUtaM vedaNaM vedeti? aNevaMbhUyaM vedaNaM vedeti? goyamA! neraiyA NaM evaMbhUyaM pi vedaNaM vedeti, aNevaMbhUyaM pi vedaNaM vedeti| se keNaTheNaM.? taM cev| goyamA ! je NaM neraiyA jahA kaDA kammA tahA veyaNaM vedeti te NaM neraiyA evaMbhUyaM vedaNaM vedeti| je NaM neratiyA jahA kaDA kammA No tahA vedaNaM vedeti te NaM neraiyA aNevaM [dIparatnasAgara saMzodhitaH] [89] [5-bhagavaI Page #91 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsattaM- , uddeso-5 bhUyaM vedaNaM vedeti| se teNaTheNaM. evaM jAva vemaanniyaa| saMsAramaMDalaM neyvvN| [243]jaMbuddIve NaM bhaMte iha bhArahe vAse imIse osappiNIe samAe kai kulagarA hotthA, goyamA! satta eva titthayaramAyaro piyaro paDhamA sissiNIo cakkavaTTimAyaro itthirayaNaM baladevA vAsudevA vAsudevamAro baladeva vAsudeva piyaro eesiM paDisattu jahA samavAe parivADI tahA neyavvA sevaM bhaMte! sevaM bhaMte! ti jAva vihri|| paMcama sae paMcamo uddeso samato. 0 chaTTho uddeso0 [244]kahaM NaM bhaMte! jIvA appAuyattAe kamma pakareMti? gotamA! tihiM ThANehiM, taM jahA-pANe aivAetA, musaM vaittA, tahArUvaM samaNaM vA mAhaNaM vA aphAsueNaM aNesaNijjeNaM asaNa-pANa-khAima-sAimeNaM paDilAbhettA, evaM khalu jIvA appAuyattAe kamma pkreNti| kahaM NaM bhaMte! jIvA dIhAuyattAe kammaM pakareMti? goyamA! tihiM ThANehiM-no pANe ativAittA, no musaM vaditA, tahArUvaM samaNaM vA mAhaNaM vA phAsuesaNijjeNaM asaNa-pANa-khAima-sAimeNaM paDilAbhettA, evaM khalu jIvA dIhAuyattAe kammaM pkreNti| ___kahaM NaM bhaMte! jIvA asubhadIhAuyattAe kammaM pakareMti? goyamA! pANe ativAittA, musaM vaittA, tahArUvaM samaNaM vA mAhaNaM vA hIlittA niMditA khisittA garahitA avamannitA, annatareNaM amaNuNNeNaM apItikAraeNaM asaNa-pANakhAimasAimeNaM paDilAbhettA, evaM khalu jIvA asubhadIhAuyattAe kamma pkreNti| kahaM NaM bhaMte! jIvA subhadIhAuyattAe kamma pakareMti? goyamA! no pANe ativAtitA, no musaM vaittA, tahArUvaM samaNaM vA mAhaNaM vA vaMdittA namaMsittA jAva pajjuvAsittA, annatareNaM maNuNNeNaM pItikAraeNaM asaNa-pANa-khAimasAimeNaM paDilAbhettA, evaM khalu jIvA subhadIhAuyattAe kamma pkreNti| [245]gAhAvatissa NaM bhaMte! bhaMDaM vikkiNamANassa kei bhaMDaM avaharejjA, tassa NaM bhaMte! taM bhaMDaM aNugavesamANassa kiM AraMbhiyA kiriyA kajjai? pAriggahiyA., mAyAvattiyA., apaccakkhA., micchAMdasaNa.? goyamA! AraMbhiyA kiriyA kajjai, pAri., mAyA., apacca.; micchAdaMsaNakiriyA siya kajjati, siya no kjjti| aha se bhaMDe abhisamannAgate bhavati tato se pacchA savvAo tAo pyunnuiibhvNti| gAhAvatissa NaM bhaMte! bhaMDaM vikkiNamANassa kaie bhaMDaM sAtijjejjA, bhaMDe ya se aNuvaNIe siyA, gAhAvatissa NaM bhaMte! tAo bhaMDAo kiM AraMbhiyA kiriyA kajjai jAva micchAdasaNavattiyA kiriyA kajjai? kaiyassa vA tAo bhaMDAo kiM AraMbhiyA kiriyA kajjai jAva micchAdaMsaNavattiyA kiriyA kajjai? goyamA! gAhAvatissa tAo bhaMDAo AraMbhiyA kiriyA kajjai jAva apaccakkhANiyA; micchAdasaNavattiyA kiriyA siya kajjai, siya no kjji| kaiyassa NaM tAo savvAo pynnuiibhvNti| gAhAvatissa NaM bhaMte! bhaMDaM vikkiNamANassa jAva bhaMDe se uvaNIe siyA, kaiyassa NaM bhaMte! tAo bhaMDAo kiM AraMbhiyA kiriyA kajjati.? gAhAvatissa vA tAo bhaMDAo kiM AraMbhiyA kiriyA kajjati.? goyamA! kaiyassa tAo bhaMDAo heTThillAo cattAri kiriyAo kajjati, micchAdasaNakiriyA bhynnaae| gAhAvatissa NaM tAo savvAo pynnuiibhvNti| gAhAvatissa NaM bhaMte! bhaMDaM jAva dhaNe ya se aNuvaNIe siyA.? eyaM pi jahA 'bhaMDe uvaNIte' [dIparatnasAgara saMzodhitaH] [90] [5-bhagavaI Page #92 -------------------------------------------------------------------------- ________________ sataM - 5, vaggo, sattaMsattaM-, uddeso-6 tahA neyavvaM / cauttho AlAvago- dhaNe ya se uvaNIe siyA jahA paDhamo AlAvago bhaMDe ya se aNuvaNIe siyA tahA neyavvo / paDhama cautthANaM ekko gamo | bitiya tatiyANaM ekko gamo / agaNikAe NaM bhaMte! ahuNojjalite samANe mahAkammatarAe ceva mahAkiriyatarAe ceva, mahAsavatarAe ceva, mahAvedaNatarAe ceva bhavati / ahe NaM samae samae vokkasijjamANe vokkasijjamANe vocchijjamANe carimakAlasamayaMsi iMgAlabhUte mummurabhUte chAriyabhUte, tao pacchA appakammatarAe ceva, appakiriyatarAe ceva, appAsavatarAe ceva, appavedaNatarAe ceva bhavati ? haMtA, goyamA! agaNikAe NaM aNujjalite samANe taM ceva / [246]purise NaM bhaMte! dhaNuM parAmusati, dhaNuM parAmusittA usuM parAmusati, usuM parAmusittA ThANaM ThAti, ThANaM ThiccA AyatakaNNAyayaM usuM kareti, AyayakaNNAyayaM usuM karettA uDDhaM vehAsaM usuM uvvihati, 2 tato NaM se usuM uDDhaM vehAsaM uvvihie samANe jAI tattha pANAiM bhUyAiM jIvAI sattAiM abhihaNati vatteta lesseti saMghAeta saMghaTTeti paritAveti kilAmeti, ThANAo ThANaM saMkAmeti, jIvitAto vavaroveti, tae NaM bhaMte! se purise katikirie ? goyamA ! jAvaM ca NaM se purise dhaNuM parAmusati jAva uvvihati tAvaM ca NaM se purisekAiyA jAva pANAtivAtakiriyAe, paMcahiM kiriyAhiM putttthe| jesiM pi ya NaM jIvANaM sarIrehiMto dhaNU nivvattie te vi ya NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM puTThe / evaM dhaNupuTThe paMcahiM kiriyaahiN| jIvA paMcahiM / NhArU paMcahiM / usU pNchiN| sare pattaNe phale hArU paMcahiM / [247]ahe NaM se usU appaNo garuyattAe bhAriyatAe gurusaMbhAriyattAe ahe vIsasAe paccovayamANe jAiM tattha pANAiM jAva jIvitAto vavaroveti, tAvaM ca NaM se purise katikirie ? goyamA ! jAvaM ca NaM se usU appaNo garuyayAe jAva vavaroveti tAvaM ca NaM se purise kAiyAe jAva cauhiM kiriyAhiM putttthe| jesiM pi ya NaM jIvANaM sarIrehiM dhaNU nivvattie te vi jIvA cauhiM kriyaahiN| dhaNupuTThe cuhiN| jIvA cauhiM / NhArU cauhiM / usU pNchiN| sare, pattaNe, phale, hArU paMcahiM / je vi ya se jIvA ahe paccovayamANassa uvaggahe ciTTheti te vi ya NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM puTThA / [ 248 ]annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveMti se jahAnAmae juvatiM juvANe hattheNaM hatthe geNhejjA, cakkassa vA nAbhI aragAuttA siyA evAmeva jAva cattAri paMca joyaNasatAiM bahusamAiNNe maNuyaloe maNussehiM / se kahametaM bhaMte! evaM? gotamA ! jaM NaM te annautthiyA jAva maNussehiM, je te evamAhaMsu micchA / ahaM puNa goyamA ! evamAikkhAmi jAva evAmeva cattAri paMca joyaNasatAI bahusamAiNNe nirayaloe neraiehiM / [249]neraiyA NaM bhaMte! kiM egattaM pabhU viuvvittae ? puhattaM pabhU vikuvvittae ? jahA jIvAbhiga AlAvago tahA neyavvo jAva durahiyAsaM / [250] AhAkammaM NaM aNavajjetti maNaM pahArettA bhavati, se NaM tassa aNAloiyapaDikkaMte kAlaM kareti natthi tassa ArAhaNA / se NaM tassa ThANassa AloiyapaDikkaMte kAlaM kareti atthi tassa ArAhaNA / [dIparatnasAgara saMzodhitaH ] [91] ThANassa [5-bhagavaI Page #93 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsattaM- , uddeso-6 eteNaM gameNaM neyavvaM-kIyakaDaM ThaviyagaM raiyagaM kaMtArabhattaM dubbhikkhabhataM vaddaliyAbhattaM gilANabhattaM sijjAtarapiMDaM raaypiNddN| AhAkammaM NaM aNavajjetti bahujaNamajjhe bhAsittA sayameva pari jittA bhavati, se NaM tassa ThANassa jAva atthi tassa aaraahnnaa| eyaM pi taha ceva jAva raaypiNddN| AhAkammaM NaM aNavajje' ti sayaM annamannassa aNuppadAvettA bhavati, se NaM tassa. eyaM taha ceva jAva raaypiNddN| AhAkammaM NaM aNavajje' ti bahujaNamajjhe pannavaittA bhavati, se NaM tassa jAva atthi ArAhaNA jAva raaypiNddN| [251]Ayariya-uvajjhAe NaM bhaMte! savisayaMsi gaNaM agilAe saMgiNhamANe agilAe uvagiNhamANe katihiM bhavaggahaNehiM sijjhati jAva aMtaM kareti? gotamA! atthegaie teNeva bhavaggahaNeNaM sijjhati, atthegaie docceNaM bhavaggahaNeNaM sijjhati, taccaM puNa bhavaggahaNaM naatikkmti| [252] je NaM bhaMte! paraM alieNaM asabbhUeNaM abbhakkhANeNaM abbhakkhAti tassa NaM kahappagArA kammA kajjati? goyamA! je NaM paraM alieNaM asaMtaeNaM abbhakkhANeNaM abbhakkhAti tassa NaM tahappagArA ceva kammA kajjaMti, jattheva NaM abhisamAgacchati tattheva NaM paDisaMvedeti, tato se pacchA vedeti| sevaM bhaMte! 2 ti.| *paMcama sae chaThTho uddeso samatto 0 sattamo uddeso 0 [253]paramANupoggale NaM bhaMte! eyati veyati jAva taM taM bhAvaM pariNamati? goyamA! siya eyati veyati jAva pariNamati, siya No eyati jAva No prinnmti| dupadesie NaM bhaMte! khaMdhe eyati jAva pariNamai? goyamA! siya eyati jAva pariNamati, siya No eyati jAva No pariNamati; siya dese eyati, dese no eyti| tipadesie NaM bhaMte! khaMdhe eyati.? goyamA! siya eyati, siya no eyati, siya dese eyati, no dese eyati, sie dese eyati, no desA eyaMti, siya desA eyaMti, no dese eyti| caThappaesie NaM bhaMte! khaMdhe eyati.? goyamA! siya eyati, siya no eyati, siya dese eyati, No dese eyati, siya dese eyati, No desA eyaMti, siya desA eyaMti, no dese eyati, siya desA eyaMti, no desA eyNti| jahA cappadesio tahA paMcapadesio, tahA jAva annNtpdesio| [254]paramANupoggale NaM bhaMte! asidhAraM vA khuradhAraM vA ogAhejjA? haMtA, ogaahejjaa| se NaM bhaMte! tattha chijjejja vA bhijjejja vA? gotamA! No iNaDhe samaThe, no khalu tattha satthaM kmti| evaM jAva asNkhejjpesio| aNaMtapadesie NaM bhaMte! khaMdhe asidhAraM vA khuradhAraM vA ogAhejjA? haMtA, ogaahejjaa| [dIparatnasAgara saMzodhitaH] [92] [5-bhagavaI] Page #94 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsattaM- , uddeso-7 se NaM tattha chijjejja vA bhijjejja vA? goyamA! atthegaie chijjejja vA bhijjejja vA, atthegaie no chijjejja vA no bhijjejja vaa| evaM agaNikAyassa mjjhNmjjhennN| tahiM NavaraM 'jhiyAejjA' bhaannitvvN| evaM pukkhalasaMvaTTagassa mahAmehassa mjjhNmjjhennN| tahiM ulle siyaa'| evaM gaMgAe mahANadIe paDisotaM hvvmaagcchejjaa| tahiM 'viNighAyamAvajjejjA, udagAvataM vA udagabiMd vA ogAhejjA, se NaM tattha priyaavjjejjaa'| [255]paramANupoggale NaM bhaMte! kiM saaDDhe samajjhe sapadese? udAha aNaDDhe amajjhe apadese? gotamA! aNaDDhe amajjhe apadese, no saaDDhe no samajjhe no spdese| dupadesie NaM bhaMte! khaMdhe kiM saaddhe samajjhe sapadese? udAha aNaddhe amajjhe apadese? goyamA! saaddhe amajjhe sapadese, No aNaddhe No samajjhe No apdese| tipadesie NaM bhaMte! khaMdhe. pucchaa| goyamA! aNaddhe samajjhe sapadese, no saaddhe No amajjhe No apdese| jahA dupadesio tahA je samA te bhaanniyvvaa| je visamA te jahA tipaesio tahA bhaanniyvvaa| saMkhejjapadesie NaM bhaMte! khaMdhe kiM saaDDhe 6, pucchaa| goyamA! siya saaddhe amajjhe sapadese, siya aNaDDhe samajjhe spdese| jahA saMkhejjapadesio tahA asaMkhejjapadesio vi, aNaMtapadesio vi| [256]paramANupoggale NaM bhaMte! paramANupoggalaM phusamANe kiM deseNaM desaM phusati? deseNaM dese phusati? deseNaM savvaM phusati? desehiM desaM phusati? desehiM dese phusati? desehiM savvaM phusati? savveNaM desaM phusati? savveNaM dese phusati? savveNaM savvaM phusati? goyamA! no deseNaM desaM phusati, no deseNaM dese phusati, no deseNaM savvaM phusati, No savveNaM desaM phusati, No savveNaM dese phusati, savveNaM savvaM phusti| evaM paramANupoggale dupadesiyaM phusamANe sattama-NavamehiM phusti| paramANupoggale tipadesiyaM phusamANe nippacchimaehiM tihiM phusti| jahA paramANapoggalo tipadesiyaM phasAvio evaM phasAveyavvo jAva annNtpdesio| dupadesie NaM bhaMte! khaMdhe paramANupoggalaM phusamANe. pucchA? tatiya-navamehiM phusti| dupaesio dupadesiyaM phusamANo paDhama-taiya-sattama-NavamehiM phusti| dupaesio tipadesiyaM phusamANo Adillaehi ya pacchillaehi ya tihiM phusati, majjhimaehiM tihiM vi pddiseheyvvN| dupadesio jahA tipadesiyaM phusAvito evaM phusAveyavvo jAva annNtpdesiyN| tipadesie NaM bhaMte! khaMdhe paramANupoggalaM phusamANe. pucchaa| tatiya-chaTTha-navamehiM phusti| tipadesio dupadesiyaM phusamANo paDhamaeNaM tatiyaeNaM cauttha-chaTThasattama-NavamehiM phusti| tipadesio tipadesiyaM phusamANo savvesu vi ThANesu phusti| jahA tipadesio tipadesiyaM phusAvito evaM tipadesio jAva aNaMtapaesieNaM sNjoeyvvo| jahA tipadesio evaM jAva aNaMtapaesio bhaanniyvvo| [dIparatnasAgara saMzodhitaH] [93] [5-bhagavaI Page #95 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- sattaMsataM- , uddeso-7 [257]paramANupoggale NaM bhaMte! kAlato kevacciraM hoti? goyamA! jahanneNaM egaM samayaM, ukkoseNaM asaMkhejjaM kaalN| evaM jAva annNtpdesio| egapadesogADhe NaM bhaMte! poggale see tammi vA ThANe annammi vA ThANe kAlao kevaciraM hoi? goyamA! jahanneNaM egaM samayaM, ukkoseNaM AvaliyAe asNkhejjibhaagN| evaM jAva asNkhejjpdesogaaddhe| egapadesogADhe NaM bhaMte! poggale niree kAlao kevaciraM hoi? goyamA! jahanneNaM egaM samayaM, ukkoseNaM asaMkhejjaM kaalN| evaM jAva asNkhejjpdesogaaddhe| egaguNakAlae NaM bhaMte! poggale kAlato kevaciraM hoi? goyamA! jahanneNaM egaM samayaM, ukkoseNaM asaMkhejjaM kaalN| evaM jAva annNtgunnkaale| evaM vaNNa-gaMdha-rasa-phAsa. jAva annNtgunnlukkhe| evaM suhamapariNae poggle| evaM bAdarapariNae poggle| saddapariNate NaM bhaMte! puggale kAlao kevaciraM hoi? goyamA! jahanneNaM egaM samayaM ukkoseNaM AvaliyAe asNkhejjibhaagN| asaddapariNate jahA eggunnkaale| paramANupoggalassa NaM bhaMte! aMtaraM kAlato kevaciraM hoi? goyamA! jahanneNaM egaM samayaM, ukkoseNaM asaMkhejjaM kaalN| duppadesiyassa NaM bhaMte! khaMdhassa aMtaraM kAlao kevaciraM hoi? goyamA! jahanneNaM egaM samayaM, ukkoseNaM aNaMtaM kaalN| evaM jAva annNtpdesio| egapadesogADhassa NaM bhaMte! poggalassa seyassa aMtaraM kAlato kevaciraM hoi? goyamA! jahanneNaM ega samayaM, ukkoseNaM asaMkhejjaM kaalN| evaM jAva asNkhejjpdesogaaddhe| egapadesogADhassa NaM bhaMte! poggalassa nireyassa aMtaraM kAlato kevaciraM hoi? goyamA! jahanneNaM egaM samayaM, ukkoseNaM AvaliyAe asNkhejjibhaagN| evaM jAva asNkhejjpesogaaddhe| vaNNa-gaMdha-rasa-phAsa-suhamapariNaya-bAdarapariNayANaM etesiM ja cceva saMciTThaNA taM ceva aMtaraM pi bhaanniyvvN| saddapariNayassa NaM bhaMte! poggalassa aMtaraM kAlato kevaciraM hoi? goyamA! jahanneNaM egaM samayaM, ukkoseNaM asaMkhejjaM kaalN| asaddapariNayassa NaM bhaMte! poggalassa aMtaraM kAlao kevaciraM hoi? goyamA! jahanneNaM egaM [dIparatnasAgara saMzodhitaH] [94] [5-bhagavaI Page #96 -------------------------------------------------------------------------- ________________ sataM - 5, vaggo, sattaMsattaM-, uddeso-7 samayaM, ukkoseNaM AvaliyAe asaMkhejjaibhAgaM / [258] eyassa NaM bhaMte! davvaTThANAuyassa khettaTThANAuyassa ogAhaNaTThANAuyassa bhAvaTThANAuyassa kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthove khettaTThANAue, ogAhaNaTThANAue asaMkhejjaguNe, davvaTThANAue asaMkhejjaguNe, bhAvaTThANAue asaMkhejjaguNe / khettogAhaNa-davve bhAvaTThANAuyaM ca appabahuM / khette savvatthove sesA ThANA asaMkhejjA / / [259] [260]neraiyA NaM bhaMte! kiM sAraMbhA sapariggahA ? udAhu aNAraMbhA apariggahA? goyamA ! neraiyA sAraMbhA sapariggahA, no aNAraMbhA No apariggahA / se keNaTTheNaM jAva apariggahA? goyamA ! neraiyA NaM puDhavikAyaM samAraMbhaMti jAva tasakAyaM samAraMbhaMti, sarIrA pariggahiyA bhavaMti, kammA pariggahiyA bhavaMti, sacitta- acitta-mIsayAiM davvAiM pariggahiyAiM bhavaMti; se teNaTTheNaM taM ceva / asurakumArA NaM bhaMte! kiM sAraMbhA sapariggahA ? udAhu aNAraMbhA apariggahA? goyamA ! asurakumArA sAraMbhA sapariggahA, no aNAraMbhA apariggahA / se keNaTTheNaM.? goyamA! asurakumArA NaM puDhavikAyaM samAraMbhaMti jAva tasakAyaM samAraMbhaMti, sarIrA pariggahiyA bhavaMti, kammA pariggahiyA bhavaMti bhavaNA pari. bhavaMti devA devIo maNussA maNussIo tirikkhajoNiyA tirikkhajoNiNIo pariggahiyAo bhavaMti, AsaNa-sayaNa- bhaMDamattovagaraNA pariggahiyA bhavaMti, sacitta-acitta-mIsayAiM davvAiM pariggahiyAiM bhavaMti se teNaTTheNaM taheva / evaM jAva thaNiyakumArA / egiMdiyA jahA neraiyA / beiMdiyA NaM bhaMte! kiM sAraMbhA sapariggahA ? taM ceva jAva sarIrA pariggahiyA bhavaMti, bAhirayA bhaMDamattovagaraNA pari. bhavaMti, sacittaacitta. jAva bhavati / evaM jAva cauriMdiyA / paMceMdiyatirikkhajoNiyA NaM bhaMte! taM ceva jAva kammA pariggahiyA bhavaMti, TaMkA kUDA selA siharI pabbhArA pariggahiyA bhavaMti, jala-thala - bila-guhaleNA pariggahiyA bhavaMti, ujjhara-nijjhara-cillalapallala-vappiNA pariggahiyA bhavaMti, agaDa-taDAga- daha- nadIo vAvi-pukkhariNI-dIhiyA guMjAliyA sarA sarapaMtiyAo sarasarapaMtiyAo bilapaMtiyAo pariggahiyAo bhavaMti, ArAma-ujjANA kANaNA vaNAI vaNasaMDAI vaNarAIo pariggahiyAo bhavaMti, devaula sabhA - pavA thUbhA khAtiya parikhAo pariggahiyAo bhavaMti, pAgAra'TTAlaga-cariyA-dAra gopurA pariggahiyA bhavaMti, pAsAda-ghara-saraNa - leNa-AvaNA pariggahitA bhavati, siMghADagatiga-caThakka-caccara - caummuha-pahapahA pariggahiyA bhavaMti, sagaDa-raha- jANa - juggagilli - thilli-sIyasaMdamANiyAo pariggahiyAo bhavaMti, lohI-lohakaDAha - kaDacchrayA pariggahiyA bhavaMti bhavaNA pariggahiyA bhavaMti, devA devIo maNussA maNussIo tirikkhajoNiyA tirikkhajoNiNIo AsaNa-sayaNa-khaMbha-bhaMDasacitta- acitta-mIsayAiM davvAiM pariggahiyAiM bhavaMti se teNaTTheNaM. / jahA tirikkhajoNiyA tahA maNussA vi bhANiyavvA / vANamaMtara jotisa-vemANiyA jahA bhavaNavAsI tahA neyavvA / [95] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI Page #97 -------------------------------------------------------------------------- ________________ sataM - 5, vaggo, sattaMsattaM-, uddeso-7 [261] paMca hetU paNNattA, taM jahA-hetuM jANati, hetuM pAsati hetuM bujjhati, hetuM abhisamAgacchati, hetuM chaumatthamaraNaM mrti| paMceva hetU paNNattA, taM jahA - hetuNA jANati jAva hetuNA chumatthamaraNaM marati / jahA - hetuM na jANai jAva hetuM aNNANamaraNaM marati / paMca hetU paNNattA, taM paMca hetU paNNattA, taM jahA - hetuNA Na jANati jAva hetuNA aNNANamaraNaM marati / paMca aheU paNNattA, taM jahA ahe jANai jAva ahe kevalimaraNaM marati / paMca aheU paNNattA, taM jahA - aheuNA jANai jAva aheuNA kevalimaraNaM marai / paMca aheU paNNattA, taM jahA aheThaM na jANai jAva aheThaM chaumatthamaraNaM marai / paMca aheU paNNattA, taM jahA aheuNA na jANai jAva aheuNA chaumatthamaraNaM marai / sevaM bhaMte! sevaM bhaMte! tti / * paMcame sae sattamo uddeso samatto* 0 aTThamo uddeso 0 [262]teNaM kAleNaM teNaM samaeNaM jAva parisA paDigatA / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI nArayaputte nAmaM aNagAre pagatibhaddae jAva viharati / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI niyaMThiputte NAmaM aNagAre pagatibhaddae jAva viharati / taNaM se niyaMThiputte aNagAre jeNAmeva nArayaputte aNagAre teNeva uvAgacchati, uvAgacchittA nArayaputtaM aNagAraM evaM vadAsI- savvapoggalA te ajjo! kiM saaDDhA samajjhA sapadesA? udAhu aDDhA amajjhA apaesA? 'ajjo' tti nArayaputte aNagAre niyaMThiputtaM aNagAraM evaM vadAsIsavvapoggalA me ajjo ! saaDDhA samajjhA sapadesA, no aNaDDhA amajjhA apaesA / taNaM se niyaMThiputte aNagAre nAradaputtaM aNagAraM evaM vadAsI-jati NaM te ajjo ! savvapoggalA saaDDhA samajjhA sapadesA, no aNaDDhA amajjhA apadesA; kiM davvAdeseNaM ajjo ! savvapoggalA saaDDhA samajjhA sapadesA, no aNaDDhA amajjhA apadesA? khettAdeseNaM ajjo ! savvapoggalA saaDDhA samajjhA sapadesA? taha ceva / kAlAdeseNaM.? taM ceva / bhAvAdeseNaM ajjo !.? taM ceva / tae NaM se nArayaputte aNagAre niyaMThiputtaM aNagAraM evaM vadAsIdavvAdeseNa vi me ajjo! savvapoggalA saaDDhA samajjhA sapadesA, no aNaDDhA amajjhA apadesA; khettA seNa vi savvapoggalA saaDDhA. ; taha ceva kAlAdeseNa vi; taM ceva bhAvAdeseNa vi / tae NaM se niyaMThiputte aNagAre nArayaputtaM aNagAraM evaM vayAsI - jati NaM ajjo ! davvAdeseNaM savvapoggalA saaDDhA samajjhA sapaesA, no aNaDDhA amajjhA apaesA; evaM te paramANupoggale vi saaDDhe samajjhe sapaese, No aNaDDhe amajjhe apaese; jati NaM ajjo ! khettAseNa vi savvapoggalA saa03, jAva evaM te egapadesogADhe vi poggale saaDDhe samajjhe sapadese; jati NaM ajjo ! kAlAdeseNaM savvapoggalA saaDDhA samajjhA sapaesA, evaM te egasamayaThitIe vi poggale 3 taM ceva; jati NaM ajjo ! bhAvAdeseNaM savvapoggalA saaDDhA samajjhA sapaesA 3 evaM te egaguNakAlae vi poggale saaDDhe 3 [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [96] Page #98 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-8 taM ceva; aha te evaM na bhavati, to jaM vadasi davvAdeseNa vi savvapoggalA saa. 3, no aNaDDhA amajjhA apadesA, evaM khetAdeseNa vi, kAlA.,bhAvAdeseNa vi taM NaM micchaa| tae NaM se nArayapute aNagAre niyaMThiputaM aNagAraM evaM vadAsi-no khalu vayaM devANuppiyA! etama- jANAmo pAsAmo, jati NaM devANuppiyA! no gilAyaMti parikahitae taM icchAmi NaM devANuppiyANaM aMtie etamaLaM soccA nisamma jaannitte| tae NaM se niyaMThiputte aNagAre nArayaputaM aNagAraM evaM vadAsIdavvAdeseNa vi me ajjo savvapoggalA sapadesA vi apadesA vi annNtaa| khetAdeseNa vi evaM cev| kAlAdeseNa vi bhAvAdeseNa vi evaM cev| je davvato apadese se khetao niyamA apadese, kAlato siya sapadese siya apadese, bhAvao siya sapadese siya apdese| je khetao apadese se davvato siya sapadese siya apadese, kAlato bhayaNAe, bhAvato bhynnaae| jahA khetao evaM kaalto| bhAvato je davvato sapadese se khetato siya sapadese siya apadese, evaM kAlato bhAvato vi| je khettato sapadese se davvato niyamA sapadese, kAlao bhayaNAe, bhAvato bhynnaae| jahA davvato tahA kAlato bhAvato vi| etesi NaM bhaMte! poggalANaM davvAdeseNaM khetAdeseNaM kAlAdeseNaM bhAvAdeseNaM sapadesANa ya apadesANa ya katare katarehiMto jAva visesAhiyA vA? nArayaputtA! savvatthovA poggalA bhAvAdeseNaM apadesA, kAlAdeseNaM apadesA asaMkhejjaguNA, davvAdeseNaM apadesA asaMkhejjaguNA, khetAdeseNaM apadesA asaMkhejjaguNA, khetAdeseNaM ceva sapadesA asaMkhejjaguNA, davvAdeseNaM sapadesA visesAhiyA, kAlAdeseNaM sapadesA visesAhiyA, bhAvAdeseNaM sapadesA visesaahiyaa| tae NaM se nArayaputte aNagAre niyaMThiputaM aNagAraM vaMdai namasai, niyaMThiputtaM aNagAraM vaMdittA namaMsittA etamaDheM sammaM viNaeNaM bhujjo bhujjo khAmeti, 2 tA saMjameNaM tavasA appANaM bhAvemANe vihri| [26] bhaMte!' ti bhagavaM gotame samaNaM jAva evaM vadAsI-jIvA NaM bhaMte! kiM vadaMti, hAyaMti, avaTThiyA? goyamA! jIvA No vaiDaMti, no hAyaMti, avtttthitaa|| neratiyA NaM bhaMte! kiM vadati, hAyaMti, avaTThitA? goyamA! neraiyA vaDr3hati vi, hAyaMti vi, avaTThiyA vi| jahA neraiyA evaM jAva vemaanniyaa| siddhA NaM bhaMte!. pucchaa| goyamA! siddhA vaDhaMti, no hAyaMti, avaThThitA vi| jIvA NaM bhaMte! kevatiyaM kAlaM avaTThitA? goyamA! savvaddhaM / neratiyA NaM bhaMte! kevatiyaM kAlaM var3ar3hati? goyamA! jahanneNaM egaM samayaM, ukkoseNaM AvaliyAe asNkhejjtibhaagN| evaM haayNti| neraiyA NaM bhaMte! kevatiyaM kAlaM avaThiyA? goyamA! jahanneNaM egaM samayaM, ukkoseNaM cauvvIsaM muhutaa| evaM sattasu vi puDhavIsu vaDDhati, hAyaMti' bhaanniyvvN| navaraM avaThThitesu imaM nANataM, taM jahA[dIparatnasAgara saMzodhitaH] [97] [5-bhagavaI Page #99 -------------------------------------------------------------------------- ________________ sataM-, vaggo- ,sattaMsataM- , uddeso-8 rayaNappabhAe puDhavIe aDatAlIsaM muhuttA, sakkarappabhAe coddasa rAiMdiyAI, vAluyappabhAe mAsaM, paMkappabhAe do mAsA, dhUmappabhAe cattAri mAsA, tamAe aTTha mAsA, tamatamAe bArasa maasaa| asurakumArA vi vaDDhaMti hAyaMti, jahA neriyaa| avaThitA jahanneNaM ekkaM samayaM, ukkoseNaM aTThacattAlIsaM muhuttaa| evaM dasavihA vi| egiMdiyA vaDr3hati vi, hAyaMti vi, avaThThiyA vi| etehiM tihi vi jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asNkhejjtibhaagN| beiMdiyA vaDdati hAyaMti thev| avaTThitA jahanneNaM ekkaM samayaM, ukkoseNaM do aNtomuhttaa| evaM jAva cturiNdiyaa| avasesA savve vaDDhaMti, hAyaMti thev| avaTThiyANaM NANattaM ima, taM jahA sammucchima- paMciMdiyatirikkhajoNiyANaM do aNtomuttaa| gabbhavakkaMtiyANaM cauvvIsaM muhttaa| sammucchaima- maNussANaM aTThacattAlIsaM muhuttaa| gabbhavakkaMtiyamaNussANaM caThavvIsaM mhuttaa| vANamaMtarajotisa-sohammIsANesu aTThacattAlIsaM muhttaa| saNaMkumAre aTThArasa rAtiMdiyAiM cattAlIsa ya muhttaa| mAhiMde caThavIsaM rAtidiyAI, vIsa ya muhtaa| baMbhaloe paMca cattAlIsaM raatidiyaaii| laMtae nautiM raatiNdiyaaiN| mahAsukke sahra raatidiystN| sahassAre do raatidiystaaii| ANaya-pANayANaM saMkhejjA maasaa| AraNa'ccuyANaM saMkhejjAiM vaasaaiN| evaM gevejjgdevaannN| vijaya-vejayaMta-jayaMta-aparAjiyANaM asaMkhijjAiM vaasshssaaii| savvaTThasiddhe ya paliyaovamassa sNkhejjtibhaago| evaM bhANiyavvaM-vaDDhaMti hAyaMti jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asaMkhejjatibhAgaM; avaThiyANaM jaM bhnniyN| siddhA NaM bhaMte! kevatiyaM kAlaM vaDDhati? goyamA! jahaNNeNaM ekkaM samayaM, ukkoseNaM aTTha smyaa| kevatiyaM kAlaM avaTThiyA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM chmmaasaa| jIvA NaM bhaMte! kiM sovacayA, sAvacayA, sovacayasAvacayA, niruvacayaniravacayA? goyamA! jIvA No sovacayA, no sAvacayA, No sovacayasAvacayA, niruvcynirvcyaa| egiMdiyA tatiyapade, sesA jIvA cauhi vi padehiM bhaanniyvvaa| siddhA NaM bhaMte! .pucchaa| goyamA! siddhA sovacayA, No sAvacayA, No sovacayasAvacayA, niruvcynirvcyaa| jIvA NaM bhaMte! kevatiyaM kAlaM niruvacayaniravacayA? goyamA! savvaddhaM / neratiyA NaM bhaMte ! kevatiyaM kAlaM sovacayA ? goyamA ! jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asNkhejjibhaag| kevatiyaM kAlaM sAvacayA? evaM cev| kevatiyaM kAlaM sovacayasAvacayA? evaM cev| kevatiyaM kAlaM niruvacayaniravacayA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM bArasa muhtaa| egiMdiyA savve sovacayasAvacayA savvaddhaM / dIparatnasAgara saMzodhitaH] [98] [5-bhagavaI] Page #100 -------------------------------------------------------------------------- ________________ sataM-5, vaggo- ,sattaMsataM- , uddeso-8 sesA savve sovacayA vi, sAvacayA vi, sovacayasAvacayA vi, niruvacayaniravacayA vi jahanneNaM egaM samayaM, ukkoseNaM AvaliyAe asaMkhejjatibhAgaM avaTThiehiM vakkaMtikAlo bhaanniyvvo| siddhA NaM bhaMte! kevatiyaM kAlaM sovacayA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM aTTha smyaa| kevatiyaM kAlaM niruvacayaniravacayA? jahanneNaM ekkaM samayaM, ukkoseNaM chmmaasaa| sevaM bhaMte! sevaM bhaMte! ti.| paMcama sae aTThamo uheso samato. 0 navamo uddesao 0 [264]teNaM kAleNaM teNaM samaeNaM jAva evaM vayAsI kimidaM bhaMte! 'nagaraM rAyagihaM' ti pavuccati? jAva vaNassatI? jahA eyaNuddesae paMciMdiyatirikkhajoNiyANaM vatavvatA tahA bhANiyavvaM jAva sacitta-acitta-mIsayAI davvAiM nagaraM rAyagihaMti pavuccati? gotamA! puDhavI vi 'nagaraM rAyagihaM'ti pavuccati jAva sacitta-acitta-mIsiyAI davvAiM 'nagaraM rAyagihaMti pvuccti| se keNaTheNaM.? goyamA! puDhavI jIvA ti ya ajIvA ti ya nagaraM rAyagihaMti pavuccati jAva sacitta-acitta-mIsiyAI davvAiM jIvA ti ya ajIvA ti ya nagaraM rAyagihaMti pavuccati, se teNaTheNaM taM ceva [265]se nUNaM bhaMte! diyA ujjote, rAtiM aMdhakAre? haMtA, goyamA! jAva aNdhkaare| se keNaTheNaM.? gotamA! diyA subhA poggalA, subhe poggalapariNAme, rattiM asubhA poggalA, asubhe poggalapariNAme, se tenntthennN.| neraiyANaM bhaMte! kiM ujjoe, aMdhakAre? goyamA! neraiyANaM no ujjoe, aNdhyaare| se keNaTheNaM.? gotamA! neraiyANaM asubhA poggalA, asubhe poggalapariNAme, se tenntthennN.| asurakumArANaM bhaMte! kiM ujjote, aMdhakAre? goyamA! asurakumArANaM ujjote, no aNdhkaare| se keNaTheNaM.? gotamA! asurakumArANaM subhA poggalA, subhe poggalapariNAme, se teNaTheNaM evaM vuccti.| evaM jAva thnniyaannN| puDhavikAiyA jAva teiMdiyA jahA neriyaa| cariMdiyANaM bhaMte! kiM ujjote, aMdhakAre? gotamA! ujjote vi, aMdhakAre vi| se keNaTheNaM0 ? gotamA! caturiMdiyANaM subhA'subhA poggalA, subhA'subhe poggalapariNAme, se tenntthennN0| evaM jAva mnnussaannN| vANamaMtara-jotisa-vemANiyA jahA asurkumaaraa| [266]atthi NaM bhaMte! neraiyANaM tatthagayANaM evaM paNNAyati, taM jahA-samayA ti vA AvaliyA ti vA jAva osappiNI ti vA ussappiNI ti vA? No iNaThe smtthe| se keNaDheNaM jAva samayA ti vA AvaliyA ti vA jAva osappiNI ti vA ussappiNI ti [dIparatnasAgara saMzodhitaH] [99] [5-bhagavaI Page #101 -------------------------------------------------------------------------- ________________ sataM-5, vaggo - ,sattaMsataM- , uddeso-9 se keNaTheNaM jAva samayA ti vA AvaliyA ti vA jAva osappiNI ti vA ussappiNI ti vA? goyamA! ihaM tesiM mANaM, ihaM tesiM pamANaM, ihaM tesiM evaM paNNAyati, taM jahA-samayA ti vA jAva ussappiNI ti vaa| se teNaTheNaM jAva no evaM paNNAyati, taM jahA-samayA ti vA jAva ussappiNI ti vaa| evaM jAva pNceNdiytirikkhjonniyaannN| atthi NaM bhaMte! maNussANaM ihagatANaM evaM paNNAyati, taM jahA-samayA ti vA jAva ussappiNI ti vA? haMtA, atthi| se keNaDheNaM.? gotamA! ihaM tesiM mANaM, ihaM tesiM pamANaM, ihaM ceva tesiM evaM paNNAyati, taM jahA-samayA ti vA jAva ussappiNI ti vaa| se tenntthennN.| vANamaMtara-jotisa-vemANiyANaM jahA neriyaannN| [267]teNaM kAleNaM teNaM samaeNaM pAsAvaccijjA therA bhagavaMto jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti, teNeva uvAgacchitA samaNassa bhagavao mahAvIrassa adUrasAmaMte ThiccA evaM vadAsI-se nUNaM bhaMte! asaMkhejje loe, aNaMtA rAtiMdiyA uppajjiMsu vA uppajjati vA uppajjissaMti vA?, vigacchiMs vA vigacchaMti vA vigacchissaMti vA?, parittA rAtiMdiyA uppajjiMsu vA uppajjati vA uppajjissaMti vA? vigacchiMsu vA vigacchaMti vA vigacchissaMti vA? haMtA, ajjo! asaMkhejje loe, aNaMtA rAtiMdiyA. taM cev| se keNaDheNaM jAva vigacchissaMti vA? se nUNaM bhe ajjo! pAseNaM arahayA purisAdANIeNaM "sAsate loe vuite aNAdIe aNavadagge parite parivuDe; heTThA vitthiNNe, majjhe saMkhitte, uppiM visAle, ahe paliyaMkasaMThite, majjhe varavairaviggahite, uppiM uddhmuiNgaakaarsNtthite| te(?)siM ca NaM sAsayaMsi logaMsi aNAdiyaMsi aNavadaggaMsi parittaMsi parivuDaMsi heTThA vitthiNNaMsi, majjhe saMkhittaMsi, uppiM visAlaMsi, ahe paliyaMkasaMThiyaMsi, majjhe varavairaviggahiyaMsi, uppiM uddhamuiMgAkArasaMThiyaMsi aNaMtA jIvaghaNA uppajjittA uppajjitA nilIyaMti, parittA jIvaghaNA uppajjitA uppajjittA niliiyNti| se bhUe uppanne vigate pariNae ajIvehiM lokkati, plokki| je lokkar3a se loe? 'haMtA, bhagavaM!'| se teNaTheNaM ajjo! evaM vuccati asaMkhejje taM cev| tappabhitiM ca NaM te pAsAvaccejjA therA bhagavaMto samaNaM bhagavaM mahAvIraM paccabhijANaMti 'savvaNNuM savvadarisiM ti| tae NaM te therA bhagavaMto samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, 2 evaM vadAsi-icchAmi NaM bhaMte! tubhaM aMtie cAujjAmAo dhammAo paMcamahavvaiyaM sappaDikkamaNaM dhamma uvasaMpajjittANaM vihritte| ahAsuhaM devANuppiyA! mA paDibaMdhaM kreh| tae NaM te pAsAvaccijjA therA bhagavaMto jAva carimehiM ussAsanissAsehiM siddhA jAva savvadukkhappahINA, atthegaiyA devA devalogesu uvvnnaa| [268]kativihA NaM bhaMte! devalogA paNNatA? goyamA! caThavvihA devalogA paNNatA, taM jhaabhvnnvaasii-vaannmNtr-jotisiy-vemaanniybhedenn| bhavaNavAsI dsvihaa| vANamaMtarA atthvihaa| jotisiyA pNcvihaa| vemANiyA vihaa| [269] kimidaM rAyagihaM ti ya, ujjote aMdhakAre samae y| pAsaMtivAsipucchA rAtiMdiya, devalogA ya / / [dIparatnasAgara saMzodhitaH] [100] [5-bhagavaI Page #102 -------------------------------------------------------------------------- ________________ sataM - 5, vaggo,sattaMsattaM-, uddeso-9 [270] sevaM bhaMte! sevaM bhaMte! tti / * paMcame sae navamo uso samato. 0 dasamo uddeso 0 [271] teNaM kAleNaM teNaM samaeNaM caMpAnAmaM nagarI / jahA paDhamillo uddesao tahA neyavvo eso vi| navaraM caMdimA bhANiyavvA / 0 * paMcame sae dasamo uheso samato* 0 - paMcamaM sayaM samattaM - 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM sataM samattaM * [272] [] chaTThe sayaM [] veyaNa AhAra mahassave ya sapadesa tamuyae bhavi / sAlI puDhavI kamma'nnautthi dasa chaTThagami te / / 0 paDhamo uddeso 0 [273] se nUNaM bhaMte! je mahAvedaNe se mahAnijjare? je mahAnijjare se mahAvedaNe? mahAvedaNassa ya appavedaNassa ya se see je pasatthanijjarAe? haMtA, goyamA ! je mahAvedaNe evaM ceva / chaTThI-sattamAsu NaM bhaMte! puDhavIsu neraiyA mahAvedaNA ? haMtA, mahAvedaNA / te NaM bhaMte! samaNehiMto niggaMthehiMto mahAnijjaratarA? goyamA ! No iNaTThe samaTThe / sekeNaTTheNaM bhaMte! evaM vuccati je mahAvedaNe jAva pasatthanijjarAe ? goyamA ! se jahAnAmae duve vatthe siyA, ege vatthe kaddamarAgaratte, ege vatthe khaMjaNarAgaratte / etesi NaM goyamA ! doNhaM vatthANaM katare vatthe dudhoyatarAe ceva, suvAmatarAe ceva, suparikammatarAe ceva, je vA se vatthe kaddamarAgaratte ? je vA se vatthe khaMjaNarAgaratte? bhagavaM! tattha NaM je se vatthe kaddamarAgaratte se NaM vatthe dudhoyatarAe ceva duvAmatarAe ceva dupparikammatarAe ceva / evAmeva gotamA ! neraiyANaM pAvAI kammAI gADhIkatAI cikkaNIkatAI siliTThIkatAiM khilIbhUtAiM bhavaMti saMpagADhaM pi ya NaM te vedaNaM vedemANA no mahAnijjarA, No mahApajjavasANA bhavaMti se jahA vA kei purise ahigaraNIM AuDemANe mahatA mahatA saddeNaM mahatA mahatA ghoseNaM mahatA mahatA paraMparAghAteNaM no saMcAeti tIse ahigaraNIe ahAbAyare vi poggale parisADittae / evAmeva goyamA ! neraiyANaM pAvAI kammAI gADhIkayAI jAva no mahApajjavasANA bhavaMti / bhagavaM! tattha je se vatthe khaMjaNarAgarate se NaM vatthe sudhoyatarAe ceva suvAmatarAe ceva suparikammatarAe ceva / evAmeva goyamA ! samaNANaM niggaMthANaM ahAbAyarAI kammAI siDhilIkatAiM niTThitAI kaDAI vippariNAmitAiM khippAmeva viddhatthAiM bhavaMti jAvatiyaM tAvatiyaM pi NaM te vedaNaM vedemANA mahAnijjarA mahApajjavasANA bhavaMti se jahAnAmae kei purise sukkaM taNahatthayaM jAyateyaMsi pakkhivejjA, se nUNaM goyamA! se sukke taNahatthae jAyateyaMsi pakkhitte samANe khippAmeva masamasAvijjati ? haMtA, msmsaavijjti| evAmeva goyamA ! samaNANaM niggaMthANaM ahAbAdarAI kammAI jAva mahApajjavasANA bhvNti| se jahA nAmae kei purise tattaMsi ayakavallaMsi udagabiMdU jAva haMtA, viddhaMsamAgacchati / evAmeva goyamA ! [dIparatnasAgara saMzodhitaH] [5-bhagavaI] [101] Page #103 -------------------------------------------------------------------------- ________________ sataM -6, vaggo, sattaMsattaM-, uddeso-1 samaNANaM niggaMthANaM jAva mahApajjavasANA bhvNti| se teNaTTheNaM je mahAvedaNe se mahAnijjare jAva nijjarAe / [274]kativihe NaM bhaMte! karaNe paNNatte? gotamA ! cauvvihe karame paNNatte, taM jahA-maNakaraNe vaikaraNe kAyakaraNe kammakaraNe / NeraiyANaM bhaMte! kativihe karaNe paNNatte? goyamA ! cauvvihe paNNatte, taM jahA- maNakaraNe vaikaraNe kAyakaraNe kammakaraNe / evaM paMceMdriyANaM savvesiM cauvvihe karaNe pnnnntte| egiMdiyANaM duvihe - kAyakaraNe ya kammakaraNe y| vigaleMdiyANaM vaikaraNe kAyakaraNe kammakaraNe / neraiyA NaM bhaMte! kiM karaNato asAyaM vedaNaM vedeMti? akaraNato vedaNaM vedeMti ? goyamA ! neraiyA NaM karaNao asAyaM vedaNaM vedeMti, no akaraNao vedaNaM vedeMti / se keNaTTheNaM.? goyamA ! neraiyANaM cauvvihe karaNe paNNatte, taM jahA- maNakaraNe vaikaraNe kAyakaraNe kammakaraNe / icceeNaM cauvviheNaM asubheNaM karaNeNaM neraiyA karaNato asAyaM vedaNaM vedeMti, no akaraNato, se teNaTTheNaM. / asurakumArA NaM kiM karaNato, akaraNato? goyamA! karaNato, no akaraNato / se keNaTTheNaM0? gotamA! asurakumArANaM cavvihe karaNe paNNatte, taM jahA-maNakaraNe vaikaraNe kAyakaraNe kmmkrnne| icceeNaM subheNaM karaNeNaM asurakumArA NaM karaNato sAyaM vedaNaM vedeMti, no akaraNato / evaM jAva thaNiyakumArA / puDhavikAiyANaM esa ceva pucchaa| navaraM icceeNaM subhAsubheNaM karaNeNaM puDhavikAiyA karaNato vemAyA vedaNaM vedeMti, no akaraNato | orAliyasarIrA savve subhAsubheNaM vemAyAe / devA subheNaM sAtaM / [275] jIvA NaM bhaMte! kiM mahAvedaNA mahAnijjarA? mahAvedaNA appanijjarA? appavedaNA mahAnijjarA? appavedaNA appanijjarA? goyamA! atthegaiyA jIvA mahAvedaNA mahAnijjarA, atthegaiyA jIvA mahAveyaNA appanijjarA, atthegaiyA jIvA appavedaNA mahAnijjarA, atthegaiyA jIvA appavedaNA appnijjraa| se keNaTTheNaM0? goyamA ! paDimApaDivannae aNagAre mahAvedaNe mahAnijjare / chaTTha-sattamAsu puDhavIsu neraiyA mahAvedaNA appnijjraa| selesiM paDivannae aNagAre appavedaNe mahAnijjare / aNuttarovavAiyA devA appavedaNA appanijjarA / sevaM bhaMte! sevaM bhaMte! tti / [276] mahAvedaNe ya vatthae kaddama - khaMjaNamae ya adhikaraNI / taNahatthe'yakavalle karaNa mahAvedA jIvA || sevaM bhaMte! sevaM bhaMte! ti. / [dIparatnasAgara saMzodhitaH] *chaTThe sae paDhamo uddeso samatto* 0 bIo uddeso 0 [277] rAyagihaM nagaraM jAva evaM vadAsI - AhAruddeso jo paNNavaNAe so savvo niravaseso [102] [5-bhagavaI] Page #104 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-2 neyvvo| sevaM bhaMte! sevaM bhaMte! ti. / *chaThe sae bIo uddeso samato 0 taio uddeso0 [278] bahukamma vatthapoggala payogasA vIsasA ya sAdIe | kammaTThiti-tthi saMjaya sammaddiTThI ya saNNI ya / / [279] bhavie daMsaNa pajjatta bhAsaya parita nANa joge y| uvaogA-''hAraga suhama carima baMdhe ya, appabahUM / / [280] se nUNaM bhaMte! mahAkammassa mahAkiriyassa mahAsavassa mahAvedaNassa savvato poggalA bajjhaMti, savvao poggalA cijjaMti, savvao poggalA uvacijjaMti, sayA samitaM ca NaM poggalA bajjhaMti, sayA samitaM poggalA cijjaMti, sayA samitaM poggalA uvacijaMti, sayA samitaM ca NaM tassa AyA durUvattAe duvaNNattAe dugaMdhattAe durasatAe duphAsattAe aNiThThatAe akaMtatAe appiyattAe asubhattAe amaNuNNattAe amaNAmattAe aNicchiyatAe abhijjhiyattAe; ahattAe, no uDDhatAe, dukkhatAe, no suhatAe bhujjo bhujjo pariNamaMi? haMtA, goyamA! mahAkammassa taM cev| se keNaTheNaM.? goyamA! se jahAnAmae vatthassa ahatassa vA dhotassa vA taMtuggatassa vA ANupuvvIe paribhujjamANassa savvao poggalA bajjhaMti, savvao poggalA cijjaMti jAva pariNamaMti, se tenntthennN| se nUNaM bhaMte! appakammassa appakiriyassa appAsavassa appavedaNassa savvao poggalA bhijjaMti, savvao poggalA chijjaMti, savvao poggalA viddhaMsaMti, savvao poggalA parividdhaMsaMti, sayA samitaM poggalA bhijjati chijjati viddhaMsaMti parividdhaMsaMti, sayA samitaM ca NaM tassa AyA surUvattAe pasatthaM neyavvaM jAva suhattAe, no dukkhattAe bhujjo 2 pariNamaMti? haMtA, goyamA! jAva prinnmNti| se keNaDheNaM.? goyamA! se jahAnAmae vatthassa jalliyassa vA paMkitassa vA mailiyassa vA railliyassa vA ANupuvvIe parikammijjamANassa suddhaNaM vAriNA dhovvamANassa savvato poggalA bhijjaMti jAva pariNamaMti, se tenntthennN0| [281]vatthassa NaM bhaMte! poggalovacae kiM payogasA, vIsasA? goyamA! payogasA vi, vIsasA vi| jahA NaM bhaMte! vatthassa NaM poggalovacae payogasA vi, vIsasA vi tahA NaM jIvANaM kammovacae kiM payogasA, vIsasA? goyamA! payogasA, no viissaa| se keNaTheNaM.? goyamA! jIvANaM tivihe payoge paNNate,taM jahA-maNappayoge vaippayoge kAyappayoge y| icceteNaM tiviheNaM payogeNaM jIvANaM kammovacae payogasA, no viissaa| evaM savvesiM paMceMdiyANaM tivihe payoge bhaanniyvve| puDhavikkAiyANaM egaviheNaM payogeNaM, evaM jAva vnnsstikaaiyaannN| vigaliMdiyANaM duvihe payoge paNNate, taM jahA- vaippayoge ya, kAyappayoge y| icceteNaM viheNaM payogeNaM kammovacae payogasA, no [dIparatnasAgara saMzodhitaH] [103] [5-bhagavaI Page #105 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-3 viissaa| se eeNaTheNaM jAva no viissaa| evaM jassa jo payogo jAva vemaanniyaannN| [282]vatthassa NaM bhaMte! poggalovacae kiM sAdIe sapajjavasite? sAdIe apajjavasite? aNAdIe sapajjavasite? aNA0 apajjavasite? goyamA! vatthassa NaM poggalovacae sAdIe sapajjavasite, no sAdIe apajjavasite, no aNAdIe sapajjavasite, no aNAdIe apjjvsite| jahA NaM bhaMte! vatthassa poggalovacae sAdIe sapajjavasite, no sAdIe apajjavasite, no aNAdIe sapajjavasite, no aNAdIe apajjavasite tahA NaM jIvANaM kammovacae pucchaa| goyamA! atthegaiyANaM jIvANaM kammovacae sAIe sapajjavasite, atthe. aNAIe sapajjavasie, atthe0 aNAIe apajjavasie, no ceva NaM jIvANaM kammovacae sAdIe apjjvsite| se keNaDheNaM0? goyamA! riyAvahiyAbaMdhayassa kammovacae sAIe sp.| bhavasiddhiyassa kammovacae aNAdIe spjjvsite| abhavasiddhiyassa kammovacae aNAIe apjjvsite| se teNaTTeNaM goyamA! vatthe NaM bhaMte! kiM sAdIe sapajjavasite? ctubhNgo| goyamA! vatthe sAdIe sapajjavasite, avasesA tiNNi vi pddiseheyvvaa| jahA NaM bhaMte! vatthe sAdIe sapajjavasite, No aNAIe apajjavasite. tahA NaM jIvA kiM sAdIyA sapajjavasiyA? catubhaMgo, pucchaa| goyamA! atthegatiyA sAdIyA sapa., cattAri vi bhaanniyvvaa| se keNaTheNaM0? goyamA! neratiyA tirikkhajoNiyA maNussA devA gatirAgatiM paDucca sAdIyA spjjvsiyaa| siddhA gatiM paDucca sAdIyA apjjvsiyaa| bhavasiddhiyA laddhiM paDucca aNAdIyA spjjvsiyaa| abhavasiddhiyA saMsAraM paDucca aNAdIyA apajjavasiyA bhvNti| se tenntthennN| 283kati NaM bhaMte! kammapagaDIo paNNattAo? goyamA! aTTha kammappagaDIo paNNattAo, taM jahA-NANAvaraNijjaM daMsaNAvaraNijjaM jAva aNtraaiyN| nANAvaraNijjassa NaM bhaMte! kammassa kevatiyaM kAlaM baMdhaThitI paNNatA? goyamA! jahA. aMtomuhattaM, ukko0 tIsaM sAgarovamakoDAkoDIo, tiNNi ya vAsasahassAI abAhA, abAhUNiyA kammahitI kmmniseo| evaM darisaNAvaraNijjaM pi| vedaNijjaM jahA. do samayA, ukko. jahA naannaavrnnijj| mohaNijjaM jahA. aMtomuhataM, ukko. sattari sAgarovamakoDAkoDIo sata ya vAsasahassANi abAdhA, abAhUNiyA kammaThiI kmmnisego| AugaM jahanneNaM aMtomuhattaM, ukko. tetIsaM sAgarovamANi puvvakoDitibhAgamabbhahiyANi, kammahitI kmmniseo| nAma-goyANaM jaha.aTTha muhattA, ukko vIsaM sAgarovamakoDAkoDIo, doNNi ya vAsasahassANi abAhA, abAhUNiyA kammaTThitI kmmniseo| aMtarAiyaM jahA naannaavrnnijj| [284] nANAvaraNijjaM NaM bhaMte! kammaM kiM itthI baMdhati, pariso baMdhati, napuMsao baMdhati, NoitthI-nopuriso-nonapuMsao baMdhai ? goyamA! itthI vi baMdhai, puriso vi baMdhai, napuMsao vi baMdhai, noitthI[dIparatnasAgara saMzodhitaH] [104] [5-bhgvii| Page #106 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-3 nopurisononapuMsao siya baMdhai, siya no bNdhi| ___ evaM AugavajjAo satta kmmppgddiio| AugaM NaM bhaMte! kammaM kiM itthI baMdhai, puriso baMdhai, napuMsao baMdhai?. pucchaa| goyamA! itthI siya baMdhai siya no baMdhai, evaM tiNNi vi bhaanniyvvaa| noitthInopurisononapuMsao na bNdhi| NANAvaraNijjaM NaM bhaMte! kammaM kiM saMjate baMdhai, asaMjate baMdhai, saMjayAsaMjae baMdhai, nosaMjaenoasaMjaenosaMjayAsaMjae baMdhati? goyamA! saMjae siya baMdhati siya no baMdhati, asaMjae baMdhai, saMjayAsaMjae vi baMdhai, nosaMjaenoasaMjaenosaMjayAsaMjae na bNdhti| evaM AugavajjAo satta vi| Auge hechillA tiNNi bhayaNAe, uvarille Na bNdhi| NANAvaraNijjaM NaM bhaMte! kammaM kiM sammaddiTThI baMdhai, micchaddiTThI baMdhai, sammAmicchaddiTThI baMdhai? goyamA! sammaddiThI siya baMdhai siya no baMdhai, micchaddiTThI baMdhai, sammAmicchaddiThI bNdhi| evaM AugavajjAo satta vi| AThae heTThillA do bhayaNAe, sammAmicchaddiTThI na bNdhdd'| NANAvaraNijjaM kiM saNNI baMdhai, asaNNI baMdhai, nosaNNInoasaNNI baMdhai? goyamA! saNNI siya baMdhar3a siya no baMdhai, asaNNI baMdhai, nosaNNInoasaNNI na bNdhdd'| evaM vedaNijjA''ugavajjAo cha kmmppgddiio| vedaNijjaM heTThillA do baMdhaMti, uvarille bhynnaae| AugaM heTThillA do bhayaNAe, uvarille na bNdhi| NANAvaraNijjaM kammaM kiM bhavasiddhIe baMdhai, abhavasiddhIe baMdhai, nobhavasiddhIenoabhavasiddhIe baMdhati? goyamA! bhavasiddhIe bhayaNAe, abhavasiddhIe baMdhati, nobhavasiddhIenoabhavasiddhIe nn| evaM AugavajjAo satta vi| AugaM hechillA do bhayaNAe, uvarillo na bNdhi| NANAvaraNijjaM kiM cakkhudaMsaNI baMdhati, acakkhudaMsa., ohidaMsa., kevadaM.? goyamA! hehillA tiNNi bhayaNAe, uvarille Na bNdhi| evaM vedaNijjavajjAo satta vi| vedaNijjaM hechillA tiNNi baMdhaMti, kevaladaMsaNI bhynnaae| NANAvaraNijjaM kammaM kiM pajjatao baMdhai, apajjatao baMdhai, nopajjattaenoapajjattae baMdhai? goyamA! pajjattae bhayaNAe, apajjattae baMdhai, nopajjattaenoapajjattae na bNdhi| evaM aaugvjjaao| AugaM heTThillA do bhayaNAe, uvarille Na bNdhi| nANAvaraNijjaM kiM bhAsae baMdhai, abhAsae.? goyamA! do vi bhynnaae| evaM vedaNijjavajjAo stt| vedaNijjaM bhAsae baMdhai, abhAsae bhynnaae| NANAvaraNijjaM kiM parite baMdhai, aparite baMdhai, noparittenoaparite baMdhai? goyamA! parite [dIparatnasAgara saMzodhitaH] [105] [5-bhagavaI Page #107 -------------------------------------------------------------------------- ________________ sataM-6, vaggo, sattaMsattaM-, uddeso-3 bhayaNA, aparitte baMdhai, noparittenoaparitte na baMdha | evaM AugavajjAo satta kammapagaDIo / Ae paritto vi aparitto vi bhayaNAe / noparittonoaparitto na baMdha | NANAvaraNijjaM kammaM kiM AbhiNibohiyanANI maNapajjavanANI., kevalanANI baM.? goyamA ! heTThillA cattAri bhayaNAe, kevalanANI na baMdha | evaM vedaNijjavajjAo satta vi baMdhati / baMdhati / AugaM bhayaNAe / NANAvaraNijjaM kiM maNajogI baMdhai, vaya, kAya., ajogI baMdhai ? goyamA ! heTThillA tiNNi bhayaNAe, ajogI na baMdhai / evaM vedaNijjavajjAo / vedaNijjaM heTThillA cattAri baMdhaMti, kevalanANI bhayaNAe / NANAvaraNijjaM kiM matiaNNANI baMdhai, suya., vibhaMga. ? goyamA ! AugavajjAo satta vi anaMtaguNA / vedaNijjaM heTThillA baMdhaMti, ajogI na baMdhai / NANAvaraNijjaM kiM sAgArovautte baMdhai, aNAgArovautte baMdhai ? goyamA ! aTThasu vi bhayaNAe / NANAvaraNijjaM kiM AhArae baMdhai, aNAhArae baMdhai ? goyamA ! do vi bhayaNAe / evaM vedaNijja AugavajjANaM chaNhaM / vedaNijjaM AhArae baMdhati, aNAhArae bhayaNAe / AugaM AhArae bhayaNAe, aNAhArae na NANAvaraNijjaM kiM suhume baMdhai, bAdare baMdhai, nosuhumenobAdare baMdhai ? goyamA ! suhume baMdhai, bAdare bhayaNAe, nosuhumenobAdare na baMdha | evaM AugavajjAo satta vi baMdhai, suyanANI., ohinANI., Au suhume bAdare bhayaNAe, nosuhumenobAdare Na baMdhai / NANAvaraNijjaM kiM carime baMdhati, acarime baM.? goyamA ! aTTha vi bhayaNAe / [ 285]eesi NaM bhaMte! jIvANaM itthavedagANaM purisavedagANaM napuMsagavedagANaM avedagANa ya kayare 2 appA vA 4? goyamA ! savvatthovA jIvA purisavedagA, itthivedagA saMkhejjaguNA, avedagA aNaMtaguNA, napuMsagavedagA anaMtaguNA / etesiM savvesiM padANaM appabahugAI uccAreyavvAiM jAva savvatthovA jIvA arimA, ma sevaM bhaMte! sevaM bhaMte! tti / *chaTThe sae taio uddeso samatto* [dIparatnasAgara saMzodhitaH] 0 cattho uddeso 0 [ 286 ] jIve NaM bhaMte! kAlAdeseNaM kiM sapadese, apadese? goyamA ! niyamA sapadese / rati NaM bhaMte! kAlAdeseNaM kiM sapadese, apadese? goyamA ! siya sapadese, siya apdese| [5-bhagavaI] [106] Page #108 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-4 evaM jAva siddhe| jIvA NaM bhaMte! kAlAdeseNaM kiM sapadesA, apadesA? goyamA! niyamA spdesaa| neraiyA NaM bhaMte! kAlAdeseNaM kiM sapadesA, apadesA? goyamA! savve vi tAva hojja sapadesA, ahavA sapadesA ya apadese ya, ahavA sapadesA ya apadesA y| evaM jAva thnniykumaaraa| puDhavikAiyA NaM bhaMte! kiM sapadesA, apadesA? goyamA! sapadesA vi, apadesA vi| evaM jAva vnnpphtikaaiyaa| sesA jahA neraiyA tahA jAva siddhaa| AhAragANaM jIvegeMdiyavajjo tiybhNgo| aNAhAragANaM jIvegiMdiyavajjA chabbhaMgA evaM bhANiyavvA-sapadesA vA, apaesA vA, ahavA sapadese ya apadese ya, ahavA sapadese ya apadesA ya, ahavA sapadesA ya apadese ya, ahavA sapadesA ya apadesA y| siddhehiM tiybhNgo| bhavasiddhIyA abhavasiddhIyA jahA ohiyaa| nobhavasiddhiyanoabhavasiddhiyA jIva-siddhehiM tiybhNgo| saNNIhiM jIvAdio tiybhNgo| asaNNIhiM egiMdiyavajjo tiybhNgo| neraiya-deva-maNuehiM chbbhNgaa| nosaNNinoasaNNiNo jIva-maNuya-siddhehiM tiybhNgo| salesA jahA ohiyaa| kaNhalessA nIlalessA kAulessA jahA AhArao, navaraM jassa atthi eyaao| teulessAe jIvAdio tiyabhaMgo, navaraM puDhavikAies Au-vaNapphatIsu chbbhNgaa| pamhalesasukkalessAe jIvAio tiybhNgo| alesehiM jIva-siddhehiM tiyabhaMgo maNuesu chbbhNgaa| sammaddiTThIhiM jIvAio tiybhNgo| vigaliMdiesu chbbhNgaa| micchaddiThIhiM egiMdiyavajjo tiybhNgo| sammAmicchaddiTThIhiM chbbhNgaa| saMjatehiM jIvAio tiybhNgo| asaMjatehiM egiMdiyavajjo tiybhNgo| saMjatAsaMjatehiM tiyabhaMgo jiivaadio| nosaMjayanoasaMjayanosaMjatAsaMjata jIva-siddhehiM tiybhNgo| sakasAIhiM jIvAdio tiybhNgo| egidiesa abhNgkN| kohakasAIhiM jIvegiMdiyavajjo tiya bhNgo| devehiM chbbhNgaa| mANakasAI mAyAkasAI jIvegiMdiyavajjo tiybhNgo| neratiya-devehiM chbbhNgaa| lobhakasAyIhiM jIvegiMdiyavajjo tiybhNgo| neratiesu chbbhNgaa| akasAI jIva-maNuehiM siddhehi ya tiybhNgo| ohiyanANe AbhiNibohiyanANe suyanANe jIvAdio tiybhNgo| vigaliMdiehiM chbbhNgaa| [dIparatnasAgara saMzodhitaH] [107] [5-bhagavaI] Page #109 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-4 ohinANe maNapajjavaNANe kevalanANe jIvAdio tiybhNgo| ohie aNNANe matiaNNANe suyaaNNANe egidiyavajjo tiybhNgo| vibhaMgaNANe jIvAdio tiybhNgo| sajogI jahA ohio| maNajogI vayajogI kAyajogI jIvAdio tiyabhaMgo, navaraM kAyajogI egiMdiyA tesu abhNgkN| ajogI jahA alesaa| sAgArovautta-aNAgArovauttehiM jIvegiMdiyavajjo tiybhNgo| saveyagA ya jahA sksaaii| itthiveyaga-purisavedaga-napuMsagavedagesu jIvAdio tiyabhaMgo, navaraM napuMsagavede egidiesu abhNgyN| aveyagA jahA aksaaii| sasarIrI jahA ohio| orAliya-veThabviyasarIrINaM jIvaegidiyavajjo tiybhNgo| AhAragasarIre jIva-maNuesu chbbhNgaa| teyaga-kammagANaM jahA ohiyaa| asarIrehiM jIva-siddhehiM tiybhNgo| AhArapajjatIe sarIrapajjatIe iMdiyapajjattIe ANApANapajjattIe jIvegiM diyavajjo tiybhNgo| bhAsAmaNapajjattIe jahA snnnnii| AhAraapajjattIe jahA annaahaargaa| sarIraapajjattIe iMdiyaapajjattIe ANApANaapajjattIe jIvegiMdiyavajjo tiyabhaMgo, neraiya-deva-maNuehiM chbbhNgaa| bhAsAmaNaapajjattIe jIvAdio tiyabhaMgo, Neraiyadeva-maNuehiM chbbhNgaa| [287] sapadesA''hAraga bhaviya saNNi lessA di saMjaya ksaae| NANe joguvaoge vede ya sarIra pjjtii|| [288]jIvA NaM bhaMte! kiM paccakkhANI, apaccakkhANI, paccakkhANApaccakkhANI? goyamA! jIvA paccakkhANI vi, apaccakkhANI vi, paccakkhANA'paccakkhANI vi| savvajIvANaM evaM pucchaa| goyamA! neraiyA apaccakkhANI jAva cariMdiyA, sesA de pddiseheyvvaa| paMceMdiyatirikkhajoNiyA no paccakkhANI, apaccakkhANI vi, paccakkhANApaccakkhANI vi| maNussA tiNNi vi| sesA jahA nertiyaa| jIvA NaM bhaMte! kiM paccakkhANaM jANaMti, apaccakkhANaM jANaMti, paccakkhANApaccakkhANaM jANaMti? goyamA! je paMceMdiyA te tiNNi vi jANaMti, avasesA paccakkhA[Na-apaccakkhANapaccakkhANApaccakkhA]NaM na jaannNti| jIvA NaM bhaMte ! kiM paccakkhANaM kuvvaMti apaccakkhANaM kuvvaMti, paccakkhANA-paccakkhANaM kuvvaMti? jahA ohiyA tahA kuvvnnaa| jIvA NaM bhaMte! kiM paccakkhANanivvattiyAuyA, apaccakkhANani., paccakkhANApaccakkhANani.? goyamA! jIvA ya vemANiyA ya paccakkhANaNivvattiyAuyA tiNNi vi| avasesA apaccakkhANa- nivvttiyaauyaa| [dIparatnasAgara saMzodhitaH] [108] [5-bhagavaI Page #110 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-4 [289] paccakkhANaM jANai kuvvati teNeva AunivvattI | sapadesuddesammi ya emee daMDagA cauro / / [290]sevaM bhaMte! sevaM bhaMte! ti.| *chaThe sae cauttho uheso samatola 0 paMcamo uddeso0 [291]kimiyaM bhaMte! tamukkAe tti pavuccai? kiM puDhavI tamukkAe ti pavuccati, AU tamukkAe ti pavuccati? goyamA! no puDhavI tamukkAe ti pavuccati, AU tamukkAe ti pvuccti| se keNaTheNaM.? goyamA! puThavikAe NaM atthegaie subhe desaM pakAseti, atthegaie desaM no pakAsei, se tenntthennN| tamukkAe NaM bhaMte! kahiM samuTThie? kahiM sannihite? goyamA! jaMbuddIvassa dIvassa bahiyA tiriyamasaMkhejje dIva-samudde vItivaittA aruNavarassa dIvassa bAhirillAo vetiyaMtAo aruNodayaM samuI bAyAlIsaM joyaNasahassANi ogAhitA uvarillAo jalaMtAo ekapadesiyAe seDhIe ittha NaM tumukkAe samuTThie; sattarasa ekkavIse joyaNasate uDDhaM uppatittA tao pacchA tiriyaM pavittharamANe pavittharamANe sohammIsANa-saNaMkumAra-mAhiMde cattAri vi kappe AvarittANaM uDDhaM pi ya NaM jAva baMbhaloge kappe riTThavimANapatthaDaM saMpate, ettha NaM tamukkAe snnitttthite| tamukkAe NaM bhaMte! kiMsaMThie paNNatte? goyamA! ahe mallagamUlasaMThite, uppiM kukkuDagapaMjaragasaMThie pnnnntte| tamukkAe NaM bhaMte! kevatiyaM vikkhabheNaM? kevatiyaM parikkheveNaM paNNatte? goyamA! vihe paNNate,taM jahA-saMkhejjavitthaDe ya asaMkhejjavitthaDe y| tattha NaM je se saMkhejja vitthaDe se NaM saMkhejjAiM joyaNasahassAI vikkhaMbheNaM, asaMkhejjAiM joyaNasahassAI parikkheveNaM pa0| tattha NaM je se asaMkhijjavitthaDe se NaM asaMkhejjAI joyaNasahassAI vikkhaMbheNaM, asaMkhejjAiM joyaNasahassAI prikkhevennN| ___ tamukkAe NaM bhaMte! kemahAlae pa.? goyamA! ayaM NaM jaMbuddIve 2 jAva parikkheveNaM pnnnntte| deve NaM mahiDDhIe jAva 'iNAmeva iNAmeva'tti kaTu kevalakappaM jaMbuddIvaM dIvaM tihiM accharAnivAehiM tisattakhutto aNupariyaTTitANaM hvvmaagcchijjaa| se NaM deve tAe ukkiTThAe turiyAe jAva devagaIe vIIvayamANe vIIvayamANe jAva ekAhaM vA dyAhaM vA tiyAhaM vA ukkoseNaM chammAse vItIvaejjA, atthegaiyaM tamukAyaM vItIvaejjA, atthegaiyaM tamukAyaM no viitiivejjaa| emahAlae NaM gotamA! tamukkAe pnnte| atthi NaM bhaMte! tamukAe gehA ti vA, gehAvaNA ti vA? No iNaThe smtthe| atthi NaM bhaMte! tamukAe gAmA ti vA jAva sannivesA ti vA? No iNaThe smtthe| atthi NaM bhaMte! tamukkAe orAlA balAhayA saMseyaMti sammucchaMti, vAsaM vAsaMti? haMtA, atthi| taM bhaMte! kiM devo pakareti, asuro pakareti, nAgo pakareti? goyamA! devo vi pakareti, asuro vi pakareti, NAgo vi pkreti| atthi NaM bhaMte! tamukAe bAdare thaNiyasadde, bAyare vijjue? haMtA, atthi| [dIparatnasAgara saMzodhitaH] [109] [5-bhagavaI Page #111 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-5 jAma taM bhaMte! kiM devo pakareti 3 ? tiNNi vi pkreNti| atthi NaM bhaMte! tamukAe bAdare puDhavikAe, bAdare agaNikAe? No tiNaThe samaThe, Nannattha vigghgtismaavnnennN| atthi NaM bhaMte! tamukAe caMdima-sUriya-gahagaNa-Nakkhatta-tArArUvA? No tiNaThe samaThe, palipassato puNa atthi| atthi NaM bhaMte! tamukAe caMdAbhA ti vA, sUrAbhA ti vA? No tiNaThe samaThe, kAsaNiyA puNa saa| tamukkAe NaM bhaMte! kerisae vaNNeNaM paNNate? goyamA! kAle kAlobhAse gaMbhIralomaharisajaNaNe bhIme uttAsaNae paramakiNhe vaNNeNaM pnnnnte| deve vi NaM atthegatie je NaM tappaDhamatAe pAsitA NaM khabhAejjA, ahe NaM abhisamAgacchejjA, tato pacchA sIhaM sIhaM turiyaM turiyaM khippAmeva viitiivejjaa| tamukAyassa NaM bhaMte! kati nAmadhejjA paNNattA? goyamA! terasa nAmadhejjA paNNatA, taM jahAtame ti vA, tamukAe ti vA, aMdhakAre i vA, mahaMdhakAre i vA, logaMdhakAre i vA, logatamisse i vA, devaMdhakAre ti vA, devatamisse ti vA, devAraNNe ti vA, devavUhe ti vA, devaphalihe ti vA, devapaDikkhobhe ti vA, aruNodae ti vA smudde| tamkAe NaM bhaMte! kiM puDhavipariNAme AupariNAme jIvapariNAme poggalapariNAme? goyamA! no paDhavipariNAme, AThapariNAme vi, jIvapariNAme vi, poggalapariNAme vi| tamukAe NaM bhaMte! savve pANA bhUtA jIvA sattA puDhavikAiyattAe jAva tasakAiyattAe uvavannapuvvA? haMtA, goyamA! asaI advA aNaMtakhutto, No ceva NaM bAdarapuDhavikAiyattAe vA, bAdaraagaNikAiyattAe vaa| [292] kati NaM bhaMte! kaNharAIo paNNatAo? goyamA! aTTha kaNharAIo pnnnntaao| kahiM NaM bhaMte! eyAo aTTha kaNharAIo paNNatAo? goyamA! uppiM saNaMkumAra-mAhiMdANaM kappANaM, havviM baMbhaloge kappe riThe vimANapatthaDe, ettha NaM akkhADaga-samacaTharaMsasaMThANasaMThiyAo aTTha kaNharAIo paNNatAo, taM jahApuratthimeNaM do, paccatthimeNaM do, dAhiNeNaM do, uttareNaM do| puratthimabhaMtarA kaNharAI dAhiNabAhiraM kaNharAiM puTThA, dAhiNabhaMtarA kaNharAI paccatthimabAhiraM kaNharAI puTThA, paccatthimabhaMtarA kaNharAI uttarabAhiraM kaNharAI puTThA, uttara'bhaMtarA kaNharAI puratthimabAhiraM kaNharAI putttthaa| do puratthimapaccatthimAo bAhirAo kaNharAIo chalaMsAo, do uttaradAhiNabAhirAo kaNharAIo taMsAo, do puratthimapaccatthimAo abhiMtarAo kaNharAIo caTharaMsAo, do uttaradAhiNAo abhiMtarAo kaNharAIo curNsaao| [293] puvvAvarA chalaMsA, taMsA puNa dAhiNuttarA bjjhaa| abbhaMtara cauraMsA savvA vi ya kaNharAIo / / [294]kaNharAIo NaM bhaMte! kevatiyaM AyAmeNaM, kevatiyaM vikkhaMbheNaM, kevatiyaM parikkheveNaM paNNatAo? goyamA! asaMkhejjAI joyaNasahassAI AyAmeNaM, asaMkhejjAI joyaNasahassAI vikkhaMbheNaM, asaMkhejjAiM joyaNasahassAiM parikkheveNaM pnnnntaao| kaNharAIo NaM bhaMte! kemahAliyAo paNNatAo? goyamA! ayaM NaM jaMbuddIve dIve jAva addhamAsaM [dIparatnasAgara saMzodhitaH] [110] [5-bhagavaI] Page #112 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-5 viitiivejjaa| atthegatiyaM kaNharAI vItIvaejjA, atthegaiyaM kaNharAI Na viitiivejjaa| emahAliyAo NaM goyamA! kaNharAIo pnnnntaao| atthi NaM bhaMte! kaNharAIsu gehA ti vA, gehAvaNA ti vA? no iNaDhe smtthe| atthi NaM bhaMte! kaNharAIsu gAmA ti vA.? No iNaThe smtthe| atthi NaM bhaMte! kaNha. orAlA balAhayA sammucchaMti 3? haMtA, atthi| taM bhaMte! kiM devo pa0 3? goyamA! devo pakareti, no asuro, no nAgo y| atthi NaM bhaMte! kaNharAIsu bAdare thaNiyasadde? jahA orAlA thaa| atthi NaM bhaMte! kaNharAIsu bAdare AukAe bAdare agaNikAe bAyare vaNapphatikAe? No iNaThe samaDhe, NaDaNNattha vigghgtismaavnnennN| atthi NaM bhaMte! caMdimasUriya. 4 pa0? No iNaDhe samaThe / atthi NaM kaNha. caMdAbhA ti vA 2 ? No iNaDhe smtthe| kaNharAIo NaM bhaMte! kerisiyAo vaNNeNaM pannatAo? goyamA! kAlAo jAva khippAmeva viitiivejjaa| kaNharAINaM bhaMte! kati nAmadhejjA paNNatA ? goyamA! aTTha nAmadhejjA paNNatA, taM jahA kaNharAI ti vA, meharAI ti vA, maghA i vA, mAghavatI ti vA, vAtaphalihA ti vA, vAtapalikkhobhA i vA, devaphalihA i vA, devapalikkhobhA ti vaa| kaNharAIo NaM bhaMte! kiM puDhavipariNAmAo, AThapariNAmAo, jIvapariNAmAo, puggala pariNAmAo? goyamA! puDhavipariNAmAo, no AupariNAmAo, jIvapariNAmAo vi, puggalapariNAmAo vi| kaNharAIsu NaM bhaMte! savve pANA bhUyA jIvA satA uvavannapuvvA? haMtA, goyamA! asaI aduvA aNaMtakhutto, no ceva NaM bAdaraAukAiyattAe, bAdaraagaNikAiyattAe, bAdaravaNassatikAiyattAe vaa| [295]eesiM NaM aTThaNhaM kaNharAINaM aTThasu ovAsaMtaresu aTTha logaMtiyavimANA paNNatA, taM jahA-accI accimAlI vairoyaNe pabhaMkare caMdAbhe sUrAbhe sukkAbhe supatiTThAbhe, majjhe ritttthaabhe| kahi NaM bhaMte! accI vimANe pa0? goyamA! uttrpurtthimennN| kahiM NaM bhaMte! accimAlI vimANe pa0? goyamA! purtthimennN| evaM parivADIe neyavvaM jAva kahi NaM bhaMte! riThe vimANe paNNatte? goyamA! bhhmjjhdesbhaage| etesu NaM aTThasu logaMtiyavimANesu aTThavihA logaMtiyA devA parivasaMti,taM jahA[296] sArassayamAticcA vaNhI varuNA ya gaddatoyA y| tusiyA avvAbAhA aggiccA ceva riTThA ya / / [297] kahi NaM bhaMte! sArassatA devA parivasaMti? goyamA! accimmi vimANe privti| kahi NaM bhaMte! AdiccA devA parivasaMti? goyamA! accimAlimmi vimaanne| evaM neyavvaM jahANupuvvIe jAva kahi NaM bhaMte! riTThA devA parivasaMti? goyamA! riTThammi vimaanne| sArasasya-mAdiccANaM bhaMte! devANaM kati devA, kati devasatA paNNatA? goyamA! satta devA, satta devasayA parivAro pnnnntto| dIparatnasAgara saMzodhitaH] [111] [5-bhagavaI Page #113 -------------------------------------------------------------------------- ________________ sataM -6, vaggo, sattaMsattaM-, uddeso-5 vaNhI-varuNANaM devANaM cauddasa devA, cauddasa devasahassA parivAro paNNatto / gaddatoya-tusiyANaM devANaM satta devA, satta devasahassA parivAro paNNatto / avasesANaM nava devA, nava devasayA parivAro paNNatto / [28] paDhamajugalammi satta u sayANi bIyammi coddasa sahassA / tatie satta sahassA nava ceva sayANi sesesu / ya [299] logaMtigavimANA NaM bhaMte! kiMpatiTThitA paNNattA? goyamA ! vAupatiTThiyA paNNattA / evaM neyavvaM-'vimANANaM patiTThANaM bAhalluccattameva saMThANaM / baMbhaloyavattavvayA neyavvA jAva haMtA goyamA! asatiM aduvA aNaMtakhutto, no ceva NaM devittAe / logaMtigavimANesu logaMtiyadevANaM bhaMte! kevatiyaM kAlaM ThitI paNNattA! goyamA! aTTha sAgarovamAiM ThitI paNNattA / logaMtigavimANehiMto NaM bhaMte! kevatiyaM abAhAe logaMte paNNatte? goyamA ! asaMkhejjAI joyaNasahassAiM abAhAe logaMte paNNatte / sevaM bhaMte! sevaM bhaMte! tti / *chaTThe sae paMcamo uddeso samatto 0 chaTTho uddeso 0 [ 300] kati NaM bhaMte! puDhavIo paNNattAo? goyamA ! satta puDhavIo paNNattAo, taM jahA- rayaNappabhA jAva tmtmaa| rayaNappabhAdINaM AvAsA bhANiyavvA jAva asattamAe / evaM je jattiyA AvAsA te bhANiyavvA jAva kati NaM bhaMte! aNuttaravimANA paNNattA ? goyamA! paMca aNuttaravimANA paNNattA, taM jahA - vijae jAva savvaTThasiddhe / [ 301] jIve NaM bhaMte! mAraNaMtiyasamugdhAeNaM samohate, samohannittA je bhavie imIse rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu annataraMsi nirayAvAsaMsi neraiyattAe uvavajjita se NaM bhaMte! tatthagate ceva AhArejja vA, pariNAmejja vA sarIraM vA baMdhejjA ? goyamA! atthegaie tatthagate ceva AhArejja vA, pariNAmejja vA, sarIraM vA baMdhejja, atthega ie tato paDiniyattati, tato paDiniyattittA ihamAgacchati, ihamAgacchittA doccaM pi mAraNaMtiyasamugdhAeNaM samohaNati, samohaNittA imIse rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu annayaraMsi nirayAvAsaMsi neraiyattAe uvavajjittae tato pacchA AhArejja vA pariNAmejja vA sarIraM vA baMdhejjA / [dIparatnasAgara saMzodhitaH ] evaM jAva ahesattamA puDhavI / jIve NaM bhaMte ! mAraNaMtiyasamugdhAeNaM samohae, 2 je bhavie causaTThIe asurakumArAvAsasayasahassesu annataraMsi asurakumArAvAsaMsi asurakumArattAe uvavajjittae. jahA neraDyA tahA bhANiyavvA jAva thaNiyakumArA / jIve NaM bhaMte! mAraNaMtiyasamugdhAeNaM samohae, 2 je bhavie asaMkhejjesu puDhavikAiyAvAsa [5-bhagavaI] [112] Page #114 -------------------------------------------------------------------------- ________________ sataM6, vaggo- ,sattaMsattaM- , uddeso-6 sayasahassesu annayaraMsi puDhavikAiyAvAsaMsi puDhavikAiyattAe uvavajjittae se NaM bhaMte! maMdarassa pavvayassa puratthimeNaM kevatiyaM gacchejjA, kevatiyaM pAuNejjA? goyamA! loyaMtaM gacchejjA, loyaMtaM paaunnijjaa| se NaM bhaMte! tatthagae ceva AhArejja vA, pariNAmejja vA, sarIraM vA baMdhejjA? goyamA! atthegaie tatthagate ceva AhArejja vA, pariNAmejja vA,sarIraM vA baMdhejja; atthegaie tato paDiniyattati, 2 tA ihamAgacchai, 2 tA doccaM pi mAraNaMtiyasamugghAeNaM samohaNNati,2 tA maMdarassa pavvayassa puratthimeNaM aMgulassa asaMkhejjatibhAgametaM vA saMkhejjati- bhAgametaM vA, vAlaggaM vA, vAlaggapahattaM vA evaM likkhaM jUyaM javaM aMgulaM jAva joyaNakoDiM vA, joyaNakoDAkoDiM vA, saMkhejjesu vA asaMkhejjesu vA joyaNasahassesu, logate vA egapadesiyaM seDhiM mottUNa asaMkhejjesu puDhavikAiyAvAsasayasahassesu annayaraMsi puDhavikAiyAvAsaMsi puDhavikAiyattAe uvavajjetA tao pacchA AhArejja vA, pariNAmejja vA, sarIraM vA bNdhejjaa| jahA puratthimeNaM maMdarassa pavvayassa AlAvago bhaNio evaM dAhiNeNaM, paccatthimeNaM, uttareNaM, uDDhe, ahe| jahA puDhavikAiyA tahA egidiyANaM savvesiM ekkekkassa cha AlAvagA bhaanniyvvaa| jIve NaM bhaMte! mAraNaMtiyasamugghAteNaM samohate, 2 tA je bhavie asaMkhejjesu beMdiyAvAsasayasahassesu annataraMsi beMdiyAvAsaMsi beiMdiyatAe uvavajjittae se NaM bhaMte! tatthagate ceva. jahA neriyaa| evaM jAva annutrovvaatiyaa| jIve NaM bhaMte! mAraNaMtiyasamugghAteNaM samohate, 2 je bhavie paMcasu aNutaresu mahatimahAlaesu mahAvimANesu annayaraMsi anuttaravimANaMsi aNuttarovavAiyadevattAe uvavajjittae, se NaM bhaMte! tatthagate ceva jAva AhArejja vA, pariNAmejja vA, sarIraM vA bNdhejjaa| sevaM bhaMte! sevaM bhaMte! ti.|| *chaThe sae chaTo uheso samato . 0 sattamo uddeso [302]aha NaM bhaMte! sAlINaM vIhINaM godhUmANaM javANaM javajavANaM etesi NaM dhannANaM koTThAuttANaM pallAuttANaM maMcAuttANaM mAlAuttANaM olitANaM litANaM pihitANaM muddiyANaM laMchiyANaM kevatiyaM kAlaM joNI saMciTThati? goyamA! jahanneNaM aMtomahattaM ukkoseNaM tiNNi saMvaccharAiM, teNa paraM joNI pamilAti, teNa paraM joNI paviddhaMsati, teNa paraM bIe abIe bhavati, teNaM paraM joNivocchede pannatte smaannaauso!| aha bhaMte! kalAya-masUra-tila-mugga-mAsa-nipphAva-kulattha-AlisaMdagasaINa-palimaMthagamAdINaM etesi NaM dhannANaM.? jahA sAlINaM tahA eyANa vi, navaraM paMca sNvcchraaiN| sesaM taM cev| aha bhaMte! ayasi-kusuMbhaga-koddava-kaMgu-varaga-rAlaga-kodUsaga-saNasarisava-mUlAbIyamAdINaM etesi NaM dhannANaM.? etANi vi taheva, navaraM satta sNvcchraaiN| sesaM taM cev| [303] egamegassa NaM bhaMte! muhattassa kevatiyA UsAsaddhA viyAhiyA ? goyamA! asaMkhejjANaM samayANaM samudaya-samiti-samAgameNaM sA egA Avaliya ti pavuccai, saMkhejjA AvaliyA UsAso, saMkhejjA AvaliyA nissaaso| [dIparatnasAgara saMzodhitaH] [113] [5-bhagavaI Page #115 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-7 [304] haTThassa aNavagallassa niruvakiTThassa jNtunno| ege UsAsanIsAse, esa pANu ti vaccati / / [305] satta pANUNi se thove, satta thovAiM se lve| lavANaM sattahattarie esa mahatte viyAhite / / [306] tiNi sahassA satta ya sayAI tevattariM ca uusaasaa| esa muhuto diTTho savvehiM aNaMtanANIhiM / / [307] eteNaM muhattapamANeNaM tIsamuhutto ahorato, paNNarasa ahoratA pakkho, do pakkhA mAso, do mAsA uU, tiNNi uU ayaNe, do ayaNA saMvacchare, paMcasaMvaccharie juge, vIsaM jugAI vAsasayaM, dasa vAsasayAI vAsasahassaM, sayaM vAsasahassAI vAsasatasahassaM, caurAsIti vAsasatasahassANi se ege puvvaMge, caurAsItiM pUcvaMgasayasahassAiM se ege puvve, evaM tuDiaMge tuDie, aDaDaMge aDaDe, avavaMge avave, huhUaMge huhue, uppalaMge uppale, paumaMge paume, naliNaMge naliNe, atthaniTharaMge atthaniure, auaMge aThae, pauaMge paThae ya, nauaMge nae ya, cUliaMge cUliyA ya, sIsapaheliaMge siispheliyaa| etAva tAva gnnie| etAva tAva gaNiyassa vise| teNa paraM ovmie| se kiM taM ovamie? ovamie duvihe paNNatte, taM jahA-paliovame ya, sAgarovame y| se kiM taM paliovame? se kiM taM sAgarovame? [308] sattheNa sutikkheNa vi chettuM bhetuM ca jaM kira na skkaa| taM paramANu siddhA vadaMti AdiM pamANANaM / / [309]aNaMtANaM paramANupoggalANaM samudayasamitisamAgameNaM sA egA ussaNhasaNhiyA ti vA, saNhasaNhiyA ti vA, uDDhareNU ti vA, tasareNU ti vA, rahareNU ti vA, vAlagge ti vA, likkhA ti vA, jUyA ti vA, javamajjhe ti vA, aMgule ti vaa| aTTha ussaNhasaNhiyAo sA egA saNhasaNhiyA, aTTha saNhasaNhiyAo sA egA uDDhareNU, aTTha uDDhareNUo sA egA tasareNU, aTTha tasareNUo sA egA rahareNU aTTha rahareNUo se ege devakuru-uttarakurugANaM maNUsANaM vAlagge, evaM harivAsarammaga-hemavata-eraNNavatANaM puvvavidehANaM maNUsANaM aTTha vAlaggA sA egA likkhA, aTTha likkhAo sA egA jUyA, aTTha jUyAo se ege javamajjhe, aTTha javamajjhA se ege aMgule, eteNaM aMgulapamANeNaM cha aMgulANi pAdo, bArasa aMgulAI , cauvvIsaM aMgulANi rayaNI, aDayAlIsaM aMgulAI kucchI, chaNNautiM aMgulANi se ege daMDe ti vA, dhaNU ti vA, jUe ti vA, nAliyA ti vA, akkhe ti vA, musale ti vA, eteNaM dhaNuppamANeNaM do dhaNusahassAI gAuyaM, cattAri gAuyAiM joyaNaM, eteNaM joyaNappamANeNaM je palle joyaNaM AyAmavikkhaMbheNaM, joyaNaM uDDhe uccatteNaM taM tiuNaM savisesaM prirennN| se NaM egAhiya-behiya-tehiya ukkosaM sattarattapparUDhANaM saMsaThe sannicite bharite vAlaggakoDINaM, te NaM vAlagge no aggI dahejjA, no vAto harejjA, no kutthejjA, no parividdhaMsejjA, no pUtitAe hvvmaagcchejjaa| tato NaM vAsasate vAsasate gate egamegaM vAlaggaM avahAya jAvatieNaM kAleNaM se palle khINe nIrae nimmale nidruite nilleve avahaDe visuddhe bhvti| se taM pliovme| [310] etesiM pallANaM koDAkoDI havejja dsgunniyaa| taM sAgarovamassa tu ekkassa bhave parImANaM / / [dIparatnasAgara saMzodhitaH] [114] [5-bhagavaI Page #116 -------------------------------------------------------------------------- ________________ sataM-6, vaggo-,sattaMsattaM-, uddeso-7 [311]eeNaM sAgarovamapamANeNaM cattAri sAgarovamakoDAkoDIo kAlo susamasusamA, tiNNi sAgarovama koDAkoDIo kAlo susamA, do sAgarovamakoDAkoDIo kAlo susamadUsamA, egA sAgarovama koDAkoDI bAyAlIsAe vAsasahassehiM UNiyA kAlo dUsamasusamA ekkavIsaM vAsasahassAiM kAlo dUsamA ekkavIsaM vAsasahassAiM kAlo dUsamadUsamA / puNaravi ussappiNIe ekkavIsaM vAsasahassAiM kAlo dUsamasamA / ekkavIsaM vAsasahassAiM jAva cattAri sAgarovamakoDAkoDIo kAlo susamasusamA / sAgarovamakoDAkoDIo kAlo osappiNI / dasa sAgarovamakoDAkoDIo kAlo ussappiNI / vIsaM sAgarovama koDAkoDIo kAlo osappiNI ya ussappiNI y| [ 312]jaMbuddIve NaM bhaMte! dIve imIse osappiNIe susamasusamAe samAe uttamaTThapattAe bharahassa vAsassa kerisae AgArabhAvapaDogAre hotthA ? gotamA ! bahusamaramaNijje bhU mibhAge hotthA, se jahAnAmae AliMgapukkhare ti vA, evaM uttarakuruvattavvayA neyavvA jAva AsayaMti syNti| tIse NaM samAe bhArahe vAse tattha tattha dese dese tahiM tahiM bahave udyAlA kuddAlA jAva kusavikusavisuddharukkhamUlA jAva chavvihA maNUsA aNusajjitthA, taM jahA0 -pamhagaMdhA miyagaMdhA amamA teyalI sahA saNicArI / sevaM bhaMte! sevaM bhaMte! ti. / 0 aTThamo uddeso 0 [313] kai NaM bhaMte! puDhavIo paNNattAo? goyamA ! aTTha puDhavIo paNNattAo, taM jahArayaNappabhA jAva IsIpabbhArA / atthi NaM bhaMte! imIse rayaNappabhAe puDhavIe ahe gehA ti vA gehAvaNA ti vA? goya mA! No iNaTThe smtttthe| samaTThe / *chaTThe sae sattamo uddeso samatto * atthi NaM bhaMte! imIse rayaNappabhAe ahe gAmA ti vA jAva sannivesA ti vA? no iNaTThe atthi NaM bhaMte! imIse rayaNappabhAe puDhavIe ahe urAlA balAhayA saMseyaMti, sammucchaMti, vAsaM vAsaMti? haMtA, atthi| tiNi vi pakariMti-devo vi pakareti, asuro vi pa., nAgo vi pa0 / atthi NaM bhaMte! imIse rayaNa. bAdare thaNiyasadde? haMtA, atthi / tiNi vi pakareMti / atthi NaM bhaMte! imIse rayaNappabhAe ahe bAdare agaNikAe? goyamA ! no iNaTThe samaTThe, na'nnattha viggahagatisamAvannaeNaM / atthi NaM bhaMte! imIse rayaNa ahe caMdima jAva tArArUvA ? no iNaTThe samaTThe / atthi NaM bhaMte! imIse rayaNappabhAe puDhavIe caMdAbhA ti vA 2 ? No iNaTThe samaTThe / evaM doccAe vi puDhavIe bhANiyavvaM / evaM taccAe vi bhANiyavvaM, navaraM devo vi pakareti, asuro vi pakareti No NAgo pakareti / cautthIe vi evaM, navaraM devo ekko pakareti, no asuro, no nAgo pakareti / [115] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] Page #117 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-8 evaM heTThillAsu savvAsu devo ekko pkreti| atthi NaM bhaMte! sohammIsANANaM kappANaM ahe gehA i vA 2? no iNaThe smtthe| atthi NaM bhaMte!0 urAlA balAyA? haMtA, atthi| devo pakareti, asuro vi pakarei, no nAo pkrei| evaM thaNiyasadde vi| atthi NaM bhaMte!0 bAdare puDhavikAe, bAdare agaNikAe? no iNaThe samaThe, na'nnattha vigghgtismaavnnennN| atthi NaM bhaMte! caMdima0 ? No iNaDhe smtthe| atthi NaM bhaMte! gAmA i vA0 ? No iNaDhe s0| atthi NaM bhaMte! caMdAbhA ti vA 2 ? goyamA! No iNaThe smtthe| evaM saNaMkumAra-mAhiMdesu, navaraM devo ego pkreti| evaM baMbhaloe vi| evaM baMbhalogassa uvariM savvahiM devo pkreti| pucchiyavve ya bAdare AukAe, bAdare teukAe, bAyare vnnsstikaae| annaM taM cev| gAhA[314] tamukAe kappapaNae agaNI puDhavI ya, agaNi puddhviisu| AU-teu-vaNassati kappuvarima-kaNharAIsu / / [315]kativihe NaM bhaMte! AuyabaMdhe paNNate? goyamA! chavvihe AThayabaMdhe paNNatte, taM jahAjAtinAmanihattAue gatinAmanihattAue ThitinAmanihattAue ogAhaNAnAmanihattAue padesanAmanihattAue annubhaagnaamnihttaaue| evaM daMDao jAva vemaanniyaannN| jIvA NaM bhaMte! kiM jAtinAmanitA gatinAmanihattA jAva aNubhAganAmanihatA? gotamA! jAtinAmanihattA vi jAva aNubhAganAmanihatA vi| daMDao jAva vemaanniyaannN| jIvA NaM bhaMte! kiM jAtinAmanihattAuyA jAva aNubhAganAmanihattAuyA? goyamA! jAtinAmanihattAuyA vi jAva aNubhAganAmanihattAuyA vi| daMDao jAva vemaanniyaannN| evamee dvAlasa daMDagA bhANiyavvA-jIvA NaM bhaMte! kiM jAtinAmanihattA, jAtinAmanihattAuyA, jIvA NaM bhaMte! kiM jAtinAmaniuttA, jAtinAmaniuttAuyA., jAtigoyanihattA, jAtigoyanihattAuyA, jAtigottaniuttA, jAtigottaniuttAuyA, jAtiNAmagottanihattA, jAtiNAmagoyanihattAuyA, jAtiNAmagoyaniThattA, jIvA NaM bhaMte! kiM jAtinAmagottaniuttAuyA jAva aNubhAganAmagottaniuttAuyA gotamA! jAtinAmagoyaniuttAuyA vi jAva aNubhAganAmagotaniuttAuyA vi| daMDao jAva vemaanniyaannN| [396]lavaNe NaM bhaMte! samudde kiM ussiodae, patthaDodae, khubhiyajale, akhubhiyajale? goyamA! lavaNe NaM samudde ussiodae, no patthaDodae; khubhiyajale, no akhubhiyjle| eto ADhataM jahA jIvAbhigame [dIparatnasAgara saMzodhitaH] [116] [5-bhagavaI Page #118 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-8 jAva se teNaDheNaM goyamA! bAhirayA NaM dIva-samuddA puNNA puNNappamANA volaTAmANA vosaTAmANA samabharaghaDatAe ciTThati, saMThANato egavihivihANA, vittharao aNegavihivihANA, dguNA duguNappamANato jAva assiM tiriyaloe asaMkhejjA dIva-samuddA sayaMbhuramaNapajjavasANA paNNatA smnnaauso!| dIva-samuddA NaM bhaMte! kevatiyA nAmadhejjehiM paNNattA? goyamA! jAvatiyA loe subhA nAmA, subhA rUvA, subhA gaMdhA, subhA rasA, subhA phAsA evatiyA NaM dIva-samuddA nAmadhejjehiM pnnnntaa| evaM neyavvA subhA nAmA, uddhAro pariNAmo svvjiivaannN| sevaM bhaMte! sevaM bhaMte! ti.| chaThe sae aTThamo uDeso samato . 0 navamo uddeso 0 [317]jIve NaM bhaMte! NANAvaraNijjaM kammaM baMdhamANe kati kammappagaDIo baMdhai? goyamA! satavihabaMdhae vA, aTThavihabaMdhae vA chavvihabaMdhae vaa| baMdhuddeso paNNavaNAe neyvvo| [318] deve NaM bhaMte! mahiDDhIe jAva mahANubhAge bAhirae poggale apariyAdiitA pabhU egavaNNaM egarUvaM viThavittae? goyamA! no iNaThe0 smtthe| deve NaM bhaMte! bAhirae poggale pariyAdiittA pabhU? haMtA, pbhuu| se NaM bhaMte! kiM ihagae poggale pariyAdiittA viThavvati, tatthagae poggale pariyAdiitA vikuvvati, annatthagae poggale pariyAdiittA viuvvati? goyamA! no ihagate poggale pariyAdiittA viuvvati, tatthagate poggale pariyAdiittA vikuvvati, no annatthagae poggale pariyAdiittA vitthvvti| evaM eteNaM gameNaM jAva egavaNNaM egarUvaM, egavaNNaM aNegarUvaM, aNegavaNNaM egarUvaM, aNegavaNNaM aNegarUvaM, cauNhaM cubhNgo| deve NaM bhaMte! mahiDDhIe jAva mahANubhAge bAhirae poggale apariyAdiittA pabhU kAlagaM poggalaM nIlagapoggalattAe pariNAmittae? nIlagaM poggalaM vA kAlagapoggalattAe pariNAbhittae? goyamA! no iNaThe samaThe, pariyAditittA pbhuu| se NaM bhaMte! kiM ihagae poggale. taM ceva, navaraM pariNAmeti ti bhaanniyvvN| evaM kAlagapoggalaM lohiypoggltaae| evaM kAlaeNa jAva sukkilN| evaM NIlaeNaM jAva sukkilN| evaM lohieNaM jAva sukkilN| evaM hAliddaeNaM jAva sukkilN| evaM etAe parivADIe gaMdha-rasa-phAsa. kakkhaDaphAsapoggalaM mtthyphaaspogglttaae| evaM do do garuya-lahya 2, sIya-usiNa 2, Niddhalukkha 2, vaNNAi savvattha prinnaamei| AlAvagA ya do do-poggale apariyAittA, priyaaittaa| [319]avisuddhalese NaM bhaMte! deve asamohateNaM appANeNaM avisuddhalesaM devaM deviM annayaraM jANati pAsati? evaM avisuddhalese. [dIparatnasAgara saMzodhitaH] [117] [5-bhagavaI Page #119 -------------------------------------------------------------------------- ________________ sataM-6, vaggo, sattaMsattaM-, uddeso- 9 asamohaeNaM appANeNaM visuddhalesaM devaM ? no iNaTThe samaTThe 2 No iNaTThe samaTThe / evaM avisuddhalese. asamoharaNaM appANeNaM visuddhalesaM devaM ? no iNaTThe samaTThe 2 / avisuddhalese. samoharaNaM appANeNaM avisuddhalesaM devaM ? no iNaTThe samaTThe 3 | avisuddhalese deve samoharaNaM appANeNaM visuddhalesaM devaM ? no iNaTThe samaTThe 4 / avisuddhalese. samohayAsamoharaNaM appANeNaM avisuddhalesaM devaM ? No iNaTThe samaTThe 5 / avisuddhalese samohayAsamohateNaM. visuddhalesaM devaM ? no iNaTThe samaTThe 6 / visuddhale se. asamohaeNaM appANeNaM avisuddhalesaM devaM ? no iNaTThe samaTThe 7 / visuddhalese. asamohaeNaM visuddhalesaM devaM ? no iNaTThe samaTThe 8 / visuddhalese NaM bhaMte! deve samohaeNaM. avisuddhalesaM devaM jANai.? haMtA, jANai. 9 / evaM visuddhalese. samohaeNaM. visuddhalesaM devaM jANai.? haMtA, jANai. 10 / visuddhalese. samohayAsamohaeNaM appANeNaM avisuddhalesaM devaM jANai 2 ? haMtA, jANai. 11 / visuddhalese. samohayAsamoharaNaM appANeNaM visuddhalesaM devaM ? [haMtA,] jANai. 12 / evaM heTThillaehiM aTThahiM na jANai na pAsai, uvarillaehiM cauhiM jANai pAsa | sevaM bhaMte! sevaM bhaMte! ti / 0 dasamo uddeso 0 [320]annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveMti- jAvatiyA rAyagihe nayare jIvA evatiyANaM jIvANaM no cakkiyA kei suhaM vA duhaM vA jAva kolaTThigamAtamavi nipphAvamAtamavi kalamAyamavi mAsamAyamavi muggamAtamavi jUyAmAyamavi likkhAmAyamavi abhinivettA uvadaMsittae, se kahameyaM bhaMte! evaM? goyamA ! jaM NaM te annautthiyA evamAikkhaMti jAva micchaM te evamAhaMsu, ahaM puNa gotamA! evamAikkhAmi jAva parUvemi savvaloe vi ya NaM savvajIvANaM No cakkiyA kei suhaM vA taM ceva jAva uvadaMsittae / *chaTaThe sae navamo uddeso samatto * se keNaTTheNaM.? goyamA! ayaM NaM jaMbuddIve 2 jAva visesAhie parikkheveNaM pnntte| deve NaM mahiDDhIe jAva mahANubhAge egaM mahaM savilevaNaM gaMdhasamuggagaM gahAya taM avadAleti, taM avadAlittA jAva iNAmeva kaTTTu kevalakappaM jaMbuddIvaM 2 tihiM accharAnivAtehiM tisattahutto aNupariyattiANaM havvamAgacchejjA, se nUNaM gotamA ! se kevalakappe jaMbuddIve 2 tehiM ghANapoggalehiM phuDe? haMtA, phuDe / cakkiyA NaM gotamA ! kei tesiM ghANapoggalANaM kolaTThiyamAyamavi jAva uvadaMsittae? No iNaTThe samaTThe / se teNaTTheNaM jAva uvasettae / [ 321] jIve NaM bhaMte! jIve? jIve jIve? goyamA ! jIve tAva niyamA jIve, jIve vi niyamA jIve / jIve NaM bhaMte! neraie? neraie jIve? goyamA ! neraie tAva niyamA jIve, jIve puNa siya neraie, siya aneraie / NaM bhaMte! asurakumAre? asurakumAre jIve? gotamA ! asurakumAre tAva niyamA jIve, jIve puNa siya asurakumAre, siya No asurkumaare| evaM daMDao Neyavvo jAva vemANiyANaM / jIvati bhaMte! jIve? jIve jIvati ? goyamA ! jIvati tAva niyamA jIve, jIve puNa siya jIvati [118] [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] Page #120 -------------------------------------------------------------------------- ________________ sataM-6, vaggo - ,sattaMsattaM- , uddeso-10 siya no jiivti| jIvati bhaMte! neratie? neratie jIvati? goyamA! neratie tAva niyamA jIvati, jIvati, jIvati puNa siya neratie, siya anerie| evaM daMDao neyavvo jAva vemaanniyaannN| bhavasiddhIe NaM bhaMte! neraie? neraie bhavasiddhIe? goyamA! bhavasiddhIe siya neraie, siya anerie| neratie vi ya siya bhavasiddhIe, siya abhvsiddhiie| evaM daMDao jAva vemaanniyaannN| [322]annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveMti-"evaM khalu savve pANA savve bhUyA savve jIvA savve sattA egaMtadakkhaM vedaNaM vedeti se kahametaM bhaMte! evaM? gotamA! jaM NaM te annautthiyA jAva micchaM te evmaahNsu| ahaM puNa gotamA! evamAikkhAmi jAva parUvemi-atthegaiyA pANA bhUyA jIvA sattA egaMtadukkhaM vedaNaM vedeti, Ahacca saatN| atthegaiyA pANA bhUyA jIvA sattA egatasAtaM vedaNaM vedeti, Ahacca asAyaM veyaNaM vedeti| atthegaiyA pANA bhUyA jIvA sattA vemAtAe veyaNaM veyaMti,Ahacca saaymsaayN| se keNaTheNaM.? goyamA! neraiyA egaMtadukkhaM veyaNaM veyaMti, Ahacca saatN| bhavaNavativANamaMtara-joisa-vemANiyA egaMtasAtaM vedaNaM vedeti, Ahacca asaayN| puDhavikkAiyA jAva maNussA vemAtAe vedaNaM veTeMti, Ahacca saatmsaatN| se tenntthennN.| [323]neratiyA NaM bhaMte! je poggale attamAyAe AhAreMti te kiM AyasarIrakkhetogADhe poggale attamAyAe AhAreMti? aNaMtarakhetogADhe poggale attamAyAe AhAreMti? paraMparakhetogADhe poggale mAyAe AhAreMti? gotamA! AyasarIrakhetogADhe poggale attamAyAe AhAreMti, no aNaMtarakhettogADhe poggale attamAyAe AhAreMti, no prNprkhetogaaddhe| jahA neraiyA tahA jAva vemANiyANaM dNddo| [324]kevalI NaM bhaMte! AyANehiM jANati pAsati? gotamA! no inntthe.| se keNaTheNaM.? goyamA! kevalI NaM puratthimeNaM mitaM pi jANati amitaM pi jANati jAva nivvuDe daMsaNe kevalissa, se tennddhennN.|gaahaa[325] jIvANa suhaM dukkhaM jIve jIvati taheva bhaviyA y| egaMtadukkhavedaNa attamAyAya kevalI / / [326]sevaM bhaMte! sevaM bhaMte! ti.| * chaTTha sae dasamo uddeso samato . 0-chaTheM sataM samataM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca chaTheM sataM samataM . [327] [] sattamaM sataM [] AhAra, virati, thAvara, jIvA, pakkhI , ya ATha, aNagAre| chaumattha, asaMvuDa, annautthi, dasa sattamammi sate / / [dIparatnasAgara saMzodhitaH] [119] [5-bhagavaI Page #121 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-1 0 paDhamo uddeso 0 [328] teNaM kAleNaM teNaM samaeNaM jAva evaM vadAsI jIve NaM bhaMte ! kaM samayamaNAhArae bhavati ? goyamA! paDhame samae siya AhArae, siya annaahaare| bitie samae siya AhArae, siya annaahaare| tatie samae siya AhArae, siya annaahaare| cautthe samae niyamA aahaare| evaM dNddo| jIvA ya egiMdiyA ya cautthe sme| sesA tatie sme| jIve NaM bhaMte! kaM samayaM savvappAhArae bhavati? goyamA! paDhamasamayovavannae vA, caramasamayabhavatthe vA, ettha NaM jIve savvappAhArae bhvti| daMDao bhANiyavvo jAva vemaanniyaannN| [329]kiMsaMThite NaM bhaMte! loe paNNate? goyamA! supatiThagasaMThite loe paNNatte, heThA vitthipaNe jAvauppiM uddhmiNgaakaarsNtthite| taMsi ca NaM sAsayaMsi logaMsi heThA vitthiNNaMsi jAva uppiM uddhamuiMgAkArasaMThitaMsi uppannanANadaMsaNadhare arahA jiNe kevalI jIve vi jANati pAsati, ajIve vi jANati paasti| tato pacchA sijjhati jAva aMtaM kreti| [330]samaNovAsagassa NaM bhaMte! sAmAiyakaDassa samaNovassae acchamANassa tassa NaM bhaMte! kiM riyAvahiyA kiriyA kajjai? saMparAiyA kiriyA kajjati? gotamA! no iriyAvahiyA kiriyA kajjati, saMparAiyA kiriyA kjjti| se keNaTheNaM jAva saMparAiyA.? goyamA! samaNovAsayassa NaM sAmAiyakaDassa samaNovassae acchamANassa AyA ahikaraNI bhvti| AyAhigaraNavattiyaM ca NaM tassa no riyAvahiyA kiriyA kajjati, saMparAiyA kiriyA kjjti| se teNaTheNaM jAva sNpraaiyaa.| [331]samaNovAsagassa NaM bhaMte! puvvAmeva tasapANasamAraMbhe paccakkhAte bhavati, puDhavisamAraMbhe apaccakkhAte bhavati, se ya puDhaviM khaNamANe annayaraM tasaM pANaM vihiMsejjA, se NaM bhaMte! taM vataM aticarati? No iNaThe samaDhe, no khalu se tassa ativAtAe aauti| samaNovAsagassa NaM bhaMte! puvvAmeva vaNassatisamAraMbhe paccakkhAte, se ya puDhaviM khaNamANe annayarassa rukkhassa mUlaM chiMdejjA, se NaM bhaMte! taM vataM aticarati? No iNaThe samaThe, no khalu se tassa ativAtAe aauttaati| [332]samaNovAsae NaM bhaMte! tahArUvaM samaNaM vA mAhaNaM vA phAsuesaNi esaNijjeNaM asaNapANa-sAimeNaM paDilAbhemANe kiM labhati? goyamA! samaNovAsae NaM tahArUvaM samaNaM vA mAhaNaM vA jAva paDilAbhemANe tahAruvassa samaNassa vA mAhaNassa vA samAhiM uppAeti, samAhikArae NaM tameva samAhiM pddilbhti| samaNovAsae NaM bhaMte! tahArUvaM samaNaM vA mAhaNaM vA jAva paDilAbhemANe kiM cayati? goyamA! jIviyaM cayati, 2 duccayaM cayati, 2 dukkaraM kareti, 2 dullabhaM labhati, 2 bohiM bujjhati 2 tato pacchA sijjhati jAva aMtaM kreti| [333]atthi NaM bhaMte! akammassa gatI paNNAyati? haMtA, atthi| [dIparatnasAgara saMzodhitaH] [120] [5-bhagavaI Page #122 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM-, uddeso- 1 kahaM NaM bhaMte! akammassa gatI paNNAyati ? goyamA ! nissaMgatAe, niraMgaNatAe, gati - pariNAmeNaM, baMdhaNacheyaNatAe, niriMdhaNatAe, puvvapaogeNaM, akammassa gatI paNNAyati / kahaM NaM bhaMte! nissaMgatAe, niraMgaNatAe, gatipariNAmeNaM, akammassa gatI paNNAyati ? go.! se jahAnAmae keyi purise sukkaM tuMbaM nicchiddaM niruvahataM ANupuvvIe parikammemANe parikammemANe dabbhehi ya kusehi ya veDheti, veDhittA aTThahiM maTyiAlevehiM liMpati, 2 unhe dalayati, bhUiM bhUiM sukkaM samANaM atthAhamatAramaporisiyaMsi udagaMsi pakkhivejjA, se nUNaM goyamA ! se tuMbe tesiM aTThaNhaM maTyAlevANaM guruyattAe bhAriyattAe gurUsaMbhAriyatAe salilatalamativatittA ahe dharaNitalapatiTThANe bhavati ? haMtA, bhavati / ahe NaM se tuMbe tesiM aTThaNhaM maTyiAlevANaM parikkhaeNaM dharaNitalamativatittA uppiM salilatalapatiTThANe bhavati ? haMtA, bhvti| evaM khalu goyamA ! nissaMgatAe niraMgaNatAe gatipariNAmeNaM akammassa gatI paNNAyati / kahaM NaM bhaMte! baMdhaNachedaNatAe akammassa gatI paNNAyati ? goyamA ! se jahAnAmae kalasiMbaliyA ti vA, muggasiMbaliyA ti vA, mAsasiMbaliyA ti vA, siMbalisiMbaliyA ti vA, eraMDamiMjiyA vA unhe diNNA sukkA samANI phuDittANaM egaMtamaMtaM gaccha evaM khalu goyamA!. | kahaM NaM bhaMte! niriMdhaNatAe akammassa gatI ? iMdhaNavippamukkassa uDDhaM vIsasAe nivvAghAteNaM gatI pavattati evaM khalu gotmaa!.| goyamA ! se jahAnAmae dhUmassa kahaM NaM bhaMte! puvvappayogeNaM akammassa gatI paNNAyati ? gotamA ! se jahAnAmae kaMDassa kodaMDavippamukkassa lakkhAbhimuhI nivvAghAteNaM gatI pavattati evaM khalu goyamA ! nIsaMgayAe niraMgaNayAe jAva puvvapyogeNaM akammassa gatI pannAyati / [334]dukkhI bhaMte! dukkheNaM phuDe? adukkhI dukkheNaM phuDe ? goyamA ! dukkhI dukkheNaM phuDe, no adukkhI dukkheNaM phudde| dukkhI bhaMte! neratie dukkheNaM phuDe ? adukkhI neratie dukkheNaM phuDe? goyamA ! dukkhI rati dukkhaNaM phuDe, no adukkhI neratie dukkheNaM phuDe / evaM daMDao jAva vemANiyANaM / evaM paMca daMDagA neyavvA-dukkhI dukkheNaM phuDe, dukkhI dukkhaM pariyAdiyati, dukkhI dukkhaM udIreti, dukkhI dukkhaM vedeti, dukkhI dukkhaM nijjareti / [335] aNagArassa NaM bhaMte! aNAuttaM gacchamANassa vA, ciTThamANassa vA, nisIyamANassa vA, tuyamANassa vA; aNAutaM vatthaM paDiggahaM kaMbalaM pAdapuMchaNaM geNhamANassa vA, nikkhivamANassa vA, tassa NaM bhaMte! kiM iriyAvahiyA kiriyA kajjati? saMparAiyA kiriyA kajjati ? go. ! no IriyAvahiyA kiriyA kajjati, saMparAiyA kiriyA kjjti| se keNaTTheNaM.? goyamA ! jassa NaM koha-mANa - mAyA lobhA vocchinnA bhavaMti tassa NaM riyAvahiyA kiriyA kajjati, no saMparAiyA kiriyA kajjati / jassa NaM koha- mANa- mAyA lobhA avocchinnA bhavaMti tassa NaM saMparAiyA kiriyA kajjati, no riyAvahiyA / ahAsutaM riyaM rIyamANassa riyAvahiyA kiriyA kajjati / ussuttaM rIyamANassa saMparAiyA kiriyA kajjati, se NaM ussuttameva riyati / se tenntttthennN| [dIparatnasAgara saMzodhitaH ] [121] [5-bhagavaI] Page #123 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM, uddeso-2 [336]aha bhaMte! saiMgAlassa sadhUmassa saMjoyaNAdosaduTThassa pANabhoyaNassa ke aTThe paNNatte? goyamA! je NaM niggaMthe vA niggaMthI vA phAsuesaNijjaM asaNa pANa- khAima sAimaM paDigAhitA mucchite giddhe gaDhite ajjhovavanne AhAraM AhAreti esa NaM goyamA ! saiMgAle pANa-bhoyaNe / je NaM niggaMthe vA niggaMthI vA phAsuesaNijjaM asaNa- pANa- khAima - sAimaM paDigAhittA mahayAappattiyaM kohakilAmaM karemANe AhAramAhAreti esa NaM goyamA ! sadhUme pANa-bhoyaNe / je NaM niggaMthe vA 2 jAva paDiggAhittA guNuppAyaNahetuM annadavveNaM saddhiM saMjoettA AhAramAhAreti esa NaM goyamA ! saMjoyaNAdosaduTThe paann-bhoynne| esa NaM gotamA ! saiMgAlassa sadhUmassa saMjoyaNAdosaduTThassa pANa-bhoyaNassa aTThe paNNatte / aha bhaMte! vItiMgAlassa vIyadhUmassa saMjoyaNAdosavippamukkassa pANa-bhoyaNassa ke aTThe paNNatte? goyamA! je NaM NiggaMthe vA 2 jAva paDigAhetA amucchite jAva AhAreti esa NaM goyamA! vItiMgAle pANa-bhoyaNe / je NaM niggaMthe vA 2 jAva paDigAhettA No mahatAappattiyaM jAva AhAreti, esa NaM goyamA! vItadhUme paann-bhoynne| je NaM niggaMthe vA 2 jAva paDigAhettA jahA laddhaM tahA AhAraM AhAreti esa NaM gotamA! saMjoyaNAdosavippamukke paann-bhoynne| esa NaM gotamA ! vItiMgAlassa vItadhUmassa saMjoyaNAdosavippamukkassa pANa-bhoyaNassa aTThe paNNatte / [337] aha bhaMte! khettAtikkaMtassa kAlAtikkaMtassa maggAtikkaMtassa pamANAtikkaMtassa pANa-bhoyaNassa ke aThThe paNNatte? goyamA ! je NaM niggaMthe vA niggaMthI vA phAsuesaNijjaM asaNa-pANakhAima-sAimaM aNuggate sUrie paDiggAhittA uggate sUrie AhAraM AhAreti esa NaM gotamA ! khettAtikkaM paann-bhoynne| je NaM niggaMthe vA 2 jAva. sAimaM paDhamAe porisIe paDigAhettA pacchimaM porisiM uvAyaNAvettA AhAraM AhAreti esa NaM goyamA ! kAlAtikkaMte pANabhoyaNe / je NaM niggaMthe vA 2 jAva sAtimaM paDigAhittA paraM addhajoyaNamerAe vItikkamAvettA AhAramAhAreti esa NaM goyamA ! maggAtikkaMte pANa-bhoyaNe / je NaM niggaMthe vA niggaMthI vA phAsuesaNijjaM jAva sAtimaM paDigAhittA paraM battIsAe kukkuDiaMDagappamANamettANaM kavalANaM AhAramAhAreti esa NaM gotamA ! pamANAtikkaMte paann-bhoynne| aTThakukkuDiaMDagappamANamette kavale AhAramAhAremANe appAhAre, duvAlasakukkuDiaMDagappamANamette kavale AhAramAhAremANe avaDDhomoyariyA, solasakukkuDiaMDagappamANamette kavale AhAramAhAremANe dubhAgappatte, cauvvIsaM kukkuDiaMDagappamANamette jAva AhAramAhAremANe omodariyA, battIsaM kukkuDiaMDagappamANa kavale AhAramAhAremANe pamANapatte, etto ekkeNa vi gAseNaM UNagaM AhAramAhAremANe samaNe niggaMthe no pakAmarasabhoI iti vattavvaM siyaa| esa NaM goyamA ! khettAdikkaMtassa kAlAtikkaMtassa maggAtikkaMtassa pamANAtikkaMtassa pANabhoyaNassa aTThe paNNatte / [338]aha bhaMte! satthAtItassa satthapariNAmitassa esiyassa vesiyassa sAmudANiyassa pANa-bhoyaNassa ke aTThe paNNatte ? goyamA ! je NaM niggaMthe vA niggaMthI vA nikkhittasatthamusale vavagatamAlA-vaNNagavilevaNe vavagatacuya caiyacattadehaM jIvavippajaDhaM akayamakAriyamasaMkappiyamaNAhUtamakItakaDamaNuddiTThaM navakoDIparisuddhaM dasadosavippamukkaM uggamauppAyaNesaNAsuparisuddhaM vItiMgAlaM vItadhUmaM saMjoyaNA dosavippamukkaM asurasuraM acavacavaM adutamavilaMbitaM aparisADiM akkhovaMjaNa-vaNANulevaNabhUtaM saMyamajAtAmAyAvattiyaM saMjamabhAravahaNaTThayAe bilamiva pannagabhUeNaM appANeNaM AhAramAhAreti; esa NaM gotamA ! satthAtItassa satthapariNAmitassa jAva pANa-bhoyaNassa aTThe pannatte / [dIparatnasAgara saMzodhitaH ] [122] [5-bhagavaI] Page #124 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM-, uddeso-2 sevaM bhaMte! sevaM bhaMte! ti. / * satama sae paDhamo uheso samato* 0 bIo uddeso 0 [339] se nUNaM bhaMte ! savvapANehiM savvabhUtehiM savvajIvehiM savvasattehiM `paccakkhAyaM' iti vadamANassa supaccakkhAyaM bhavati ? dupaccakkhAyaM bhavati ? gotamA ! savvapANehiM jAva savvasatehiM `paccakkhAyaM' iti vadamANassa siya supaccakkhAtaM bhavati, siya dupaccakkhAtaM bhavati / se keNaTTheNaM bhaMte! evaM vuccai savvapANehi jAva savvasattehiM jAva siya dupaccakkhAtaM bhavati? gotamA! jassa NaM savvapANehiM jAva savvasattehiM `paccakkhAyaM iti vadamANassa No evaM abhisamannAgataM bhavati ime jIvA, ime ajIvA, ime tasA, ime thAvarA' tassa NaM savvapANehiM jAva savvasattehiM `paccakkhAyaM' iti vadamANassa no supaccakkhAyaM bhavati, dupaccakkhAyaM bhavati / evaM khalu se dupaccakkhAI savvapANehiM jAva savvasattehiM 'paccakkhAyaM' iti vadamANo no saccaM bhAsaM bhAsati, mosaM bhAsaM bhAsai, evaM khalu se musAvAtI savvapANehiM jAva savvasattehiM tivihaM tiviheNaM assaMjayavirayapaDihaya- paccakkhAyapAvakamme sakirie asaMvuDe egaMtadaMDe egaMtabAle yAvi bhavati / jassa NaM savvapANehiM jAva savvasattehiM paccakkhAyaM' iti vadamANassa evaM abhisamannAgataM bhavati ime jIva, ime ajIvA, ime tasA, ime thAvarA' tassa NaM savvapANehiM jAva savvasattehiM `paccakkhAya' iti vadamANassa supaccakkhAyaM bhavati, no dupaccakkhAyaM bhvti| evaM khalu se supaccakkhAI savvapANehiM jAva savvasattehiM paccakkhAyaM iti vayamANe sacca bhAsaM bhAsati, no mosaM bhAsaM bhAsati, evaM khalu se saccavAdI savvapANehiM jAva savvasattehiM tivihaM tiviheNaM saMjayavirayapaDiha yapaccakkhAyapAvakamme akirie saMvuDe [ egaMta adaMDe ] egaMtapaMDite yAvi bhvti| se teNaTTheNaM goyamA! evaM vuccai jAva siya dupaccakkhAyaM bhavati / [340]kativihe NaM bhaMte! paccakkhANe paNNatte? goyamA ! duvihe paccakkhANe paNNatte, taM jahAmUlaguNapaccakkhANe ya uttaraguNapaccakkhANe ya mUlaguNapaccakkhANe NaM bhaMte! kativihe paNNatte? goyamA ! duvihe paNNatte, taM jahAsavvamUlaguNapaccakkhANe ya desamUlaguNapaccakkhANe ya savvamUlaguNapaccakkhANe NaM bhaMte! kativihe paNNatte ? goyamA ! paMcavihe paNNatte, taM jahA savvAto pANAtivAtAto veramaNaM jAva savvAto pariggahAto veramaNaM / desamUlaguNapaccakkhANe NaM bhaMte! kativihe paNNatte? goyamA ! paMcavihe paNNatte, taM jahA-thUlAto pANAtivAtAto veramaNaM jAva thUlAto pariggahAto veramaNaM / uttaraguNapaccakkhANe NaM bhaMte! kativihe paNNatte ? goyamA ! duvihe paNNatte, taM.savyuttaraguNapaccakkhANe ya, desuttaraguNapaccakkhANe y| savyuttaraguNapaccakkhANe NaM bhaMte! kativihe paNNatte? goyamA ! dasavihe paNNatte, taM jahA[341] aNAgataM atikkataM koDIsahitaM niyaMpiyaM parimANakaDaM niravasesaM ceva / I sAgAramaNAgAraM sAkeyaM ceva addhAe paccakkhANaM bhave dasahA || [dIparatnasAgara saMzodhitaH ] [123] [5-bhagavaI Page #125 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsattaM- , uddeso-2 [342]desuttaraguNapaccakkhANe NaM bhaMte! kativihe paNNate? goyamA! sattavihe paNNatte, taM jahAdisivvayaM, uvabhoga-parIbhogaparimANaM, aNatthadaMDaveramaNaM, sAmAiyaM, desAvagAsiyaM, posahovavAso, atihisaMvibhAgo, apacchimamAraNaMtiyasaMlehaNA jhuusnnaa''raahnntaa| [343]jIvA NaM bhaMte! kiM mUlaguNapaccakkhANI, uttaraguNapaccakkhANI, apaccakkhANI? goyamA! jIvA mUlaguNapaccakkhANI vi, uttaraguNapaccakkhANI vi, apaccakkhANI vi| neraiyA NaM bhaMte! kiM mUlaguNapaccakkhANI.? pucchaa| gotamA! neraiyA no mUlaguNapaccakkhANI, no uttaraguNapaccakkhANI, apcckkhaannii| evaM jAva criNdiyaa| paMceMdiyatirikkhajoNiyA maNussA ya jahA jIvA | vANamaMtara-jotisiya-vemANiyA jahA neraiyA | etesi NaM bhaMte! jIvANaM mUlaguNapaccakkhANINaM uttaraguNapacakkhANINaM apaccakkhANINa ya katare katarehiMto jAva visesAhiyA vA? goyamA! savvatthovA jIvA mUlaguNapaccakkhANI, uttaraguNapaccakkhANI asaMkhejjaguNA, apaccakkhANI annNtgunnaa| etesi NaM bhaMte! paMceMdiyatirikkhajoNiyANaM. pucchaa| goyamA! savvatthovA jIvA paMceMdiyatirikkhajoNiyA mUlaguNapaccakkhANI, uttaraguNapaccakkhANI asaMkhejjaguNA, apaccakkhANI asNkhijjgunnaa| ___etesi NaM bhaMte! maNussANaM mUlaguNapaccakkhANINaM. pucchaa| goyamA! savvatthovA maNussA mUlaguNapaccakkhANI, uttaraguNapaccakkhANI saMkhejjaguNA, apaccakkhANI asNkhejjgunnaa| jIvA NaM bhaMte! kiM savvamUlaguNapaccakkhANI? desamUlaguNapaccakkhANI? apaccakkhANI? goyamA! jIvA savvamUlaguNapaccakkhANI, desamUlaguNapaccakkhANI, apaccakkhANI vi| neraiyANaM pucchaa| goyamA! neratiyA no savvamUlaguNapaccakkhANI, no desamUlaguNapaccakkhANI, apcckkhaannii| evaM jAva criNdiyaa| pNceNdiytirikkhpucchaa| goyamA! paMceMdiyatirikkhA no savvamUlaguNapaccakkhANI, desamUlaguNapaccakkhANI vi, apaccakkhANI vi| maNussA jahA jiivaa| vANamaMtara-jotisa-vemANiyA jahA neriyaa| etesi NaM bhaMte! jIvANaM savvamUlaguNapaccakkhANINaM desamUlaguNapaccakkhANINaM apaccakkhANINa ya katare katarehiMto jAva visesAhiyA vA? goyamA! savvatthovA jIvA svvmuulgunnpcckkhaannii| evaM appAbagANi tiNNi vi jahA paDhamillae daMDae, navaraM savvatthovA paMceMdiyatirikkhajoNiyA desamUlaguNa- paccakkhANI, apaccakkhANI asNkhejjgunnaa| jIvA NaM bhaMte! kiM savvuttaraguNapaccakkhANI? desuttaraguNapaccakkhANI? apaccakkhANI? gotamA! jIvA savvuttaraguNapaccakkhANI vi, tiNNi vi| paMceMdiyatirikkhajoNiyA maNassA ya evaM cev| dIparatnasAgara saMzodhitaH] [124] [5-bhagavaI Page #126 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-2 sesA apaccakkhANI jAva vemaanniyaa| etesi NaM bhaMte! jIvANaM savvuttaraguNapaccakkhANI., appAbahugANi tiNNi vi jahA paDhame daMDae jAva mnnuusaannN| jIvA NaM bhaMte ! kiM saMjatA? asaMjatA? saMjatAsaMjatA? goyamA! jIvA saMjayA vi., tiNNi vi, evaM jaheva paNNavaNAe taheva bhANiyavvaM jAva vemaanniyaa| appAbagaM taheva tiNha vi bhaanniyvvN| jIvA NaM bhaMte! kiM paccakkhANI? apaccakkhANI? paccakkhANApaccakkhANI? gotamA! jIvA paccakkhANI vi, evaM tiNNi vi| evaM maNussANa vi| paMciMdiyatirikkhajoNiyA aadillvirhiyaa| sesA savve apaccakkhANI jAva vemaanniyaa| etesi NaM bhaMte! jIvANaM paccakkhANINaM jAva visesAhiyA vA? goyamA! savvatthovA jIvA paccakkhANI, paccakkhANApaccakkhANI asaMkhejjaguNA, apaccakkhANI annNtgunnaa| paMceMdiyatirikkhajoNiyA savvatthovA paccakkhANApaccakkhANI, apaccakkhANI asNkhejjgunnaa| maNussA savvatthovA paccakkhANI, paccakkhANApaccakkhANI saMkhejjaguNA, apaccakkhANI asNkhejjgunnaa| [344]jIvA NaM bhaMte! kiM sAsatA? asAsatA? goyamA! jIvA siya sAsatA, siya asaastaa| se keNaTheNaM bhaMte! evaM vuccai jIvA siya sAsatA, siya asAsatA'? gotamA! davvaTThatAe sAsatA, bhAvaThThayAe asaastaa| se teNaTheNaM gotamA! evaM vuccai jAva siya asaastaa| neraiyA NaM bhaMte! kiM sAsatA? asAsatA? evaM jahA jIvA tahA neraiyA vi| evaM jAva vemANiyA jAva siya asaastaa| sevaM bhaMte! sevaM bhNte| ti.| *sattama sae biDao uDeso samato. 0 taio uddeso 0 [345]vaNassatikAiyA NaM bhaMte! kaM kAlaM savvappAhAragA vA savvamahAhAragA vA bhavaMti, tadANaMtaraM ca NaM hemaMte, tadANaMtaraM ca NaM vasaMte, tayANaMtaraM ca NaM gimhe| gimmahAsu NaM vaNassatikAiyA savvappAhAragA bhvNti| jati NaM bhaMte! gimhAsu vaNassaikAiyA savvappAhAragA bhavaMti, kamhA NaM bhaMte! gimhAsu bahave vaNassatikAiyA pattiyA puphiyA phaliyA haritagarerijjamANA sirIe atIva atIva uvasobhemANA uvasobhemANA ciTThati? goyamA! gimhAsu NaM bahave usiNajoNiyA jIvA ya puggalA ya vaNassatikAiyattAe vakkamati viThakkamati cayaMti uvavajjaMti, evaM khalu goyamA! gimhAsa bahave vaNassatikAiyA pattiyA pupphiyA jAva citttthti| [346]se nUNaM bhaMte! mUlA mUlajIvaphuDA, kaMdA kaMdajIvaphuDA jAva bIyA bIyajIvapuDA? haMtA, [dIparatnasAgara saMzodhitaH] [125] [5-bhagavaI Page #127 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-3 gotamA! mUlA mUlajIvaphuDA jAva bIyA biiyjiivphuddaa| jati NaM bhaMte! mUlA mUlajIvaphuDA jAva bIyA bIyajIvaphuDA, kamhA NaM bhNte| vaNassatikAiyA AhAreMti? kamhA pariNAmeMti? goyamA! mUlA mUlajIvaphuDA puDhavijIvapaDibaddhA tamhA AhAreMti, tamhA prinnaameNti| kaMdA kaMdajIvaphuDA mUlajIvapaDibaddhA tamhA AhAreMti, tamhA prinnaameNti| evaM jAva bIyA bIyajIvaphuDA phalajIvapaDibaddhA tamhA AhAreMti, tamhA prinnaameNti| [347] aha bhaMte ! Alue mUlae siMgabere hirilI sirilI sissirilI kiThThiyA chiriyA chIravirAliyA kaNhakaMde vajjakaMde sUraNakaMde khilUDe bhaddamutthA piMDahaliddA lohI NIhU thIhU thibhagA muggakaNNI assakaNNI sIhakaNNI sIhaMDhI musuMDhI, je yAvanne tahappagArA savve te aNaMtajIvA vivihasattA? haMtA, goyamA! Alue mUlae jAva aNaMtajIvA vivihsttaa| [348]siya bhaMte! kaNhalese neratie appakammatarAe, nIlalese neratie mahAkammatarAe? haMtA, goyamA! siyaa|se keNaTheNaM bhaMte evaM buccati kaNhalese neratie appakammatarAe, nIlalese neratie mahAkammatarAe'? goyamA! ThitiM paDucca, se teNaTheNaM goyamA! jAva mhaakmmtraae| siya bhaMte! nIlalese neratie appakammatarAe, kAulese neratie mahAkammatarAe? haMtA, siyaa| se keNaTheNaM bhaMte! evaM vuccati nIlalese appakammatarAe, kAulese neratie mahAkammatarAe? goyamA! ThitiM paDucca, se teNaTheNaM goyamA jAva mhaakmmtraae| evaM asurakumAre vi, navaraM teulesA abbhhiyaa| evaM jAva vemANiyA, jassa jati lesAo tassa tati bhaanniyvvaao| jotisiyassa na bhnnnnti| jAva siya bhaMte! pamhalese vemANie appakammatarAe, sukkalese vemANie mahAkammatarAe? haMtA, siyaa| se keNaTheNaM. sesaM jahA neraiyassa jAva mhaakmmtraae| [349Jse nUNaM bhaMte! jA vedaNA sA nijjarA? jA nijjarA sA vedaNA? goyamA! No iNaThe smtthe| se keNaDheNaM bhaMte ! evaM vuccai jA veyaNA na sA nijjarA, jA nijjarA na sA veyaNA? goyamA! kammaM vedaNA, NokammaM nijjraa| se teNaTheNaM goyamA! jAva na sA vednnaa| neratiyANaM bhaMte! jAva vedaNA sA nijjarA? jA nijjarA sA vedaNA? goyamA! No iNaThe smtthe| se keNaDheNaM bhaMte! evaM vuccati veraiyANaM jA vedaNA na sA nijjarA, jA nijjarA na sA veyaNA? gotamA! neraiyANaM kammaM vedaNA, Nokamma nijjraa| se teNaTheNaM gotamA! jAva na sA veynnaa| evaM jAva vemaanniyaannN| se nUNaM bhaMte! jaM veTeMsu taM nijjariMsu? jaM nijjariMsu taM veTeMsu? No iNaDhe smtthe| se keNaTheNaM bhaMte! evaM vuccati 'jaM vedeMsu no taM nijjareMsu, jaM nijjareMsu no taM vedeMsu'? goyamA! kammaM veTeMsu, nokammaM nijjariMsu, se teNaDheNaM goyamA! jAva no taM vedeNsu| neratiyA NaM bhaMte! jaM vedeMsu taM nijjariM? evaM neraiyA vi| evaM jAva vemaanniyaa| se nUNaM bhaMte! jaM vedeti taM nijjariMti, jaM nijjareMti taM vedeti? goyamA no iNaThe smtthe| [dIparatnasAgara saMzodhitaH] [126] [5-bhagavaI] Page #128 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM-, uddeso-3 sekeNaTTheNaM bhaMte ! evaM vuccati jAva no taM vedeMti ? gotamA ! kammaM vedeMti, nokammaM nijjareMti / se teNaTTheNaM goyamA ! jAva no taM vedeMti / evaM neraiyA ve jAva vemANiyA / se nUNaM bhaMte! jaM vedissaMti taM nijjarissaMti? jaM nijjarissaMti taM vedissaMti ? goyamA ! No iNaTThe samaTThe / se keNaTTheNaM jAva `No taM vedissaMti' ? goyamA ! kammaM vedissaMti, nokammaM nijrissNti| se teNaTTheNaM jAva no taM nijjari (vedi) ssNti| evaM neratiyA vi jAva vemANiyA / seNUNaM bhaMte! je vedaNAsamae se nijjarAsamae, je nijjarAsamae se vedaNAsamae ? goyamA ! no iNaTThe smtttthe| se keNaTTheNaM bhaMte! evaM vuccati je vedaNAsamae na se NijjarAsamae, je nijjarAsamae na se vedaNAsamae? goyamA ! jaM samayaM vedeMti no taM samayaM nijjareMti, jaM samayaM nijjareMti no taM samayaM vedeMti; annamma samae vedeMti, annammi samae nijjareMti; anne se vedaNAsamae, anne se nijjarAsamae / se teNaTTheNaM jAva na se vedaNAsamae / neratiyANaM bhaMte! je vedaNAsamae se nijjarAsamae? je nijjarAsamae se vedaNAsamae ? goyamA ! No iNaTThe smtttthe| se keNaTTheNaM bhaMte! evaM vuccai `neraiyANaM je vedaNAsamae na se nijjarAsamae, je nijjarAsamae na se vedaNAsamae ?' goyamA ! neraiyA NaM jaM samayaM vedeMti No taM samayaM nijjareMti, jaM samayaM nijjareMti no taM samayaM vedeMti; annammi samae vedeMti, annammi samae nijjareMti; anne se vedaNAsamae, anne se nijjarAsamae / se teNaTTheNaM jAva na se vedaNAsamae / evaM jAva vemANiyANaM / [ 350 ] neratiyA bhaMte! kiM sAsayA, asAsayA ? goyamA! siya sAsayA, siya asAsayA / se keNaTTheNaM bhaMte! evaM vuccai `neratiyA siya sAsayA, siya asAsayA'? goyamA! avvocchittinayaTThatAe sAsayA, vocchittiNayaTThayAe asAsayA / se teNaTTheNaM jAva siya asAsayA / evaM jAva vemANiyANaM jAva siya asAsayA / sevaM bhaMte! sevaM bhaMte tti / * sattama sae taio uddeso samatto* 0 cattho uddeso 0 [351] rAyagihe nagare jAva evaM vadAsI kativihA NaM bhaMte! saMsArasamAvannagA jIvA paNNattA? goyamA ! chavvihA saMsArasamAvannagA jIvA paNNattA, taM jahA - puDhavikAiyA evaM jahA jIvAbhigame jAva sammattakiriyaM vA micchattakiriyaM vA / sevaM bhaMte! sevaM bhaMte! tti| [352] [dIparatnasAgara saMzodhitaH ] jIvA chavviha puDhavI jIvANa ThitI bhavaTThitikAye / nillevaNa aNagAre kiriyA sammatta micchattA || * sattama sae cauttho uddeso samatto* [127] [5-bhagavaI Page #129 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM, uddeso-4 0 paMcamo uddeso 0 [353] rAyagihe nagare jAva evaM vadAsI - khahacarapaMceMdiyatirikkhajoNiyANaM bhaMte! kativihe joNIsaMgahe paNNatte? goyamA ! tivihe joNIsaMgahe paNNatte, taM jahA- aMDayA poyayA sammucchimA / evaM jahA jIvAbhigame jAva no ceva NaM te vimANe vItIvaejjA / emahAlayA NaM goyamA ! te vimANA paNNattA / joNIsaMgraha-lesA diTThI nANe ya joga uvaoge | uvavAya-TThiti-samugghAya-cavaNa jAtI - kula-vIhIo || [354] sevaM bhaMte! sevaM bhaMte! ti. / * sattama sae paMcamo uheso samatto* 0 chaTTho uddeso 0 [ 355 ] rAyagihe jAva evaM vadAsI jIve NaM bhaMte! je bhavie neraiesu uvavajjittae se NaM bhaMte! kiM ihagate niratiyAuyaM pakareti? uvavajjamANe neratiyAuyaM pakareti ? uvavanne neraiyAuyaM pakareti ? goyamA ! ihagate neraiyAuyaM pakarei,no uvavajjamANe neraiyAuyaM pakarer3a, no uvavanne neraiyAuyaM pakare / evaM asurakumAresu vi / evaM jAva vemANie / jIve NaM bhaMte! je bhavie neratiesu uvavajjittae se NaM bhaMte! kiM ihagate neratiyAuyaM paDisaMvedeti? uvavajjamANe neraiyAuyaM paDisaMvedeti ? uvavanne neraiyAuyaM paDisaMvedeti ? goyamA ! No ihagate neraiyAuyaM paDisaMvedei, uvavajjamANe neraiyAuyaM paDisaMvedeti, uvavanne vi neraiyAuyaM paDisaMvedeti / evaM jAva mANie / jIve NaM bhaMte! je bhavie neratiesu uvavajjittae se NaM bhaMte! kiM ihagate mahAvedaNe? uvavajjamANe mahAvedaNe? uvavanne mahAvedaNe? goyamA ! ihagate siya mahAveyaNe, siya appavedaNe; uvavajjamANe siya mahAvedaNe, siya appavedaNe; ahe NaM uvavanne bhavati tato pacchA egaMtadukkhaM vedaNaM vedeti, Ahacca saatN| jIve NaM bhaMte! je bhavie asurakumAresu uvavajjittae0 pucchaa| goyamA! ihagate siya mahAvedaNe, siya appavedaNe; uvavajjamANe siya mahAvedaNe, siya appavedaNe; ahe NaM uvavanne bhavati tato pacchA egaMtasAtaM vedaNaM vedeti, Ahacca asAtaM / evaM jAva thaNiyakumAresu / jIve NaM bhaMte! je bhavie puDhavikAesu uvavajjittae0 pucchaa| goyamA ! ihagae siya mahAvedaNe, siya appavedaNe; evaM uvavajjamANe vi; ahe NaM uvavanne bhavati tato pacchA vemAtAe vedaNaM vedeti / evaM jAva maNussesu / vANamaMtara-jotisiya-vemANiesu jahA asurakumAresu / [ 356 ] jIvA NaM bhaMte! kiM AbhoganivvattiyAuyA? aNAbhoganivvattitAuyA? goyamA ! no AbhoganivvattitAuyA, aNAbhoganivvattitAuyA / [dIparatnasAgara saMzodhitaH] [128] [5-bhagavaI] Page #130 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo,sattaMsattaM-, uddeso-6 evaM neraiyA vi| evaM jAva vemANiyA / [ 357 ] atthi NaM bhaMte! jIvANaM kakkasavedaNijjA kammA kajjaMti? haMtA, atthi / kahaM NaM bhaMte! jIvANaM kakkasaveyaNijjA kammA kajjaMti ? goyamA ! pANAtivAteNaM jAva micchAdaMsaNasalleNaM, evaM khalu goyamA ! jIvANaM kakkasavedaNijjA kammA kajjati / atthi NaM bhaMte! neraiyANaM kakkasaveyaNijjA kammA kajjaMti ? evaM ceva / evaM jAva vemANiyANaM / atthi NaM bhaMte! jIvANaM akakkasavedaNijjA kammA kajjaMti ? haMtA, atthi / kahaM NaM bhaMte! jIvANaM akakkasavedaNijjA kammA kajjaMti ? goyamA ! pANAtivA taveramaNeNaM jAva pariggahaveramaNeNaM kohavivegeNaM jAva micchAdaMsaNasallavivegeNaM, evaM khalu goyamA ! jIvANaM akakkasavedaNijjA kammA kajjati / atthi NaM bhaMte! neratiyANaM akakkasaveyaNijjA kammA kajjaMti? goyamA ! No iNaTThe samaTThe / evaM jAva vemaanniyaa| navaraM maNussANaM jahA jIvANaM / [358] atthi NaM bhaMte! jIvANaM sAtAvedaNijjA kammA kajjaMti? haMtA, atthi / kahaM NaM bhaMte! jIvANaM sAtAvedaNijjA kammA kajjaMti ? goyamA ! pANANukaMpAe bhUyANukaMpAe jIvANukaMpA sattANukaMpayAe, bahUNaM pANANaM bhUyANaM jIvANaM sattANaM adukkhaNayAe asoyaNayAe ajUraNayAe atippaNayAe apiT-NayAe aparitAvaNayAe; evaM khalu goyamA ! jIvANaM sAtAvedaNijjA kammA kajjati / evaM neratiyANaM vi / evaM jAva vemANiyANaM / atthi NaM bhaMte! jIvANaM asAtAvedaNijjA kammA kajjaMti ? haMtA, atthi / kahaM NaM bhaMte! jIvANaM assAyAveyaNijjA kammA kajjaMti ? goyamA ! paradukkhaNayAe parasoyaNayAe parajUraNayAe paratippaNayAe parapiTNayAe paraparitAvaNayAe, bahUNaM pANANaM jAva sattANaM dukkhaNatAe soyaNayAe jAva paritAvaNayAe, evaM khalu goyamA ! jIvANaM asAtAvedaNijjA kammA kjjNti| evaM neratiyANa vi / evaM jAva vemANiyANaM / [359]jaMbuddIve NaM bhaMte! dIve bhArahe vAse imIse osappiNIe dussamadussamae samAe uttamakaTThapattAe bharahassa vAsassa kerisae AkArabhAvapaDoyAre bhavissati ? goyamA kAle bhavissati hAhAbhUte bhaMbhAbhUe kolAhalabhUte, samayANubhAveNa ya NaM kharapharusadhUlimailA duvvisahA vAulA bhayaMkarA vAtA saMvagA ya vAhiti iha abhikkhaM dhUmAhiMti ya disA samaMtA rayassalA reNukalusatamapaDalanirAlogA, samayalukkhayAe ya NaM ahiyaM caMdA sItaM mocchaMti, ahiyaM sUriyA tavaissaMti, aduttaraM ca NaM abhikkhaNaM bahave arasamehA virasamehA khAramehA khattamehA aggimehA vijjumehA visamehA asaNimehA apibaNijjodagA vAhiroga vedaNodIraNApariNAmasalilA amaNuNNapANiyagA caMDAnilapahayatikkhadhArAnivAyaparaM vAsaM vaasihiNti| jeNaM bhArahe vAse gAmAgara-nagara- kheDa - kabbaDa - maDaMba - doNamuha-paTNAsssamagataM jaNavayaM, caThappayagavelae khahare ya [dIparatnasAgara saMzodhitaH ] [129] [5-bhagavaI Page #131 -------------------------------------------------------------------------- ________________ sataM-7, vaggo-,sattaMsattaM-, uddeso-6 pakkhisaMghe, gAmA'raNNapayAranirae tase ya pANe bahuppagAre, rukkha guccha-gumma-laya- valli-taNa-pavvagaharitosahi-pavAlaMkuramAdIe ya taNavaNassatikAie viddhaMsehiMti / pavvaya - giri- DoMgarutthala-bhaTThamAdI ya veyaDDhagirivajje virAvehiMti / salilabila-gaDDa- dugga-visamaniNNunnatAiM ca gaMgAsiMdhUvajjAiM smiikrehiNti| tI NaM bhaMte! samAe bharahassa vAsassa bhUmIe kerisae AgAra-bhAva-paDoyAre bhavissati ? goyamA ! bhUmI bhavissati iMgAlabhUtA mummurabhUtA chAriyabhUtA tattaka vellayabhUyA tattasamajotibhUyA dhUlibahulA reNubahulA paMkabahulA paNagabahulA calaNibahulA, bahUNaM dharaNigoyarANaM sattANaM nikkama va bhavissati / [ 360 ] tIse NaM bhaMte! samAe bhArahe vAse maNuyANaM kerisae AgArabhAvapaDoyAre bhavissati? goyamA! maNuyA bhavissaMti durUvA duvvaNNA duggaMdhA dUrasA dUphAsA, aNiTThA akaMtA jAva amaNAmA, hINassarA dINassarA aNiTThassarA jAva amaNAmassarA, aNAdijjavayaNa-paccAyAtA nillajjA kUDa-kavaDakalaha-vaha-baMdha-veranirayA majjAdAtikkamappahANA akajjaniccujjatA guruniyogaviNayarahitA ya vikalarUvA parUDhanaha-kesa-maMsuromA kAlA kharapharusajhAmavaNNA phuT sirA kavilapaliyakesA bahuNhArusaMpiNaddhaduddaMsaNijjarUvA saMkuDiyavalItaraMgapari veDhiyaMgamaMgA jarApariNata vva theraganarA paviralaparisaDiyadaMtaseDhI ubbhaDaghaDamuhA visamanayaNA vaMkanAsA vaMkavalIvigatabhesaNamuhA kacchrakasarAbhibhUtA kharatikkhanakkhakaMDDya vikkhayataNU daddu-kiDibha-sijjhaphuDiyapharusacchavI cittalaMgA polagati-visamasaMdhibaMdhaNa ukkuDu aTThigavibhatta dubbalakusaMghayaNakuppamANakusaMThitA kuruvA kuTThANAsaNakusejjakubhoiNo asuiNo aNegavAhiparipIliyaMgamaMgA khalaMtavibbhalagatI nirucchAhA sattaparivajjiyA vigataceTThanaTThateyA abhikkhaNaM sIya- uNha-khara- pharusavAta vijjhaDiyamaliNapaMsuraugguMDitaMgamaMgA bahukoha - mANa- mAyA bahulobhA asuhadukkhabhAgI osannaM dhammasaNNAsammattaparibbhaTThA ukkoseNaM rayaNipamANametA solasavIsativAsaparamAusA putta-NattupariyAlapaNayabahulA gaMgAsiMdhUo mahAnadIo veyaDDhaM ca pavvayaM nissAe bahuttariM NigodA bIyaM bIyAmettA bilavAsiNo bhvissNti| te NaM bhaMte! maNuyA kamAhAramAhArehiMti ? goyamA ! teNaM kAleNaM teNaM samaeNaM gaMgA-siMdhUo mahAnadIo rahapahavitthArAo akkhasotappamANamittaM jalaM vojjhihiMti se vi ya NaM jale bahumaccha-kacchabhAiNNe No cceva NaM Aubahule bhavissati / tae NaM te maNuyA sUroggamaNamuhuttaMsi ya sUratthamaNamuhuttaMsi ya bilehiMto niddhAhiMti, bilehiMto nidAittA maccha- kacchabhe thalAI gAhehiMti, maccha- kacchabhe thalAI gAhettA sItAtavatattaehiM maccha- kacchaehiM ekkavIsaM vAsasahassAiM vittiM kappemANA viharissaMti / te NaM bhaMte! maNuyA nissIlA NigguNA nimmerA nippaccakkhANaposahovavAsA ussannaM maMsAhArA macchAhArA khoddAhArA kuNimAhArA kAlamAse kAlaM kiccA kahiM gacchihiMti ? kahiM uvavajjihiMti ? goyamA ! osannaM naraga-tirikkhajoNiesu uvavajjihiMti / te NaM bhaMte! sIhA vagghA vigA dIvihA acchA taracchA parassarA NissIlA taheva jAva kahiM uvavajjihiMti? goyamA ! osannaM naraga - tirikkhajoNiesu uvavajjihiMti / NaM bhaMte! DhaMkA kaMkA vilakA maddugA sihI NissIlA taheva jAva osannaM naragatirikkhajoNiesu uvavajjihiMti / sevaM bhaMte! sevaM bhaMte! ti. / [dIparatnasAgara saMzodhitaH ] *sattamasae chaTTho uddeso samato* [130] [5-bhagavaI Page #132 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM-, uddeso-7 0 sattamo uddeso 0 [361]saMvuDassa NaM bhaMte! aNagArassa AuttaM gacchamANassa jAva AuttaM tuyaTyamANassa, AttaM vatthaM paDiggahaM kaMbalaM pAyapuMchaNaM giNhamANassa vA nikkhivamANassa vA, tassa NaM bhaMte! kiM iriyAvahiyA kiriyA kajjati ? saMparAiyA kiriyA kajjati ? gotamA ! saMvuDassa NaM aNagArassa jAva tassa NaM iriyAvahiyA kiriyA kajjati, No saMparAiyA kiriyA kajjati / sekeNaTTheNaM bhaMte! evaM vuccai 'saMvuDassa NaM jAva no saMparAiyA kiriyA kajjati' ? goyamA ! jasasaNaM koha- mANa- mAyA-lobhA vocchinnA bhavaMti tassa NaM iriyAvahiyA kiriyA kajjati taheva jAva ussuttaM rIyamANassa saMparAiyA kiriyA kajjati se NaM ahAsuttameva rIyati; se teNaTTheNaM gotamA ! jAva no saMparAiyA kiriyA kajjati / [362] rUvI bhaMte! kAmA? arUvI kAmA? goyamA ! rUvI kAmA No arUvI kAmA / sacittA bhaMte! kAmA? acittA kAmA? goyamA ! sacittA vi kAmA, acittA vi kAmA / jIvA bhaMte! kAmA? ajIvA kAmA? gotamA ! jIvA vi kAmA, ajIvA vikAmA / jIvANaM bhaMte! kAmA? ajIvANaM kAmA? goyamA ! jIvANaM kAmA, no ajIvANaM kaamaa| kativihA NaM bhaMte! kAmA paNNattA ? goyamA ! duvihA kAmA paNNattA, taM jahA-saddA ya, rUvA y| rUvI bhaMte! bhogA? arUvI bhogA? goyamA ! rUvI bhogA, no arUvI bhogA / sacittA bhaMte! bhogA? acittA bhogA? goyamA ! sacittA vi bhogA, acittA vi bhogA / jIvA bhaMte! bhogA?. pucchaa| goyamA ! jIvA vi bhogA, ajIvA vi bhogA / jIvANaM bhaMte! bhogA? ajIvANaM bhogA? goyamA ! jIvANaM bhogA, no ajIvANaM bhogA / kativihA NaM bhaMte! bhogA paNNattA? goyamA ! tivihA bhogA paNNattA, taM jahA gaMdhA, rasA, phAsA / kativihA NaM bhaMte! kAmabhogA paNNattA? goyamA ! paMcavihA kAmabhogA paNNattA, taM jahA saddA ruvA gaMdhA rasA phAsA / jIvANaM bhaMte! kiM kAmI ? bhogI? goyamA ! jIvA kAmI vi, bhogI vi| se keNaTTheNaM bhaMte! evaM vuccati jIvA kAmI vi, bhogI vi' ? goyamA ! soiMdiya cakkhiMdiyAI paDucca kAmI, ghANiMdiya - jibbhiMdiya - phAsiMdiyAiM paDucca bhogI / se teNaTTheNaM goyamA ! jAva bhogI vi| neraiyA NaM bhaMte! kiM kAmI ? bhogI? evaM ceva / evaM jAva thaNiyakumArA / puDhavikAiyANaM pucchaa| goyamA ! puDhavikAiyA no kAmI, bhogI / se keNaTTheNaM jAva bhogI? goyamA ! phAsiMdiyaM paDucca, se teNaTTheNaM jAva bhogI / evaM jAva vaNassatikAiyA / beiMdiyA evaM ceva / navaraM jibbhiMdiya- phAsiMdiyAI paDucca / teiMdiyA vi evaM ceva / navaraM ghANiMdiya jibbhiMdiya - phAsiMdiyAiM paDucca / cauriMdiyANaM pucchaa| goyamA ! cauriMdiyA kAmI vi bhogI vi| se keNaTTheNaM jAva bhogI vi? goyamA! cakkhiMdiyaM paDucca kAmI, ghANidiya jibbhiMdiya - phAsiMdiyAiM paDucca bhogI / [dIparatnasAgara saMzodhitaH ] [131] [5-bhagavaI Page #133 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- sattaMsataM- , uddeso-7 se teNaDheNaM jAva bhogI vi| avasesA jahA jIvA jAva vemaanniyaa| etesi NaM bhaMte! jIvANaM kAmabhogINaM, nokAmINaM, nobhogINaM, bhogINa ya katare katarehiMto jAva visesAhiyA vA? goyamA! savvatthovA jIvA kAmabhogI, nokAmI nobhogI aNaMtaguNA, bhogI annNtgunnaa| [363] chaThamatthe NaM bhaMte ! maNusse je bhavie annayaresu devaloesu devattAe uvavajjittae, se nUNaM bhaMte! se khINabhogI no pabhU uTThANeNaM kammeNaM baleNaM vIrieNaM purisakkAraparakkameNaM viThalAI bhoga- bhogAI bhuMjamANe viharittae, se nUNaM bhaMte! eyamajheM evaM vayaha? goyamA! No iNaDhe samaThe, pabhU NaM se uTThANeNa vi kammeNa vi baleNa vi vIrieNa vi purisakkAraparakkameNa vi annayarAiM vipulAI bhogabhogAI bhujaMmANe viharittae, tamhA bhogI, bhoge pariccayamANe mahAnijjare mahApajjavasANe bhvti| Ahohie NaM bhaMte! maNusse je bhavie annayaresu devaloesa., evaM ceva jahA chaumatthe jAva mahApajjavasANe bhvti| paramAhohie NaM bhaMte! maNusse je bhavie teNaM ceva bhavaggahaNeNaM sijjhittae jAva aMtaM karettae, se nUNaM bhaMte! se khINabhogI. sesaM jahA chtthmtthss| kevalI NaM bhaMte! maNUse je bhavie teNaM ceva bhavaggahaNeNaM. evaM ceva jahA paramAhohie jAva mahApajjavasANe bhvti| [364]je ime bhaMte! asaNNiNo pANA, taM jahA-puDhavikAiyA jAva vaNassatikAiyA chaTThA ya egaiyA tasA, ete NaM aMdhA muDhA tamaM paviTaThA tamapaDalamohajAlapalicchannA akAmanikaraNaM vedaNaM vattavvaM siyA? haMtA, goyamA! je ime asaNNiNo pANA jAva vedaNaM vedeMtIti vattavvaM siyaa| atthi NaM bhaMte! pabhU vi akAmanikaraNaM vedaNaM vedeti? haMtA, goyamA! atthi| kahaM NaM bhaMte! pabhU vi akAmanikaraNaM vedaNaM vedeti? gotamA! je NaM NopabhU viNA padIveNaM aMdhakAraMsi rUvAiM pAsittae, je NaM nopabhU purato rUvAiM aNijjhAittANaM pAsittae, je NaM nopabhU maggato rUvAI aNavayakkhittANaM __ pAsittae, je NaM nopabhU pAsato rUvAI aNavaloetANaM pAsittae, je NaM nopabhU uDDharUvAI aNAloetANaM pAsittae, je NaM nopabhU ahe rUvAI aNAloetANaM pAsittae, esa NaM gotamA! pabhU vi akAmanikaraNaM vedaNaM vedeti|| atthi NaM bhaMte! pabhU vi pakAmanikaraNaM vedaNaM vedeti? haMtA, atthi| kahaM NaM bhaMte! pabhU vi pakAmanikaraNaM vedaNaM vedeti? goyamA! je NaM nopabhU samudassa pAraM gamittae, je NaM nopabhU samudassa pAragatAI rUvAI pAsittae, je NaM nopabhU devalogaM gamittae, je NaM nopabhU devalogagatAI rUvAiM pAsittae esa NaM goyamA! pabhU vi pakAmanikaraNaM vedaNaM vedeti| sevaM bhaMte! sevaM bhaMte! ti.| *sattamasae sattamo uddesao samato. aTThamo uddeso 0 [365]chaumatthe NaM bhaMte! maNUse tIyamaNaMtaM sAsayaM samayaM kevaleNaM saMjameNaM evaM jahA [dIparatnasAgara saMzodhitaH] [132] [5-bhagavaI] Page #134 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-8 paDhamasate cautthe uddesae tahA bhANiyavvaM jAva almtth| [366] se NUNaM bhaMte! hatthissa ya kuMthussa ya same ceva jIve? haMtA, goyamA! hatthissa ya kuMthussa ya evaM jahA rAyapaseNaijje jAva khuDDiyaM vA, mahAliyaM vA, se teNaTheNaM goyamA! jAva same ceva jiive| [367]neraiyANaM bhaMte! pAve kamme je ya kaDe, je ya kajjati, je ya kajjissati savve se dukkhe? je nijjipaNe se NaM suhe? haMtA, goyamA! neraiyANaM pAve kamme jAva suhe| evaM jAva vemaanniyaannN| [368]kati NaM bhaMte! saNNAo paNNatAo? goyamA! dasa saNNAo paNNatAo, taM jahAAhArasaNNA, bhayasaNNA, meNasaNNA, pariggahasaNNA, kohasaNNA, mANasaNNA, mAyAsaNNA, lobhasaNNA, ohasaNNA, logsnnnnaa| evaM jAva vemaanniyaannN| neraiyA dasavihaM veyaNaM paccaNubhavamANA viharaMti, taM jahA-sItaM usiNaM khuhaM pivAsaM kaMI parajjhaM jaraM dAhaM bhayaM sogN| [359]se nUNaM bhaMte! hatthissa ya kuMthussa ya samA ceva apaccakkhANakiriyA kajjati? haMtA, goyamA! hatthissa ya kuMthussa ya jAva kjjti| se keNaTheNaM bhaMte! evaM vuccai jAva kajjati? goyamA! aviratiM pdducc| se teNaTheNaM jAva kjjti| [370]AhAkamma NaM bhaMte! bhuMjamANe kiM baMdhati? kiM pakareti? kiM ciNAti? kiM uvaciNAti? evaM jahA paDhame sate navame uddesae tahA bhANiyavvaM jAva sAsate paMDite, paMDitattaM asaasyN| sevaM bhaMte! sevaM bhaMte! ti.! *satama sae aTThamo uheso samato. 0 navamo uddeso [371]asaMvuDe NaM bhaMte! aNagAre bAhirae poggale apariyAdiittA pabhU egavaNNaM egarUvaM viThavittae? No iNaTaThe smtttthe| asaMvur3e NaM bhaMte! aNagAre bAhirae poggale pariyAdiittA pabhU egavaNNaM egarUvaM jAva haMtA, pbhuu| se bhaMte! kiM ihagate poggale pariyAdiittA viuvvai? tatthagae poggale pariyAdiittA viuvvai? annatthagae poggale pariyAdiittA viThavvai? goyamA! ihagae poggale pariyAdiittA vikuvvai, no tatthagae poggale pariyAdiittA vikuvvai, no annatthagae poggale jAva vikuvvi| evaM egavaNNaM aNegarUvaM caubhaMgo jahA chaTThasae navame uddesae tahA ihAvi bhaanniyvvN| navaraM aNagAre ihagae ihagae ceva poggale pariyAdiittA vikvvi| sesaM taM ceva jAva lukkhapoggalaM niddhapoggalatAe pariNAmetae? haMtA, pbhuu| se bhaMte! kiM ihagae poggale pariyAdiittA jAva no annatthagae poggale pariyAdiittA [dIparatnasAgara saMzodhitaH] [133] [5-bhagavaI Page #135 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-9 vikuvvi| [372]NAyametaM arahatA, suyametaM arahayA, viNNAyametaM arahayA, mahAsilAkAe saMgAme mahAsilAkaMAe sNgaame| mahAsilAkaMAe NaM bhaMte! saMgAme vaTAmANe ke jayitthA? ke parAjaitthA? goyamA! vajjI videhaputte jaitthA, nava mallaI nava lecchaI kAsI-kosalagA-aTThArasa vi gaNarAyANo praajitthaa| ___tae NaM se kUNie rAyA mahAsilAkaMgaM saMgAmaM uvaTThiyaM jANettA koDubiyapurise saddAvei, saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! udAiM hatthirAyaM parikappeha, haya-gaya-raha-johakaliyaM cAturaMgiNiM seNaM sannAheha, sannAhetA jAva mama etamANatiyaM khippAmeva pccppinnh| tae NaM te kokuMbiyapurisA kUNieNaM raNNA evaM vuttA samANA haTThatuTThA jAva aMjaliM kaTpu evaM sAmI! tahatti ANAe viNaeNaM vayaNaM paDisuNaMti, paDisuNitA khippAmeva cheyAyariyovaesamati kappaNAvikappehiM suniThaNehiM evaM jahA uvavAtie jAva bhImaM saMgAmiyaM aujjhaM udAI hatthirAyaM parikappeMti hayagaya jAva sannAheMti, sannAhitA jeNeva kUNiya rAyA teNeva uvA0, teNeva 2 karayala. kUNiyassa raNNo tamANattiyaM pccppinnNti| tae NaM se kUNie rAyA jeNeva majjaNaghare teNeva uvA0, 2 tA majjaNagharaM aNuppavisati, majjaNa. 2 pahAte katabalikamme kayakotuyamaMgalapAyacchite savvAlaMkAravibhUsie sannaddhabaddhavammiyakavae uppIliyasarAsaNapaTigae piNaddhagevejjavimalavarabaddhaciMdhapo gahiyAyuhappaharaNe sakoreMmalladAmeNaM chatteNaM dharijjamANeNaM caucAmaravAlavIitaMge maMgalajayasaddakatAloe evaM jahA uvavAtie jAva uvAgacchitA udAI hatthirAyaM duruddhe| tae NaM se kUNie nariMde hArotthayasukayaratiyavacche jahA uvavAtie jAva seyavaracAmarAhiM uddhvamANIhiM uddhvamaNIhiM haya-gaya-raha-pavarajohakalitAe cAturaMgiNIe seNAe saddhiM saMparivur3e mahayA bhaDacaDagaravaMdaparikkhite jeNeva mahAsilAkaMAe saMgAme teNeva uvAgacchai, teNeva uvAgacchittA mahAsilAkaMAyaM saMgAmaM oyAe, purao ya se sakke deviMde devarAyA eNaM mahaM abhejjakavayaM vairapaDirUvagaM viuvvittANaM citttthti| evaM khalu do iMdA saMgAmaM saMgAmeMti, taM jahA deviMde ya maNuiMde ya, egahatthiNA vi NaM pabhU kUNie rAyA praajinnitte| tae NaM se kUNie rAyA mahAsilAkaMpakaM saMgAma saMgAmemANe nava mallaI, nava lecchaI, kAsI kosalagA aTThArasa vi gaNarAyANo hayamahiyapavaravIraghAtiyavivaDiyaciMdhadhaya-paDAge kicchappANagate diso disiM pddisehetthaa| se keNaDheNaM bhaMte! evaM vuccati 'mahAsilAkAe saMgAme mahAsilAkaMAe saMgAme'? goyamA! mahAsilAkaMAe NaM saMgAme vaTAmANe je tattha Ase vA hatthI vA johe vA sArahI vA taNeNa vA kaTheNa vA patteNa vA sakkarAe vA abhihammati savve se jANati 'mahAsilAe ahaM abhihate mahAsilAe ahaM abhihate'; se teNaTheNaM goyamA! mahAsilAkAe saMgAme mahAsilAkaMe sNgaame| __mahAsilAkAe NaM bhaMte! saMgAme vaTAmANe kati jaNasatasAhassIo vahiyAo? goyamA! caurAsIti jaNasatasAhassIo vhiyaao| te NaM bhaMte! maNuyA nissIlA jAva nippaccakkhANaposahovavAsA sAruTThA parikuviyA samaravahiyA aNuvasaMtA kAlamAse kAlaM kiccA kahiM gatA? kahiM uvavannA? goyamA! osannaM naraga [dIparatnasAgara saMzodhitaH] [134] [5-bhagavaI Page #136 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-9 tirikkhajoNiesu uvvnnaa| [373NAyametaM arahayA, sutametaM arahatA, viNNAyametaM arahatA rahamusale saMgAme rahamusale sNgaame| rahamusale NaM bhaMte! saMgAme vAmANe ke jaitthA? ke parAjaitthA? goyamA! vajjI videhapute camare ya asuriMde asurakumArarAyA jaitthA, nava mallaI nava lecchaI praajitthaa| tae NaM se kUNie rAyA rahamusalaM saMgAmaM uvaThThitaM., sesaM jahA mahAsilAkaMAe, navaraM bhUtANaMde hatthirAyA jAva rahamusalaM saMgAmaM oyAe, purato ya se sakke deviMde devraayaa| evaM taheva jAva ciTThati,maggato ya se camare asuriMde asurakumArarAyA egaM mahaM AyasaM kiDhiNapaDirUvagaM viuvvittANaM ciTThati, evaM khalu tao iMdA saMgAmaM saMgAmeMti, taM jahA-deviMde maNuiMde asuriMde y| egahatthiNA vi NaM pabhU kUNie rAyA jaittae taheva jAva diso disiM pddisehetthaa| se keNaTheNaM bhaMte! evaM vuccati rahamusale saMgAme rahamusale saMgAme? goyamA! rahamusale NaM saMgAme vaTAmANe ege rahe aNAsae asArahie aNArohae samusale mahatAjaNakkhayaM jaNavahaM jaNappamaI jaNasaMvA kappaM ruhirakaddamaM karemANe savvato samaMtA paridhAvitthA; se teNaTheNaM jAva rahamusale sNgaame| rahamusale NaM bhaMte! saMgAme vaTAmANe kati jaNasayasAhassIo vahiyAo? goyamA! chaNNautiM jaNasayasAhassIo vhiyaao| te NaM bhaMte! maNuyA nissIlA jAva uvavannA? goyamA! tattha NaM dasa sAhassIo egAe macchiyAe kucchiMsi uvavannAo, ege devalogesu uvavanne, ege sukule paccAyAte, avasesA osannaM naragatirikkhajoNiesu uvvnnaa| [374] kamhA NaM bhaMte! sakke deviMde devarAyA, camareya amariMde asurakumArarAyA kUNiyassa raNNo sAhajjaM dalaitthA? goyamA! sakke deviMde devarAyA puvvasaMgatie, camare asuriMde asurakumArarAyA pariyAyasaMgatie, evaM khalu goyamA! sakke deviMde devarAyA, camare ya asuriMde asurakumArarAyA kUNiyassa raNo sAhajjaM dlitthaa| [375]bahujaNe NaM bhaMte! annamannassa evamAikkhati jAva parUvetievaM khalu bahave maNussA annataresu uccAvaesu saMgAmesu abhimuhA ceva pahayA samANA kAlamAse kAlaM kiccA annayaresu devaloesu devattAe uvavattAro bhvNti| se kahametaM bhaMte! evaM? goyamA! jaM NaM se bahujaNe annamannassa evamAikkhati jAva uvavattAro bhavaMti, je te evamAhaMsu micchaM te evamAhaMs, ahaM puNa goyamA! evamAikkhAmi jAva parUvemi evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM vesAlI nAma nagarI hotthaa| vnnnno| tattha NaM vesAlIe NagarIe varuNe nAmaM NAganattue parivasati aDhe jAva aparibhUte samaNovAsae abhigatajIvAjIve jAva paDilAbhemANe chaThaMchaTheNaM aNikkhiteNaM tavokammeNaM appANaM bhAvemANe vihrti| tae NaM se varuNe NAganattue annayA kayAI rAyAbhiogeNaM gaNAbhiogeNaM balAbhiogeNaM rahamusale saMgAme ANate samANe chaTThabhattie, aTThamabhattaM aNuvoti, aTThamabhattaM aNuvattiA koDubiyaparuse saddAveti, saddAvettA evaM vadAsI-khippAmeva bho! devANuppiyA! cAtugghaM AsarahaM juttAmeva uvaTThAveha haya-gayarahapavara jAva sannAhettA mama etamANattiyaM pccppinnh| tae NaM te kokuMbiyapurisA jAva paDisuNettA khippAmeva sacchattaM sajjhayaM jAva uvaTThAveMti, haya-gaya-raha jAva sannAti, sannAhitA jeNeva varuNe nAganattue jAva pccppinnNti| [dIparatnasAgara saMzodhitaH] [135] [5-bhagavaI Page #137 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-10 tae NaM se varuNe nAganattue jeNeva majjaNaghare teNeva uvAgacchati, teNeva uvAgacchittA jahA kUNio jAva pAyacchite savvAlaMkAravibhUsite sannaddhabaddha. sakoreM-malladAmeNaM jAva dharijjamANeNaM aNega gaNanAyaga jAva dUyasaMdhivAla saddhiM saMparivur3e majjaNagharAto paDinikkhamati, paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva cAtugha) Asarahe teNeva uvAgacchai, teNeva uvAgacchitA cAtugha AsarahaM gRhati, cAugghaM rahaM dUhettA haya-gaya-raha jAva saMparivur3e mahatA bhaDacaDagara jAva parikkhitte jeNeva rahamusale saMgAme teNeva uvAgacchai, uvAgacchitA rahamusalaM saMgAmaM oyaate| tae NaM se varuNe NAganatue rahamusalaM saMgAmaM oyAte samANe ayameyArUvaM abhiggahaM abhigiNhai-kappati me rahamusalaM saMgAmaM saMgAmemANassa je puTviM pahaNati se paDihaNitae, avasese no kpptiiti| ayametArUvaM abhiggahaM abhigiNhittA rahamusalaM saMgAmaM sNgaameti| tae NaM tassa varuNassa nAganattuyassa rahamusalaM saMgAmaM saMgAmemANassa ege purise sarisae saritae sarivvae sarisabhaMDamattovagaraNe raheNaM paDirahaM hvvmaagte| tae NaM se purise varuNaM NAgaNatuyaM evaM vayAsI-pahaNa bho! varuNA! NAgaNatuyA! pahaNa bho! varuNA! nnaagnnttuyaa!| tae NaM se varuNe NAgaNatue taM purisaM evaM vadAsi-no khalu me kappati devANuppiyA! puTviM ahayassa pahaNittae, tuma ceva puTviM phnnaahi| tae NaM se purise varuNeNaM NAgaNatueNaM evaM vutte samANe Asurute jAva misimisemANe dhaj parAmusati, dhaNuM parAmusittA usuM parAmusati, usuM parAmusittA ThANaM ThAti, ThANaM ThiccA AyatakaNNAyataM usuM kareti, AyatakaNNAyataM usuM karettA varuNaM NAgaNattuyaM gaaddhpphaariikreti| tae NaM se varuNe NAgaNattue teNaM puriseNaM gADhappahArIkae samANe Asurutte jAva misimisemANe dhaNuM parAmusati, dhaNuM parAmusittA usuM parAmusati, usuM parAmusittA, AyatakaNNAyataM usuM kareti, AyatakaNNAyataM usuM karettA taM purisaM egAhaccaM kUDAhaccaM jIviyAto vvroveti| tae NaM se varuNe nAgaNattue teNaM puriseNaM gADhappahArIkate samANe atthAme abale avIrie apurisakkAraparakkame adhAraNijjamiti kaTe turae nigiNhati, turae nigiNhitA rahaM parAvattei, rahaM parAvattetA rahamusalAto saMgAmAto paDinikkhamati, rahamusalAo saMgAmAto paDiNikkhamettA egaMtamaMtaM avakkamati, egaMtamaMtaM avakkamittA turae nigihiti, nigiNhitA rahaM Thaveti, 2 tA rahAto paccoruhati, rahAto paccoruhitA rahAo turae moeti, 2 turae visajjeti, visajjittA dabbhasaMthAragaM saMthareti, saMtharittA dabbhasaMthAragaM dUhati, dabbhasaM0 hetA puratthAbhimuhe saMpaliyaMkanisaNNe karayala jAva kaTA evaM vayAsI namo'tthu NaM arahaMtANaM jAva sNpttaannN| namo'tthu NaM samaNassa bhagavao mahAvIrassa Aigarassa jAva saMpAviThakAmassa mama dhammAyariyassa dhmmovdesgss| vaMdAmi NaM bhagavaMtaM tatthagataM ihagate, pAsaTha me se bhagavaM tatthagate; jAva vaMdati namasati, vaMdittA namaMsittA evaM vayAsI-puTviM pi NaM mae samaNassa bhagavato mahAvIrassa aMtiyaM thUlae pANAtivAte paccakkhAe jAvajjIvAe evaM jAva thUlae pariggahe paccakkhAte jAvajjIvAe, iyANiM pi NaM ahaM tasseva bhagavato mahAvIrassa aMtiyaM savvaM pANAtivAyaM paccakkhAmi jAvajjIvAe, evaM jahA khaMdao jAva etaM pi NaM carimehiM ussAsa-NissAsehiM vosirissAmi' ti kaTA sannAhapaTa muyati, sannAhapa muittA salluddharaNaM kareti, salluddharaNaM karettA Aloiya-paDikkaMte samAhipsate ANpuvvIe kaalgte| [dIparatnasAgara saMzodhitaH] [136] [5-bhagavaI Page #138 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-10 tae NaM tassa varuNassa nAganattuyassa ege piyabAlavayaMsae rahamusalaM saMgAmaM saMgAmemANe egeNaM puriseNaM gADhappahArIkae samANe atthAme abale jAva adhAraNijjamiti kaTA varuNaM nAganattuyaM rahamusalAto saMgAmAto paDinikkhamamANaM pAsati, pAsittA turae nigiNhati, turae nigiNhittA jahA varuNe nAganattue jAva turae visajjeti, visajjittA dabbhasaMthAragaM duruhati, dabbhasaMthAragaM duruhati, dabbhasaMthAragaM duhitA puratthAbhimuhe jAva aMjaliM kaTA evaM vadAsI-jAiM NaM bhaMte! mama piyabAlavayaMsassa varuNassa nAganattuyassa sIlAI vatAiM guNAI veramaNAI paccakkhANaposahovavAsAiM tAI NaM mama pi bhavaMtu ti kaTA sannAhapaTa muyai, sannAhapaTa muittA salluddharaNaM kareti, salluddharaNaM karettA ANupuvvIe kaalgte| tae NaM taM varuNaM nAgaNatuyaM kAlagayaM jANittA ahAsannihitehiM vANamaMtarehiM devehiM divve surabhigaMdhodagavAse vuThe, dasaddhavaNNe kusume nivADie, divve ya gIyagaMdhavvaninAde kate yAvi hotthaa| tae NaM tassa varuNassa nAganattuyassa taM divvaM deviDDhiM divvaM devajuI divvaM devANubhAgaM suNitA ya pAsitA ya bajaNo annamannassa evamAikkhar3a jAva parUveti-evaM khalu devANuppiyA! bahave maNussA jAva uvavattAro bhvNti| [376]varuNe NaM bhaMte! nAganattue kAlamAse kAlaM kiccA kahiM gate? kahiM uvavanne? goyamA! sohamme kappe aruNAbhe vimANe devattAe uvvnne| tattha NaM atthegaiyANaM devANaM catAri paliovamAI ThitI pnnnntaa| tattha NaM varuNassa vi devassa cattAri paliovamAiM ThitI pnnnnttaa| se NaM bhaMte! varuNe deve tAo devalogAto AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM.? jAva mahAvidehe vAse sijjhihiti jAva aMtaM kaahiti| varuNassa NaM bhaMte! NAgaNattuyassa piyabAlavayaMsae kAlamAse kAlaM kiccA kahiM gate? kahiM uvavanne? goyamA! sukule pccaayaate| se NaM bhaMte! tatohiMto aNaMtaraM uvvaTittA kahiM gacchihiti? kahiM uvavajjihiti? goyamA! mahAvidehe vAse sijjhihiti jAva aMtaM kaahiti| sevaM bhaMte! sevaM bhaMte! ti.! sattama sae nayamo uheso samato. 0 dasamo uddeso0 [377]teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nagare hotthaa| vnnnno| guNasilae ceie| vnnnno| jAva puddhvisilaapttaae| vnnnno| tassa NaM guNasilayassa cetiyassa adUrasAmaMte bahave annautthiyA parivasaMti; taM jahAkAlodAI selodAI sevAlodAI udae NAmudae nammudae annavAlae selavAlae suhatthI gaahaavii| tae NaM tesiM annautthiyANaM annayA kayAI egayao sahiyANaM samuvAgatANaM sanniviTThANaM sannisaNNANaM ayameyArUve mihokahAsamullAve samuppajjitthA- evaM khalu samaNe NAtaputte paMca atthikAe paNaNaveti, taM jahA-dhammatthikAyaM jAva aagaastthikaayN| tattha NaM samaNe NAtapute cattAri atthikAe ajIvakAe paNNaveti, taM.- dhammatthikAyaM adhammatthikAyaM AgAsatthikAyaM poggltthikaayN| egaM ca samaNe NAyaputte jAvatthaikAyaM arUvikAyaM jIvakAyaM pnnveti| tattha NaM samaNe NAyaputte cattAri atthikAe [dIparatnasAgara saMzodhitaH] [137] [5-bhagavaI Page #139 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM-, uddeso-10 arUvikAe pannaveti taM jahA dhammatthikAyaM adhammatthikAyaM AgAsatthikAyaM jIvatthikAyaM / egaM ca NaM samaNe NAyaputte poggalatthikAyaM rUvikAyaM ajIvakAyaM pannaveti / se kahametaM manne evaM? | teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva guNasilae samosaDhe jAva parisA paDigatA / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa jeTThe aMtevAsI iMdabhUtI NAmaM aNagAre gotamagotteNaM evaM jahA bitiyasate niyaMThuddesae jAva bhikkhAyariyAe aDamANe ahApajjataM bhatta-pANaM paDiggahittA rAyagihAto jAva aturiyamacavalasaMbhaMte jAva riyaM sohemANe sohemANe tesiM annautthiyANaM adUrasAmaMteNaM vIivayati / tae NaM te annautthiyA bhagavaM goyamaM adUrasAmaMteNaM vIDvayamANaM pAsaMti, pAsettA annamannaM saddAveMti, annamannaM saddAvettA evaM vayAsI- "evaM khalu devANuppiyA! amhaM imA kahA avippakaDA, ayaM caNaM gotame amhaM adUrasAmaMteNaM vItIvayati, taM seyaM khalu devANuppiyA ! amhaM gotamaM eyamaTThe pucchita "tti kaTTTu annamannassa aMtiyaM eyamaTTha paDisurNeti, aNNamaNNassa aMtiyaM eyamaTThe paDisuNittA jeNeva bhagavaM gotame teNeva uvAgacchaMti, teNeva uvAgacchitA bhagavaM gotamaM evaM vadAsI evaM khalu goyamA ! tava dhammAyari dhammovadesae samaNe NAyaputte paMca atthikAe paNNaveti, taM jahA dhammatthikAyaM jAva AgAsatthikAyaM, taM va jAva rUvikAyaM ajIvakAyaM paNNaveti, se kahameyaM goyamA ! evaM? taNaM se bhagavaM gotame te annautthie evaM vayAsI- "no khalu vayaM devANuppiyA! atthibhAvaM `natthi'tti vadAmo, natthibhAvaM 'atthi tti vadAmo / amhe NaM devANuppiyA! savvaM atthibhAvaM atthI'ti vadAmo, savvaM natthibhAvaM `natthI'ti vdaamo| taM cedasA khalu tubbhe devANuppiyA ! etamaTTha sayameva paccuvikkhaha" tti kaTpu te annautthie evaM vadati / evaM vadittA jeNeva guNasilae cetie jeNeva samaNe bhagavaM0 evaM jahA niyaMThuddesa jAva bhatta-pANaM paDidaMseti, bhatta-pANaM paDidaMsettA samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaMdittA namaMsitA naccAsanne jAva pajjuvAsati / teNaM kANaM teNaM samaeNaM samaNe bhagavaM mahAvIre mahAkahApaDivanne yAvi hotthA, kAlodAI ya taM desa hvvmaage| kAlodAI ti samaNe bhagavaM mahAvIre kAlodAI evaM vadAsI- " se nUNaM te kAlodAI ! annayA kayAI egayao sahiyANaM samuvAgatANaM sanniviTThANaM taheva jAva se kahametaM manne evaM? se nUNaM kAlodAI ! atthe samaTThe? haMtA, atthi / taM sacce NaM esamaTThe kAlodAI!, ahaM paMca atthikAe paNNavemi, taM jahAdhammatthikAyaM jAva poggalatthikAyaM / tattha NaM ahaM cattAri atthikAe ajIvakAe paNNavemi taheva jAva egaM ca NaM ahaM poggalatthikAyaM rUvikAyaM paNNavemi / taNaM se kAlodAI samaNaM bhagavaM mahAvIraM evaM vadAsI - eyaMsi NaM bhaMte! dhammatthikAyaMsi adhammatthikAyaMsi AgAsatthikAyaMsi arUvikAyaMsi ajIvakAyaMsi cakkiyA kei Asaittae vA saittae vA ciTThittae vA nisIdittae vA tuyaTttie vA? No iNaTThe samaTThe kAlodAI ! | egaMsi NaM poggalatthikAyaMsi rUvikAyaMsi ajIvakAyaMsi cakkiyA kei Asaittae vA saittae vA jAva tuyattie vA / eyaMsi NaM bhaMte! poggalatthikAyaMsi rUvikAyaMsi ajIvakAyaMsi jIvANaM pAvA kammA [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [138] Page #140 -------------------------------------------------------------------------- ________________ sataM-7, vaggo- ,sattaMsataM- , uddeso-10 pAvaphalavivAgasaMjutA kajjaMti? No iNaThe samaDhe kaalodaaii!| eyaMsi NaM jIvatthikAyaMsi arUvikAyaMsi jIvakAyaMsi jIvANaM pAvA kammA pAvaphalavivAgasaMjuttA kajjati? haMtA, kjjNti| ettha NaM se kAlodAI saMbuddhe samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaMdittA namaMsittA evaM vayAsI-icchAmi NaM bhaMte! tubbhaM aMtie dhammaM nisAmittae evaM jahA khaMdae taheva pavvaie, taheva ekkArasa aMgAI jAva vihrti| [378]tae NaM samaNe bhagavaM mahAvIre annayA kayAiM rAyagihAto NagarAto guNasila. paDinikkhamati, 2 bahiyA jaNavayavihAraM vihri| teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nagare, guNasilae ceie| tae NaM samaNe bhagavaM mahAvIre annayA kayAi jAva samosaDhe, parisA jAva pddigtaa| tae NaM se kAlodAI aNagAre annayA kayAI jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a, uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdai namasai, vaMdittA namaMsittA evaM vadAsi-atthi NaM bhaMte! jIvANaM pAvA kammA pAvaphalavivAgasaMjatA kajjati? haMtA, atthi| kahaM NaM bhaMte! jIvANaM pAvA kammA pAvaphalavivAgasaMjuttA kajjaMti? kAlodAI! se jahAnAmae kei purise maNuNNaM thAlIpAgasuddhaM aTThArasavaMjaNAkulaM visasaMmissaM bhojaNaM bhujejjA, tassa NaM bhoyaNassa AvAte bhaddae bhavati, tato pacchA pariNamamANe pariNamamANe durUvattAe duvaNNattAe duggaMdhattAe jahA mahassavae jAva bhujjo bhujjo pariNamati, evAmeva kAlodAI! jIvANaM pANAtivAe jAva micchAdasaNasalle, tassa NaM AvAte bhaddae bhavai, tato pacchA pariNamamANe pariNamamANe durUvattAe jAva bhujjo bhujjo pariNamati, evaM khalu kAlodAI! jIvANaM pAvA kammA pAvaphalavivAga. jAva kjjti| atthi NaM bhaMte! jIvANaM kallANA kammA kallANaphalavivAgasaMjuttA kajjati? haMtA, kjjNti| kahaM NaM bhaMte! jIvANaM kallANA kammA jAva kajjaMti? kAlodAI! se jahAnAmae kei purise maNuNNaM thAlIpAgasuddhaM aTThArasavaMjaNAkulaM osahasammissaM bhoyaNaM bhujejjA, tassa NaM bhoyaNassa AvAte No bhaddae bhavati, tao pacchA pariNamamANe pariNamamANe surUvattAe suvaNNatAe jAva suhattAe, no dukkhatAe bhajjo bhajjo prinnmti| evAmeva kAlodAI! jIvANaM pANAtivAtaveramaNe jAva pariggahaveramaNe kohavivege jAva micchAdasaNasallavivege tassa NaM AvAe no bhaddae bhavai, tato pacchA pariNamamANe pariNamamANe surUvattAe jAva suhattAe, no dukkhattAe bhujjo bhujjo pariNamai; evaM khalu kAlodAI! jIvANaM kallANA kammA jAva kjjti| [379]do bhaMte! purisA sarisayA jAva sarisabhaMDamattovagaraNA annamanneNaM saddhiM agaNikAyaM samArabhaMti, tattha NaM ege purise agaNikAyaM ujjAleti, eghe purise agaNikAyaM nivvaaveti| etesi NaM bhaMte! doNhaM purisANaM katare purise mahAkammatarAe ceva, mahAkiritarAe ceva, mahAsavatarAe ceva, mahAvedaNatarAe ceva? katare vA purise appakammatarAe ceva jAva appavedaNatarAe ceva? je vA se purise agaNikAyaM ujjAleti, je vA se purise agaNikAyaM nivvAveti? kAlodAI! tattha NaM je se purise agaNikAyaM ujjAleti se NaM purise mahAkammatarAe ceva jAva mahAvedaNatarAe cev| tattha NaM je se purise agaNikAyaM nivvAveti se NaM purise appakammatarAe ceva jAva appaveyaNatarAe cev| [dIparatnasAgara saMzodhitaH] [139] [5-bhagavaI Page #141 -------------------------------------------------------------------------- ________________ sataM - 7, vaggo, sattaMsattaM-, uddeso-10 se keNaTTheNaM bhaMte! evaM vuccai tattha NaM je se purise jAva appaveyaNatarAe ceva'? kAlodAI! tattha NaM je se purise agaNikAyaM ujjAleti se NaM purise bahutarAgaM puDavikAyaM samArabhati, bahutarAgaM AThakkAyaM samArabhati, appatarAgaM teukAyaM samArabhati, bahutarAgaM vAukAyaM samArabhati, bahutarAgaM vaNNassatikAyaM samArabhati, bahutarAgaM tasakAyaM samArabhati / tattha NaM je se purise agaNikAyaM nivvAveti se NaM purise appatarAgaM puDhavikkAyaM samArabhati, appa. Au, bahutarAgaM teThakkAyaM samArabhati, apparAgaM vAukAyaM samArabhai, appatarAgaM vaNassatikAyaM samArabhai, appatarAgaM, tasakAyaM samArabhai / se teNaTTheNaM kAlodAI! jAva appavedaNatarAe ceva / [ 380 ]atthi NaM bhaMte! acittA vi poggalA obhAseMti ujjoveMti taveMti pabhAseMti? haMtA, atthi / katare NaM bhaMte! te acittA vi poggalA obhAsaMti jAva pabhAsaMti? kAlodAI ! kuddhassa aNagArassa teyalessA nisaTThA samANI dUraM gaMtA dUraM nipatati, desaM gaMtA desaM nipatati, jahiM jahiM caNaM sA nipatati tahiM tahiM ca NaM te acittA vi poggalA obhAseMti jAva pabhAseMti / ete NaM kAlodAyI! te acittA vi poggalA obhAseMti jAva pabhAseMti / tae NaM se kAlodAI aNagAre samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaMdittA namaMsittA bahUhiM cauttha-chaTTha'TThama jAva appANaM bhAvemANe jahA paDhamasae kAlAsavesiyaputte jAva svvdukkhpphiinne| sevaM bhaMte! sevaM bhaMte! tti / 0 * sattama sae dasamo uddeso samatto* 0 - sattamaM sataM samattaM - 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca satamaM sataM samattaM * [] aTThamaM sataM [] [381] poggala, AsIvisa, rukkha, kiriya, AjIva, phAsugamadatte / paDiNIya, baMdha, ArAhaNA ya dasa aTThamammi sate // 0 paDhamo uddeso 0 [ 382] rAyagihe jAva evaM vadAsi kativihA NaM bhaMte! poggalA paNNattA? goyamA ! tivihA poggalA paNNattA, taM jahApayogapariNatA mIsasApariNatA vIsasApariNatA / [383]payogapariNatA NaM bhaMte! poggalA kativihA paNNattA? goyamA ! paMcavihA paNNattA, taM jahA-egiMdiyapayogapariNatA beiMdiyapayogapariNatA jAva paMciMdiyapayogapariNatA / egiMdiyapayogapariNatA NaM bhaMte! poggalA kaivihA paNNattA? goyamA ! paMcavihA pannattA, taM jahA-puDhavikkAiyaegiMdiyapayogapariNatA jAva vaNassatikAiyaegiMdiyapayogapariNatA / puDhavikkAiyaegiMdiyapayogapariNatA NaM bhaMte! poggalA kativihA paNNattA ? goyamA ! duvA paNNattA,taM jahA- suhumapuDhavikkAiyaegiMdiyapayogapariNatA ya bAdarapuDhavikkAiyaegiMdiyapayogapariNatA y| AThakkAiyaegiMdiyapayogapariNatA evaM ceva / [140] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI Page #142 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-1 evaM duyao bhedo jAva vaNassatikAiyANaM y| beiMdiyapayogapariNatANaM pucchaa| goyamA ! aNegavihA paNNattA / evaM teiMdiya- cauriMdiyapayogapariNatA vi| paMciMdiyapayogapariNatANaM pucchaa| goyamA ! catuvvihA paNNattA, taM jahA- neratiyapaMciMdiya payogapariNatA, tirikkha, evaM maNussa., devapaMciMdiya0 / neraiyapaMciMdiyapayoga. pucchaa| goyamA ! sattavihA paNNattA, taM jahA -rataNappabhAva neraiyapaMciMdiyapayogapariNatA vi jAva ahesattamapuDhavineraiyapaMciMdiyapayogapariNatA vi / tirikkhajoNiyapaMciMdiyapayogapariNatANaM pucchA / goyamA ! tivihA paNNattA, taM jahAjalayaratirikkhajoNiyapaMciMdiya0 thalacaratirikkhajoNiyapaMciMdiya. khahacaratirikkhapaMcidiya. / jalayatirikkhajoNiyapaoga. pucchaa| goyamA ! duvihA paNNattA, taM jahA sammucchimacalacara., gabbhavakkaMtiyajalacara0 | thalacaratirikkha. pucchA / goyamA ! duvihA paNNattA, taM jahAcauppadathalacara. prisppthlcr.| cauppadathacara. pucchaa| goyamA ! duvihA paNNattA, taM jahA sammucchimacauppadathalacara., gabbhavakkaMtiyacauppayathalayara. / evaM eteNaM abhilAveNaM parisappA duvihA paNNattA, taM jahA - uraparisappA ya, bhuyaparisappA ya uraparisappA duvihA paNNattA, taM jahA sammucchimA ya, gabbhavakkaMtiyA y| evaM bhuparisappA vi| evaM khahacarA vi maNussapaMciMdiyapayoga. pucchaa| goyamA ! duvihA paNNattA, taM jahA sammucchimamaNussa0 gabbhavakkaMtiyamaNussa0 / devapaMciMdiyapayoga. pucchaa| goyamA ! cauvvihA pannattA, taM jahA - bhavaNavAsidevapaMciMdiyapayoga. bhavaNavAsidevapaMciMdiya. pucchaa| goyamA ! dasavihA paNNattA, taM jahA - asurakumAra jAva evaM eteNaM abhilAveNaM aTThavihA vANamaMtarA pisAyA jAva gNdhvvaa| joisiyA paMcavihA paNNattA, taM jahA - caMdavimANajotisiya. jAva tArAvimANajotisiyadeva. / vemANiyA duvihA paNNattA, taM jahA kappovaga. kppaatiitgvemaanniy.| kappovagA duvAlasavihA paNNattA, taM jahA- sohammakappovaga. jAva accuykppovgvemaanniyaa| kappAtIta. duvihA paNNattA, taM jahA- gevejjagakappAtItave. annuttrovvaaiykppaatiitve.| gevejjagakappAtItagA navavihA paNNattA, taM jahA - heTThimaheTThimagevejjagakappAtItagA jAva uvarimauvarimagevijjagakappAtItayA / thaNikugAra. / evaM jAva vemANiyA / aNuttarovavAiya-kappAtItaga-vemANiyadeva-paMciMdiya-payogapariNayA NaM bhaMte ! poggalA kaivihA paNNattA ? goyamA ! paMcavihA paNNattA, taM jahA - vijayaaNuttarovavAiya jAva pariNayA jAva savvaTThasiddhaaNuttarovavAiyadevapaMciMdiMya jAva pariNatA / [dIparatnasAgara saMzodhitaH ] [141] [5-bhagavaI] Page #143 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-1 suhumapuDhavikAiyaegiMdiyapayogapariNayA NaM bhaMte! poggalA kaivihA paNNattA ? goyamA! duvihA paNNattA-keI apajjattagaM paDhamaM bhaNati, pacchA pajjattagaM / - pajjattagasuhumapuDhavikAiya jAva pariNayA ya apajjattagasuhumapuDhavikAiya jAva pariNayA y| bAdarapuDhavikAiyaegiMdiya. ? evaM ceva / evaM jAva vaNassaikAiyA / ekkekkA duvihA- suhumA ya bAdarA ya, pajjattagA apajjattagA ya bhANiyavvA / beMdiyapayogapariNayANaM pucchA / goyamA ! duvihA paNNattA, taM jahA - pajjattabeMdiya-payogapariNayA ya, apajjattaga jAva pariNayA ya / evaM teiMdiyA vi| evaM cariMdiyA vi| rayaNappabhApuDhavineraiya. pucchaa| goyamA ! duvihA paNNattA, taM jahA - pajjattagarayaNappabhApuDhavi jAva pariNayA ya, apajjattaga jAva pariNayA ya / evaM jAva asattamA / sammucchimajalacaratirikkha. pucchaa| goyamA ! duvihA paNNattA, taM jahA - pajjattaga. apajjattaga. / evaM gabbhavakkaMtiyA vi| bhANiyavvA / sammucchimacauppadathalacara / evaM ceva / evaM gabbhavakkaMtiyA ya / evaM jAva sammucchimakhahayara. gabbhavakkaMtiyA ya ekkekke pajjattagA ya apajjattagA ya sammucchimamaNussapaMciMdiya. pucchaa| goyamA ! egavihA pannattA - apajjattagA ceva / gabbhavakkaMtiyamaNussapaMciMdiya. pucchaa| goyamA ! duvihA paNNattA, taM jahA- pajjattagagabbhavakkaMtiyA vi, apajjattagagabbhakkaMtiyA vi / asurakumAra bhavaNavAsidevANaM pucchaa| goyamA ! duvihA paNNattA, taM jahA-pajjattagaasurakumAra. apajjattagaasura / evaM jAva thaNiyakumArA pajjattagA apajjattagA ya / evaM eteNaM abhilAveNaM duyaeNaM bhedeNaM pisAyA ya jAva gaMdhavvA, caMdA jAva tArAvimANA, sohammakappovagA jAva accuo, hiTThimahiTThimagevijjakappAtIta jAva uvarimauvarimagevijja. vijayaaNuttaro. jAva apraajiy.| savvaTThasiddhakappAtIya. pucchaa| goyamA ! duvihA paNNattA, taM jahA- pajjattagasavvaTThasiddhaaNuttaro apajjattagasavvaTTha jAva pariNayA vi / 2 daMDagA / je apajjattAsu humapuDhavIkAiyaegiMdiyapayogapariNayA te orAliyateyAkammagasarIrappayogapariNayA, je pajjattAsuhuma. jAva pariNayA te orAliyateyA- kammagasarIrappayogapariNayA / evaM jAva cauriMdiyA pjjttaa| navaraM je pajjattagabAdaravAukADyaegiMdiyapayogapariNayA te orAlie-veuvviyateyAkammasarIra jAva pariNatA / sesaM taM ceva / je apajjattarayaNappabhApuDhavineraiyapaMciMdiyapayogapariNayA te veuvviya-teyAkammasarIrappayoga[dIparatnasAgara saMzodhitaH ] [142] [5-bhagavaI] Page #144 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-1 prinnyaa| evaM pajjattayA vi| evaM jAva ahesttmaa| je apajjattagasammucchimajalacara jAva pariNayA te orAliyateyA-kammAsarIra jAva prinnyaa| evaM pajjattagA vi| gabbhavakkaMtiyA apajjattayA evaM cev| pajjattayANaM evaM ceva, navaraM sarIragANi cattAri jahA bAdaravAThakkAiyANaM pjjtgaannN| evaM jahA jalacaresu cattAri AlAvagA bhaNiyA evaM caThappadaraparisappa- bhuyaparisappa-khahayaresu vi cattAri AlAvagA bhaanniyvvaa| je sammucchimamaNussapaMciMdiyapayogapariNayA te orAliyateyA-kammAsarIra jAva prinnyaa| evaM gabbhavakkaMtiyA vi appajjattagA vi| pajjatagA vi evaM ceva, navaraM sarIragANi paMca bhaanniyvvaanni| je apajjatagA asurakumArabhavaNavAsi jahA neraiyA thev| evaM pajjatagA vi| evaM duyaeNaM bhedeNaM jAva thnniykumaaraa| evaM pisAyA jAva gaMdhavvA, caMdA jAva tArAvimANA, sohammo kappo jAva accuo, heThimaheTThimagevejja jAva uvarimaThavarimagevejja., vijayaaNuttarovavAie jAva savvaTThasiddhaaNu., ekkekkeNaM dyao bhedo bhANiyavvo jAva je pajjatasavvaTThasiddhaaNuttarovavAiyA jAva pariNayA te vetthbviy-teyaakmmaasriirpyogprinnyaa| daMDagA 3 / je apajjatAsuhamapuDhavikAiyaegiMdiyapayogapariNatA te phaasiNdiypyogprinnyaa| je pajjatAsuhamapuDhavikAiyA. evaM cev| je apajjatAbAdarapuDhavikkAiyA. evaM cev| evaM pajjattagA vi| evaM caThakkaeNaM bhedeNaM jAva vnnssikaaiyaa| je apajjattAbeiMdiyapayogapariNayA te jibhiNdiy-phaasiNdiypyogprinnyaa| je pajjattAbeiMdiyA evaM cev| evaM jAva cariMdiyA, navaraM ekkekkaM iMdiyaM vaDDheyavvaM / je apajjattArayaNappabhApuDhavineraiyapaMciMdiyapayogapariNayA te soiNdiy-ckkhiNdiy-ghaanniNdiyjibhiNdiy-phaasiNdiypyogprinnyaa| evaM pajjattagA vi| evaM savve bhANiyavvA tirikkhajoNiya-maNussa-devA, jAva je pajjattAsavvaTThasiddha aNuttarovavAiya jAva pariNayA te soiMdiya-cakkhiMdiya jAva prinnyaa| [daMDagA] 4| je apajjattAsuhumapuDhavikAiyaegidiyaorAliya-teya-kammAsarIrappayogapariNayA te phaasiNdiypyogprinnyaa| je pajjattAsuhama. evaM cev| bAdara. apajjattA evaM cev| evaM pajjattagA vi| evaM eeNaM abhilAveNaM jassa jati iMdiyANi sarIrANi ya tANi bhANiyavvANi jAva je [dIparatnasAgara saMzodhitaH]] [143] [5-bhagavaI Page #145 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-1 pajjattAsavvaTThasiddha aNuttarovavAiya jAva devapaMciMdiyavevviya teyA- kammAsarIrapayogapariNayA te soiMdiyacakkhiMdiya jAva phAsiMdiyapayogapariNayA / [ daMDagA ] 5 / je apajjattAsu humapuDhavikAiyaegiMdiyapayogapariNayA te vaNNato kAlavaNNapariNayA vi, nIla., lohiya., hAlidda. sukkila / gaMdhato subbhigaMdhapariNayA vi, dubbhigaMdhapariNayA vi / rasato tittarasapariNayA vi kaDuyarasapariNayA vi, kasAyarasapa., aMbilarasapa., mahurarasapa. / phAsato kakkhaDaphAsapari. jAva lukkhaphAsapari / saMThANato parimaMDalasaMThANapariNayA vi vaT taMsa. cauraMsa. AyatasaMThANapariNayA vi| je pajjattAsuhumapuDhavi. evaM ceva / evaM jahA''NupuvvIe neyavvaM jAva je pajjattAsavvaTThasiddhaaNuttarovavAiya jAva pariNatA te vaNNato kAlavaNNapariNayA vi jAva AyatasaMThANapariNayA vi / [daMDagA ] 6 / je apajjattAsahumapuDhavikAiyae0 egiMdiyaorAliyateyAkammAsarIrappayogapariNayA te vaNNao kAlavaNNapari0 jAva AyayasaMThANapari0 vi / je pajjattAsuhumapuDhavi. evaM ceva / evaM jahA''NupuvvIe neyavvaM jassa jati sarIrANi jAva je pajjattAsavvaTThasiddha aNuttarovavAiyadevapaMciMdiyavevviya- teyA-kammAsarIra jAva pariNayA te vaNNao kAlavaNNapariNayA vi jAva AyatasaMThANapariNayA vi [ daMDagA ] 7 / je apajjattAsuhumapuDhavikAiyaegiMdiyaphAsiMdiyapayogapariNayA te vaNNao kAlavaNNapariNayA jAva AyayasaMThANapariNayA vi je pajjattAsuhumapuDhavi. evaM ceva / evaM jahAssNupuvvIe jassa jati iMdiyANi tassa tati bhANiyavvANi jAva je pajjattAsavvaTThasiddha aNuttara jAva devapaMciMdiyasoiMdiya jAva phAsiMdiyapayogapariNayA vi te vaNNao kAlavaNNapariNayA jAva AyayasaMThANapariNayA vi / [ daMDagA ] 8 je apajjattAsuhumapuDhavikAiyaegiMdiyaorAlie teyA- kammAsarIraphAsiMdiyapayogapariNayA te vaNNao kAlavaNNapariNayA vi jAva AyatasaMThANapa0 vi / je pajjattAsuhumapuDhavi0 evaM ceva / evaM jahAssNupuvvIe jassa jati sarIrANi iMdiyANi ya tassa tati bhANiyavvANi jAva je pajjattAsavvaTThasiddhaaNuttarovavAiyA jAva devapaMciMdiyavevviya teyA- kammAsoiMdiya jAva phAsiMdiyapayogapari. te vaNNao kAlavaNNapari. jAva AyayasaMThANapariNayA vi / evaM ee nava daMDagA 9 | [384]mIsApariNayA NaM bhaMte! poggalA kativihA paNNattA? goyamA ! paMcavihA paNNattA, taM jahA - egiMdiyamIsApariNayA jAva paMciMdiyamIsApariNayA / egiMdiyamIsApariNayA NaM bhaMte! poggalA kativihA paNNattA? goyamA ! evaM jahA paogapariNaehiM nava daMDagA bhaNiyA evaM mIsApariNaehi vi nava daMDagA bhANiyavvA, taheva savvaM niravasesaM, navaraM abhilAvo `mIsApariNayA' bhANiyavvaM, sesaM taM ceva, jAva je pajjattAsavvaTThasiddhaaNuttaro. jAva AyayasaMThANapariNayA vi [dIparatnasAgara saMzodhitaH] [144] [5-bhagavaI] Page #146 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-1 [385]vIsasApariNayA NaM bhaMte! poggalA kativihA paNNatA? goyamA! paMcavihA paNNatA, taM jahA-vaNNapariNayA gaMdhapariNayA rasapariNayA phAsapariNayA sNtthaannprinnyaa| je vaNNapariNayA te paMcavihA paNNattA, taM jahA-kAlavaNNapariNayA jAva sukkilvnnnnprinnyaa| je gaMdhapariNayA te vihA paNNattA, taM jahAsubbhigaMdhapariNayA vi, bbhigaMdhapariNayA vi| evaM jahA paNNavaNAe taheva niravasesaM jAva je saMThANao AyatasaMThANapariNayA te vaNNao kAlavaNNapariNayA vi jAva lukkhaphAsapariNayA vi| [386]ege bhaMte! davve kiM payogapariNae? mIsApariNae? vIsasApariNae? goyamA! payogapariNae vA, mIsApariNae vA, vIsasApariNae vaa| jadi payogapariNae kiM maNappayogapariNae? vaippayogapariNae? kAyappayogapariNae? goyamA! maNappayogapariNae vA, vaippayogapariNae vA, kAyappayogapariNae vaa| jadi maNappaogapariNae kiM saccamaNappaogapariNae? mosamaNappayoga.? saccAmosamaNappayo.? asaccAmosamaNappayo.? goyamA! saccamaNappayogapariNae vA, mosamaNappayoga. vA, saccAmosamaNappa0, asaccAmosamaNappa. vaa| jadi saccamaNappaogapa. kiM AraMbhasaccamaNappayo.? aNAraMbhasaccamaNappayogapari.? sAraMbha saccamaNappayoga0? asAraMbhasaccamaNa.? samAraMbhasaccamaNappayogapari.? asamAraMbhasaccamaNappayogapariNae? goyamA! AraMbhasaccamaNappaogapariNae vA jAva asamAraMbhasaccamaNappayogapariNae vaa| jadi mosamaNappayogapariNae kiM AraMbhamosamaNappayogapariNae vA? evaM jahA sacceNaM tahA moseNa vi| evaM saccamosamaNappayogapariNae vi| evaM asaccAmosamaNappayogeNa vi| jadi vaippayogapariNae kiM saccavaippayogapariNae mosavayappayogapariNae? evaM jahA maNappayogapariNae tahA vayappayogapariNae vi jAva asamAraMbhavayappayogapariNae vaa| jadi kAyappayogapariNae kiM orAliyasarIrakAyappayogapariNae ?, orAliyamIsAsarIrakAya ppayo0?, veThabviyasarIrakAyappa.?, veThavviyamIsAsarIrakAyappayogapariNae?, AhAragasarIrakAyappaogapariNae?, AhArakamIsAsarIrakAyappayogapariNae?, kammAsarIrakAyappaogapariNae?, goyamA! orAliyasarIrakAyappaoga pariNae vA jAva kammAsarIrakAyappaogapariNae vaa| jadi orAliyasarIrakAyappaogapariNae kiM egiMdiyaorAliyasarIrakAyappaogapariNae jAva paMciMdiyaorAliya jAva pari0? goyamA! egiMdiyaorAliyasarIrakAyappaogapariNae vA beMdiya jAva pariNae vA jAva paMciMdiya jAva pariNae vaa| jadi egiMdiyaorAliyasarIrakAyappaogapariNae kiM puDhavikkAiyaegiMdiya jAva pariNae jAva vaNassaikAiyaegiMdiyaorAliyasarIrakAyappaogapariNae vA? goyamA! puDhavikkAiyaegiMdiya jAva payogapariNae vA jAva vaNassaikAiyaegiMdiya jAva pariNae vaa| jadi puDhavikAiyaegiMdiyaorAliyasarIra jAva pariNae kiM suhamapuDhavikAiya jAva pariNae? bAdarapuDhavikkAiyaegidiya jAva pariNae? goyamA! suhamapuDhavikkAiyaegiMdiya jAva pariNae vA, bAdarapuDhavikkAiya jAva pariNae vaa| jadi suhumapuDhavikAiya jAva pariNae kiM pajjattasuhumapuDhavi jAva pariNae? apajjatasu[dIparatnasAgara saMzodhitaH] [145] [5-bhagavaI Page #147 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-1 suhamapuDhavI jAva pariNae? goyamA! pajjatasumapuDhavikAiya jAva pariNae vA, apajjattasuhamapuDhavikAiya jAva pariNae vaa| evaM bAdarA vi| evaM jAva vaNassaikAiyANaM caukkao bhedo| beiMdiya-teiMdiya-cariMdiyANaM yao bhedo-pajjattagA ya, apajjatagA y| ___jadi paMciMdiyaorAliyasarIrakAyappaogapariNae kiM tirikkhajoNiyapaMciMdiyaorAliyasarIrakAyappaogapariNae? maNussapaMciMdiya jAva pariNae? goyamA! tirikkhajoNiya jAva pariNae vA, maNussa paMciMdiya jAva pariNae vaa| jai tirikkhajoNiya jAva pariNae kiM jalacaratirikkhajoNiya jAva pariNae vA? thalacara.? khahacara.? evaM caukkao bhedo jAva khhcraannN| jadi maNussapaMciMdiya jAva pariNae kiM sammucchimamaNussapaMciMdiya jAva pariNae? gabbhavakkaMtiya maNussa jAva pariNae? goyamA! dosu vi| jadi gabbhavakkaMtiyamaNussa jAva pariNae kiM pajjatagabbhavakkaMtiya jAva pariNae? apajjattagabbhavakkaMtiya-maNussapaMciMdiya-orAliyasarIrakAyappayoga-pariNae? goyamA! pajjattagabbhavakkaMtiya jAva pariNae vA, apajjattagabbhavakkaMtiya jAva prinne| jadi orAliyamIsAsarIrakAyappaogapariNae kiM egiMdiyaorAliyamIsAsarIrakAyappaogapariNae? beiMdiya jAva pariNae jAva paMceMdiyaorAliya jAva pariNae? goyamA! egiMdiyaorAliya evaM jahA orAliyasarIrakAyappayogapariNaeNaM AlAvago bhaNio tahA orAliyamIsAsarIrakAyappaogapariNaeNa vi AlAvago bhANiyavvo, navaraM bAyaravAukkAiya-gabbhavakkaMtiya paMciMdiyatirikkhajoNiya-gabbhavakkaMtiya maNussANa ya eesi NaM pajjattApajjattagANaM, sesANaM apajjatagANaM / jadi veThavviyasarIrakAyappayogapariNae kiM egidiyaveThavviyasarIrakAyappaogapariNae jAva paMciMdiyaveThavviyasarIra jAva pariNae? goyamA! egiMdiya jAva pariNae vA paMciMdiya jAva prinne| jai egiMdiya jAva pariNae kiM vAukkAiyaegidiya jAva pariNae? avAukkAiyaegidiya jAva pariNate? goyamA! vAukkAiyaegiMdiya jAva pariNae, no avAukkAiya jAva prinnte| evaM eeNaM abhilAveNaM jahA ogAhaNasaMThANe veThavviyasarIraM bhaNiyaM tahA iha vi bhANiyavvaM jAva pajjattasavvaTThasiddha aNutarovavAtiyakappAtIyavemANiyadevapaMciMdiyaveThabviyasarIrakAyappaogapariNae vA, apajjattasavvaTThasiddha jAva kAyappayogapariNae vA / jadi veThavviyamIsAsarIrakAyappayogapariNae kiM egiMdiyamIsAsarIrakAyappaogapariNae vA jAva paMciMdiyamIsAsarIrakAyappayogapariNae? evaM jahA veThavviyaM tahA veThabviyamIsagaM pi, navaraM deva-neraiyANaM apajjatagANaM, sesANaM pajjatagANaM taheva, jAva no pajjattasavvaTThasiddhaaNutaro jAva pa., apajjata savvaTThasiddha aNuttarovavAtiyadevapaMciMdiyaveThavviyamIsAsarIrakAyappaogapariNae / jadi AhAragasarIrakAyappaogapariNae kiM maNussAhAragasarIrakAyappaogapariNae? amaNussa AhAraga jAva pa0? evaM jahA ogAhaNasaMThANe jAva iDhipattapamattasaMjayasammaddichipajjatagasaMkhejjavAsAThaya jAva pariNae, no aNiDhipattapamattasaMjayasammaddiThThipajjattagasaMkhejjavAsAuya jAva pa. I [dIparatnasAgara saMzodhitaH] [146] [5-bhagavaI Page #148 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-1 jadi AhAragamIsAsarIrakAyappayogapa. kiM maNussAhAragamIsAsarIra ? evaM jahA AhAragaM taheva mIsagaM pi niravasesaM bhANiyavvaM / jadi kammAsarIrakAyappaogapa0 kiM egiMdiyakammAsarIrakAyappaogapa0 jAva paMciMdiyakammAsarIra jAva pa0? goyamA ! egiMdiyakammAsarIrakAyappao0 evaM jahA ogAhaNasaMThANe kammagassa bhedo taheva iha vi jAva pajjattasavvaTThasiddha aNuttarovavAiyadevapaMciMdiyakammAsarIrakAyappayogapariNae vA apajjatasavvaTThasiddhaaNu. jAva pariNae vA / jai mIsApariNae kiM maNamIsApariNae? vayamIsApariNae ? kAyamIsApariNae? goyamA ! manamIsApariNavA, vayamIsApariNate vA kAyamIsApariNae vA / jadi maNamIsApariNae kiM saccamaNamIsApariNae ? mosamaNamIsApariNae? jahA paogapariNae tahA mIsApariNae vi bhANiyavvaM niravasesaM jAva pajjattasavvaTThasiddhaaNuttarovavAiya jAva devapaMciMdiyakammAsarIragamIsApariNae vA, apajjattasavvaTThasiddhaaNu. jAva kammAsarIramIsApariNae vA / jadi vIsasApariNae kiM vaNNapariNae gaMdhapariNae rasapariNae pAsapariNae saMThANapariNae? goyamA! vaNNapariNae vA gaMdhapariNae vA rasapariNae vA phAsapariNae vA saMThANapariNae vA / jadi vaNNapariNa kiM kAlavaNNapariNae nIla jAva sukkilavaNNapariNae? goyamA! kAlavaNNapariNae vA jAva sukkilavaNNapariNae vA / jadi gaMdhapariNae kiM subbhigaMdhapariNae? dubbhigaMdhapariNae ? goyamA ! subbhigaMdhapariNae vA, dubbhigaMdhapariNae vaa| jai rasapariNae kiM tittarasapariNae 5 pucchaa| goyamA ! tittarasapariNae vA jAva mahurarasa pariNae vA / jai phAsapariNae kiM kakkhaDaphAsapariNae jAva lukkhaphAsapariNae ? goyamA ! kakkhaDaphAsapariNae vA jAva lukkhaphAsapariNae vA / jai saMThANapariNae. pucchA / goyamA parimaMDalasaMThANapariNae vA jAva AyayasaMThANapariNae vA [387] do bhaMte! davvA kiM payogapariNayA? mIsApariNayA? vIsasApariNayA? goyamA ! paogapariNayA vA / mIsApariNayA vA / vIsasApariNayA vA / ahavege paogapariNae, ege mIsApariNae / ahavege paogapa0, ege vIsasApari / ahavege mIsApariNae, ege vIsasApariNae, evaM / jadi paogapariNayA kiM maNappayogapariNayA? vaippayoga.? kAyappayogapariNayA? goyamA! maNappayogapariNatA vA / vippyogp0| kAyappayogapariNayA vA ahavege maNappayogapariNate, ege vayappayogapariNate / ahavege maNappayogapariNae, ege kAyappaogapariNae / ahavege vayappayogapariNate, ege kAyappaogapariNate / jadi maNappayogapariNatA kiM saccamaNappayogapariNatA? asaccamaNappayogapa ? saccAmosamaNappayogapa ? asaccA'mosamaNappayogapa. goyamA ! saccamaNappayogapariNayA vA jAva asaccAmosamaNappayogapariNayA vA ahavege saccamaNappayogapariNae, ege mosamaNappaogapariNae / ahavege saccamaNappaoga pariNate, ege saccAmosamaNappaogapariNae / ahavege saccamaNappaogapariNae, ege asaccAmosamaNappaoga pariNae / ahavege mosamaNappayogapariNate, ege saccAmosamaNappayogapariNate / ahavege mosamaNappayoga [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [147] Page #149 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-1 pariNate, ege asccaamosmnnppyogprinnte| ahavege saccAmosamaNappaogapariNate, ege asaccAmosamaNappaoga prinnte| jai saccamaNappaogapariNatA kiM AraMbhasaccamaNappayogapariNayA jAva asamAraMbhasaccamaNappayogapariNatA? goyamA! AraMbhasaccamaNappayogapariNayA vA jAva asamAraMbhasaccamaNappayogapariNayA vaa| ahavege AraMbhasaccamaNappayogapariNate, ege annaarNbhsccmnnppyogprinnte| evaM eeNaM gamaeNaM dyasaMjoeNaM neyvvN| savve saMyogA jattha jattiyA uTheti te bhANiyavvA jAva savvaTThasiddhaga ti| jadi mIsApariNatA kiM maNamIsApariNatA? evaM mIsApariNayA vi| jadi vIsasApariNayA kiM vaNNapariNayA, gaMdhapariNatA.?| evaM vIsasApariNayA vi jAva ahavege caTharaMsasaMThANapariNate, ege AyayasaMThANapariNae vaa| tiNNi bhaMte! davvA kiM payogapariNatA? mIsApariNatA? vIsasApariNatA? goyamA! payoga pariNayA vA, mIsApariNayA vA, vIsasApariNayA vaa| ahavege payogapariNae, do miisaaprinntaa| ahavege payogapariNae, do viissaaprinntaa| ahavA do payogapariNayA, ege miisaaprinne| ahavA do payogapariNatA, ege viissaaprinnte| ahavege mIsApariNae, do viissaaprinntaa| ahavA do mIsasApariNatA, ege vIsasA prinnte| ahavege poyagapariNate, ege mIsApariNate, ege viissaaprinnte| jadi payogapariNatA kiM maNappayogapariNayA? vaippayogapariNatA? kAyappayogapariNatA? goyamA! maNappayogapariNayA vA. evaM ekkagasaMyogo, dyasaMyogo tiyasaMyogo ya bhaanniyvvo| jadi maNappayogapariNatA kiM saccamaNappayogapariNayA 4? goyamA! saccamaNappayoriNayA vA jAva asaccAmosamaNappayogapariNayA vA 4| ahavege saccamaNappayogapariNae, do mosamaNappayogapariNayA evaM dadyasaMyogo, tiyasaMyogo ya bhaanniyvvo| ettha vi taheva jAva ahavA ege taMsasaMThANapariNae vA ege caTharaMsasaMThANapariNae vA ege AyayasaMThANapariNae vaa| cattAri bhaMte! davvA kiM paogapariNayA 3? goyamA! payogapariNayA vA, mIsApariNayA vA, vIsasApariNayA vaa| ahavege paogapariNae, tiNi miisaaprinnyaa| ahavA ege paogapariNae, tiNNi viissaaprinnyaa| ahavA do payogapariNayA, do miisaaprinnyaa| ahavA do payogapariNayA, do vIsasApariNayA / ahavA tiNNi paogapariNayA, ege mIsasApariNae / ahavA tiNNi paogapariNayA, ege vIsasApariNae / ahavA ege mIsasApariNae, tiNNi vIsasApariNayA / ahavA do mIsApariNayA, do vIsasApariNayA / ahavA tiNNi mIsApariNayA, ege vIsasApariNae | ahavege paogapariNae ege mIsApariNae, do vIsasApariNayA; ahavege payogapariNae, do mIsApariNayA, ege vIsasApariNae ; ahavA do payogapariNayA, ege mIsApariNae, ege vIsasApariNae / jadi payogapariNayA kiM maNappayogapariNayA 3? evaM eeNaM kameNaM paMca cha satta jAva dasa saMkhejjA asaMkhejjA aNaMtA ya davvA bhaanniyvvaa| duyAsaMjoeNaM, tiyAsaMjogeNaM jAva dasasaMjoeNaM bArasasaMjoeNaM uvajUjiUNaM jattha jattiyA saMjogA uT ti te savve bhaanniyvvaa| ee puNa jahA navamasae pavesaNae bhaNIhAmi tahA uvajuMjiUNa bhANiyavvA jAva asNkhejjaa| aNaMtA evaM ceva, navaraM ekkaM padaM abbhahiyaM jAva ahavA aNaMtA parimaMDalasaMThANapariNayA jAva aNaMtA aayysNtthaannprinnyaa| [388]eesi NaM bhaMte! poggalANaM payogapariNayANaM mIsApariNayANaM vIsasApariNayANa ya [dIparatnasAgara saMzodhitaH] [148] [5-bhagavaI Page #150 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-1 katare katarehiMto jAva visesasAhiyA vA? goyamA ! savvatthovA poggalA payogapariNayA, mIsApariNayA aNaMtaguNA, vIsasApariNayA aNaMtaguNA / sevaM bhaMte! sevaM bhaMte! ti. / * aTThame sae paDhamo uddeso samato* 0 bIo uddeso 0 [389]kativihA NaM bhaMte! AsIvisA paNNattA ? goyamA ! duvihA AsIvisA pannattA, taM jahAjAti AsavisAya, kammaAsIvisA ya / jAti AsIvisA NaM bhaMte! kativihA paNNatA? goyamA ! cauvvihA paNNattA, taM jahA -vicchrayajAtiAsIvise, maMDukkajAti AsIvise, uragajAti AsIvise, mnnussjaatiaasiivise| vicchrayajAtiAsIvisassa NaM bhaMte! kevatie visae paNNatte ? goyamA ! pabhU NaM vicchrayajAtiAsIvise addhabharahappamANamettaM boMdiM viseNaM visaparigayaM visahamANiM karettae / visae se visaTThayAe, no ceva NaM saMpattIe kareMsu vA kareMti vA, karissaMti vA / mNddukkjaatiaasiivispucchaa| goyamA ! pabhU NaM maMDukkajAtiAsIvise bharahappamANamettaM boMdi viseNaM visaparigayaM. sesaM taM ceva, jAva karessaMti vA / evaM uragajAtiAsIvisassa vi, navaraM jaMbuddIvappamANamettaM boMdiM viseNaM visaparigayaM / sesaM taM ceva, jAva karessaMti vA / massa-jAti- AsI visassa vi evaM ceva, navaraM samaya-khettappamANamettaM boMdiM viseNaM visapariyaM / sesaM taM ceva jAva karessaMti vA / jadi kammaAsIvise kiM neraiyakammaAsIvise, tirikkhajoNiyakammaAsIvise, maNussakammaAsIvise, devakammAsIvise ? goyamA ! no neraiyakammAsIvise, tirikkhajoNiya - kammAsIvise vi, massa kammAsIvise vi, devakammAsIvise vi / jadi tirikkhajoNiyakammAsIvise kiM egiMdiyatirikkhajoNiyakammAsIvise? jAva paMciMdiya tirikkhijoNiyakammAsIvise? goyamA ! no egiMdiyatirikkhajoNiyakammAsIvise jAva no caturiMdiya tirikkhajoNiyakammAsIvise, paMciMdiyatirikkhajoNiyakammAsIvise / jadi paMciMdiyatirikkhajoNiyakammAsIvese kiM sammucchimapaMceMdiyatirikkhajoNiyakammAsIvise? gabbhavakkaMtiyapaMciM diyatirikkhajoNiyakammAsIvise? evaM jahA veThavviyasarIrassa bhedo jAva pajjattA saMkhejjAvAsAThayagabbhavakkaMtiyapaMcidiyatirikkhajoNiyakammAsIvise, no apajjattAsaMkhejjavAsAuya jAva kammAsIvise / di maNussakammAsIvise kiM sammucchimamaNussakammAsIvise? gabbhavakkaMtiyamaNussa kammAsIvise? goyamA! No sammucchimamaNussakammAsIvise, gabbhavakkaMtiyamaNussakammAsIvise, evaM jahA veThavviyasarIraM jAva pajjattAsaMkhejjavAsAThayakammabhUmagagabbhavakkaMtiyamaNUsakammAsIvise, no apajjattA jAva kammAsIvise / jadi devakammAsIvise kiM bhavaNavAsidevakammAsIvise jAva vemANiyadevakammAsIvise? [dIparatnasAgara saMzodhitaH ] [149] [5-bhagavaI] Page #151 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 goyamA! bhavaNavAsidevakammAsIvise, vANamaMtaradeva., jotisiya., vemANiyadevakammAsIvise vi| jai bhavaNavAsidevakammAsIvise kiM asurakumArabhavaNavAsidevakammAsIvise jAva thaNiyakumAra jAva kammAsIvise? goyamA! asurakumArabhavaNavAsidevakammAsIvise vi jAva thaNiyakumara jAva kammAsIvise vi| jai asurakumAra jAva kammAsIvise kiM pajjattaasurakumArabhavaNavAsidevakammAsIvise? apajjattaasurakumArabhavaNavAsidevakammAsIvise? goyamA! no pajjataasurakumAra jAva kammAsIvise, apjjtasurkumaarbhvnnvaasidevkmmaasiivise| evaM jAva thnniykumaaraannN| jadi vANamaMtaradevakammAsIvise kiM pisAyavANamaMtara.? evaM savvesi pi apjjttgaannN| jotisiyANaM savvesiM apjjttgaannN| jadi vemANiyadevakammAsIvise kiM kappovagavemANiyadevakammAsIvise? kappAtItavemANiyadeva kammAsIvise? goyamA! kappovagavemANiyadevakammAsIvise, no kppaatiitvemaanniydevkmmaasiivise| jati kappovaga vemANiyadeva kammAsIvise kiM sodhammakappova. jAva kammAsIvise jAva accuya kappovaga jAva kammAsIvise? goyamA! sodhammakappovaga vemANiyadeva kammAsIvise vi jAva sahassArakappovagavemANiyadevakammAsIvise vi, no ANayakappovaga jAva no acctukppovgvemaanniydev.| jadi sohammakappovaga jAva kammAsIvise kiM pajjattasodhammakappovagavemANiya. apajjattagasohammaga0? goyamA! no pajjatta-sohammakappovaga-vemANiya, apajjata-sodhamammakappovaga-vemANiyadeva kmmaasiivise| evaM jAva no pajjattAsahassArakappovagavemANiya jAva kammAsIvise, apajjattasahassArakappovaga jAva kmmaasiivise| 390] dasa ThANAI chaThamatthe savvabhAveNaM na jANati na pAsati, taM jahA dhammatthikAyaM, adhammatthikAyaM, AgAsatthikAyaM, jIvaM asarIrapaDibaddhaM, paramANapoggalaM, saI, gaMdha, vAtaM ayaM jiNe bhavissati vA Na vA bhavissai ayaM savvadukkhANaM aMtaM karessati vA na vA kressi| eyANi ceva uppannanANa-daMsaNadhare arahA jiNe kevalI savvabhAveNaM jANati pAsati, taM jahAdhammatthikAyaM jAva karessati vA na vA kressNti| [391] kativihe NaM bhaMte! nANe paNNatte ? goyamA! paMcavihe nANe paNNate, taM jahAAbhiNibohiyanANe suyanANe ohinANe maNapajjavanANe kevlnaanne| se kiM taM AbhiNibohiyanANe? AbhiNibohiyanANe catuvihe paNNate, taM jahA- uggaho IhA avAo dhaarnnaa| evaM jahA rAyappaseNaijje NANANaM bhedo taheva iha vi bhANiyavvo jAva se taM kevlnaanne| aNNANe NaM bhaMte! kativihe paNNatte? goyamA! tivihe paNNatte, taM jahA-maiannANe suyaannANe vibhNgnaanne| se kiM taM maiaNNANe? maiaNNANe caThavihe paNNate,taM jahAuggaho jAva dhaarnnaa| se kiM taM uggahe? uggahe vihe paNNate, taM jahAatthoggahe ya vaMjaNoggahe y| [dIparatnasAgara saMzodhitaH] [150] [5-bhagavaI Page #152 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 evaM jaheva AbhiNibohiyanANaM taheva, navaraM egaThThiyavajjaM jAva noiMdiyadhAraNA, se taM dhaarnnaa| se taM mtiannnnaanne| se kiM taM suyaaNNANe? sutaaNNANe jaM imaM aNNANiehiM micchaddiTThiehiM jahA naMdIe jAva cattAri vedA sNgovNgaa| se taM suyannaanne| se kiM taM vibhaMganANe? vibhaMganANe aNegavihe paNNatte, taM jahA-gAmasaMThie nagarasaMThie jAva saMnnivesasaMThie dIvasaMThie samuddasaMThie vAsasaMThie vAsaharasaMThie pavvayasaMThie rukkhasaMThie thUbhasaMThie hayasaMThie gayasaMThie narasaMThie kinnarasaMThie kiMpurisasaMThie mahoragasaMThite gaMdhavvasaMThie usabhasaMThie pasupasayavihaga-vAnaraNANAsaMThANasaMThite pnnnnte| jIvA NaM bhaMte! kiM nANI, annANI? goyamA! jIvA nANI vi, annANI vi| je nANI te atthegatiyA dannANi, atthegatiyA tinnANI, atthegatiyA caunANI, atthegatiyA egnaannii| je dunnANI te AbhiNibohiyanANI ya suyanANI y| je tinnANI te AbhiNibohiyanANI sutanANI ohinANI, ahavA AbhiNibohiyaNANI sutaNANI mnnpjjvnaannii| je caThaNANI te AbhiNibohiyaNANI sutaNANI ohiNANI mnnpjjvnnaannii| je eganANI te niyamA kevlnaannii| je aNNANI te atthegatiyA duaNNANI, atthegatiyA tiannnnaannii| je duaNNANI te maNiaNNANI ya suyaaNNANI y| je tiaNNANI te matiaNNANI suyaaNNANI vibhNgnaannii| neraiyA NaM bhaMte! kiM nANI, aNNANI? goyamA! nANI vi aNNANI vi| je nANI te niyamA tinnANI, taM jahA-AbhiNibohi. suyanANI ohinaannii| je aNNANI te atthegatiyA duaNNANI, atthegatiyA tiannnnaannii| evaM tiNNi aNNANANi bhynnaae| asurakumArA NaM bhaMte kiM nANI aNNANI? jaheva neraiyA taheva tiNi nANANi niyamA, tiNNi ya aNNANANi bhynnaae| evaM jAva thnniykumaaraa| puDhavikkAiyA NaM bhaMte! kiM nANI aNNANI? goyamA! no nANI, aNNANI-matiaNNANI ya, sutaaNNANI y| evaM jAva vnnssikaaiyaa| beiMdiyANaM pucchaa| goyamA! NANI vi, aNNANI vi| je nANI te niyamA daNNANI, taM jahAAbhiNibohiyanANI ya suyaNANI y| je aNNANI te niyamA duaNNANI-AbhiNibohiyaaNNANI ya suyaaNNANI y| evaM teiMdiya-cariMdiyA vi| paMciMdiyatirikkhajoNiyANaM pucchaa| goyamA! nANI vi aNNANI vi| je nANI te atthegatiyA dNNANI, atthegatiyA tinnaannii| evaM tiNNi nANANi tiNi aNNANANi ya bhynnaae| maNussA jahA jIvA taheva paMca nANANi tiNNi aNNANANi ya bhynnaae| vANamaMtarA jahA neriyaa| jotisiya-vemANiyANaM tiNNi nANA tiNNi annANA niymaa| siddhA NaM bhaMte! pucchaa| goyamA! NANI, no annnnaannii| niyamA egnaannii-kevlnaannii| [dIparatnasAgara saMzodhitaH] [151] [5-bhagavaI Page #153 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 [392] nirayagatiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! nANI vi, aNNANI vi| tiNNi nANAI niyamA, tiNNi annANAI bhynnaae| tiriyagatiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! do nANA, do annANA niymaa| maNussagatiyA NaM bhaMte! jIvA kiM nANI, annANI? goyamA! tiNNi nANAiM bhayaNAe, do aNNANAI niymaa| devagatiyA jahA nirygtiyaa| siddhagatiyA NaM bhaMte!. | jahA siddhA / saiMdiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! cattAri nANAiM, tiNNi aNNANAI bhynnaae| egidiyA NaM bhaMte! jIvA kiM nANI.? jahA puddhvikkaaiyaa| beiMdiya-teiMdiya-caturiMdiyANaM do nANA, do aNNANA niymaa| paMciMdiyA jahA siNdiyaa| aNiMdiyA NaM bhaMte! jIvA kiM nANI.? jahA siddhaa| sakAiyA NaM bhaMte! jIvA kiM nANI annANI? goyamA! paMca nANANi tiNNi annANAI bhynnaae| puDhavikAiyA jAva vaNassaikAiyA no nANI, annnnaannii| niyamA duaNNANI; taM jahAmatiaNNANI ya suyaaNNANI y| tasakAiyA jahA skaaiyaa| akAiyA NaM bhaMte! jIvA kiM nANI.? jahA siddhaa| suhamA NaM bhaMte! jIvA kiM nANI.? jahA puddhvikaaiyaa| bAdarA NaM bhaMte! jIvA kiM nANI.? jahA skaaiyaa| nosuhamAnobAdarA NaM bhaMte! jIvA.? jahA siddhaa| pajjattA NaM bhaMte! jIvA kiM nANI.? jahA skaaiyaa| pajjattA NaM bhaMte! neratiyA kiM nANI.? tiNNi nANA, tiNNi aNNANA niymaa| jahA neraiyA evaM jAva thnniykumaaraa| puDhavikAiyA jahA egiNdiyaa| evaM jAva cturiNdiyaa| pajjattA NaM bhaMte! paMciMdiyatirikkhajoNiyA kiM nANI, aNNANI? tiNNi nANA, tiNNi aNNANA bhynnaae| maNussA jahA skaaiyaa| vANamaMtara-joisiya-vemANiyA jahA neriyaa| apajjattA NaM bhaMte! jIvA kiM nANI 2 ? tiNNi nANA, tiNNi aNNANA bhynnaae| apajjatA NaM bhaMte! neratiyA kiM nANI, annANI? tiNNi nANA niyamA, tiNNi aNNANA bhynnaae| evaM jAva thnniykumaaraa| [dIparatnasAgara saMzodhitaH] [152] [5-bhagavaI Page #154 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 puDhavikkAiyA jAva vaNassatikAiyA jahA egiNdiyaa| beMdiyANaM0 pucchaa| do nANA, do aNNANA nniymaa| evaM jAva pNciNdiytirikkhjonniyaannN| apajjattagA NaM bhaMte! maNussA kiM nANI, annANI? tiNNi nANAiM bhayaNAe, do aNNANAI niymaa| vANamaMtarA jahA nertiyaa| apajjattagA jotisiya-vemANiyA NaM.? tiNNi nANA, tinni aNNANA niymaa| nopajjatanoapajjattagA NaM bhaMte! jIvA kiM nANI.? jahA siddhA | nirayabhavatthA NaM bhaMte! jIvA kiM nANI, aNNANI? jahA nirygtiyaa| tiriyabhavatthA NaM bhaMte! jIvA kiM nANI, aNNANI? tiNNi nANA, tiNNi aNNANA bhynnaae| maNussabhavatthA NaM.? jahA skaaiyaa| devabhavatthA NaM bhaMte!.? jahA nirybhvtthaa| abhavatthA jahA siddhaa| bhavasiddhiyA NaM bhaMte! jIvA kiM nANI.? jahA skaaiyaa| abhavasiddhiyA NaM. pucchaa| goyamA! no nANI; aNNANI, tiNNi aNNANAI bhynnaae| nobhavasiddhiyanoabhavasiddhiyA NaM bhaMte! jIvA.? jahA siddhaa| saNNI NaM. pucchaa| jahA saiMdiyA | asaNNI jahA beiNdiyaa| nosaNNInoasaNNI jahA siddhaa| [393] kativihA NaM bhaMte! laddhI paNNatA? goyamA! dasavihA laddhI paNNatA, taM jahA- nANaladdhI daMsaNaladdhI carittaladdhI carittAcarittaladdhI dANaladdhI lAbhaladdhI bhogaladdhI uvabhogaladdhI vIriyaladdhI iMdiyaladdhI / ___NANaladdhI NaM bhaMte! kativihA paNNatA? goyamA! paMcavihA paNNatA, taM jahAAbhiNibohiyaNANaladdhI jAva kevlnnaannlddhii| aNNANaladdhI NaM bhaMte! kativihA paNNatA? goyamA! tivihA paNNatA, taM jahA-maiaNNANaladdhI sutaaNNANaladdI vibhNgnaannlkhii| daMsaNaladdhI NaM bhaMte! kativihA paNNatA? goyamA! tivihA paNNatA, taM jahA-sammaiMsaNaladdhI micchAdaMsaNaladdhI smmaamicchaadsnnlddhii| caritaladdhI NaM bhaMte! kativihA paNNatA? goyamA! paMcavihA pannatA, taM jahA-sAmAiyacarittaladdhI chedovaTThAvaNiyaladdhI parihAravisuddhaladdhI suhamasaMparAgaladdhI ahkkhaaycrittlkhii| caritAcaritaladdhI NaM bhaMte! kativihA paNNatA? goyamA! egAgArA pnnnntaa| evaM jAva uvabhogaladdhI egAgArA pnnnntaa| vIriyaladdhI NaM bhaMte! kativihA paNNatA? goyamA! tivihA paNNatA, taM jahA-bAlavIriyaladdhI paMDiyavIriyaladdhI baalpNddiyviiriylddhii| [dIparatnasAgara saMzodhitaH] [153] [5-bhagavaI] Page #155 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 iMdiyaladdhI NaM bhaMte! kativihA paNNattA? goyamA! paMcavihA paNNattA, taM jahA-sotiMdiyaladdhI jAva phaasiNdylddhii| nANaladdhiyA NaM bhaMte ! jIvA kiM nANI, aNNANI? goyamA! nANI, no aNNANI; atthagatiyA naannii| evaM paMca nANAI bhynnaae| tassa aladdhIyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! no nANI, aNNANI; atthegatiyA duaNNANI, tiNNi aNNANANi bhynnaae| AbhiNibohiyaNANaladdhiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! nANI, no aNNANI; atthegatiyA duNNANI, cattAri nANAI bhynnaae| tassa aladdhiyA NaM bhaMte! jIvA kiM nANI aNNANI? goyamA! nANI vi, aNNANI vi| nANI te niyamA egnaannii-kevlnaannii| je aNNANI te atthegatiyA duannANI, tiNNi aNNANAI bhynnaae| evaM suyanANaladdhIyA vi| tassa aladdhIyA vi jahA AbhiNibohiyanANassa alddhiiyaa| ohinANaladdhIyA NaM. pucchaa| goyamA! nANI, no aNNANI, atthegatiyA tiNANI, atthegatiyA ctthnaannii| je tiNANI te AbhiNibohiyanANI suyanANI ohinaannii| je caThanANI te AbhiNibohiyanANI sutaNANI ohiNANI mnnpjjvnaannii| tassa aladdhIyA NaM bhaMte! jIvA kiM nANI.? goyamA! nANI vi, aNNANI vi| evaM ohinANavajjAiM cattAri nANAI, tiNNi aNNANAI bhynnaae| maNapajjavanANaladdhiyA NaM. pucchaa| goyamA! NANI, No annnnaannii| atthegatiyA tiNANi, atthegatiyA ctthnaannii| je tiNANI te AbhiNibohiyanANI sutaNANI mnnpjjvnnaannii| je caThanANI te AbhiNibohiyanANI suyanANI ohinANI mnnpjjvnaannii| tassa aladdhIyA NaM. pucchaa| goyamA! NANI vi, aNNANI vi, maNapajjavaNANavajjAiM cattAri NANAI, tiNNi aNNANAI bhynnaae| kevalanANaladdhiyA NaM bhaMte! jIvA kiM nANI, annANI? goyamA! nANI, no annnnaannii| niyamA egnnaannii-kevlnaannii| tassa aladdhiyA NaM. pucchaa| goyamA! nANI vi, aNNANi vi| kevalanANavajjAiM cattAri NANAI, tiNNi aNNANAI bhynnaae| aNNANaladdhiyA NaM0 bhaMte0 pucchaa| goyamA! no nANI, aNNANI; tiNNi aNNANAiM bhayaNAe tassa aladdhiyA NaM0 pucchaa| goyamA! nANI, no annnnaannii| paMca nANAI bhynnaae| jahA aNNANassa laddhiyA aladdhiyA ya bhaNiyA evaM maiaNNANassa, suyaaNNANassa ya laddhiyA aladdhiyA ya bhaanniyvvaa| vibhaMganANaladdhiyANaM tiNNi aNNANAI niymaa| tassa aladdhiyANaM paMca nANAI bhynnaae| do aNNANAiM niymaa| tassa aladdhiyANaM paMca nANAI bhynnaae| do annANAI niym| dasaNaladdhiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! nANI vi, aNNANI vi| paMca [dIparatnasAgara saMzodhitaH] [154] [5-bhagavaI Page #156 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 nANAiM, tiNNi aNNANAI bhynnaae| tassa aladdhiyA NaM bhaMte! jIvA kiM nANI annANI? goyamA! tassa aladdhiyA ntthi| sammaiMsaNaladdhiyANaM paMca nANAI bhynnaae| tassa aladdhiyANaM tiNNi aNNANAI bhynnaae| micchAdasaNaladdhiyA NaM bhaMte!. pucchaa| tiNi aNNANAI bhynnaae| tassa aladdhiyANaM paMca nANAI, tiNNi ya aNNANAI bhynnaae| sammAmicchAdaMsaNaladdhiyA aladdhiyA ya jahA micchAdaMsaNaladdhI aladdhI taheva bhaanniyvvN| caritaladdhiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! paMca nANAI bhynnaae| tassa aladdhiyANaM maNapajjavanANavajjAiM cattAri nANAI, tinni ya annANAI bhynnaae| sAmAiyacarittaladdhiyA NaM bhaMte! jIvA kiM nANI, annANI? goyamA! nANI, kevalavajjAI cattAri nANAI bhynnaae| tassa aladdhiyANaM paMca nANAiM tiNNi ya aNNANAI bhynnaae| evaM jahA sAmAiyacarittaladdhiyA alakhiyA ya bhaNiyA evaM jAva ahakkhAyacaritaladdhiyA aladdhiyA ya bhANiyavvA, navaraM ahakkhAyacarittaladdhiyANaM paMca nANAI bhynnaae| carittAcarittaladdhiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! nANI, no annnnaannii| atthagatiyA duNNANI, atthegatiyA tinnnnaannii| je dunnANI te AbhiNibohiyanANI ya, suyanANI y| je tinnANI te Abhi0 sutanA0 ohinANI y| tassa aladdhIyANa paMca nANAI, tiNi aNNANAI bhynnaae| dANaladdhiyANaM paMca nANAI, tiNNi aNNANAI bhynnaae| tassa aladdhIyA NaM. pucchaa| goyamA! nANI, no aNNANI, niyamaM e| egnaannii-kevlnaannii| evaM jAva vIriyassa laddhI aladdhI ya bhaanniyvvaa| bAlavIriyaladdhiyANaM tiNNi nANAI tiNNi aNNANAI bhynnaae| tassa aladdhiyANaM paMca nANAI bhynnaae| paMDiyavIriyaladdhiyANaM paMca nANAI bhynnaae| tassa aladdhiyANaM maNapajjavanANavajjAiM NANAI, aNNANANi tiNNi ya bhynnaae| bAlapaMDiyavIriyaladdhiyA NaM bhaMte! jIvA.? tiNNi nANAI bhynnaae| tassa aladdhiyANaM paMca nANAiM, tiNNi aNNANAiM bhynnaae| iMdiyaladdhiyA NaM bhaMte! jIvA kiM nANI, aNNANI? goyamA! cattAri NANAiM, tiNNi annANAI bhynnaae| tassa aladdhiyA NaM. pucchaa| goyamA! nANI, no aNNANI niyama e| egnaannii-kevlnaannii| soiMdiyaladdhiyANaM jahA iNdiylddhiyaa| tassa aladdhiyA NaM. pucchaa| goyamA! nANI vi aNNANI vi| je nANI te atthegatiyA dunnANI, atthegatiyA egnnaannii| je dannANI te AbhiNibohiyanANI suynaannii| je eganANI te kevlnaannii| je aNNANI te niyamA duannANI, taM jahA-maiaNNANI ya, sutaaNNANI y| [dIparatnasAgara saMzodhitaH] [155] [5-bhagavaI Page #157 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 cakkhiMdiya-ghANiMdiyANaM laddhiyANaM aladdhiyANa ya jaheva soiNdiyss| jibhiMdiyaladdhiyANaM cattAri NANAiM, tiNNi ya aNNANANi bhynnaae| tassa aladdhiyA NaM. pucchaa| goyamA! nANI vi, aNNANI vi| je nANI te niyamA egnaannii-kevlnaannii| je aNNANI te niyamA duannANI,taM jahA-maiaNNANI ya, sutaannANI y| phAsiMdiyaladdhiyA aladdhiyA jahA iMdiyaladdhiyA ya aladdhiyA y| [394] sAgArovayuttA NaM bhaMte! jIvA kiM nANI, aNNANI? paMca nANAiM, tiNNi aNNANAI bhynnaae| AbhiNibohiyanANasAkArovayuttA NaM bhaMte!.? cattAri NANAI bhynnaae| evaM sutanANasAgArovaThattA vi| ohinANasAgArovaThattA jahA ohinaannlddhiyaa| maNapajjavanANasAgArovajutA jahA mnnpjjvnaannlddhiyaa| kevalanANasAgArovajuttA jahA kevlnaannlddhiyaa| maiaNNANasAgArovayuttANaM tiNNi aNNANAI bhynnaae| evaM sutaaNNANasAgArovayuttA vi| vibhaMganANasAgArovajuttANaM tiNNi aNNANAI niymaa| aNAgArovayuttA NaM bhaMte! jIvA kiM nANI, aNNANI? paMca nANAiM, tiNNi aNNANAI bhynnaae| evaM cakSudasaNa-acakkhudaMsaNaaNAgArovajuttA vi, navaraM cattAri NANAiM, tiNNi aNNANAI bhynnaae| ohidaMsaNaaNAgArovajuttA NaM. pucchaa| goyamA! nANI vi aNNANI vi| je nANI te atthegatiyA tinnANI, atthegatiyA ctthnaannii| je tinnANI te AbhiNibohiya. sutanANI ohinaannii| je caThaNANI te AbhiNibohiyanANI jAva mnnpjjvnaannii| je annANI te niyamA tiaNNANI, taM jahAmaiaNNANI sutaaNNANI vibhNgnaannii| kevaladaMsaNaaNAgArovajutA jahA kevlnaannlddhiyaa| sajogI NaM bhaMte! jIvA kiM nANI.? jahA sakAiyA| evaM maNajogI, vaijogI kAyajogI vi| ajogI jahA siddhaa| salessA NaM bhaMte!.? jahA skaaiyaa| kaNhalessA NaM bhaMte!.? jahA siNdiyaa| evaM jAva pmhlesaa| sukkalessA jahA slessaa| alessA jahA siddhaa| sakasAI NaM bhaMte!.? jahA saiMdiyA| evaM jAva lohksaaii| [dIparatnasAgara saMzodhitaH] [156] [5-bhagavaI Page #158 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 akasAI NaM bhaMte! kiM NANI.? paMca nANAI bhynnaae| savedagA NaM bhaMte!.? jahA siNdiyaa| evaM itthivedagA vi| evaM purisaveyagA vi| evaM napuMsakavedanA vi| avedagA jahA akasAI / AhAragA NaM bhaMte! jIvA.? jahA sakasAI navaraM kevalanANaM pi| aNAhAragA NaM bhaMte! jIvA kiM nANI, aNNANI? maNapajjavanANavajjAiM nANAI, annANANi ya tiNNi bhynnaae| [395] AbhiNibohiyanANassa NaM bhaMte! kevatie visae paNNate? goyamA! se samAsato caThavihe paNNatte, taM jahA-davvato khettato kAlato bhaavto| davvato NaM AbhiNibohiNANI AdeseNaM savvadavvAiM jANati paasti| khetato NaM AbhiNibohiyaNANI AdeseNaM savvaM khetaM jANati paasti| evaM kAlato vi| evaM bhAvao vi| sutanANassa NaM bhaMte! kevatie visae paNNate? goyamA! se samAsao catuvihe paNNatte, taM jahA-davvato khettato kAlato bhaavto| davvato NaM sutanANI uvayutte savvadavvAiM jANati paasti| evaM khetato vi, kAlato vi| bhAvato NaM suyanANI uvajutte savvabhAve jANati paasti| ohinANassa NaM bhaMte! kevatie visae paNNate? goyamA! se samAsao catuvihe paNNatte, taM jahA- davvato khetato kAlato bhaavto| davvato NaM ohinANI rUvidavvAiM jANati pAsati jahA naMdIe jAva bhaavto| maNapajjavanANassa NaM bhaMte! kevatie visae paNNatte? goyamA! se samAsao cauvvihe paNNate, taM jahA- davvato khetato kAlato bhaavto| davvato NaM ujjumatI aNaMte aNaMtapadesie jahA naMdIe jAva bhaavo| kevalanANassa NaM bhaMte! kevatie visae paNNate? goyamA! se samAsao catuvihe paNNatte, taM jahA-davvato khetato kAlato bhaavto| davvato NaM kevalanANI savvadavvAiM jANati paasti| evaM jAva bhaavo| maiannANassa NaM bhaMte! kevatie visae pannate? goyamA! se samAsato catuvihe paNNatte, taM jahA-davvato khettato kAlao bhaavto| davvato NaM maiannANI maiannANaparigatAI davvAiM jANati paasti| evaM jAva bhAvato maNiannANI maiannANaparigate bhAve jANati paasti| sutaannANassa NaM bhaMte! kevatie visae paNNate? goyamA! se samAsato caThavihe paNNate, taM jahA-davvato khettato kAlato bhaavto| davvato NaM suyaannANI sutaannANaparigayAiM davvAiM Aghaveti paNNaveti jAva pruuvei| evaM khettato kaalto| bhAvato NaM suyaannANI sutaannANaparigate bhAve Aghaveti taM cev| vibhaMgaNANassa NaM bhaMte! kevatie visae paNNate? goyamA! se samAsato catuvvihe paNNate, taM jahA-davvato khetato kAlato bhaavto| davvato NaM vibhaMganANI vibhaMgaNANaparigayAiM davvAiM jANati paasti| evaM jAva bhAvato NaM vibhaMganANI vibhaMganANaparigae bhAve jANati paasti|| [396] NANI NaM bhaMte! 'NANiti kAlato kevacciraM hoti? goyamA! nANI vihe paNNate, taM [dIparatnasAgara saMzodhitaH] [157] [5-bhagavaI Page #159 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-2 jahA-sAdIe vA apajjavasite, sAdIe vA spjjvsie| tattha NaM je se sAdIe sapajjavasie se jahanneNaM aMtomuhattaM, ukkoseNaM chAvaTThiM sAgarovamAI saatiregaaii| AbhiNibohiyaNANI NaM bhaMte! AbhiNibohiyaNANi ti.?| evaM nANI, AbhiNibohiyanANI jAva kevalanANI, annANI, maiannANI, sutaannANI, vibhaMganANI; eesiM dasaha vi saMciTThaNA jahA kaaytthitiie| aMtaraM savvaM jahA jIvAbhigame / appAbahugANi tiNNi jahA bhuvttvvtaae| kevatiyA NaM bhaMte! AbhiNibohiyaNANapajjavA paNNatA? goyamA! aNaMtA AbhiNibohiyaNANa pajjavA pnnnnttaa| kevatiyA NaM bhaMte! sutanANapajjavA paNNatA? evaM cev| evaM jAva kevlnaannss| evaM matianannANassa sutannaannss| kevatiyA NaM bhaMte! vibhaMganANapajjavA paNNatA goyamA! aNaMtA vibhaMganANapajjavA paNNatA / etesi NaM bhaMte! AbhiNibohiyanANapajjavANaM suyanANapajjavANaM ohinANapajvANaM maNapajjavanANapajjavANaM kevalanANapajjavANa ya katare katarehiMto jAva visesAhiyA vA? goyamA! savvatthovA maNapajjavanANapajjavA, ohinANapajjavA aNaMtaguNA, sutanANapajjavA amaMtaguNA, AbhiNibohiyanANapajjavA aNaMtaguNA, kevalanANapajjavA annNtgunnaa| eesi NaM bhaMte! maiannANapajjavANaM sutaannANapajjavANaM vibhaMganANapajjavANa ya katare katarehiMto jAva visesAhiyA vA? goyamA! savvatthovA vibhaMganANapajjavA, sutaannANapajjavA amaMtaguNA, matiannANapajjavA annNtgunnaa|| eesi NaM bhaMte! AbhiNibohiyaNANa-pajjavANaM jAva kevalanANapajjavANaM maiannANa pajjavANaM suyaannANapajjavANaM vibhaMganANapajjavANa ya katare katarehiMto jAva visesAhiyA vA? goyamA! vattho vA maNapajjavanANa-pajjavA, vibhaMganANa-pajjavA aNaMtaguNA, ohiNANa-pajjavA aNaMtaguNA, sutaannANa-pajjavA aNaMtaguNA, sutanANa-pajjavA visesAhiyA, maiannANa-pajjavA aNaMtaguNA, AbhiNibohiyanANapajjavA visesAhiyA, kevalanANapajjavA annNtgunnaa| sevaM bhaMte! sevaM bhaMte! ti|| aThame sae bitio uheso samato tatio uddeso [397] kativihA NaM bhaMte! rukkhA paNNatA? goyamA! tivihA rukkhA paNNatA, taM jahAsaMkhejjajIviyA asaMkhejjajIviyA annNtjiiviyaa| se kiM taM saMkhejjajIviyA? saMkhejjajIviyA aNegavihA paNNatA, taM jahA-tAle tamAle takkali tetali jahA paNNavaNAe jAva nAlierI, je yAvanne thppgaaraa| se taM sNkhejjjiiviyaa| se kiM taM asaMkhejjajIviyA? asaMkhejjajIviyA duvihA paNNatA, taM jahA-egaTThiyA ya dIparatnasAgara saMzodhitaH] [158] [5-bhagavaI] Page #160 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-3 bahubIyagA y| se kiM taM egaTThiyA? egaTThiyA aNegavihA paNNattA, taM jahA niMbaMbajaMbu evaM jahA paNNavaNApae jAva phalA bahubIyagA / se taM bahubIyagA / se taM asNkhejjjiiviyaa| se kiM taM aNaMtajIviyA? aNaMtajIviyA aNegavihA paNNattA, taM jahA Alue mUlae siMgabere evaM jahA sattamasae jAva sIuMDhI musuMDhI, je yAvanne tahappakArA se taM anaMtajIviyA / [398] aha bhaMte! kumme kummAvaliyA, gohe gohAvaliyA, goNe goNAvaliyA, maNusse maNNussAvaliyA, mahise mahisAvaliyA, eesi NaM duhA vA tihA vA saMkhejjahA vA chinnANaM je aMtarA te vi NaM tehiM jIvapadesehiM phuDA? haMtA, phuDA / purise NaM bhaMte! te aMtare hattheNa vA pAdeNa vA aMguliyAe vA, salAgAe vA kaTTheNa vA kiliMceNa vA AmusamANe vA sammusamANe vA AlihamANe vA vilihamANe vA annayareNa vA tikkheNaM satthajAteNaM AcchiMdemANe vA vicchiMdemANe vA, agaNikAeNaM vA samoDahamANe tesiM jIvapadesANaM kiMci AbAhaM vA vAbAhaM vA uppAyai ? chavicchedaM vA karei ? No iNaTThe samaTThe, no khalu tattha satthaM saMkamati / [399]kati NaM bhaMte! puDhavIo paNNattAo? goyamA ! aTTha puDhavIo pannattAo, taM jahArayaNapapabhA jAva ahesattamA puDhavI, iisipbbhaaraa| imA NaM bhaMte! rayaNappabhApuDhavI kiM carimA, acarimA ? carimapadaM niravasesaM bhANiyavvaM jAva vemANiyA NaM bhaMte! phAsacarimeNaM kiM carimA acarimA? goyamA ! carimA vi acarimA vi| sevaM bhaMte! sevaM bhaMte tti bhagavaM gotame / * aTThame sae taio uddeso samatto * 0 cattho uddeso 0 [400] rAyagihe jAva evaM vadAsi kati NaM bhaMte! kiriyAo paNNattAo? goyamA ! paMca kiriyAo paNNattAo, taM jahA kAiyA ahigaraNiyA, evaM kiriyApadaM niravasesaM bhANiyavvaM jAva mAyAvattiyAo kiriyAo visesAhiyAo / sevaM bhaMte! sevaM bhaMte tti bhagavaM goyame0 | * aTThame sae cauttho uddeso samato* 0 paMcamo uddeso 0 [ 401 ] rAyagihe jAva evaM vadAsi AjIviyA NaM bhaMte! there bhagavaMte evaM vadAsi [dIparatnasAgara saMzodhitaH ] samaNovAsagassa NaM bhaMte! sAmAiyakaDassa samaNovassae acchamANassa kei bhaMDa avaharejjA, se NaM bhaMte! taM bhaMDaM aNugavesamANe kiM sabhaMDaM aNugavesati ? parAyagaM bhaMDaM aNugavesai ? goyamA ! sayaM bhaMDa aNugavesati, no parAyagaM bhaMDaM aNugaveseti / [402] tassa NaM bhaMte! tehiM sIlavvata-guNa- veramaNa-paccakkhANaposahovavAsehiM se bhaMDe abhaMDe bhavati ? haMtA, bhavati / se keNaM khAi NaM aTTheNaM bhaMte evaM vuccati `sabhaMDa aNugavesai no parAyagaM bhaMDa aNugavesei ? [5-bhagavaI [159] Page #161 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-5 goyamA! tassa NaM evaM bhavati-No me hiraNNe, no me suvaNNe, no me kaMse, no me duse, no me viuladhaNa-kaNaga-rayaNa-maNimottiya-saMkha-sila-ppavAla-rattarayaNamAdIe saMtasArasAvadejje, mamattabhAve puNa se apariNNAte bhavati, se teNaTheNaM goyamA! evaM vuccai-sabhaMDaM aNugavesai, no parAyagaM bhaMDaM annugvesi| samaNovAsagassa NaM bhaMte! sAmAiyakaDassa samaNovassae acchamANassa kei jAyaM carejjA, se NaM bhaMte! kiM jAyaM carai, ajAyaM carai? goyamA! jAyaM carai, no ajAyaM cri| tassa NaM bhaMte! tehiM sIlavvaya-guNa-veramaNa-paccakkhANa-posahovavAsehi sA jAyA ajAyA bhavai? haMtA, bhvi| se keNaM khAi NaM aDheNaM bhaMte! evaM vuccai. 'jAyaM carai, no ajAyaM carai'? goyamA! tassa NaM o me bhAyA, No me bhagiNI, No me bhajjA, No me putA, No me dhUtA, no me suNhA, pejjabaMdhaNe puNa se avvocchinne bhavai, se teNaTThaeNaM goyamA! jAva no ajAyaM cri| * samaNovAsagassa NaM bhaMte! puvvAmeva thUlae pANAtivAte apccakkhAe bhavai, se NaM bhaMte! pacchA paccAikkhamANe kiM kareti? goyamA! tItaM paDikkamati, paDuppannaM saMvareti, aNAgataM pcckkhaati| tItaM paDikkamamANe kiM tivihaM tiviheNaM paDikkamati 1, tivihaM viheNaM paDikkamati 2, tivihaM egaviheNaM paDikkamati 3, duvihaM tiviheNaM paDikkamati 4, duvihaM duviheNaM paDikkamati 5, duvihaM egaviheNaM paDikkamati 6, ekkavihaM tiviheNaM paDikkamati 7, ekkavihaM duviheNaM paDikkamati 8, ekkavihaM egaviheNaM paDikkamati 9? goyamA! tivihaM vA tiviheNaM paDikkamati, tivihaM vA daviheNaM paDiva ceva jAva ekkavihaM vA ekkaviheNaM pddikkmti|| tivihaM tiviheNaM paDikkamamANe na kareti, na kAraveti, kareMtaM NANujANati, maNasA vayasA kaaysaa| tivihaM viheNaM paDikkamamANe na kareti, na kAraveti, kareMtaM nANujANati, maNasA vayasA| ahavA na kareti, na kAraveti, kareMtaM nANujANati, maNasA kAyasA| ahavA na karei, na kAraveti, kareMtaM NANujANati, vayasA kaaysaa| tivihaM egaviheNaM paDikkamamANe na kareti, na kAraveti, kareMtaM NANujANati, maNasA | ahavA na karei, Na kAraveti, kareMtaM NANujANati, vayasA| ahavA na kareti, na kAraveti, kareMtaM NANujANati, kAyasA | duvihaM tiviheNaM paDikkamamANe na karei, na kAraveti, maNasA vayasA kAyasA| ahavA na kareti, kareMtaM nANujANai, maNasA vayasA kAyasA| ahavA na kAravei, kareMtaM nANujANai; maNasA vayasA kaaysaa| duvihaM duviheNaM paDikkamamANe na kareti na kAraveti, maNasA vayasA| ahavA na kareti, na kAraveti, maNasA kAyasA| ahavA na kareti, na kAraveti, vayasA kAyasA| ahavA na kareti, kareMtaM nANujANai, maNasA vayasA | ahavA na kareti, kareMtaM nANujANai, maNasA kAyasA| ahavA na kareti, kareMtaM nANujANati, vayasA kAyasA| ahavA na kAraveti, kareMtaM nANujANati maNasA vayasA| ahavA na kAravei, kareMtaM nANujANai, maNasA kAyasA| ahavA na kAraveti, kareMtaM nANujANai vayasA kaaysaa| duvihaM ekkaviheNaM paDikkamamANe na kareti, na kAraveti, maNasA| ahavA na kareti, na kAraveti vayasA| ahavA na kareti, na kAraveti kAyasA| ahavA na kareti, kareMtaM nANujANai, maNasA| ahavA na karei, kareMtaM nANujANati, vayasA| ahavA na karei, kareMtaM nANujANai, kAyasA| ahavA na kAravei, kareMtaM nANujANai, maNasA| ahavA na kAravei, kareMtaM nANujANai, vayasA| ahavA na kAravei, kareMtaM nANujANai, kaaysaa| egavihaM tiviheNaM paDikkamamANe na kareti, maNasA vayasA kAyasA| ahavA na kAravei maNasA vayasA kAyasA| ahavA kareMtaM nANujANati maNasA vayasA kAyasA| [dIparatnasAgara saMzodhitaH] [160] [5-bhagavaI Page #162 -------------------------------------------------------------------------- ________________ sataM-8, vaggo- ,sattaMsattaM- , uddeso-5 ekkavihaM viheNaM paDikkamamANe na kareti maNasA vayasA| ahavA na kareti maNasA kAyasA| ahavA na karei vayasA kAyasA| ahavA na kAraveti maNasA vayasA| ahavA na kAraveti maNasA kAyasA| ahavA na kAravei vayasA kAyasA| ahavA kareMtaM nANujANati maNasA vayasA| ahavA kareMtaM nANujANati maNasA kAyasA| ahavA kareMtaM nANujANai vayasA kaaysaa| ekkavihaM egaviheNaM paDikkamamANe na kareti maNasA| ahavA na kareti vayasA| ahavA na kareti kAyasA| ahavA na kAraveti maNasA| ahavA na kAraveti vayasa| ahavA na kAravei kAyasA| ahavA kareMtaM nANujANai maNasA| ahavA kareMtaM nANujANati vayasA| ahavA kareMtaM nANujANai kaaysaa| par3appannaM saMvavemANe kiM tivihaM tiviheNaM saMvarei? evaM jahA paDikkamamANeNaM egUNapaNNaM bhaMgA bhaNiyA evaM saMvavemANeNa vi egUNapaNNaM bhaMgA bhaanniyvvaa| aNAgataM paccakkhamANe kiM tivihaM tiviheNaM paccakkhAi? evaM te ceva bhaMgA egUNapaNNaM bhANiyavvA jAva ahavA kareMtaM nANujANai kaaysaa| samaNovAsagassa NaM bhaMte! puvvAmeva thUlamusAvAde apaccakkhAe bhavai, se NaM bhaMte! pacchA paccAikkhamANe evaM jahA pANAivAtassa sIyAlaM bhaMgasataM bhaNitaM tahA musAvAdassa vi bhaanniyvvN| evaM adiNNAdANassa vi| evaM thUlagassa mehuNassa vi| thUlagassa pariggahassa vi jAva ahavA kareMtaM nANujANai kaaysaa| ee khalu erisagA samaNovAsagA bhavaMti, no khalu erisagA AjIviyovAsagA bhvNti| [403] AjIviyasamayassa NaM ayamaDhe paNNate-akkhINapaDibhoiNo savve sattA, se haMtA chettA bhattA luMpittA vilupittA uddavaittA aahaarmaahaareti| tattha khalu ime dvAlasa AjIviyovAsagA bhavaMti, taM jahA-tAle, tAlapalaMbe, uvviha, saMvihe, avavihe, udae, nAmudae, Nammudae, aNuvAlae, saMkhavAlae, ayaMpule, kaayre| iccete dvAlasa AjIviyovAsagA arahaMtadevatAgA ammA-piThasussUsagA; paMcaphalapaDikkaMtA, taM jahA-uMbarehiM, vaDehiM, borehiM satarehiM pilaMkhUhiM; palaMDu-lhasaNa-kaMda-mUlavivajjagA aNillaMchiehiM aNakkabhinnehiM goNehiM tasapANavivajjiehiM chettehiM vitiM kappemANe vihrNti| ___ee vi tAva evaM icchaMti, kimaMga puNa je ime samaNovAsagA bhavaMti?' jesiM no kappaMti imAI paNNarasa kammAdANAI sayaM karettae vA, kAravettae vA, kareMtaM vA annaM na samaNujANettae, taM jahA-iMgAla kamme vaNakamme sADIkamme bhADIkamme phoDIkamme daMtavANijje lakkhavANijje kesavANijje rasavANijje visavANijje jaMtapIlaNakamme nillaMchaNakamme davaggidAvaNayA sara-daha-talAyaparisosaNayA astiiposnnyaa| iccete samaNovAsagA sukkA sukkAbhijAtIyA bhavittA kAlamAse kAlaM kiccA annayares devaloesu devattAe uvavattAro bhvNti| [404] kativihA NaM bhaMte! devalogA paNNatA? goyamA! caThavvihA devalogA paNNatA, taM jhaabhvnnvaasi-vaannmNtr-jois-vemaanniyaa| sevaM bhaMte! sevaM bhaMte! ti.| aThame sae paMcamo Deso samatola [dIparatnasAgara saMzodhitaH] [161] [5-bhagavaI Page #163 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-6 0 chaTTho uddeso 0 [405]samaNovAsagassa NaM bhaMte! tahArUvaM samaNaM vA mAhaNaM vA phAsuesaNijjeNaM asaNapANa-khAima-sAimeNaM paDilAbhemANassa kiM kajjati ? goyamA ! egaMtaso se nijjarA kajjai, natthi ya se pAve kamme kajjati / samaNovAsagassa NaM bhaMte! tahArUvaM samaNaM vA mAhaNaM vA aphAsueNaM aNesaNijjeNaM asaNapANa jAva paDilAbhemANassa kiM kajjai ? goyamA ! bahutariyA se nijjarA kajjai, appatarAe se pAve kamme kajjai / samaNovAsagassa NaM bhaMte! tahArUvaM assaMjayavirayapaDihayapaccakkhAyapAvakammaM phAsueNa vA aphAsuNa vA esaNijjeNa vA aNesaNijjeNa vA asaNa-pANa jAva kiM kajjai ? goyamA ! egaMtaso se pAve kamme kajjai, natthi se kAi nijjarA kajjai / [406]niggaMthaM ca NaM gAhAvaikulaM piMDavAyapaDiyAe aNupaviTThe kei dohiM piMDehiM uvanimaMtejjA-egaM Auso ! appaNA bhuMjAhi, egaM therANaM dalayAhi, se ya taM piMDaM paDiggahejjA, therA ya se aNugavesiyavvA siyA, jattheva aNugavesamANe there pAsijjA tatthevA'NuppadAyavve siyA, no ceva NaM aNugavesamANe there pAsijjA taM no appaNA bhuMjejjA, no annesiM dAvae, egaMte aNAvAe acitte bahuphAsu thaMDile paDilehettA, pamajjittA pariTThAvetavve siyA / niggaMthaM ca NaM gAhAvaikulaM piMDavAyapaDiyAe aNupaviTTha keti tihiM piMDehiM uvanimaMtejjAegaM Auso! appaNA bhuMjAhi, do therANaM dalayAhi, se ya te paDiggahejjA, therA ya se aNugaveseyavvA, sesaM taM ceva jAva pariTThAveyavve siyA / evaM jAva dasahiM piMDehiM uvanimaMtejjA, navaraM egaM Auso ! appaNA bhuMjAhi, nava therANaM dalayAhi, sesaM taM ceva jAva pariTThAvetavve siyA / niggaMthaM ca NaM gAhAvai jAva kei dohiM paDiggahehiM uvanimaMtejjA - egaM Auso ! appaNA paribhuMjAhi, egaM therANaM dalayAhi, se ya taM paDiggahejjA, taheva jAva taM no appaNA paribhuMjejjA, no annesiM dAvae / sesaM taM ceva jAva pariTThAveyavve siyA / evaM jAva dasahiM paDiggahehiM / evaM jahA paDiggahavattavvayA bhaNiyA evaM gocchaga - rayaharaNa - colapaT gakaMbala laTThIsaMthAragavattavvayA ya bhANiyavvA jAva dasahiM saMthAraehiM uvanimaMtejjA jAva pariTThAveyavve siyA / [407]niggaMtheNa ya gAhAvaikulaM piMDavAyapaDiyAe paviTTheNaM annayare akiccaTThANe paDisevie, tassa NaM evaM bhavati iheva tAva ahaM eyassa ThANassa Aloemi paDikkamAmi niMdAmi garahAmi viuT-AmI visohemi akaraNayAe abbhuTThemi, ahArihaM pAyacchittaM tavokammaM paDivajjAmi, tao pacchA therANaM aMtiyaM AloessAmi jAva tavokammaM paDivajjissAmi / se ya saMpaTThie, asaMpatte, therA ya amuhA siyA, se NaM bhaMte! kiM ArAhae virAhae?, goyamA ! ArAhae, no virAhae / se ya saMpaTThie asaMpatte appaNA ya puvvAmeva amuhe siyA, se NaM bhaMte! kiM ArAhae, virAhae? goyamA! ArAhae, no virAhae / [dIparatnasAgara saMzodhitaH ] [162] [5-bhagavaI Page #164 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-6 se ya saMpaTThie, asaMpatte therA ya kAlaM karejjA, se NaM bhaMte! kiM ArAhae virAhae? goyamA! ArAhae, no viraahe| se ya saMpaTThie asaMpatte appaNA ya puvvAmeva kAlaM karejjA, se NaM bhaMte! kiM ArAhae virAhae? goyamA ! ArAhae, no virAhae / se ya saMpaTThie saMpatte, therA ya amuhA siyA, se NaM bhaMte! kiM ArAhae virAhae? goyamA! ArAhae, no viraahe| se ya saMpaTThie saMpatte appaNA ya / evaM saMpatteNaM vi cattAri AlAvagA bhANiyavvA jaheva asaMpatteNaM / niggaMtheNa ya bahiyA viyArabhUmiM vA vihArabhUmiM vA nikkhaMteNaM annayare akiccaTThANe paDisevie, tassa NaM evaM bhavati - iheva tAva ahaM / evaM ettha vi te ceva aTTha AlAvagA bhANiyavvA jAva no virAhae | niggaMtheNa ya gAmANugAmaM dUijjamANeNaM annayare akiccaTThANe paDisevie, tassa NaM evaM bhavati-iheva tAva ahaM / ettha vi te ceva aTTha AlAvagA bhANiyavvA jAva no viraahe| niggaMthIe ya gAhAvaikulaM piMDavAyapaDiyAe aNupaviTThAe annayare akiccaTThANe paDisevie, tIse NaM evaM bhavai-iheva tAva ahaM eyassa ThANassa Aloemi jAva tavokammaM paDivajjAmi tao pacchA pavattiNIe aMtiyaM AloessAmi jAva paDivajjissAmi, sA ya saMpaTThiyA asaMpattA, pavattiNI ya amuhA siyA, sA NaM bhaMte! kiM ArAhiyA, virAhiyA ? goyamA ! ArAhiyA, no virAhiyA / sA ya saMpaTThiyA jahA niggaMthassa tiNNi gamA bhaNiyA evaM niggaMthIe vi tiNNi AlAvagA bhANiyavvA jAva ArAhiyA, no virAhiyA / se keNaTTheNaM bhaMte! evaM vuccai-ArAhae, no virAhae ? "goyamA ! se jahAnAmae kei purise egaM mahaM uNNAlomaM vA gayalomaM vA saNalomaM vA kappAsalomaM vA taNasUyaM vA duhA vA tihA vA saMkhejjA vA chiMdittA agaNikAyaMsi pakkhivejjA, se nUNaM goyamA ! chijjamANe chinne, pakkhippamANe pakkhitte, DajjhamANe daDDhe tti vattavvaM siyA? haMtA, bhagavaM! chijjamANe chinne jAva daDDhe tti vattavvaM siyA / se jahA vA kei purise vattha ahataM vA dhotaM vA taMtuggayaM vA maMjiTThAdoNIe pakkhivejjA, se nUNaM goyamA! ukkhippamANe ukkhitte, pakkhippamANe pakkhitte, rajjamANe ratte tti vattavvaM siyA? haMtA, bhagavaM! ukkhippamANe ukkhitte jAva ratte tti vattavvaM siyA? se teNaTTheNaM goyamA ! evaM vaccai - ArAhae, no virAhae / [408] paIvassa NaM bhaMte! jhiyAyamANassa kiM padIve jhiyAti, laTThI jhiyAi, vattI jhiyAi, telle jhiyAi, dIvacaMpae jhiyAi, jotI jhiyAi ? goyamA ! no padIve jhiyAi, jAva no dIvacaMpae jhiyAi, jotI jhiyAi / agArassa NaM bhaMte! jhiyAyamANassa kiM agAre jhiyAi, kuDDA jhiyAyaMti, kaDaNA jhiyAyaMti, dhAraNA jhiyAyaMti, balaharaNe jhiyAi, vaMsA jhiyAyaMti, mallA jhiyAyaMti, vAgA jhiyAyaMti, chittarA jhiyAyaMti, chANe jhiyAti, joti jhiyAti? goyamA ! no agAre jhiyAti, no kuDDA jhiyAyaMti, jAva no chANe jhiyAti, jotI jhiyAti / [dIparatnasAgara saMzodhitaH ] [163] [5-bhagavaI] Page #165 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-6 [409]jIve NaM bhaMte! orAliyasarIrAo katikirie? goyamA! siya tikirie, siya caukirie, siya paMcakirie,siya akirie| neraie NaM bhaMte ! orAliyasarIrAo katikirie ? goyamA ! siya tikirie, siya cakirie siya pNckirie| asurakumAre NaM bhaMte! orAliyasarIrAo katikirie? evaM cev| evaM jAva vemANie, navaraM maNusse jahA jiive| jIve NaM bhaMte! orAliyasarIrehiMto katikirie? goyamA! siya tikirie jAva siya akirie| neraie NaM bhaMte! orAliyasarIrehiMto katikirie? evaM eso jahA paDhamo daMDao tahA imo vi apariseso bhANiyavvo jAva vemANie, navaraM maNusse jahA jIve | jIvA NaM bhaMte! orAliyasarIrAo katikiriyA? goyamA! siya tikiriyA jAva siya akiriyaa| neraiyA NaM bhaMte! orAliyasarIrAo katikiriyA? evaM eso vi jahA paDhamo daMDao tahA bhANiyavvo jAva vemANiyA, navaraM maNussA jahA jIvA jIvA NaM bhaMte! orAliyasarIrehiMto katikiriyA? goyamA! tikiriyA vi, caukiriyA vi, paMcakiriyA vi, akiriyA vi| neraiyA NaM bhaMte! orAliyasarIrehiMto kaikiriyA? goyamA! tikiriyA vi, caukiriyA vi, paMcakiriyA vi| evaM jAva vemANiyA, navaraM maNussA jahA jiivaa| jIve NaM bhaMte! veThabviyasarIrAo katikirie? goyamA! siya tikirie, siya cakirie, siya akirie| neraie NaM bhaMte! veThavviyasarIrAo katikirie? goyamA! siya tikirie, siya ctthkirie| evaM jAva vemANie, navaraM maNusse jahA jiive| evaM jahA orAliyasarIreNaM cattAri daMDagA bhaNiyA tahA veThavviyasarIreNa vi cattAri daMDagA bhANiyavvA, navaraM paMcamakiriyA na bhaNNai, sesaM taM cev| evaM jahA veThavviyaM tahA AhAragaM pi, teyagaM pi, kammagaM pi bhaanniyvvN| ekkekke cattAri daMDagA bhANiyavvA jAva vemANiyA NaM bhaMte! kammagasarIrehiMto kaikiriyA? goyamA! tikiriyA vi, caThakiriyA vi| sevaM bhaMte! sevaM bhaMte! ti.| *aTThame sae chaTTho uddeso samatto. 0 sattamo uddeso 0 [410] teNaM kAleNaM teNaM samaeNaM rAyagihe ngre| vnnnno| guNasilae ceie| vaNNao, jAva puddhvisilaavttaao| tassa NaM guNasilayassa ceiyassa adUrasAmaMte bahave annautthiyA privti| teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre Adigare jAva samosaDhe jAva parisA [dIparatnasAgara saMzodhitaH] [164] [5-bhagavaI] Page #166 -------------------------------------------------------------------------- ________________ sataM-8, vaggo- ,sattaMsattaM- , uddeso-7 pddigyaa| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa bahave aMtevAsI therA bhagavaMto jAtisaMpannA kulasaMpannA jahA bitiyasae jAva jIviyAsAmaraNabhayavippamukkA samaNassa bhaga0 mahAvIrassa adUra sAmaMte uDDhaMjANU ahosirA jhANakoTThovagayA saMjameNaM tavasA appANaM bhAvemANA jAva vihrNti| tae NaM te annautthiyA jeNeva therA bhagavaMto teNeva uvAgacchaMti, uvAgacchittA te there bhagavaMte evaM vayAsI tubbhe NaM ajjo! tivihaM tiviheNaM assaMjayaavirayaappaDihaya jahA sattamasae bitie uddesae jAva egaMtabAlA yAvi bhvh| tae NaM te therA bhagavaMto te annautthie evaM vayAsI-keNaM kAraNeNaM ajjo! amhe tivihaM tiviheNaM assaMjayaaviraya jAva egaMtabAlA yAvi bhavAmo? tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-tubbhe NaM ajjo! adinnaM geNhaha, adinnaM bhuMjaha, adinnaM saatijjh| tae NaM tubbhe adinnaM geNhamANA, adinnaM saatijjh| tae NaM tubbhe adinnaM geNhamANA, adinnaM bhujaMmANA, adinnaM sAtijjamANA tivihaM tiviheNaM assaMjayaaviraya jAva egaMtabAlA yAvi bhvh| tae NaM te therA bhagavaMto te annautthie evaM vayAsI keNaM kAraNeNaM ajjo! amhe adinnaM geNhAmo, adinnaM bhuMjAmo, adinnaM sAtijjAmo, tae NaM amhe adinnaM geNhamANA, jAva adinnaM sAtijjamANA tivihaM tiviheNaM assaMjaya jAva egaMtabAlA yAvi bhavAmo? tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-tumhANaM ajjo! dijjamANe adinne, paDigAhejjamANe apaDiggAhie, nisirajjamANe aNisaTTe, tubbhe NaM ajjo! dijjamANaM paDiggahagaM asaMpattaM ettha NaM aMtarA kei avaharijjA, gAhAvaissa NaM taM, no khalu taM tubbhaM, tae NaM tubbhe adinnaM geNhaha jAva adinnaM sAtijjaha, tae NaM tubbhe adinnaM geNhamANA jAva egaMtabAlA yAvi bhvh| tae NaM te therA bhagavaMto te annautthie evaM vayAsI-no khalu ajjo! amhe adinnaM giNhAmo, adinnaM bhuMjAmo, adinnaM sAtijjAmo, amhe NaM ajjo! dinnaM geNhAmo, dinnaM bhuMjAmo, dinnaM sAtijjAmo, tae NaM amhe dinnaM geNhamANA dinnaM bhuMjamANA dinnaM sAtijjamANA tivihaM tiviheNaM saMjayavirayapaDihaya jahA sattamasae jAva egaMtapaMDiyA yAvi bhvaamo| tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-keNa kAraNeNaM ajjo! tumhe dinnaM geNhaha jAva dinnaM sAtijjaha, tae NaM tubbhe dinnaM geNhamANA jAva egaMtapaMDiyA yAvi bhavaha? tae NaM te therA bhagavaMto te annautthie evaM vayAsI-amhe NaM ajjo! dijjamANe dinne, paDigahejjamANe paDiggahie, nisirijjamANe nistthe| amhaM NaM ajjo! dijjamANaM paDiggahagaM asaMpattaM ettha NaM aMtarA kei avaharejjA, amhaM NaM taM, No khalu taM gAhAvaissa, tae NaM amhe dinnaM geNhAmANA jAva dinnaM sAtijjamANA tivihaM tiviheNaM saMjaya jAva egaMtapaMDiyA yAvi bhvaamo| tubbhe NaM ajjo! appaNA ceva tivihaM tiviheNaM assaMjaya jAva egaMtabAlA yAvi bhvh| tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-keNa kAraNeNaM ajjo! amhe tivihaM jAva egaMtabAlA yAvi bhavAmo? [dIparatnasAgara saMzodhitaH] [165] [5-bhagavaI Page #167 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-7 tae NaM te therA bhagavaMto te annautthie evaM vayAsI-tubbhe NaM ajjo! adinnaM geNhaha, adinnaM bhuMjaha, adinnaM sAijjaha, tae NaM ajjo! tubbhe adinnaM ge. jAva egaMtabAlA yAvi bhvh| tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-keNa kAraNeNaM ajjo! amhe adinnaM geNhAmo jAva egaMtabAlA yAvi bhavAmo? tae NaM te therA bhagavaMto te annautthie evaM vayAsI-tubbhe NaM ajjo! dijjamANe adinne taM ceva jAva gAhAvaissa NaM taM, No khalu taM tubbhaM, tae NaM tubbhe adinnaM geNhaha, taM ceva jAva egaMtabAlA yAvi bhvh| tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-tubbhe NaM ajjo! tivihaM tiviheNaM assaMjaya jAva egaMtabAlA yAvi bhvh| tae NaM te therA bhagavaMto te annautthie evaM vayAsI-keNa kAraNeNaM ajjo! amhe tivihaM tiviheNaM jAva egaMtabAlA yAvi bhavAmo? tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-tubbhe NaM ajjo! rIyaM rIyamANA puDhaviM pecceha abhihaNaha vatteha leseha saMghAeha saMghoha paritAveha kilAmeha uvaddaveha, tae NaM tubbhe puDhaviM peccemANA abhihaNemANA jAva uvaddavemANA tivihaM tiviheNaM asaMjayaaviraya jAva egaMtabAlA yAvi bhvh| tae NaM te therA bhagavaMto te annautthie evaM vayAsI-no khalu ajjo! amhe rIyaM rIyamANA puDhavi peccemo abhihaNAmo jAva uvaddavemo, amhe NaM ajjo! rIyaM rIyamANA kAyaM vA jogaM vA riyaM vA paicca desaM deseNaM vayAmo, paesa paeseNaM vayAmo, teNaM amhe desaM deseNaM vayamANA paesaM paeseNaM vayamANA no puDhaviM peccemo abhihaNAmo jAva uvaddavemo, tae NaM amhe puDhaviM apeccemANA aNAbhihaNemANA jAva aNuvaddavemANA tivihaM tiviheNaM saMjaya jAva egaMtapaMDiyA yAvi bhavAmo, tubbhe NaM ajjo! appaNA ceva tivihaM tiviheNaM assaMjaya jAva bAlA yAvi bhvh| tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-keNaM kAraNeNaM ajjo! amhe tivihaM tiviheNaM jAva egaMtabAlA yAvi bhavAmo? tae NaM te therA bhagavaMto te annautthie evaM vayAsI-tubbhe NaM ajjo! rIyaM rIyamANA puDhaviM pecceha jAva uvaddaveha, tae NaM tubbhe puDhaviM peccemANA jAva uvaddavemANA tivihaM tiviheNaM jAva egaMtabAlA yAvi bhvh| tae NaM te annautthiyA te there bhagavaMte evaM vayAsI-tubbhe NaM ajjo! gammamANe agate, vItikkamijjamANe avItikkaMte rAyagihaM nagaraM saMpAviThakAme asaMpatte? tae NaM te therA bhagavaMto te annautthie evaM vayAsI-no khalu ajjo! amhaM gammamANe agae, vIikkamijjamANe avItikkaMte rAyagihaM nagaraM jAva asaMpatte, amhaM NaM ajjo! gammamANe gae, vItikkamijjamANe vItikkaMte rAyagihaM nagaraM saMpAviThakAme saMpatte, tubbhaM NaM ajjo! appaNA ceva gammamANe agae vItikkamijjamANe avItikkaMte rAyagihaM nagaraM jAva asNptte| tae NaM te therA bhagavaMto te annautthie evaM paDihaNeti, paDihaNittA gaippavAyaM nAmamajjhayaNaM pnnviNsu| [411] kaivihe NaM bhaMte! gaippavAe paNNate? goyamA! paMcavihe gaippavAe paNNate,taM jahA [dIparatnasAgara saMzodhitaH] [166] [5-bhagavaI] Page #168 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-7 payogagatI tatagatI baMdhaNacheyaNagatI uvavAyagatI vihaaygtii| eto Arabbha payogapayaM niravasesaM bhANiyavvaM, jAva se taM vihaaygii| sevaM bhaMte! sevaM bhaMte! ti.| *aTThame sae satamo uddeso samato. 0 aTThamo uddeso 0 [412] rAyagihe nayare jAva evaM vayAsI gurU NaM bhaMte! paicca kati paDiNIyA paNNatA? goyamA! tao paDiNIyA paNNatA, taM jahAAyariyapaDiNIe uvajjhAyapaDiNIe therpddinniie| gaI NaM bhaMte! paDucca kati paDiNIyA paNNatA? goyamA! tao paDiNIyA paNNatA, taM jahAihalogapaDiNIe paralogapaDiNIe dhologpddinniie| samUhaM NaM bhaMte! paicca kati paDiNIyA paNNatA? goyamA! tao paDiNIyA paNNatA, taM jahAkulapaDiNIe gaNapaDiNIe sNghpddinniie| aNukaMpaM paDucca. pucchaa| goyamA! tao paDiNIyA paNNatA, taM jahA-tavassipaDiNIe gilANapaDiNIe sehpddinniie| suyaM NaM bhaMte! paDucca. pucchaa| goyamA! tao paDiNIyA paNNattA, taM jahA-suttapaDiNIe atthapaDiNIe tdbhypddinniie| bhAvaM NaM bhaMte! paicca. pucchaa| goyamA! tao paDiNIyA paNNatA, taM jahA-nANapaDiNIe daMsaNapaDiNIe crittpddinniie| [413] kaivihe NaM bhaMte! vavahAre paNNate? goyamA! paMcavihe vavahAre paNNate, taM jhaa-aagmsut-aannaa-dhaarnnaa-jiie| jahA se tattha Agame siyA, AgameNaM vavahAraM ptttthvejjaa| No ya se tattha Agame siyA; jahA se tattha sute siyA, sueNaM vavahAraM ptthtthvejjaa| No vA se tattha sue siyA; jahA se tattha ANA siyA, ANAe vavahAraM ptttthvejjaa| No ya se tattha ANA siyA; jahA se tattha dhAraNA siyA, dhAraNAe vavahAraM ptttthvejjaa| No ya se tattha dhAraNA siyA; jahA se tattha jIe siyA jIeNaM vavahAraM ptttthvejjaa| icceehiM paMcahiM vavahAraM paTTavejjA, taM jahA-AgameNaM sueNaM ANAe dhAraNAe jiiennN| jahA jahA se Agame sue ANA dhAraNA jIe tahA tahA vavahAraM ptttthvejjaa| se kimAha bhaMte! AgamabaliyA samaNA niggaMthA icceyaM paMcavihaM vavahAraM jayA jayA jahiM jahiM tayA tayA tahiM tahiM aNissiovassitaM sammaM vavaharamANe samaNe niggaMthe ANAe ArAhae bhavai? [414] kaivihe NaM bhaMte! baMdhe paNNate? goyamA! vihe baMdhe pannate,taM jahA-iriyAvahiyAbaMdhe ya saMparAiyabaMdhe y| iriyAvahiyaM NaM bhaMte! kammaM kiM neraio baMdhai, tirikkhajoNio baMdhai, tirikkhajoNiNI baMdhai, maNusso baMdhai, maNussI baMdhai, devo baMdhai, devI baMdhai? goyamA! no neraio baMdhai, no tirikkhajoNIo baMdhai, no tirikkhajoNiNI baMdhai, no devo baMdhai, no devI baMdhai, puvvapaDivannae paDucca maNussA ya, maNussIo ya baMdhaMti, paDivajjamANae paDucca maNusso vA baMdhai, maNussI vA baMdhai, maNussA vA baMdhaMti, [dIparatnasAgara saMzodhitaH] [167] [5-bhagavaI Page #169 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-8 maNussIo vA baMdhati, ahavA maNusso ya maNussI ya baMdhai, ahavA maNusso ya maNussIo ya baMdhaMti, ahavA maNussA ya maNussI ya baMdhaMti, ahavA maNussA ya maNussIo ya bNdhNti| taM bhaMte! kiM itthI baMdhai, puriso baMdhai, napuMsago baMdhati, itthIo baMdhaMti, purisA baMdhaMti, napuMsagA baMdhati? noitthInopurisononapuMsago baMdhai? goyamA! no itthI baMdhai, no puriso baMdhar3a jAva no napuMsao bNdhi| puvvapaDivannae paDucca avagayavedA baMdhati, paDivajjamANae ya paDucca avagayavedo vA baMdhati, avagayavedA vA bNdhNti| jai bhaMte! avagayavedo vA baMdhai, avagayavedA vA baMdhaMti taM bhaMte! kiM itthIpacchAkaDo baMdhai, purisapacchAkaDo baMdhai, napuMsakapacchAkaDo baMdhai, itthIpacchAkaDA baMdhaMti, purisapacchAkaDA baMdhaMti, napuMsagapacchAkaDA baMdhaMti, udAha itthipacchAkaDo ya purisapacchAkaDo ya baMdhati, udAha itthIpacchAkaDo ya NapuMsagapacchAkaDo ya baMdhai, udAha purisapacchAkaDo ya NapuMsagapacchAkaDo ya baMdhai, udAha itthipacchAkaDo ya purisapacchAkaDo ya NapuMsagapacchAkaDo ya baMdhai, evaM ete chavvIsaM bhaMgA jAva udAha itthIpacchAkaDA vi baMdhai, purisapacchAkaDo vi baMdhai, napuMsagapacchAkaDo vi baMdhai, itthIpacchAkaDA vi baMdhaMti , purisapacchAkaDA vi baMdhati, napuMsakapacchAkaDA vi baMdhaMti, ahavA itthIpacchAkaDo ya purisapacchAkaDo ya baMdhai, evaM ee ceva chavvIsaM bhaMgA bhANiyavvA jAva ahavA itthipacchAkaDA ya parisapacchAkaDA ya napuMsagapacchAkaDA ya bNdhti| taM bhaMte! kiM baMdhI baMdhai baMdhissai, baMdhI baMdhai na baMdhissai, baMdhI na baMdhai baMdhissai, baMdhI na baMdhai na baMdhissai, na baMdhI baMdhai baMdhissai, na baMdhI baMdhai na baMdhissai, na baMdhI na baMdhai baMdhissai, na baMdhI na baMdhai na baMdhissai? goyamA! bhavAgarisaM paicca atthegatie baMdhI baMdhai bNdhissi| atthegatie baMdhI baMdhai na bNdhissi| evaM taM ceva savvaM jAva atthegatie na baMdhI na baMdhai na bNdhissi| gahaNAgarisaM paicca atthegatie baMdhI, baMdhai, baMdhissai; evaM jAva atthegatie na baMdhI, baMdhai, bNdhissi| No ceva NaM na baMdhI, baMdhai, na bNdhissi| atthegatie na baMdhI, na baMdhai, bNdhissi| atthegatie na baMdhI, na baMdhai, bNdhissi| taM bhaMte! kiM sAIyaM sapajjavasiyaM baMdhai, sAIyaM apajjavasiyaM baMdhai, aNAIyaM sapajjavasiyaM baMdhai, aNAIyaM apajjavasiyaM baMdhai? goyamA! sAIyaM sapajjavasiyaM baMdhai, no sAIyaM apajjavasiyaM baMdhai, no aNAIyaM sapajjavasiyaM baMdhai, no aNAIyaM sapajjavasiyaM baMdai, no aNAIyaM apajjavasiyaM bNdhi| taM bhaMte! kiM deseNaM desaM baMdhai, deseNaM savvaM baMdhai, savveNaM desaM baMdhai, savveNaM savvaM baMdhai? goyamA! no deseNaM desaM baMdhai, No deseNaM savvaM baMdhai, no savveNaM desaM baMdhai, savveNaM savvaM bNdhi| [415] saMparAiyaM NaM bhaMte! kammaM kiM neraiyo baMdhai, tirikkhajoNIo baMdhai, jAva devI baMdhai? goyamA! neraio vi baMdhai, tirikkhajoNIo vi baMdhai, tirikkhajoNiNI vi baMdhai, maNusso vi baMdhai, maNussI vi baMdhai, devo vi baMdhai, devI vi bNdhi| taM bhaMte! kiM itthI baMdhai, puriso baMdhai, taheva jAva noitthInopurisononapuMsao baMdhai? goyamA! itthI vi baMdhai, puriso vi baMdhai, jAva napuMsago vi bNdhi| ahavee ya avagayavedo ya baMdhai, ahavee ya avagayaveyA ya bNdhNti| taM bhaMte! kiM baMdhI baMdhai baMdhissai; baMdhI baMdhai na baMdhissai ; baMdhI na baMdhai, baMdhissai ; baMdhI na baMdhai, na baMdhissai ? goyamA! atthegatie baMdhI baMdhai baMdhissai ; atthegatie baMdhI baMdhai, na baMdhissai; atthegatie baMdhI na baMdhai, baMdhissai ; atthegatie baMdhI na baMdhai na baMdhissai / [dIparatnasAgara saMzodhitaH] [168] [5-bhagavaI Page #170 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso-8 taM bhaMte! kiM sAIyaM sapajjavasiyaM baMdhai ? pucchA taheva / goyamA ! sAIyaM vA sapajjavasiyaM baMdhai, aNAIyaM vA sapajjavasiyaM baMdhai, aNAIyaM vA apajjavasiyaM baMdhar3a, No ceva NaM sAIyaM apajjavasiyaM bNdhi|tN bhaMte! kiM deseNaM desaM baMdhai ? evaM jaheva iriyAvahiyAbaMdhagassa jAva savveNaM savvaM baMdhai / [416] kai NaM bhaMte! kammapayaDIo paNNattAo? goyamA! aTTha kammapayaDIo paNNattAo, taM jahA NANAvaraNijjaM jAva aMtarAiyaM / kai NaM bhaMte! parIsahA paNNattA ? goyamA ! bAvIsaM parIsahA paNNattA, taM jahA - digiMchAparIsahe, pivAsAparIsahe, jAva daMsaNaparIsahe / ee NaM bhaMte! bAvIsaM parIsahA katisu kammapagaDIsu samoyaraMti ? goyamA ! causu kammapayaDIsu samoyaraMti, taM jahA-nANAvaraNijje, veyaNijje, mohaNijje, aMtarAie / nANAvara Nijje NaM bhaMte! kamme kati parIsahA samoyaraMti ? goyamA ! do parIsahA samoyaraMti, taM jahA paNNAparIsahe ya nANaparIsahe ya / veNajje NaM bhaMte! kamme kati parIsahA samoyaraMti ? goyamA ! ekkArasa parIsahA samoyaraMti, taM jahA smoyri| taM jahA samoyara / paMceva ANupuvvI, cariyA, sejjA, vahe ya, roge ya / taNaphAsa jallameva ya ekkArasa vedaNijjammi || [418] daMsaNamohaNijje NaM bhaMte! kamme kati parIsahA samoyaraMti ? goyamA ! ege daMsaNaparIsahe [417] carittamohaNijje NaM bhaMte! kamme kati parIsahA samoyaraMti ? goyamA ! satta parIsahA samoyaraMti, [419] aratI acela itthI nisIhiyA jAyaNA ya akkose| sakkArapurakkAre carittamohammi sattete || [420] aMtarAie NaM bhaMte! kamme kati parIsahA samoyaraMti ? goyamA ! ege alAbhaparIsahe sattavihabaMdhagassa NaM bhaMte! kati parIsahA paNNattA ? goyamA ! bAvIsaM parIsahA paNNattA, vIsaM puNa vedei-jaM samayaM sIyaparIsahaM vedeti No taM samayaM usiNaparIsahaM vedei, jaM samayaM usuNaparIsahaM vedei No taM samayaM sIyaparIsahaM vedei / jaM samayaM cariyAparIsahaM vedeti No taM samayaM nisIhiyAparIsahaM vedeti, jaM samayaM nisIhiyAparIsahaM vede No taM samayaM cariyAparIsahaM vede | aTThavihabaMdhagassa NaM bhaMte! kati parIsahA paNNattA ? goyamA ! bAvIsaM parIsahA paNNattA. evaM aTThavihabaMdhagassa vi / chavvihabaMdhagassa NaM bhaMte! vIyarAgachaumatthassa kati parIsahA paNNattA ? goyamA ! coddasa paNNattA, bArasa puNa vedei-jaM samayaM sIyaparIsahaM vedei No taM samayaM usiNaparIsahaM vedei, jaM samayaM usuNaparIsahaM vedei no taM samayaM sIyaparIsahaM vede / jaM samayaM cariyAparIsahaM vedeti No taM samayaM sejjAparIsahaM vedei, jaM samayaM sejjAparIsahaM vedeti No taM samayaM cariyAparIsahaM vede | [dIparatnasAgara saMzodhitaH ] [169] [5-bhagavaI] Page #171 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-8 ekkavihabaMdhagassa NaM bhaMte! vIyarAgachaumatthassa kati parIsahA paNNatA? goyamA! evaM ceva jaheva chvvihbNdhgss| egavihabaMdhagassa NaM bhaMte! sajogibhavatthakevalissa kati parIsahA paNNatA? goyamA! ekkArasa parIsahA paNNatA, nava puNa vedei| sesaM jahA chvihbNdhgss| abaMdhagassa NaM bhaMte! ajogibhavatthakevalissa kati parIsahA paNNatA? goyamA! ekkArasa parIsahA paNNattA, nava puNa vedei, jaM samayaM sIyaparIsahaM vedeti no taM samayaM usiNaparIsahaM vadei, jaM samayaM usiNaparIsahaM vedeti no taM samayaM sIyaparIsahaM vedei| jaM samayaM cariyAparIsahaM vedei no taM samayaM sejjAparIsahaM vedeti, jaM samayaM sejjAparIsahaM vedei no taM samayaM cariyAparIsahaM vedei| [421]jaMbuddIve NaM bhaMte! dIve sUriyA uggamaNamuhutaMsi dUre ya mUle ya dIsaMti, majjhaMtiya muhutAsa mUle ya dUre ya dIsati, atthamaNa-muhuttaMsi dUre ya mUle ya dIsaMti ? haMtA, goyamA! jaMbuddIve NaM dIve sUriyA uggamaNamuhataMsi dUre ya taM ceva jAva atthamaNamuhataMsi dUre ya mUle ya diisNti|| jaMbuddIve NaM bhaMte! dIve sUriyA uggamaNamuhataMsi ya majjhaMtiyamuhataMsi ya, atthamaNamuhataMsi ya savvattha samA uccatteNaM? haMtA, goyamA! jaMbuddIve NaM dIve sUriyA uggamaNa jAva uccttennN| jai NaM bhaMte! jaMbuddIve dIve sUriyA uggamaNamuhataMsi ya majjhaMtiyamuhataMsi ya atthamaNa muhataMsi jAva uccatteNaM se keNaM khAi aGeNaM bhaMte! evaM vuccai 'jaMbuddIve NaM dIve sUriyA uggamaNamuhattaMsi dUre ya mUle ya dIsaMti jAva atthamaNamuhattaMsi dUre ya mUle ya dIsaMti?' goyamA! lesA paDighAeNaM uggamaNa muhutaMsi dUre ya mUle ya dIsaMti, se teNaTheNaM goyamA! evaM vuccai-jaMbuddIve NaM dIve sUriyA uggamaNamuhurtasi dUre ya mUle ya dIsaMti jAva atthamaNa jAva diisNti| jaMbuddIve NaM bhaMte! dIve sUriyA kiM tIyaM khetaM gacchaMti, paippannaM khetaM gacchaMti, aNAgayaM khetaM gacchaMti? goyamA! No tIyaM khetaM gacchaMti, paippannaM khetaM gacchaMti, No aNAgayaM khetaM gcchti| jaMbuddIve NaM dIve sUriyA kiM tIyaM khetaM obhAsaMti, par3appannaM khetaM obhAsaMti, aNAgayaM khetaM obhAsaMti? goyamA! no tIyaM khetaM obhAsaMti, paippannaM khetaM obhAsaMti, no aNAgayaM khetaM obhaasNti| taM bhaMte! kiM puDhaM obhAsaMti, apuLaM obhAsaMti? goyamA! puDhaM obhAsaMti, no apuDheM obhAsaMti jAva niyamA chddisiN| jaMbuddIve NaM bhaMte! dIve sUriyA kiM tIyaM khetaM ujjoveMti? evaM ceva jAva niyamA chddisiN| evaM taveMti, evaM bhAsaMti jAva niyamA chddisiN| jaMbuddIve NaM bhaMte! dIve sUriyANaM kiM tIe khete kiriyA kajjai, paippanne khitte kiriyA kajjai, aNAgae khete kiriyA kajjai? goyamA! no tIe khete kiriyA kajjai, paippanne khete kiriyA kajjai, No aNAgae khete kiriyA kjji| sA bhaMte! kiM puTThA kajjati, apuTThA kajjai? goyamA! puTThA kajjai, no apuTThA kajjati jAva niyamA chddisiN|| jaMbuddIve NaM bhaMte! dIve sUriyA kevatiyaM khetaM uDDhaM tavaMti, kevatiyaM khetaM ahe tavaMti, kevatiyaM khetaM tiriyaM tavaMti? goyamA! ega joyaNasayaM uDDhaM tavaMti, aTThArasa joyaNasayAI ahe tavaMti, sIyAlIsaM joyaNasahassAiM doNi tevaDhe joyaNasae ekkavIsaM ca saTThibhAe joyaNassa tiriyaM tvNti| [dIparatnasAgara saMzodhitaH] [170] [5-bhagavaI Page #172 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-8 aMto NaM bhaMte! mANusuttarassa pavvayassa je caMdima-sUriya-gahagaNaNakkhatta-tArArUvA te NaM bhaMte! devA kiM uDDhovavannagA? jahA jIvAbhigame taheva niravasesaM jAva ukkoseNaM chmmaasaa| bahiyA NaM bhaMte! mANusuttarassa. jahA jIvAbhigame jAva iMdaTThANe NaM bhaMte! kevatiyaM kAlaM uvavAeNaM virahie pannate? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM chmmaasaa| sevaM bhaMte! sevaM bhaMte! ti.| aTThama sae aTThamo uddeso samato. 0 navamo uddeso0 [422] kaivihe NaM bhaMte! baMdhe paNNate? goyamA! duvihe baMdhe paNNate, taM jahA-payogabaMdhe ya, vIsasAbaMdhe y| [423] vIsasAbaMdhe NaM bhaMte! kativihe paNNatte? goyamA! duvihe paNNate, taM jahA-sAIyavIsasA baMdhe ya aNAIyavIsasAbaMdhe y| aNAIyavIsasAbaMdhe NaM bhaMte! kativihe paNNatte? goyamA! tivihe paNNatte, taM jahA-dhammatthikAyaannamannaaNAdIyavIsasAbaMdhe adhammatthikAyaannamannaaNAdIyavIsasAbaMdhe, AgAsatthikAya-annamanna annaadiiyviissaabNdhe| dhammatthikAyaannamannaaNAdIyavIsasAbaMdhe NaM bhaMte! kiM desabaMdhe savvabaMdhe? goyamA! desabaMdhe, no svvbNdhe| evaM adhammatthikAya-annamanna-aNAdIya-vIsasAbaMdhe vi, evaM AgAsatthikAya-annamannaaNAdIya vIsasAbaMdhe vi| dhammatthikAyaannamannaaNAIyavIsasAbaMdhe NaM bhaMte! kAlao kevacciraM hoi? goyamA! savvaddhaM / evaM adhammatthikAe, evaM aagaastthikaaye| sAdIyavIsasAbaMdhe NaM bhaMte! kativihe paNNate? goyamA! tivihe paNNatte, taM jahA-baMdhaNapaccaie bhAyaNapaccaie prinnaampccie| se kiM taM baMdhaNapaccaie? baMdhaNapaccaie, jaM NaM paramANupuggala-dupaesiya-tipaesiya-jAvadasapaesiya-saMkhejjapaesiya-asaMkhejjapaesiya-aNaMtapaesiyANaM khaMdhANaM vemAyaniddhayAe vemAyalukkhayAe vemAyaniddha-lukkhayAe baMdhaNapaccaeNaM baMdhe samuppajjai jahanneNaM ekkaM samayaM, ukkoseNaM asaMkhejjaM kaalN| se taM bNdhnnpccie| se kiM taM bhAyaNapaccaie? bhAyaNapaccaie, jaM NaM juNNasurA-juNNagula-juNNataMdulANaM bhAyaNapaccaeNaM baMdhe samuppajjai jahanneNaM aMtomuhattaM, ukkoseNaM saMkhejjaM kaalN| se taM bhaaynnpccie| se kiM taM pariNAmapaccaie ? pariNAmapaccaie, jaM NaM abbhANaM abbharukkhANaM jahA tatiyasae jAva amohANaM pariNAmapaccaeNaM baMdhe samuppajjai jahanneNaM ekkaM samayaM, ukkoseNaM chmmaasaa| se taM pari - NAma pccie| se taM saadiiyviissaabNdhe| se taM viissaabNdhe| [424] se kiM taM payogabaMdhe? payogabaMdhe tivihe paNNate, taM jahA-aNAIe vA apajjavasie, sAdIe vA apajjavasie, sAdIe vA spjjvsie| tattha NaM je se aNAIe apajjavasie se NaM aTThaNhaM [dIparatnasAgara saMzodhitaH] [171] [5-bhagavaI Page #173 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-9 jiivmjjhpesaannN| tattha vi NaM tiNhaM tiNhaM aNAIe apajjavasie, sesANaM saaiie| tattha NaM je se sAdIe apajjavasie se NaM siddhaannN| tattha NaM je se sAIe sapajjavasie se NaM caThavihe paNNate, taM jahAAlAvaNabaMdhe alliyAvaNabaMdhe sarIrabaMdhe sriirppyogbNdhe| se kiM taM AlAvaNabaMdhe? AlAvaNabaMdhe, jaM NaM taNabhArANa vA kaTThabhArANa vA pattabhArANa vA palAlabhArANa vA vellabhArANa vA vettalayA-vAga-varattarajju-valli-kusa-dabbhamAdiehiM AlAvaNabaMdhe samuppajjai; jahanneNaM aMtomuhattaM ukkoseNaM saMkhejjaM kaalN| se taM aalaavnnbNdhe| se kiM taM alliyAvaNabaMdhe? alliyAvaNabaMdhe caThavihe pannate, taM jahA-lesaNAbaMdhe uccayabaMdhe samuccayabaMdhe saahnnnnaabNdhe| se kiM taM lesaNAbaMdhe? lesaNAbaMdhe, jaM NaM kuDDANaM kuTimANaM khaMbhANaM pAsAyANaM kaTThANaM cammANaM ghaDANaM paDANaM kaDANaM chuhA-cikkhalla-silesalakkha-mahasitthamAiehiM lesaNaehiM baMdhe samuppajjai, jahanneNaM aMtomuhataM, ukkoseNaM khejjaM kaalN| se taM lesnnaabNdhe| se kiM taM uccayabaMdhe? uccayabaMdhe, jaM NaM taNarAsINa vA kaTTharAsINa vA pattarAsINa vA tusarAsINa vA bhusarAsINa vA gomayarAsINa vA avagararAsINa vA uccaeNaM baMdhe samuppajjai, jahanneNaM aMtomuhataM, ukkoseNaM saMkhejjaM kaalN| se taM uccybNdhe| se kiM taM samuccayabaMdhe? samuccayabaMdhe, jaM NaM agaDa-taDAga-nadidaha-vAvI-pukkharaNI-dIhiyANaM gaMjAliyANaM sarANaM sarapaMtiANaM sarasarapaMtiyANaM bilapaMtiyANaM devakala-sabhA-pavA-thabha-khAiyANaM pAgAra-'TyAlaga-cariya-dAragopura-toraNANaM pAsAya-ghara-saraNa-leNa-AvaNANaM siMghADaga-tiya-caThakka-caccara caummuha-mahApahamAdINaM chuhA-cikkhalla-silesasamuccaeNaM baMdhe samuppajjai, jahanneNaM aMtomuhattaM, ukkoseNaM saMkhejjaM kaalN| se taM smuccybNdhe| se kiM taM sAhaNaNAbaMdhe ? sAhaNaNAbaMdhe vihe pannate, taM jahA- desasAhaNaNAbaMdhe ya savvasAhaNaNA baMdhe y| se kiM taM desasAhaNaNAbaMdhe? desasAhaNaNAbaMdhe, jaM NaM sagaDaraha-jANa-jugga-gilli-thilli-sIyasaMdamANiyA-lohI-lohakaDAha-kaDacchaa-AsaNasayaNa-khaMbha-bhaMDa-mattovagaraNamAINaM desasAhaNaNAbaMdhe samuppajjai, jahanneNaM aMtomuhattaM, ukkoseNaM saMkhejjaM kaalN| se taM dessaahnnnnaabNdhe| se kiM taM savvasAhaNaNAbaMdhe? savvasAhaNaNAbaMdhe, se NaM khiirodgmaaiinnN| se taM svvsaahnnnnaabNdhe| se taM saahnnnnaabNdhe| se taM alliyaavnnbNdhe| se kiM taM sarIrabaMdhe? sarIrabaMdhe vihe paNNate, taM jahA-puvvappaogapaccaie ya paDuppannappaogapaccaie y| se kiM taM puvvappaoga-paccaie ya puvvappaoga-paccaie, jaM NaM neraiyANaM saMsAratthANaM savvajIvANaM tattha tattha tesu tesu kAraNesu samohannamANANaM jIvappadesANaM baMdhe smuppjji| se taM puvvapa pyogpccie| se kiM taM par3appannappayogapaccaie? par3appannappayogapaccaie, jaM NaM kevalanANissa aNagArassa kevalisamugghAeNaM samohayassa, tAo samugghAyAo paDiniyattamANassa, aMtarA maMthe vaTAmANassa teyA-kammANaM baMdhe smuppjji| kiM kAraNaM? [dIparatnasAgara saMzodhitaH] [172] [5-bhagavaI Page #174 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-9 tAhe se paesA egattIgayA bhavaMti ti| se taM pippnnppyogpccie| se taM sriirbNdhe| se kiM taM sarIrappayogabaMdhe? sarIrappayogabaMdhe paMcavihe pannate, taM jahA-orAliyasarIrappaogabaMdhe veThavviyasarIrappaogabaMdhe AhAragasarIrappaogabaMdhe teyAsarIrappayogabaMdhe kmmaasriirppyogbNdhe| orAliyasarIrappayogabaMdhe NaM bhaMte! kativihe pannate? goyamA! paMcavihe pannate, taM jahAegiMdiyaorAliyasarIrappayogabaMdhe beiMdiyaorAliyasarIrappayogabaMdhe jAva pNciNdiyoraaliysriirppyogbNdhe| egidiyaorAliyasarIrappayogabaMdhe NaM bhaMte! kativihe paNNate? goyamA! paMcavihe paNNate, taM jahA-puDhavikkAiyaegiMdiyaorAliyasarIrappayogabaMdhe, evaM eeNaM abhilAveNaM bhedA jahA ogAhaNasaMThANe orAliyasarIrassa tahA bhANiyavvA jAva pajjattagabbhavakkaMtiyamaNussapaMciMdiyaorAliyasarIrappayogabaMdhe ya apajjattagabbhavakkaMtiyamaNUsapaMciMdiyaorAliyasarIrappayogabaMdhe y| orAliyasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! vIriyasajogasaddavvayAe pamAdapaccayA kammaM ca jogaM ca bhavaM ca AuyaM ca paicca orAliyasarIrappayoganAmAe kammassa udaeNaM oraaliysriirppyogbNdhe| egiMdiyaorAliyasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? evaM cev| puDhavikkAiyaegiMdiyaorAliyasarIrappayogabaMdhe evaM cev| evaM jAva vnnssikaaiyaa| evaM beiNdiyaa| evaM teiNdiyaa| evaM criNdiyaa| tirikkhajoNiyapaMciMdiyaorAliyasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? evaM cev| maNussapaMciMdiyaorAliyasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! vIriyasajogasaddavvayAe pamAdapaccayA jAva AuyaM ca paDucca maNussapaMciMdiyaorAliyasarIrappayoganAmAe kammassa udaeNaM mnnusspNciNdiyoraaliysriirppogbNdhe| orAliyasarIrappayogabaMdhe NaM bhaMte! kiM desabaMdhe, savvabaMdhe? goyamA! desabaMdhe vi savvabaMdhe vi| egiMdiyaorAliyasarIrappayogabaMdhe NaM bhaMte! kiM desabaMdhe, savvabaMdhe? evaM cev| evaM puddhvikaaiyaa| evaM jAva maNussapaMciMdiyaorAliyasarIrappayogabaMdhe NaM bhaMte! kiM desabaMdhe, savvabaMdhe? goyamA! desabaMdhe vi, savvabaMdhe vi| orAliyasarIrappayogabaMdhe NaM bhaMte! kAlao kevacciraM hoi? goyamA! savvabaMdhe ekkaM samayaM; desabaMdhe jahanneNaM ekkaM samayaM, ukkoseNaM tiNNi paliovamAiM smyuunnaaii| egiMdiyaorAliyasarIrappayogabaMdhe NaM bhaMte! kAlao kevacciraM hoi? goyamA! savvabaMdhe ekkaM samayaM; desabaMdhe jahanneNaM ekkaM samayaM, ukkoseNaM bAvIsaM vAsasahassAI smuunnaaii| puDhavikAiyaegiMdiya. pucchaa| goyamA! savvabaMdhe ekkaM samayaM, desabaMdhe jahanneNaM khuDDAga bhavaggahaNaM tisamayUNaM, ukkoseNaM bAvIsaM vAsasahassAI smuunnaaii| evaM savvesiM savvabaMdho ekkaM samayaM, desabaMdho jesi natthi veThavviyasarIraM tesiM jahanneNaM khuDDAgaM bhavaggahaNaM tisamayUNaM, ukkoseNaM jA jassa ukkosiyA ThitI sA samaUNA kaayvvaa| jesiM puNa atthi veThabviyasarIraM tesiM desabaMdho jahanneNaM ekkaM samayaM, ukkoseNaM jA jassa ThitI sA samaUNA kAyavvA jAva maNussANaM desabaMdhe jahanneNaM ekkaM samayaM, ukkoseNaM tiNNi paliovamAI smyuunnaaii| [dIparatnasAgara saMzodhitaH] [173] [5-bhagavaI Page #175 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-9 orAliyasarIrabaMdhaMtaraM NaM bhaMte! kAlao kevacciraM hoi? goyamA! savvabaMdhaMtaraM jahanneNaM khuDDAgaM bhavaggahaNaM tisamayUNaM, ukkoseNaM tetIsaM sAgarovamAiM puvvkoddismyaahiyaaiN| desabaMdhaMtaraM jahanneNaM ekkaM samayaM, ukkoseNaM tetIsaM sAgarovamAI tismyaahiyaaii| egiMdiyaorAliya. pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM khuDDAgaM bhavaggahaNaM tisamayUNaM, ukkoseNaM bAvIsaM vAsasahassAiM smyaahiyaaii| desabaMdhaMtaraM jahanneNaM ekkaM samayaM, ukkoseNaM aNtomuhuttN| puDhavikkAiyaegiMdiya. pucchaa| goyamA! savvabaMdhaMtaraM jaheva egiMdiyassa taheva bhANiyavvaM; desabaMdhaMtaraM jahanneNaM ekkaM samayaM, ukkoseNaM tiNNi smyaa| jahA puDhavikkAiyANaM evaM jAva cariMdiyANaM vAThakkAiyavajjANaM, navaraM savvabaMdhaMtaraM jahanneNaM khuDDAgabhavaggahaNaM tisamayUNaM, ukkoseNaM tiNNi vAsasahassAI smyaahiyaaii| desabaMdhaMtaraM jahanneNaM ekkaM samayaM, ukkoseNaM aNtomuhttN|| paMciMdiyatirikkhajoNiyaorAliya. pucchaa| savvabaMdhaMtaraM jahanneNaM khuDDAgabhavaggahaNaM tisamayUNaM, ukkoseNaM puvvakoDI samayAhiyA, desabaMdhaMtaraM jahA egiMdiyANaM tahA pNciNdiytirikkhjonniyaannN| evaM maNussANa vi niravasesaM bhANiyavvaM jAva ukkoseNaM aNtomhttN| jIvassa NaM bhaMte! egiMdiyatte Noegidiyatte puNaravi egidiyatte egiMdiyaorAliyasarIrappaoga baMdhaMtaraM kAlao kevacciraM hoDa ? goyamA ! savvabaMdhaMtaraM jahanneNaM do khaDaDAgabhavaggahaNAI tisamaya ukkoseNaM do sAgarovamasahassAiM saMkhejjavAsamabbhahiyAiM; desabaMdhaMtaraM jahanneNaM khuDDAgaM bhavaggahaNaM samayAhiyaM, ukkoseNaM do sAgarovamasahassAI sNkhejjvaasmbbhhiyaaiN| jIvassa NaM bhaMte! puDhavikAiyatte nopuDhavikAiyate puNaravi puDhavikAiyatte puDhavikAiya egiMdiyaorAliyasarIrappayogabaMdhaMtaraM kAlao kevacciraM hoi? goyamA! savvabaMdhaMtaraM jahanneNaM do khuDDAI bhavaggahaNAI tisamayaUNAiM; ukkoseNaM aNaMtaM kAlaM, aNaMtA osappiNI-ussappiNIo kAlao, khetao aNaMtA logA, asaMkhejjA poggalapariyaTA, te NaM poggalapariyaTa AvaliyAe asNkhejjibhaago| desabaMdhaMtaraM jahanneNaM khuDDAgaM bhavaggahaNaM samayAhiyaM, ukkoseNaM aNaMtaM kAlaM jAva AvaliyAe asNkhejjibhaago| jahA puDhavikkAiyANaM evaM vaNassaikAiyavajjANaM jAva mnnussaannN| vaNassaikAiyANaM doNNi khuDDAI evaM ceva; ukkoseNaM asaMkhijjaM kAlaM, asaMkhijjAo osappiNi-ussappiNIo kAlao, khetao asaMkhejjA logaa| evaM desabaMdhaMtaraM pi ukkoseNaM puddhviikaalo| eesi NaM bhaMte ! jIvANaM orAliyasarIrassa desa-baMdhagANaM savva-baMdhagANaM abaMdhagANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA jIvA orAliyasarIrassa savvabaMdhagA, abaMdhagA visesAhiyA, desabaMdhagA asNkhejjgunnaa| [425] veThavviyasarIrapyogabaMdhe NaM bhaMte! kativihe pannate? goyamA! vihe pannate, taM jahAegiMdiyaveThabviyasarIrappayogabaMdhe ya, paMciMdiyaveThabviyasarIrappayogabaMdhe y| jai egiMdiya-veThabviyasarIra-ppayogabaMdhe kiM vAukkAiya-egiMdiya-veThavviyasarIra-ppayogabaMdhe, avAukkAiyaegiMdiyaveThabviyasarIrappayogabaMdhe? evaM eeNaM abhilAveNaM jahA ogAhaNasaMThANe veThavviyasarIra bhedo tahA bhANiyavvo jAva pajjatasavvaTThasiddhaaNutarovavAiyakappAtIyavemANiyadevapaMciMdiyaveThavviyasarIra [dIparatnasAgara saMzodhitaH] [174] [5-bhagavaI] Page #176 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-9 ppayogabaMdhe ya apajjattasavvaTThasiddhaaNuttarovavAiya jAva payogabaMdhe y| veThavviyasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! vIriyasajogasaddavvayAe jAva AuyaM vA laddhiM vA paicca veThavviyasarIrappayoganAmAe kammassa udaeNaM vetthbviysriirppyogbNdhe| vAukkAiyaegiMdiyaveThavviyasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! vIriyasajogasaddavvayAe evaM ceva jAva laddhiM vA paicca vAThakkAiyaegiMdiyaveThavviya jAva bNdhe| rayaNappabhApuDhavineraiyapaMciMdiyaveThavviyasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! vIriyasajogasaddavvayAe jAva AuyaM vA paDucca rayaNappabhApuDhavi. jAva bNdhe| evaM jAva ahesttmaae| tirikkhajoNiyapaMciMdiyaveThabviyasarIra. pucchaa| goyamA! vIriya. jahA vaatthkkaaiyaannN| maNussapaMciMdiyaveThavviya.? evaM cev| asurakumArabhavaNavAsidevapaMciMdiyaveThavviya. jahA rynnppbhaapuddhvineriyaa| evaM jAva thnniykumaaraa| evaM vaannmNtraa| evaM joisiyaa| evaM sohammakappovagayA vemaanniyaa| evaM jAva accuy0| gevejjakappAtIyA vemANiyA evaM cev| aNuttarovavAiyakappAtIyA vemANiyA evaM cev| veThabviyasarIrappayogabaMdhe NaM bhaMte! kiM desabaMdhe, savvabaMdhe? goyamA! desabaMdhe vi, savvabaMdhe vi| vaatthkkaaiyegiNdiy.| evaM cev| rynnppbhaapuddhvineriy.| evaM cev| evaM jAva annuttrovvaaiyaa| veThavviyasarIrappayogabaMdhe NaM bhaMte! kAlao kevacciraM hoi? goyamA! savvabaMdhe jahanneNaM ekkaM samayaM, ukkoseNaM do smyaa| desabaMdhe jahanneNaM ekkaM samayaM, ukkoseNaM tetIsaM sAgarovamAiM smyuunnaaii| vAukkAiyaegiMdiyaveThavviya. pucchaa| goyamA! savvabaMdhe ekkaM samayaM; desabaMdhe jahanneNaM ekkaM samaya, ukkoseNaM aNtomuhurt| rayaNapapbhApuDhavineraiya0 pucchaa| goyamA! savvabaMdhe ekkaM samayaM; desabaMdhe jahanneNaM dasavAsasahassAI tisamayaUNAI, ukkoseNaM sAgarovamaM smuunnN| evaM jAva ahesttmaa| navaraM desabaMdhe jassa jA jahanniyA ThitI sA tisamaUNA kAyavvA, jA ca ukkosiyA sA smyuunnaa| paMciMdiyatirikkhajoNiyANa maNussANa ya jahA vaatthkkaaiyaannN| asurakumAra-nAgakumAra. jAva aNuttarovavAiyANaM jahA neraiyANaM, navaraM jassa jA ThiI sA bhANiyavvA jAva aNuttarovavAiyANaM savvabaMdhe ekkaM samayaM; desabaMdhe jahanneNaM ekkattIsaM sAgarovamAI tisamayUNAI, ukkoseNaM tetIsaM sAgarovamAI smyuunnaaii| veThavviyasarIrappayogabaMdhaMtaraM NaM bhaMte! kAlao kevacciraM hoi? goyamA! savvabaMdhaMtaraM jahanneNaM [dIparatnasAgara saMzodhitaH] [175] [5-bhagavaI] Page #177 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-9 ekkaM samayaM, ukkoseNaM aNaMtaM kAlaM, aNaMtAo jAva AvaliyAe asNkhejjbhaago| evaM desabaMdhaMtaraM pi| vAThakkAiyaveThavviyasarIra. pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM aMtomuhutaM, ukkoseNaM paliovamassa asNkhejjibhaagN| evaM desabaMdhaMtaraM pi| tirikkhajoNiyapaMciMdiyaveThavviyasarIrappayogabaMdhaMtaraM. pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM aMtomuhattaM, ukkoseNaM puvvkoddiipuhttN| evaM desabaMdhaMtaraM pi| evaM maNUsassa vi| jIvassa NaM bhaMte! vAukAiyatte no-vAukAiyatte puNaravi vAukAiyatte vAukAiya egiMdiya veThavviya pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM aMtomuhataM, ukkoseNaM aNaMtaM kAlaM, vnnssikaalo| evaM desabaMdhaMtaraM pi jIvassa NaM bhaMte! rayaNappabhApuDhavineraiyatte NorayaNappabhApuDhavi. pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM dasa vAsasahassAiM aMtomuttamabbhahiyAI, ukkoseNaM vnnssikaalo| desabaMdhaMtaraM jahanneNaM aMtomuhataM; ukkoseNaM aNaMtaM kAlaM, vnnssikaalo| evaM jAva ahesattamAe, navaraM jA jassa ThitI jahanniyA sA savvabaMdhaMtare jahanneNaM aMtomuttamabbhahiyA kAyavvA, sesaM taM cev| paMciMdiyatirikkhajoNiya-maNussANa jahA vaatthkkaaiyaannN| asurakumAra-nAgakumAra jAva sahassAradevANaM eesiM jahA rayaNappabhAgANaM, navaraM savvabaMdhaMtare jassa jA ThitI jahanniyA sA aMtomuttamabbhahiyA kAyavvA, sesaM taM cev| jIvassa NaM bhaMte ANayadevatte noANaya. pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM aTThArasa sAgarovamAI vAsapuhattamabbhahiyAiM; ukkoseNaM aNaMtaM kAlaM, vnnssikaalo| desabaMdhaMtaraM jahanneNaM vAsapuhattaM; ukkoseNaM aNaMtaM kAlaM, vnnssikaalo| evaM jAva accue; navaraM jassa jA ThitI sA savvabaMdhaMtare jahanneNaM vAsapuhattamabbhahiyA kAyavvA, sesaM taM cev| gevejjakappAtIya0 pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM bAvIsaM sAgarovamAiM vAsapuhatabbhahiyAiM; ukkoseNaM aNaMtaM kAlaM, vnnssikaalo| desabaMdhaMtaraM jahanneNaM vAsapahattaM, ukkoseNaM vnnssikaalo| jIvassa NaM bhaMte! aNutatarovavAtiya. pucchaa| goyamA! savvabaMdhaMtaraM jahanneNaM ekkattIsaM sAgarovamAiM vAsapuhattamabbhahiyAI, ukkoseNaM saMkhejjAiM saagrovmaaiN| desabaMdhaMtaraM jahanneNaM vAsapahataM, ukkoseNaM saMkhejjAiM saagrovmaaii| eesi NaM bhaMte ! jIvANaM veThavviyasarIrassa desabaMdhagANaM, savvabaMdhagANaM, abaMdhagANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA jIvA veThabviyasarIrassa savvabaMdhagA, desabaMdhagA asaMkhejjaguNA, abaMdhagA annNtgunnaa| AhAragasarIrappayogabaMdhe NaM bhaMte! kativihe paNNate? goyamA! egAgAre pnnnnte| jai egAgAre paNNatte kiM maNussAhAragasarIrappayogabaMdhe? amaNussAhAragasarIrappayogabaMdhe? goyamA! maNussAhAragasarIrappayogabaMdhe, no amnnussaahaargsriirppyogbNdhe| evaM eeNaM abhilAveNaM jahA ogAhaNasaMThANe jAva iDhipattapamattasaMjaya sammaddiTThi pajjata jAva [dIparatnasAgara saMzodhitaH] [176] [5-bhagavaI Page #178 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-9 saMkhejjavAsAsaThaya-kammabhUmaga-gabbhavakkaMtiya-maNussAhAraga-sarIrappayogabaMdhe, No aNiDhipattapamatta jAva AhAraga sriirppyogbNdhe| AhAragasarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! vIriyasajogasaddavvayAe jAva laddhiM paicca AhAragasarIrappayogaNAmAe kammassa udaeNaM aahaargsriirppyogbNdhe| AhAragasarIrappayobaMdhe NaM bhaMte! kiM desabaMdhe, savvabaMdhe? goyamA! desabaMdhe vi, savvabaMdhe vi| AhAragasarIrappaogabaMdhe NaM bhaMte! kAlao kevaciraM hoi? goyamA! savvabaMdhe ekkaM smyN| desabaMdhe jahanneNaM aMtomuhataM, ukkoseNa vi aNtomuhttN| AhAragasarIrappayogabaMdhaMtaraM NaM bhaMte! kAlao kevaciraM hoi? goyamA! savvabaMdhaMtaraM jahanneNaM aMtomuhattaM, ukkoseNaM aNaMtaM kAlaM-aNaMtAo osappiNi-ussappiNIo kAlao, khetao aNaMtA loyA; avar3aDhapoggalapariyaTa desuunnN| evaM desabaMdhaMtaraM pi| eesi NaM bhaMte! jIvANaM AhAragasarIrassa desabaMdhagANaM, savvabaMdhagANaM, abaMdhagANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA jIvA AhAragasarIrassa savvabaMdhagA, desabaMdhagA saMkhejjaguNA, abaMdhagA annNtgunnaa| [426] teyAsarIrappayogabaMdhe NaM bhaMte! kativihe paNNate? goyamA! paMcavihe paNNate, taM jahAegiMdiyateyAsarIrappayogabaMdhe, beiMdiya., teiMdiya., jAva pNciNdiyteyaasriirppyogbNdhe| egiMdiyateyAsarIrappayogabaMdhe NaM bhaMte! kaivihe paNNatte? evaM eeNaM abilAveNaM bhedo jahA ogAhaNasaMThANe jAva pajjattasavvaTThasiddhaaNuttarovavAiyakappAtIyavemANiyadevapaMciMdiyateyAsarIrappayogabaMdhe ya apajjattasavvasiddhaaNuttarovavAiya. jAva baMdhe y| teyAsarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! vIriyasajogasaddavvayAe jAva AuyaM vA paDucca teyAsarIrappayoganAmAe kammassa udaeNaM teyaasriirppyogbNdhe| teyAsarIrappayogabaMdhe NaM bhaMte! kiM desabaMdhe savvabaMdhe? goyamA! desabaMdhe, no svvbNdhe| teyAsarIrappayogabaMdhe NaM bhaMte! kAlao kevaciraM hoi? goyamA! duvihe paNNatte, taM jahA-aNAIe vA apajjavasie, aNAIe vA spjjvsie| teyAsarIrappayogabaMdhaMtaraM NaM bhaMte! kAlao kevacciraM hoi? goyamA! aNAIyassa apajjavasiyassa natthi aMtaraM, aNAIyassa sapajjavasiyassa natthi aNtrN| eesi NaM bhaMte! jIvANaM teyAsarIrassa desabaMdhagANaM abaMdhagANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA jIvA teyAsarIrassa abaMdhagA, desabaMdhagA annNtgunnaa| [427] kammAsarIrappayogabaMdhe NaM bhaMte! kativihe paNNate? goyamA! aTThavihe paNNatte, taM jahA-nANAvaraNijjakammAsarIrappayogabaMdhe jAva aNtraaiykmmaasriirppyogbNdhe| NANAvaraNijjakammAsarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! nANapaDiNIyayAe NANaNiNhavaNayAe NANaMtarAeNaM NANappadoseNaM NANaccAsAdaNAe NANavisaMvAdaNAjogeNaM NANAvaraNijjakammAsarIrappayoganAmAe kammassa udaeNaM nnaannaavrnnijjkmmaasriirppyogbNdhe| darisaNAvaraNijjakammAsarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! daMsaNapaDiNIyayAe evaM jahA NANAvaraNijjaM, navaraM daMsaNa' nAma ghetavvaM jAva daMsaNavisaMvAdaNAjogeNaM [dIparatnasAgara saMzodhitaH] [177] [5-bhagavaI Page #179 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-9 darisaNAvaraNijjakammAsarIrappayoganAmAe kammassa udaeNaM jAva ppogbNdhe| sAyAveyaNijjakammAsarIrappayogabaMdhe NaM bhaMte! kassa kammassa udaeNaM? goyamA! pANANukaMpayAe bhUyANukaMpayAe, evaM jahA sattamasae dussamAuddesae jAva apariyAvaNayAe sAyAveyaNijjakammAsarIrappayoganAmAe kammassa udaeNaM sAyAveyaNijjakammA jAva bNdhe| assAyAveyaNijja0 pucchaa| goyamA! paradakkhaNayAe parasoyaNayAe jahA sattamasae dussamA uddesae jAva pariyAvaNayAeassAyAveyaNijjakammA jAva pyogbNdhe| mohaNijjakammAsarIrappayoga. pucchaa| goyamA! tivvakohayAe tivvamANayAe tivvamAyayAe tivvalobhayAe tivvadaMsaNamohaNijjayAe tivvacaritamohaNijjayAe mohaNijjakammAsarIra0 jAva pyogbNdhe| neraiyAuyakammAsarIrappayogabaMdhe NaM bhaMte! pucchaa.| goyamA! mahAraMbhayAe mahApariggayAe paMciMdiyavaheNaM kuNimAhAreNaM neraiyAuyakammAsarIrappayoganAmAe kammassa udaeNaM neraiyAThayakammAsarIra. jAva pyogbNdhe| tirikkhajoNiyAuyakammAsarIrappaoga. pucchaa| goyamA! mAillAyAe niyaDillayAe aliyavayaNeNaM kUDatUla-kUDamANeNaM tirikkhajoNiyAuyakammAsarIra jAva pyogbNdhe| maNussaAThayakammAsarIra. pucchaa| goyamA! pagaibhaddayAe pagaiviNIyayAe sANukkosayAe amacchariyayAe maNussAuyakammA. jAva pyogbNdhe| devAuyakammAsarIra. pucchaa| goyamA! sarAgasaMjameNaM saMjamAsaMjameNaM bAlatavokammeNaM akAmanijjarAe devAThayakammAsarIra. jAva pyogbNdhe| subhanAmakammAsarIra. pucchaa| goyamA! kAyaujjuyayAe bhAvujjuyayAe bhAsujjuyayAe avisaMvAdaNAjogeNaM subhanAmakammAsarIra. jAva ppyogbNdhe| asubhanAmakammAsarIra. pucchaa| goyamA! kAyaaNujjuyayAe bhAvaaNujjuyayAe bhAsaaNujjuyayAe visaMvAyaNAjogeNaM asubhanAmakammA. jAva pyogbNdhe| uccAgoyakammAsarIra. pucchaa| goyamA! jAtiamadeNaM kulaamadeNaM balaamadeNaM rUvaamadeNaM tavaamadeNaM suyaamadeNaM lAbhaamadeNaM issariyaamadeNaM uccAgoyakammAsarIra. jAva pyogbNdhe| nIyAgoyakammAsarIra. pucchaa| goyamA! jAtimadeNaM kulamadeNaM balamadeNaM jAva issariyamadeNaM NIyAgoyakammAsarIra. jAva pyogbNdhe| aMtarAiyakammAsarIra. pucchaa| goyamA! dANaMtarAeNaM lAbhaMtarAeNaM bhogaMtarAeNaM uvabhogaMtarAeNaM vIriyaMtarAeNaM aMtarAiyakammAsarIrappayoganAmAe kammassa udaeNaM aNtraaiykmmaasriirppyogbNdhe| NANAvaraNijjakammAsarIrappayogabaMdhe NaM bhaMte! kiM desabaMdhe savvabaMdhe? goyamA! desabaMdhe, No svvbNdhe| evaM jAva aNtraaiykmmaasriirppogbNdhe| NANAvaraNijjakammAsarIrappayogabaMdhe NaM bhaMte! kAlao kevacciraM hoi? goyamA! NANAvaraNijjakammAsarIrappayogabaMdhe vihe paNNate, taM jahAaNAIe sapajjavasie, aNAIe apajjavasie vA, evaM jahA teyagassasaMciTThaNA thev| evaM jAva aNtraaiykmmss| [dIparatnasAgara saMzodhitaH] [178] [5-bhagavaI Page #180 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso- 9 NANAvaraNijjakammAsarIrappayogabaMdhaMtaraM NaM bhaMte! kAlao kevacciraM hoi ? goyamA! aNAIyassa. evaM jahA teyagasarIrassa aMtaraM taheva / evaM jAva aMtarAiyassa / eesi NaM bhaMte! jIvANaM nANAvaraNijjassa kammassa desabaMdhagANaM, abaMdhagANa ya kayare kayarehiMto. jAva appAbahugaM jahA teygss| sNkhejjgunnaa| evaM AThayavajjaM jAva aMtarAiyassa / Auyassa pucchaa| goyamA ! savvatthovA jIvA Auyassa kammassa desabaMdhagA, abaMdhagA [428] jassa NaM bhaMte! orAliyasarIrassa savvabaMdhe se NaM bhaMte! veThavviyasarIrassa kiM baMdhae, abaMdhae? goyamA ! no baMdhae, abaMdhae / AhAragasarIrassa kiM baMdhae, abaMdhae? goyamA ! no baMdhae, abaMdha | teyAsarIrassa kiM baMdhae, abaMdhae? goyamA! baMdhae, no abaMdhae / jai baMdhae kiM desabaMdhae, savvabaMdhae? goyamA ! desabaMdhae, no savvabaMdhae / kammAsarIrassa kiM baMdhae, abaMdhae? jaheva teyagassa jAva desabaMdhae, no savvabaMdhae / jassa NaM bhaMte! orAliyasarIrassa desabaMdhe se NaM bhaMte! veuvviyasarIrassa kiM baMdhae, abaMdha ? goyamA! no baMdhae, abaMdhae / evaM jaheva savvabaMdheNaM bhaNiyaM taheva desabaMdheNa vi bhANiyavvaM jAva kammagassa / jassa NaM bhaMte! veThavviyasarIrassa savvabaMdhe se NaM bhaMte! orAliyasarIrassa kiM baMdhae, abaMdha ? goyamA ! no baMdhae, abaMdhae / savvabaMdha | AhAragasarIrassa evaM ceva / teyagassa kammagassa ya jaheva orAlieNaM samaM bhaNiyaM taheva bhANiyavvaM jAva desabaMdhae, no jassa NaM bhaMte! vevviyasarIrassa desabaMdhe se NaM bhaMte! orAliyasarIrassa kiM baMdhae, abaMdha ? goyamA! no baMdhae, abaMdhae / evaM jahA savvabaMdheNaM bhaNiyaM taheva desabaMdheNa vi bhANiyavvaM jAva kammagassa / jassa NaM bhaMte! AhAragasarIrassa savvabaMdhe se NaM bhaMte! orAliyasarIrassa kiM baMdhae, abaMdhae? goyamA ! no baMdhae, abaMdhae / evaM vevviyassa vi| teyA- kammANaM jaheva orAlieNaM samaM bhaNiyaM taheva bhANiyavvaM / jassa NaM bhaMte! AhAragasarIrassa desabaMdhe se NaM bhaMte! orAliyasarIrassa. evaM jahA AhAragasarIrassa savvabaMdheNaM bhaNiyaM tahA desabaMdheNa vi bhANiyavvaM jAva kammagassa / jassa NaM bhaMte! teyAsarIrassa desabaMdhe se NaM bhaMte! orAliyasarIrassa kiM baMdhae, abaMdha? goyamA! baMdhae vA abaMdhae vA / jai baMdha kiM desabaMdhae, savvabaMdhae? goyamA ! desabaMdhae vA, savvabaMdhae vA / [179] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] Page #181 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso- 9 vevviyasarIrassa kiM baMdhae, abaMdhae? evaM ceva / evaM AhAragasarIrassa vi| kammagasarIrassa kiM baMdhae, abaMdhae? goyamA ! baMdhae, no abaMdhae / jai baMdha kiM desabaMdhae, savvabaMdhae ? goyamA ! desabaMdhae, no savvabaMdhae / jassa NaM bhaMte! kammagasarIrassa desabaMdhe se NaM bhaMte! orAliyasarIrassa. jahA teyagassa vattavvayA bhaNiyA tahA kammagassa vi bhANiyavvA jAva teyAsarIrassa jAva desabaMdhae, no savvabaMdha / [429] eesi NaM bhaMte! jIvANaM orAliya-veThavviya-AhAraga-teyAkammAsarIragANaM desabaMdhagANaM savvabaMdhagANaM abaMdhagANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA jIvA AhAragasarIrassa savvabaMdhagA / tassa ceva desabaMdhagA saMkhejjaguNA / veThavviyasarIrassa savvabaMdhagA asNkhejjgunnaa| tassa ceva desabaMdhagA asaMkhejjaguNA / teyAkammagANaM duNha vi tullA abaMdhagA anaMtaguNA / orAliyasarIrassa savvabaMdhagA anaMtaguNA / tassa ceva abaMdhagA visesAhiyA / tassa ceva desabaMdhagA asaMkhejjaguNA / teyA- kammagANaM desabaMdhagA visesAhiyA / veThavviyasarIrassa abaMdhagA visesAhiyA / AhAragasarIrassa abaMdhagA visesAhiyA / sevaM bhaMte! sevaM bhaMte! ti. / * aTThame sae navamo uddeso samatto* [430] rAyagihe nagare jAva evaM vayAsI annautthiyA NaM bhaMte! evamAikkhaMti jAva evaM parUveMti evaM khalu sIlaM seyaM, suyaM seyaM, suyaM seyaM sIlaM seyaM, se kahameyaM bhaMte! evaM? goyamA ! jaM NaM te annautthiyA evamAikkhaMti jAva je te evamAhaMsu micchA te evamAhaMsu, ahaM puNa goyamA ! evamAikkhAmi jAva parUvemi - evaM khalu mae cattAri purisajAyA paNNattA, taM jahA-sIlasaMpanne NAmaM ege, No suyasaMpanne; suyasaMpanne nAmaM ege, no sIlasaMpanne; ege sIlasaMpanne vi suyasaMpanne vi, ege No sIlasaMpanne no suysNpnne| tattha NaM je se paDhame purisajAe se NaM purise sIlavaM, asuyavaM, uvarae, aviNNAyadhamme, esa NaM goyamA ! mae purise desArAhae paNNatte / tattha NaM je se docce purisajAe se NaM purise asIlavaM, suyavaM, aNuvarae, viNNAyadhamme, esa NaM goyamA ! mae purise desavirAhae pnnnntte| tattha NaM je se tacce purisajAe se NaM purise sIlavaM, suyavaM, uvarae, viNNAyadhamme, esa NaM goyamA ! mae purise savvArAhae pnnnntte| tattha NaM je se cautthe purisajAe se NaM purise asIlavaM, asutavaM, aNuvarae, aviNNAyadhamme esa NaM goyamA ! mae purise savvavirAhae pnnnntte| [431] kativihA NaM bhaMte! ArAhaNA paNNattA ? goyamA ! tivihA ArAhaNA paNNattA, taM jahAnANArAhaNA daMsaNArAhaNA caritArAhaNA / majjhimiyA jahannA / 0 dasamo uddeso 0 NANArAhaNA NaM bhaMte! kativihA paNNattA? goyamA ! tivihA paNNattA, taM jahA - ukkosiyA [dIparatnasAgara saMzodhitaH ] daMsaNArAhaNA NaM bhaMte! . ? evaM ceva tivihA vi / evaM caritArAhaNA vi / [180] [5-bhagavaI Page #182 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso - 10 jassa NaM bhaMte! ukkosiyA NANArAhaNA tassa ukkosiyA daMsaNArAhaNA? jassa ukkosiyA daMsaNArAhaNA tassa ukkosiyA NANArAhaNA ? goyamA ! jassa ukkosiyA NANArAhaNA tassa daMsaNArAhaNA ukkosiyA vA ajahannaukkosiyA vA jassa puNa ukkosiyA daMsaNArAhaNA tassa nANArAhaNA ukkosA vA jahannA vA ajahannamaNukkosA vA / jassa NaM bhaMte! ukkosiyA NANArAhaNA tassa ukkosiyA caritArAhaNA? jassukkosiyA carittArAhaNA tassukkosiyA NANArAhaNA? jahA ukkosiyA NANArAhaNA ya daMsaNArAhaNA ya bhaNiyA tahA ukkosiyA NANArAhaNA ya carittArAhaNA ya bhANiyavvA / jassa NaM bhaMte! ukkosiyA daMsaNArAhaNA tassukkosiyA carittArAhaNA? jassukkosiyA carittArAhaNA tassukkosiyA daMsaNArAhaNA? goyamA ! jassa ukkosiyA daMsaNArAhaNA tassa carittArAhaNA ukkosA vA jahannA vA ajahannamaNukkosA vA, jassa puNa ukkosiyA caritArAhaNA tassa daMsaNArAhaNA niyamA ukkosaa| ukkosiyaM NaM bhaMte! NANArAhaNaM ArAhettA katihiM bhavaggahaNehiM sijjhati jAva aMtaM kareti ? goyamA! atthegaie teNeva bhavaggahaNeNaM sijjhati jAva aMtaM kareti / atthegatie docceNaM bhavaggahaNeNaM sijjhati jAva aMtaM kareti / atthegatie kappovaesu vA kappAtIesu vA uvavajjati / ukkosiyaM NaM bhaMte! daMsaNArAhaNaM ArAhettA katihiM bhavaggahaNehiM . ? evaM ceva / ukkosiyaM NaM bhaMte! carittArAhaNaM ArAhettA ? evaM ceva navaraM atthegatie kappAtIesu uvvjjti| majjhimayaM NaM bhaMte! NANArAhaNaM ArAhettA katihiM bhavaggahaNehiM sijjhati jAva aMtaM kareti ? goyamA! atthegatie docceNaM bhavaggahaNeNaM sijjhai jAva aMtaM kareti, taccaM puNa bhavaggahaNaM nAikkama | majjhimayaM NaM bhaMte! daMsaNArAhaNaM ArAhettA ? evaM ceva / evaM majjhimiyaM carittArAhaNaM pi / jahanniyaM NaM bhaMte! nANArAhaNaM ArAhettA katihiM bhavaggahaNehiM sijjhati jAva aMtaM kareti ? goyamA! atthegatie tacceNaM bhavaggahaNeNaM sijjhai jAva aMtaM karei, sattaTThabhavaggahaNAiM puNa nAikkama | evaM daMsaNArAhaNaM pi / evaM caritArAhaNaM pi / [432] kativihe NaM bhaMte! poggalapariNAme paNNatte? goyamA ! paMcavihe poggalapariNAme paNNatte taM jahA-vaNNapariNAme, gaMdhapariNAme, rasapariNAme, phAsapariNAme, saMThANapariNAme | vaNNapariNAme NaM bhaMte! kaivihe paNNatte? goyamA ! paMcavihe paNNatte, taM jahA kAlavaNNapariNAme jAva sukkillavaNNapariNAme / evaM eeNaM abhilAveNaM gaMdhapariNAme duvihe, rasapariNAme paMcavihe, phAsapariNAme aTThavihe / saMThANapariNAme NaM bhaMte! kaivihe paNNatte? goyamA ! paMcavihe paNNatte, taM jahAparimaMDalasaMThANapariNAme jAva AyayasaMThANapariNAme / [433] ege bhaMte! poggalatthikAyapaese kiM davvaM, davvadese, davvAiM, davvadesA, udAhu davvaM ca davvadese ya, udAhu davvaM ca davvadesA ya, udAhu davvAiM ca davvadese ya, udAhu davvAiM ca davvadesA ya ? goyamA! [dIparatnasAgara saMzodhitaH ] [181] [5-bhagavaI] Page #183 -------------------------------------------------------------------------- ________________ sataM-8, vaggo, sattaMsattaM-, uddeso - 10 siya davvaM, siya davvadese, no davvAiM, no davvadesA, no davvaM ca davvadese ya, no davvaM ca davvadesA ya, no davvAiM ca davvadese ya, no davvAiM ca davvadesA ya / do bhaMte! poggalatthikAyapaesA kiM davvaM davvadese. pucchA taheva / goyamA ! siya davvaM ?, siya davvadese, siya davvAiM, siya davvadesA, siya davvaM ca davvadese ya, no davvaM ca davvadesA ya, sesA paDiseheyavvA / tiNNi bhaMte! poggalatthikAyapaesA kiM davvaM, davvadese. pucchaa| goyamA! siya davvaM, siya davvadese, evaM satta bhaMgA bhANiyavvA, jAva siya davvA ca davvadese ya; no davvAiM ca davvadesA ya / cattAri bhaMte! poggalatthikAyapaesA kiM davvaM pucchaa| goyamA ! siya davvaM, siya davvadese, aTTha vi bhaMgA bhANiyavvA jAva siya davvAiM ca davvadesA ya / jahA cattAri bhaNiyA evaM paMca cha satta jAva asaMkhejjA / aNaMtA bhaMte! poggalatthikAyapaesA kiM davvaM evaM ceva jAva siya davvAiM ca davvadesA ya / [434] kevatiyA NaM bhaMte! loyAgAsapaesA paNNattA ? goyamA ! asaMkhejjA loyAgAsapaesA paNNattA / egamegassa NaM bhaMte! jIvassa kevaiyA jIvapaesA logAgAsapaesA egamegassa NaM jIvassa evatiyA jIvapaesA paNNattA / paNNattA ? goyamA ! jAvatiyA [435] kati NaM bhaMte! kammapagaDIo paNNattAo? goyamA ! aTTha kammapagaDIo paNNattAo, taM jahA-nANAvaraNijjaM jAva aNtraaiyN| neraiyANaM bhaMte! kai kammapagaDIo paNNattAo? goyamA ! aTTha / evaM savvajIvANaM aTTha kammapagaDIo ThAveyavvAo jAva vemANiyANaM / nANAvara Nijjassa NaM bhaMte! kammassa kevatiyA avibhAgapalicchedA paNNattA? goyamA ! aNaMtA avibhAgapalicchedA paNNattA / neraiyANaM bhaMte! NANAvaraNijjassa kammassa kevatiyA avibhAgapaliccheyA paNNattA ? goyamA ! aNatA avibhAgapalicchedA paNNattA / evaM savvajIvANaM jAva vemANiyANaM pucchA, goyamA ! aNaMtA avibhAgapalicchedA paNNattA / evaM jahA NANAvaraNijjassa avibhAgapalicchedA bhaNiyA tahA aTThaNha vi kammapagaDINaM bhANiyavvA jAva vemANiyANaM aMtarAiyassa / egamegassa NaM bhaMte! jIvassa egamege jIvapaese NANAvaraNijjassa kammassa kevaiehi avibhAgapalicchedehiM AveDhiyapariveDhie siyA? goyamA ! siya AveDhiyapariveDhie, siya no AveDhiyapariveDhie / jai AveDhiyapariveDhie niyamA annNtehiN| egamegassa NaM bhaMte! neraiyassa egamege jIvapaese NANAvaraNijjassa kammassa kevaiehiM avibhAgapalicchedehiM AveDhiyapariveDhite ? goyamA ! niyamA aNaMtehiM / jahA neraiyassa evaM jAva vemANiyassa / navaraM maNUsassa jahA jIvassa / egamegassa NaM bhaMte! jIvassa egamege jIvapaese darisaNAvaraNijjassa kammassa kevatiehiM . ? evaM jaheva nANAvaraNijjassa taheva daMDago bhANiyavvo jAva vemANiyassa / evaM jAva aMtarAiyassa bhANiyavvaM, navaraM veyaNijjassa Auyassa nAmassa goyassa, eesiM [dIparatnasAgara saMzodhitaH ] [182] [5-bhagavaI] Page #184 -------------------------------------------------------------------------- ________________ sataM-8, vaggo - ,sattaMsattaM- , uddeso-10 caThaNha vi kammANaM maNUsassa jahA neraiyassa tahA bhANiyavvaM, sesaM taM cev| [436] jassa NaM bhaMte! nANAvaraNijjaM tassa darisaNAvaraNijjaM, jassa daMsaNAvaraNijjaM tassa nANAvaraNijjaM? goyamA! jassa NaM nANAvaraNijjaM tassa daMsaNAvaraNijjaM niyamA atthi, jassa NaM darisaNAvaraNijjaM tassa vi nANAvaraNijjaM niyamA atthi| jassa NaM bhaMte! NANAvaraNijjaM tassa veyaNijjaM, jassa veyaNijjaM tassa NANAvaraNijjaM? goyamA! jassa nANAvaraNijjaM tassa veyaNijjaM niyamA atthi, jassa puNa veyaNijjaM tassa NANAvaraNijja siya atthi, siya ntthi| jassa NaM bhaMte! nANAvaraNijjaM tassa mohaNijjaM, jassa mohaNijjaM tassa nANAvaraNijjaM? goyamA! jassa nANAvaraNijjaM tassa mohaNijjaM siya atthi siya natthi, jassa puNa mohaNijjaM tassa nANAvaraNijjaM niyamA atthi| jassa NaM bhaMte! NANAvaraNijjaM tassa AuyaM.? evaM jahA veyaNijjeNa samaM bhaNiyaM tahA AueNa vi samaM bhaanniyvvN| evaM nAmeNa vi, evaM goeNa vi smN| aMtarAieNa jahA darisaNAvaraNijjeNa samaM taheva niyamA paropparaM bhANiyavvANi / jassa NaM bhaMte! darisaNAvaraNijjaM tassa veyaNijjaM, jassa veyaNijjaM tassa darisaNAvaraNijjaM? jahA nANAvaraNijjaM uvarimehiM sattahiM kammehiM samaM bhaNiyaM tahA darisaNAvaraNijjaM pi uvarimehiM chahiM kammehiM samaM bhANiyavvaM jAva aMtarAieNaM / / - jassa NaM bhaMte! veyaNijjaM tassa mohaNijjaM, jassa mohaNijjaM tassa veyaNijjaM? goyamA! jassa veyaNijjaM tassa mohaNijjaM siya atthi siya natthi, jassa puNa mohaNijjaM tassa veyaNijjaM niyamA atthi| jassa NaM bhaMte! veyaNijjaM tassa AuyaM.? evaM eyANi paropparaM niymaa| jahA AThaeNa samaM evaM nAmeNa vi, goeNa vi samaM bhaanniyvvN| jassa NaM bhaMte! veyaNijjaM tassa aMtarAiyaM.? pucchaa| goyamA! jassa veyaNijjaM tassa aMtarAiyaM siya atthi siya natthi, jassa puNa aMtarAiyaM tassa veyaNijjaM niyamA atthi / jassa NaM bhaMte! mohaNijjaM tassa AuyaM, jassa AuyaM tassa mohaNijjaM ? goyamA ! jassa mohaNijjaM tassa AuyaM niyamA atthi, jassa puNa AuyaM tassa puNa mohaNijjaM siya atthi siya ntthi| evaM nAmaM goyaM aMtarAiyaM ca bhANiyavvaM / jassa NaM bhNte| AuyaM tassa nAma.? pucchaa| goyamA! do vi paropparaM niym| evaM gotteNa vi samaM bhaanniyvvN| jassa NaM bhaMte! AuyaM tassa aMtarAiyaM.? pucchaa| goyamA! jassa AuyaM tassa aMtarAiyaM siya atthi siya natthi, jassa puNa aMtarAiyaM tassa AuyaM niyamA maM atthi / jassa NaM bhaMte! nAmaM tassa goyaM, jassa NaM goyaM tassa NaM nAmaM? goyamA! jassa NaM NAmaM tassa NaM niyamA goyaM, jassa NaM goyaM tassa NaM niyamA nAma-goyamA! do vi ee paropparaM niym| [dIparatnasAgara saMzodhitaH] [183] [5-bhagavaI Page #185 -------------------------------------------------------------------------- ________________ sataM - 8, vaggo, sattaMsattaM-, uddeso- 10 jassa NaM bhaMte! NAmaM tassa aMtarAiyaM / pucchaa| goyamA ! jassa nAmaM tassa aMtarAiyaM siya aMtarAiyaM tassa nAmaM niyamaM atthi / atthi siya natthi, jassa puNa jassa NaM bhaMte! atthi siya natthi, jassa puNa [437] jIve NaM bhaMte! kiM poggalI, poggale? goyamA ! jIve poggalI vi, poggale vi| se keNaTTheNaM bhaMte! evaM vuccai 'jIve poggalI vi poggale vi' ? goyamA! se jahAnAmae chatteNaM chattI, daMDeNaM daMDI, ghaDeNaM ghaDI, paDeNaM paDI, kareNaM karI evAmeva goyamA! jIve vi soiMdiya - cakkhiMdiyaghANiMdiyajibbhiMdiya-phAsiMdiyAiM paDucca poggalI, jIvaM paDucca poggale, se teNaTTheNaM goyamA ! evaM vuccai 'jIve poggalI vi poggale vi| neraie NaM bhaMte! kiM poggalI . ? evaM ceva / evaM jAva vemANie / navaraM jassa jar3a iMdiyAiM tassa tai bhANiyavvAiM / siddhe NaM bhaMte! kiM poggalI, poggale? goyamA ! no poggalI, poggale / se keNaTTheNaM bhaMte! evaM vuccai jAva poggale? goyamA ! jIvaM paDucca, se teNaTTheNaM goyamA! evaM vuccai 'siddhe no poggalI, poggale' / sevaM bhaMte! sevaM bhaMte tti / 0 goyaM tassa aMtarAiyaM.? pucchA / goyamA ! jassa NaM goyaM tassa aMtarAiyaM siya aMtarAiyaM tassa goyaM niyamA atthi / * aTThame sae dasamo uddeso samatto* 0 - aTThamaM sayaM samattaM - 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThamaM sataM samattaM * [] navamaM sataM [] [438] jaMbuddIve joisa aMtaradIvA asocca gaMgeye / kuMDaggAme purise navamaMmi saMyammi cottIsA || 0 paDhamo uddeso 0 [439] teNaM kAleNaM teNaM samaeNaM mihilA nAmaM nagarI hotthaa| vnnnno| mANibhadde ceie| vnnnno| sAmI samosaDhe / parisA niggayA / dhammo kahio / jAva bhagavaM goyame pajjuvAsamANe evaM vayAsI - kahi NaM bhaMte! jaMbuddIve dIve? kiMsaMThie NaM bhaMte! jaMbuddIve dIve? evaM jaMbuddIvapaNNattI bhANiyavvA jAva evAmeva sapuvvAvareNaM jaMbuddIve dIve coddasa salilAsayasahassA chappannaM ca sahassA bhavatIti mkkhaayaa| sevaM bhaMte! sevaM bhaMte tti / jIvAbhigame jAva [440] rAyagihe jAva evaM vayAsI jaMbuddIve NaM bhaMte! dIve kevaiyA caMdA pabhAsiMsu vA pabhAseMti vA pabhAsissaMti vA? evaM jahA [441] [dIparatnasAgara saMzodhitaH] * navame sae paDhamo uheso samatto* 0 bitio uddeso 0 egaM ca sayasahassaM tettIsaM khalu bhave sahassAiM / [184] [5-bhagavaI Page #186 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsataM- , uddeso-1 nava ya sayA paNNAsA taaraagnnkoddikoddiinnN'|| [442] sobhiMsu sobhiMti sobhissNti| [443] lavaNe NaM bhaMte! samudde kevatiyA caMdA pabhAsiMsu vA pabhAsiMti vA pabhAsissaMti vA? evaM jahA jIvAbhigame jAva taaraao| dhAyaisaMDe kAlode pukkharavare abhiMtarapukkharaddhe maNussakhete, eesu savvesu jahA jIvAbhigame jAva-'ega sasI parivAro taaraagnnkoddikoddiinnN||' pukkharaddhe NaM bhaMte! samudde kevaiyA caMdA pabhAsiMsu vA pabhAsaMti vA pabhAsissaMti vA? evaM savvesu dIva-samuddesu jotisiyANaM bhANiyavvaM jAva sayaMbhUramaNe jAva sobhaM sobhiMsu vA sobhaMti vA sobhissaMti vaa| sevaM bhaMte! sevaM bhaMte ti.| *navame sae bIo uddeso samatto. 0uddesagA-:3--30:-0 [444] rAyagihe jAva evaM vayAsI kahi NaM bhaMte! dAhiNillANaM egoruyamaNussANaM egoruyadIve NAmaM dIve pannate? goyamA! jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM evaM jahA jIvAbhigame jAva suddhadaMtadIve jAva devalogapariggahA NaM te maNuyA paNNatA smnnaauso!| evaM aTThAvIsaM pi aMtaradIvA saeNaM saeNaM AyAma-vikkhaMbheNaM bhANiyavvA, navaraM dIve dIve uddeso| evaM savve vi ee aTThAvIsaM uddesgaa| sevaM bhaMte! sevaM bhaMte! ti.| *navame sae taiyAiA tIsaMtA uddesA samattA 0 egattIsaimo uddeso 0 [445] rAyagihe jAva evaM vayAsI asoccA NaM bhaMte! kevalissa vA kevalisAvagassa vA kevalisAviyAe vA kevaliuvAsagassa vA kevaliuvAsiyAe vA tappakkhiyassa vA tappakkhiyasAvagassa vA tappakkhiyasAviyAe vA tappakkhiyauvAsagassa vA tappakkhiyauvAsiyAe vA kevalipaNNataM dhammaM labhejjA savaNayAe? goyamA! asoccA NaM kevalissa vA jAva tappakkhiyauvAsiyAe vA atthegaie kevalipaNNattaM dhammaM labhejjA savaNayAe, atthegatie kevalipaNNattaM dhamma no labhejjA svnnyaae| se keNaTheNaM bhaMte! evaM vuccai-asoccA NaM jAva no labhejjA savaNayAe? goyamA! jassa NaM nANAvaraNijjANaM kammANaM khaovasame kaDe bhavai se NaM asoccA kevalissa vA jAva tappakkhiyaThavAsiyAe vA kevalipaNNattaM dhammaM labhejja savaNayAe, jassa NaM nANAvaraNijjANaM kammANaM khaovasame no kaDe bhavai se NaM asoccA kevalissa vA jAva tappakkhiyauvAsiyAe vA kevalipaNNattaM dhamma no labhejja savaNayAe, se teNaTheNaM goyamA! evaM vuccai-taM ceva jAva no labhejja svnnyaae| asoccA NaM bhaMte! kevalissa vA jAva tappakkhiyaThavAsiyAe vA kevalaM bohiM bujjhejjA? [dIparatnasAgara saMzodhitaH]] [185] [5-bhagavaI] Page #187 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsataM- , uddeso-31 goyamA! asoccA NaM kevalissa vA jAva atthegatie kevalaM bohiM bujjhejjA, atthegaie kevalaM bohiM No bujjhejjaa| se keNaTheNaM bhaMte! jAva no bujjhejjA? goyamA! jassa NaM darisaNAvaraNijjANaM kammANaM khaovasame kaDe bhavai se NaM asoccA kevalissa vA jAva kevalaM bohiM bujjhejjA, jassa NaM darisaNAvaraNijjANaM kammANaM khaovasame No kaDe bhavai se NaM asoccA kevalissa vA jAva kevalaM bohiM No bujjhejjA, se teNaTheNaM jAva No bujjhejjaa| asoccA NaM bhaMte! kevalissa vA jAva tappakkhiyauvAsiyAe vA kevalaM muMDe bhavitA agArAo aNagAriyaM pavvaejjA? goyamA! asoccA NaM kevalissa vA jAva uvAsiyAe vA atthegatie kevalaM muMDe bhavitA agArAo aNagAriyaM pavvaijjA, atthegatie kevalaM muMDe bhavittA agArAo aNagAriyaM no pvvejjaa| se keNaTheNaM jAva no pavvaejjA? goyamA! jassa NaM dhammatarAiyANaM kammANaM khaovasame kaDe bhavati se NaM asoccA kevalissa vA jAva kevalaM muMDe bhavittA agArAo aNagAriyaM pavvaejjA, jassa NaM dhammatarAiyANaM kammANaM khaovasame no kaDe bhavati se NaM asoccA kevalissa vA jAva muMDe bhavittA jAva No pavvaejjA, se teNaTheNaM goyamA! jAva no pvvejjaa| asoccA NaM bhaMte! kevalissa vA jAva uvAsiyAe vA kevalaM baMbhaceravAsaM AvasejjA? goyamA! asoccA NaM kevalissa vA jAva uvAsiyAe vA atthegatie kevalaM baMbhaceravAsaM AvasejjA, atthegatie kevalaM baMbhaceravAsaM no aavsejjaa|| se keNaDheNaM bhaMte! evaM vuccai jAva no AvasejjA? goyamA! jassa NaM caritAvaraNijjANaM kammANaM khaovasame kaDe bhavai se NaM asoccA kevalissa vA jAva kevalaM baMbhaceravAsaM AvasejjA, jassa NaM carittAvaraNijjANaM kammANaM khaovasame no kaDe bhavai se NaM asoccA kevalissa vA jAva no AvasejjA, se teNaTheNaM jAva no aavsejjaa| asoccA NaM bhaMte! kevalissa vA jAva kevaleNaM saMjameNaM saMjamejjA? goyamA! asoccA NaM kevalissa jAva uvAsiyAe vA jAva atthegatie kevaleNaM saMjameNaM saMjamejjA, atthegatie kevaleNaM saMjameNaM no sNjmejjaa| se keNaDheNaM jAva no saMjamejjA? goyamA! jassa NaM jayaNAvaraNijjANaM kammANaM khaovasame kaDe bhavai se NaM asoccA kevalissa vA jAva kevaleNaM saMjameNaM saMjamejjA, jassa NaM jayaNA varaNijjANaM kammANaM khaovasame no kaDe bhavai se NaM asoccA kevalissa vA jAva no saMjamejjA, se teNaTheNaM goyamA! jAva atthegatie no sNjmejjaa| asoccA NaM bhaMte! kevalissa vA jAva uvAsiyAe vA kevaleNaM saMvareNaM saMvarejjA? goyamA! asoccA NaM kevalissa jAva atthegatie kevaleNaM saMvareNaM saMvarejjA, atthegatie kevaleNaM jAva no saMvarejjA / se keNaTheNaM jAva no saMvarejjA? goyamA! jassa NaM ajjhavasANAvaraNijjANaM kammANaM khaovasame kaDe bhavai se NaM asoccA kevalissa vA jAva kevaleNaM saMvareNaM saMvarejjA, jassa NaM ajjhavasANAvaraNijjANaM kammANaM khaovasame No kaDe bhavai se NaM asoccA kevalissa vA jAva no [dIparatnasAgara saMzodhitaH] [186] [5-bhagavaI Page #188 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-31 vvA saMvarejjA, se teNaDheNaM jAva no sNvrejjaa| asoccA NaM bhaMte! kevalissa jAva kevalaM AbhiNibohiyanANaM uppADejjA? goyamA! asoccA NaM kevalissa vA jAva uvAsiyAe vA atthegatie kevalaM AbhiNibohiyanANaM uppADejjA, atthegaie kevalaM AbhiNibohiyanANaM no uppaaddejjaa| se keNaTheNaM jAva no uppADejjA? goyamA! jassa NaM AbhiNibohiyanANAvaraNijjANaM kammANaM khaovasame kaDe bhavai se NaM asoccA kevalissa vA jAva kevalaM AbhiNibohiyanANaM uppADejjA, jassa NaM AbhiNibohiyanANAvaraNijjANaM kammANaM khaovasame no kaDe bhavai se NaM asoccA kevalissa vA jAva kevalaM AbhiNibohiyanANaM no uppADejjA, se teNaTheNaM jAva no uppaaddejjaa| asoccA NaM bhaMte! kevali. jAva kevalaM suyanANaM uppADejjA? evaM jahA AbhiNibohiyanANassa vattavvayA bhaNiyA tahA suyanANassa vi bhANiyavvA, navaraM suyanANAvaraNijjANaM kammANaM khaovasame bhaanniyvve| evaM ceva kevalaM ohinANaM bhANiyavvaM; navaraM ohiNANAvaraNijjANaM kammANaM khaovasame bhaanniyvve| evaM kevalaM maNapajjavanANaM uppADejjA, navaraM maNapajjavaNANAvaraNijjANaM kammANaM khaovasame bhaanniyvve| asoccA NaM bhaMte! kevalissa vA jAva tappakkhiyauvAsiyAe vA kevalanANaM uppADejjA? evaM ceva, navaraM kevalanANAvaraNijjANaM kammANaM khae bhANiyavve, sesaM taM cev| se teNaTheNaM goyamA! evaM buccai jAva kevalanANaM uppaaddejjaa| asoccA NaM bhaMte! kevalissa vA jAva tappakkhiyauvAsiyAe vA kevalipannataM dhamma labhejjA savaNayAe?, kevalaM bohiM bujjhejjA?, kevalaM muMDe bhavittA agArAo aNagAriyaM pavvaejjA?, kevalaM baMbhaceravAsaM AvasejjA?, kevaleNaM saMjameNaM saMjamejjA?, kevaleNaM saMvareNaM saMvarejjA?, kevalaM AbhiNibohiyanANaM uppADejjA?, jAva kevalaM maNapajjavanANaM uppADejjA?, kevalanANaM uppADejjA?, goyamA! asoccA NaM kevalissa vA jAva uvAsiyAe vA atthegatie kevalipannataM dhamma labhejjA savaNayAe, atthegatie kevalipannataM dhamma no labhejjA savaNayAe; atthegatie kevalaM bohiM bujjhejjA, atthegatie kevalaM bohiM No bujjhejjA; atthegatie kevalaM muMDe bhavittA agArAo aNagAriyaM pavvaejjA, atthegatie jAva no pavvaejjA; atthegatie kevalaM baMbhaceravAsaM AvasejjA, atthegatie kevalaM baMbhaceravAsaM no AvasejjA; atthegatie kevaleNaM saMjameNaM saMjamejjA, atthegatie kevaleNaM saMjameNaM no saMjamejjA; evaM saMvareNa vi; atthegatie kevalaM AbhiNibohiyanANaM uppADejjA, atthegatie jAva no uppADejjA; evaM jAva maNapajjavanANaM; atthegatie kevalanANaM uppADejjA, atthegatie kevalanANaM no uppADejjA / se keNaTheNaM bhaMte! evaM vuccai asoccA NaM taM ceva jAva atthegatie kevalanANaM no uppADejjA? goyamA! jassa NaM nANAvaraNijjANaM kammANaM khaovasame no kaDe bhavai, jassa NaM darisaNAvaraNijjANaM kammANaM khaovasame no kaDe bhavai, jassa NaM dhammaMtarAiyANaM kammANaM khaovasame no kaDe bhavai, evaM caritAvaraNijjANaM, jayaNAvaraNijjANaM, ajjhavasANAvaraNijjANaM, AbhiNibohiyanANAvaraNijjANaM, jAva maNapajjavanANAvaraNijjANaM kammANaM khaovasame no kaDe bhavai jassa NaM kevalanANA [dIparatnasAgara saMzodhitaH] [187] [5-bhagavaI Page #189 -------------------------------------------------------------------------- ________________ sataM - 9, vaggo, sattaMsattaM-, uddeso- 31 varaNijjANaM jAva khae no kaDe bhavai, se NaM asoccA kevalissa vA jAva kevalipannattaM dhammaM no labhejjA savaNayAe, kevalaM bohiM no bujjhejjA jAva kevalanANaM no uppADejjA / jassa NaM nANAvaraNijjANaM kammANaM khaovasame kaDe bhavati, jassa NaM darisaNAvaraNijjANaM kammANaM khaovasame kaDe bhavai, jassa NaM dhammaMtarAiyANaM, evaM jAva jassa NaM kevalanANAvaraNijjANaM kammANaM khae kaDe bhavai, se NaM asoccA kevalissa vA jAva kevalipannattaM dhammaM labhejjA savaNayAe, kevalaM bohiM bujjhejjA, jAva kevalaNANaM uppADejjA / [446] tassa NaM bhaMte! chaTThachaTTheNaM anikkhitteNaM tavokammeNaM uDDhaM bAhAo pagijjhiya pagijjhiya sUrAbhimuhassa AyAvaNabhUmIe AyAvemANassa pagatibhaddayAe pagaiuvasaMtayAe pagatipayaNukohamANa-mAyA-lobhayAe miumaddavasaMpannayAe allINatAe bhaddatAe viNItatAe aNNayA kayAi subheNaM ajjhavasANeNaM, subheNaM pariNAmeNaM, lessAhiM visujjhamANIhiM tayAvaraNijjANaM kammANaM khaovasameNaM IhApoha - maggaNa - gavesaNaM karemANassa vibbhaMge nAmaM annANe samuppajjai, se NaM teNaM vibbhaMganANeNaM samuppanneNaM jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM asaMkejjAiM joyaNasahassAiM jANai pAsai, se NaM teNaM vibbhaMganANeNaM samuppanneNaM jIve vi jANai, ajIve vi jANai, pAsaMDatthe sAraMbhe sapariggahe saMkilissamANe vi jANai, visujjhamANe vi jANai, se NaM puvvAmeva sammattaM paDivajjai, sammattaM paDivajjittA samaNadhammaM roeti, samaNadhammaM roettA caritaM paDivjajai, caritaM paDivajjittA liMgaM paDivajjai, tassa NaM tehiM micchattapajjavehiM parihAyamANehiM parihAyamANehiM, sammaddaMsaNapajjavehiM parivaDDhamANehiM parivaDDhamANehiM se vibbhaMge annANe sammattapariggahie khippAmeva ohI parAvattai / [447] se NaM bhaMte! katisu lessAsu hojjA ? goyamA ! tisu visuddhalessAsu hojjA, taM jahAtelessAe pamhalessAe sukkalessAe / se NaM bhaMte! katisu NANesu hojjA ? goyamA ! tisu, AbhiNibohiyanANa-suyanANa-ohinANesu se NaM bhaMte! kiM sajogI hojjA, ajogI hojjA ? goyamA ! sajogI hojjA, no ajogI hojjA / hojjA / jai sajogI hojjA kiM maNajogI hojjA, vaDjogI hojjA, kAyajogI hojjA ? goyamA ! maNajogI vA hojjA, vaDjogI vA hojjA, kAyajogI vA hojjA | se NaM bhaMte! kiM sAgArovautte hojjA, aNAgArovautte hojjA ? goyamA ! sAgArovautte vA hojjA, aNAgArovautte vA hojjA / se NaM bhaMte! kayarammi saMghayaNe hojjA ? goyamA ! vairosabhanArAyasaMghayaNe hojjA / se NaM bhaMte! kayarammi saMThANe hojjA ? goyamA ! chaNhaM saMThANANaM annayare saMThANe hojjA / se NaM bhaMte! kayarammi uccatte hojjA ? goyamA ! jahanneNaM sattarayaNie ukkoseNaM paMcadhaNusatie hojjA | se NaM bhaMte! kayarammi Aue hojjA ? goyamA ! jahanneNaM sAtiregaTThavAsAue, ukkoseNaM puvvakoDiAu hojjA / [dIparatnasAgara saMzodhitaH ] [188] [5-bhagavaI] Page #190 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-31 se NaM bhaMte! kiM savedae hojjA, avedae hojjA? goyamA! savedae hojjA, no avedae hojjaa| jai savedae hojjA kiM itthivedae hojjA, purisavedae hojjA, napuMsagavedae hojjA, purisanapuMsagavedae hojjA? goyamA! no itthivedae hojjA, purisavedae vA hojjA, no napuMsagavedae hojjA, purisanapuMsagavedae vA hojjaa| se NaM bhaMte! kiM sakasAI hojjA, akasAI hojjA? goyamA! sakasAI hojjA, no akasAI hojjaa| jai sakasAI hojjA, se NaM bhaMte! katisu kasAesa hojjA? goyamA! causu saMjalaNakohamANa-mAyA-lobhesu hojjaa| tassa NaM bhaMte! kevatiyA ajjhavasANA paNNattA? goyamA! asaMkhejjA ajjhavasANA pnnnnttaa| te NaM bhaMte! kiM pasatthA appasatthA? goyamA! pasatthA, no appstthaa| se NaM tehiM pasatthehiM ajjhavasANehiM vaTAmANe aNaMtehiM neraiyabhavaggahaNehiMto appANaM visaMjoei, aNaMtehiM tirikkhajoNiya jAva visaMjoei, aNaMtehiM maNussabhavaggahaNehiMto appANaM visaMjoei, aNaMtehiM devabhavaggahaNehiMto appANaM visaMjoei, jAo vi ya se imAo neraiya-tirikkhajoNiyamaNussadevagatinAmAo uttarapayaDIo tAsiM ca NaM uvaggahie aNaMtANubaMdhI koha-mANa-mAyA-lobhe khavei, aNaMtANubaMdhI koha-mANa-mAyA-lobhe khavittA accakkhANakasAe koha-mANa-mAyA-lobhae khavei, apaccakkhANakasAe koha-mANa-mAyA-lobhe khavittA paccakkhANAvaraNe koha-mANa-mAyA-lobhe khavei, paccakkhANAvaraNe koha-mANa-mAyA-lobhe khavittA paMcavihaM nANAvaraNijjaM navavihaM darisaNAvaraNijjaM paMcavihamaMtarAiyaM tAlamatthakaDaM ca NaM mohaNijjaM kaTA kammarayavikaraNakaraM apavvakaraNaM aNupaviThassa aNaMte aNutare nivvAghAe nirAvaraNe kasiNe paDipuNNe kevalavaranANa-daMsaNe smuppjjti| [448] se NaM bhaMte! kevalipaNNattaM dhammaM AghavejjA vA paNNavejjA vA parUvejjA vA? no iNaThe samaThe, Na'nnattha egaNAeNa vA egavAgaraNeNa vaa| se NaM bhaMte! pavvAvejja vA muMDAvejja vA? No iNaDhe samaDhe, uvadesaM puNa krejjaa| se NaM bhaMte! sijjhati jAva aMtaM kareti? haMtA, sijjhati jAva aMtaM kreti| [449]se NaM bhaMte ! kiM uDDhaM hojjA, aho hojjA, tiriyaM hojjA? goyamA! uDDhaM vA hojjA, aho vA hojjA, tiriyaM vA hojjaa| uDDhe homANe saddAvai-viyaDAvai-gaMdhAvaimAlavaMtapariyAesu vA veyaDDhapavvaesu hojjA, sAharaNaM paDucca somaNasavaNe vA paMDagavaNe vA hojjaa| aho homANe gaDDAe vA darIe vA hojjA, sAharaNaM paicca pAyAle vA bhavaNe vA hojjaa| tiriyaM homANe paNNarasasu kammabhUmIsu hojjA, sAharaNaM paDucca aDDhAijjadIva-samuddatadekkadesabhAe hojjaa| te NaM bhaMte! egasamaeNaM kevatiyA hojjA? goyamA! jahanneNaM ekko vA do vA tinni vA, ukkoseNaM ds| se teNaDheNaM goyamA! evaM vuccai asoccA NaM kevalissa vA jAva atthegatie kevalipaNNataM dhamma labhejjA savaNayAe, atthegatie asoccA NaM kevali jAva no labhejjA savaNayAe, atthegatie asoccA NaM kevali jAva no labhejjA savaNayAe jAva atthegatie kevalanANaM uppADejjA, atthegatie kevalanANaM no uppaaddejjaa| [450] soccA NaM bhaMte! kevalissa vA jAva tappakkhiyauvAsiyAe vA kevalipaNNattaM dhamma [dIparatnasAgara saMzodhitaH] [189] [5-bhagavaI Page #191 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-31 labhejjA savaNayAe? goyamA! soccA NaM kevalissa vA jAva atthegatie kevalipaNNattaM dhmm.| evaM jA ceva asoccAe vattavvayA sA ceva soccAe vi bhANiyavvA, navaraM abhilAvo socceti| sesaM taM ceva niravasesaM jAva 'jassa NaM maNapajjavanANAvaraNijjANaM kammANaM khaovasame kaDe bhavai, jassa NaM kevalanANAvaraNijjANaM kammANaM khae kaDe bhavai se NaM soccA kevalissa vA jAva uvAsiyAe vA kelipaNNattaM dhamma labhijja savaNayAe, kevalaM bohiM bujjhejjA jAva kevalanANaM uppADejjA / tassa NaM aTThamaMaTThameNaM anikkhitteNaM tavokammeNaM appANaM bhAvemANassa pagaibhaddayAe taheva jAva gavasaNaM karemANassa ohiNANe smuppjji| se NaM teNaM ohinANeNaM samuppanneNaM jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM asaMkhejjAiM aloe loyappamANametAiM khaMDAiM jANai paasi| se NaM bhaMte! katisu lessAsu hojjA? goyamA! chasu lessAsu hojjA, taM jahA-kaNhalesAe jAva sukklesaae| se NaM bhaMte! katisu NANesu hojjA? goyamA! tisu vA caThasu vA hojjaa| tisu hojjamANe AbhiNibohiyanANa-suyanANa-ohinANesu hojjA, caThasu hojjamANe AbhiNibohiyanANa-suyanANa-ohinANamaNapajjavanANes hojjaa| se NaM bhaMte! kiM sajogI hojjA, ajogI hojjA? evaM jogo uvaogo saMghayaNaM saMThANaM uccataM AuyaM ca eyANi savvANi jahA asoccAe taheva bhaanniyvvaanni| se NaM bhaMte! kiM savedae. pucchaa| goyamA! savedae vA hojjA, avedae vA hojjaa| jai avedae hojjA kiM uvasaMtaveyae hojjA, khINaveyae hojjA? goyamA! no uvasaMtavedae hojjA, khINavedae hojjaa| jai savedae hojjA kiM itthIvedae hojjA. pucchaa| goyamA! itthIvedae vA hojjA, purisavedae vA hojjA, purisanapuMsagavedae vA hojjaa| se NaM bhaMte! sakasAI hojjA? akasAI hojjA? goyamA! sakasAI vA hojjA, akasAI vA hojjaa| jai akasAI hojjA kiM uvasaMtakasAI hojjA, khINakasAI hojjA? goyamA no uvasaMtakasAI hojjA, khINakasAI hojjaa| jai sakasAI hojjA se NaM bhaMte! katisu kasAesu hojjA? goyamA! caThasu vA, tisu vA, dosu vA, ekkammi vA hojjaa| caThasu homANe caThasu saMjalaNakoha-mANa-mAyA-lobhesu hojjA, tisu homANe tisu saMjalaNamANa-mAyA-lobhesu hojjA, dosu homANe dosu saMjalaNamAyA-lobhesu hojjA, egammi homANe egammi saMjalaNe lobhe hojjaa| tassa NaM bhaMte! kevatiyA ajjhavasANA paNNatA? goyamA! asaMkhejjA, evaM jahA asoccAe taheva jAva kevalavaranANa-daMsaNe samuppajjai se NaM bhaMte! kevalipaNNattaM dhamma AghavijjA vA, paNNavejjA vA, parUvijjA vA? haMtA, Aghavijja vA, paNNavejja vA, paravejja vaa| se NaM bhaMte! pavvAvejja vA muMDAvejja vA? haMtA, goyamA! pavvAvejja vA, muMDAvejja vaa| tassa NaM bhaMte! sissA vi pavvAvejja vA, muMDAvejja vA? haMtA, pavvAvejja vA muMDAvejja vaa| [dIparatnasAgara saMzodhitaH] [190] [5-bhagavaI] Page #192 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-31 tassa NaM bhaMte! pasissA vi pavvAvejja vA muMDAvejja vA? haMtA, pavvAvejja vA muMDAvejja vaa| se NaM bhaMte! sijjhati bujjhati jAva aMtaM karei? haMtA, sijjhai jAva aMtaM krei| tassa NaM bhaMte! sissA vi sijjhaMti jAva aMtaM kareMti? haMtA, sijjhaMti jAva aMtaM kreNti| tassa NaM bhaMte! pasissA vi sijjhaMti jAva aMtaM kareMti? evaM ceva jAva aMtaM kreNti| se NaM bhaMte! kiM uDDhaM hojjA? jaheva asoccAe jAva tadekkadesabhAe hojjaa| te NaM bhaMte! egasamaeNaM kevatiyA hojjA? goyamA! jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM atttthsyN| se teNaTheNaM goyamA! evaM vuccai-soccA NaM kevalissa vA jAva kevaliuvAsiyAe vA jAva atthegatie kevalanANaM uppADejjA, atthegatie kevalanANaM no uppaaddejjaa| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| nayame sae igatIsaimo uheso samato. 0 battIsaimo uddeso 0 [451] teNaM kAleNaM teNaM samaeNaM vANiyagAme nagare hotthaa| vnnnno| dUtipalAse ceie| sAmI smosddhe| parisA niggyaa| dhammo khio| parisA pddigyaa| teNaM kAleNaM teNaM samaeNaM pAsAvaccijje gaMgee nAmaM aNagAre jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a, teNeva uvAgacchittA samaNassa bhagavao mahAvIrassa adUrasAmaMte ThiccA samaNaM bhagavaM mahAvIraM evaM vayAsI saMtaraM bhaMte! neraiyA uvavajjaMti, niraMtaraM neraiyA uvavajjaMti? gaMgeyA! saMtaraM pi neraiyA uvavajjaMti, niraMtaraM pi neraiyA uvvjjNti| saMtaraM bhaMte! asurakumArA uvavajjati, niraMtaraM asurakumArA uvavajjati? gaMgeyA! saMtaraM pi asurakumArA uvavajjaMti, niraMtaraM pi asurakumArA uvvjjNti| evaM jAva thnniykumaaraa| saMtaraM bhaMte! puDhavikAiyA uvavajjaMti, niraMtaraM puDhavikAiyA uvavajjaMti? gaMgeyA! no saMtaraM puDhavikAiyA uvavajjati, niraMtaraM paDhavikAiyA uvvjjti| evaM jAva vnnssikaaiyaa| beiMdiyA jAva vemANiyA, ete jahA nnerddyaa| [452] saMtaraM bhaMte! neraiyA uvvaTAMti, niraMtaraM neraiyA uvvaTAMti? gaMgeyA! saMtaraM pi neraiyA uvavaTAMti, niraMtaraM pi neraDyA uvvttaaNti| evaM jAva thnniykumaaraa| saMtaraM bhaMte! puDhavikkAiyA uvavaTAMti.? pucchaa| gaMgeyA! No saMtaraM puDhavikkAiyA uvavaTAMti, niraMtaraM puDhavikkAiyA uvvttaaNti| evaM jAva vaNassaikAiyA no saMtaraM, niraMtaraM uvvaaNti| [dIparatnasAgara saMzodhitaH] [191] [5-bhagavaI Page #193 -------------------------------------------------------------------------- ________________ sataM - 9, vaggo, sattaMsattaM-, uddeso-32 saMtaraM bhaMte! beiMdiyA uvvaTAMti, niraMtaraM beMdiyA uvavaTAMti ? gaMgeyA! saMtaraM pi beiMdiyA uvvaTAMti, niraMtaraM pi beiMdiyA uvvttaaNti| evaM jAva vANamaMtarA / saMtaraM bhaMte! joisiyA cayaMti ? pucchaa| gaMgeyA ! saMtaraM pi joisiyA cayaMti, niraMtaraM pi joisiyA cyNti| evaM jAva vemANiyA vi| [453] kaivihe NaM bhaMte! pavesaNae paNNatte ? gaMgeyA ! cauvvihe pavesaNae paNNatte, taM jahA -- neraiyapavesaNae tirikkhajoNiyapavesaNae maNussapavesaNae devapavesaNae / neraiyapavesaNa NaM bhaMte! kaivihe paNNatte ? gaMgeyA! sattavihe pannatte, taM jahA rayaNappabhApuDhavineraiyapavesaNae jAva ahesattamApuDhavineraiyapavesaNae / 0 ege bhaMte! neraie neraiyapavesaNae NaM pavisamANe kiM rayaNappabhAe hojjA, sakkarappabhAe hojjA, jAva ahesattamAe hojjA ? gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjA / do bhaMte! neraiyA neraiyapavesaNae NaM pavisamANA kiM rayaNappabhAe hojjA jAva asattamAe hojjA ? gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjA / 0 ahavA ege rayaNappabhAe hujjA, ege sakkarappabhAe hojjA / ahavA ege rayaNappabhAe, ege vAluyappabhAe hojjA / jAva ege rayaNappabhAe, ege ahesattamAe hojjA ahavA ege sakkarappabhAe ege vAluyappabhAe hojjaa| jAva ahavA ege sakkarappabhAe, ege ahesattamAe hojjA / ahavA ege vAluyappabhAe, ege paMkappabhAe hojjA / evaM jAva ahavA ege vAluyappabhAe, ege ahesattamAe hojjA / evaM ekkekkA puDhavI chaDDheyavvA jAva ahavA ege tamAe, ege ahesattamAe hojjaa| * tiNi bhaMte! neraiyA neraiyapavesaNae NaM pavisamANA kiM rayaNappabhAe hojjA jAva ahesattamAe hojjA? gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNappabhAe, do sakkarappabhAe hojjA / jAva ahavA ege rayaNappabhAe, do asattamAe hojjA / ahavA do rayaNappabhAe, ege sakkarappabhAe hojjA / jAva ahavA do rayaNappabhAe, ege ahesattamAe hojjaa| ahavA ege sakkarappabhAe, do vAluyappabhAe hojjA / jAva ahavA ege sakkarappabhAe, do ahesattamAe hojjaa| ahavA do sakkarappabhAe, ege vAluyappabhAe hojjA / jAva ahavA do sakkarappA, ahesattamAe hojjaa| evaM jahA sakkarappabhAe vattavvayA bhaNiyA tahA savvapuDhavINaM bhANiyavvA, jAva ahavA do tamAe, ege ahesattamAe hojjA / ahavA ege rayaNappabhAe, ege sakkarappabhAe, ege vAluyappabhAe hojjA / ahavA ege rayaNappabhAe, ege sakkarappabhAe, ege paMkappabhAe hojjA / jAva ahavA ege rayaNappabhAe, ege sakkarappabhAe, ege asattamAe hojjA / ahavA ege rayaNappabhAe, ege vAluyappabhAe ege paMkappabhAe hojjA / ahavA ege rayaNappabhAe, ege vAluyappabhAe, ege dhUmappabhAe hojjA / evaM jAva ahavA ege rayaNappabhAe, ege vAluyappabhAe, ege ahesattamAe hojjA / ahavA ege rayaNappabhAe, ege paMkappabhAe, ege dhUmappabhAe hojjA | jAva ahavA ege rayaNappabhAe, ege paMkappabhAe, ege ahesattamAe hojjA / ahavA ege rayaNappabhAe, ege [dIparatnasAgara saMzodhitaH ] [192] [5-bhagavaI] Page #194 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 dhUmappabhAe, ege tamAe hojjaa| ahavA ege rayaNappabhAe, ege dhUmappabhAe, ege ahesattamAe hojjaa| ahavA ege rayaNappabhAe, ege tamAe, ege ahesattamAe hojjaa| ahavA ege sakkarappabhAe, ege vAlyappabhAe, ege paMkappabhAe hojjaa| ahavA ege sakkarappabhAe, ege vAluyappabhAe, ege dhUmappabhAe hojjaa| jAva ahavA ege sakkarappabhAe, ege vAluyappabhAe, ege ahesattamAe hojjaa| ahavA ege sakkarappabhAe, ege paMkappabhAe, ege dhUmappabhAe hojjaa| jAva ahavA ege sakkarappabhAe, ege paMkappabhAe, ege ahesattamAe hojjaa| ahavA ege sakkarappabhAe, ege dhUmappabhAe, ege tamAe hojjaa| ahavA ege sakkarappabhAe, ege dhUmappa., ege ahesattamAe hojjaa| ahavA ege sakkarappabhAe, ege tamAe, ege ahesattamAe hojjaa| ahavA ege vAluyappabhAe, ege paMkappabhAe, ege dhUmappabhAe hojjaa| ahavA ege vAluyappabhAe, ege paMkappabhAe, ege tamAe hojjaa| ahavA ege vAluyappabhAe, ege paMkappabhAe, ege ahesattamAe hojjaa| ahavA ege vAluyappabhAe, ege dhUmappabhAe, ege tamAe hojjaa| ahavA ege vAluyappabhAe, ege dhUmappabhAe, ege ahesattamAe hojjaa| ahavA ege vAluyappabhAe, ege tamAe, ege ahesattamAe hojjaa| ahavA ege paMkappabhAe, ege dhUmappabhAe, ege tamAe hojjaa| ahavA ege paMkappabhAe, ege dhUmappabhAe, ege ahesattamAe hojjaa| ahavA ege paMkappabhAe, ege tamAe, ege ahesattamAe hojjaa| ahavA ege dhUmappabhAe, ege tamAe, ege ahesattamAe hojjaa| cattAri bhaMte! neraiyA neraiyapavesaNae NaM pavisamANA kiM rayaNappabhAe hojjA.? pucchaa| gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| * ahavA ege rayaNappabhAe, tiNNi sakkarappabhAe hojjaa| ahavA ege rayaNappabhAe, tiNNi vAluyappabhAe hojjaa| evaM jAva ahavA ege rayaNappabhAe, tiNNi ahesattamAe hojjaa| ahavA do rayaNappabhAe, do sakkarappabhAe hojjA, evaM jAva ahavA do rayaNappabhAe, do ahesattamAe hojjaa| ahavA tiNNi rayaNappabhAe, ege sakkarappabhAe hojjaa| evaM jAva ahavA tiNNi rayaNappabhAe, ege ahesattamAe hojjaa| ahavA ege sakkarappabhAe tiNNi vAluyappabhAe hojjA, evaM jaheva rayaNappabhAe uvarimAhiM samaM cAriyaM tahA sakkarappabhAe vi uvarimAhiM samaM caariyvvN| evaM ekkekkAe samaM cAreyavvaM jAva ahavA tiNNi tamAe, ege ahesattamAe hojjA | ahavA ege rayaNappabhAe, ege sakkarappabhAe, do vAluyappabhAe hojjaa| ahavA ege rayaNappabhAe, ege sakkara0 do paMkappabhAe hojjaa|evN jAva ege rayaNappabhAe, ege sakkarado ahesattamAehojjA ahavA ege rayaNa., do sakkara., ege vAluyappabhAe hojjA 11 evaM jAva ahavA ege rayaNa.,do sakkara., ege ahesatatmAe hojjaa| ahavA do rayaNa., ege sakkara., ege vAluyappabhAe hojjaa| evaM jAva ahavA do rayaNa., ege sakkara., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya., do paMkappabhAe hojjaa| evaM jAva ahavA ege rayaNappabhAe, ege vAluya, do ahesattamAe hojjaa| evaM eeNaM gamaeNaM jahA tiNhaM tiyasaMjogo tahA bhANiyavvo jAva ahavA do dhUmappabhAe, ege tamAe, ege ahesattamAe hojjaa| __ ahavA ege rayaNappabhAe, ege sakkarappabhAe, ege vAluyappabhAe, ege paMkappabhAe hojjaa| ahavA ege rayaNappabhAe, ege sakkara., ege vAluya., ege dhUmappabhAe hojjaa| ahavA ege rayaNa., ege sakkara., ege vAluya., ege tamAe hojjaa| ahavA ege rayaNappabhAe, ege sakkarappabhAe, ege vAluyappabhAe, ege [dIparatnasAgara saMzodhitaH] [193] [5-bhagavaI Page #195 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege paMka., ege dhUmappabhAe hojjaa| ahavA ege rayaNa. ege sakkara., ege paMkappabhAe, ege tamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege paMka., ege ahesattamAe hojjaa| ahavA ege rayaNappabhAe, ege sakkara., ege dhUma., ege tamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege dhUma., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkarappabhAe, ege tamAe, ege ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya., ege paMka., ege dhUmappabhAe hojjaa| ahavA ege rayaNa., ege vAluya., ege paMka., ege tamAe hojjaa| ahavA ege rayaNa., ege vAluya., ege paMka., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya., ege dhUma., ege tamAe hojjaa| ahavA ege rayaNappabhAe, ege vAluya., ege dhUma., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya., ege tamAe, ege ahesattamAe hojjaa| ahavA ege rayaNa., ege paMka., ege dhUma., ege tamAe hojjaa| ahavA ege rayaNa., ege paMka., ege dhUma., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege paMka., ege tamAe, ege ahesattamAe hojjaa| ahavA ege rayaNa., ege dhUma., ege tamAe, ege ahesattamAe hojjaa| ahavA ege sakkara., ege vAluya., ege paMka., ege dhUmappabhAe hojjaa| evaM jahA rayaNappabhAe uvarimAo puDhavIo cAriyAo tahA sakkarappabhAe vi uvarimAo cAriyavvAo jAva ahavA ega sakkara., ege dhUma., ege tamAe, ege ahesattamAe hojjaa| ahavA ege vAluya., ege paMka., ege dhUma., ege tamAe hojjaa| ahavA ege vAluya., ege paMka., ege dhUmappabhAe, ege ahesattamAe hojjaa| ahavA ege vAluya., ege paMka., ege tamAe, ege tamAe, ege ahesattamAe jojjaa| ahavA ege vAluya., ege dhUma., ege tamAe, ege ahesattamAe hojjaa| ahavA ege paMka., ege dhUma., ege tamAe ege ahestamAe hojjaa| 0 paMca bhaMte! neraiyA neraiyappavesaNae NaM pavisamANA kiM rayaNappabhAe hojjA.? pucchaa| gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNa., cattAri sakkarappabhAe hojjaa| jAva ahavA ege rayaNa., cattAri ahesattamAe hojjaa| ahavA do rayaNa., tiNi sakkarappabhAe hojjaa| evaM jAva ahavA do rayaNappabhAe, tiNNi ahesattamAe hojjaa| ahavA tiNNi rayaNa., do sakkarappabhAe hojjaa| evaM jAva ahesattamAe hojjaa| ahavA cattAri rayaNa., ege sakkarappabhAe hojjaa| evaM jAva ahavA cattAri rayaNa., ege ahesattamAe hojjaa| ahavA ege sakkara., cattAri vAluyappabhAe hojjaa| evaM jahA rayaNappabhAe samaM uvarimapuDhavIo cAriyAo tahA sakkarappabhAe vi samaM cAreyavvAo jAva ahavA cattAri sakkarappabhAe, ege ahesattamAe hojjaa| evaM ekkekkAe samaM cAreyavvAo jAva ahavA cattAri tamAe, ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., tiNNi vAluyappabhAe hojjaa| evaM jAva ahavA ege rayaNa., ege sakkara., tiNNi ahesattamAe hojjaa| ahavA ege rayaNa., do sakkara.,do vAluyappabhAe hojjaa| evaM jAva ahavA ege rayaNa., do sakkara., do ahesattamAe hojjA 5-101 ahavA do rayaNappabhAe, ege sakkara- ppabhAe, do vAluyappabhAe hojjA evaM jAva ahavA do rayaNappabhAe, ege sakkarappabhAe, do ahesattamAe hojjaa| ahavA ege rayaNa., tiNi sakkara., ege vAlyappabhAe hojjaa| evaM jAva ahavA ege rayaNa., tiNNi sakkara., ege ahesattamAe hojjaa| ahavA do rayaNa., do sakkara., ege vAluyappabhAe hojjaa| evaM jAva do rayaNa., do sakkara., ege ahesttmaae| ahavA tiNNi rayaNa., ege [dIparatnasAgara saMzodhitaH] [194] [5-bhagavaI Page #196 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 sakkara., ege vAluyappabhAe hojjaa| evaM jAva ahavA tiNNi rayaNa., ege sakkara., ege ahesattamAe hojjA / ahavA ege rayaNa., ege vAluya., tiNNi paMkappabhAe hojjaa| evaM eeNaM kameNaM jahA cauNhaM tiyasaMjogo bhaNito tahA paMcaNha vi tiyasaMjogo bhANiyavvo; navaraM tattha ego saMcArijjai, iha doNNi, sesaM taM ceva, jAva ahavA tiNNi dhUmappabhAe ege tamAe ege ahesattamAe hojjaa| ahavA ege rayaNa., eghe sakkara., eghe vAluya., do paMkappabhAe hojjaa| evaM jAva ahavA ege rayaNa., ege sakkara., ege vAluya. do ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., do vAluya., ege paMkappabhAe hojjaa| evaM jAva ahesttmaae| ahavA ege rayaNa., do sakkarappabhAe, ege vAluya, ege paMkappabhAe hojjaa| evaM jAva ahavA ege rayaNa., do sakkara., ege vAluya., ege ahesattamAe hojjaa| ahavA do rayaNa., ege sakkara., ege vAluya., ege paMkappabhAe hojjaa| evaM jAva ahavA do rayaNa., ege sakkara., ege vAluya., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege paMka., do dhUmappabhAe hojjaa| evaM jahA cauNhaM caThakkasaMjogo bhaNio tahA paMcaNha vi caukkasaMjogo bhANiyavvo, navaraM abbhahiyaM ego saMcAreyavvo, evaM jAva ahavA do paMka., ege dhUma., ege tamAe, ege ahesattamAe, hojjaa| ahavA ege rayaNa., ege sakkara., ege vAluya., ege paMka. ege dhUmappabhAe hojjaa| ahavA ege rayaNa., ege sakkara., ege vAluya., ege paMka., ege tamAe hojjaa| ahavA ege rayaNa., jAva ege paMka. ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege vAluyappabhAe, ege dhUmappabhAe, ege tamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege vAluya, ege dhUmAe, ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege vAluya., ege tamAe, ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege paMka., ege dhUma., ege tamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege paMka., ege dhUma., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara. ege paMka., ege tama., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., ege dhUma., ege tama., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya., ege paMka., ege dhUma., ege tamAe hojjaa| ahavA ege rayaNa., ege vAluya., ege paMka., ege dhUma., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya, ege paMka., ege tama., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya, ege dhUma., ege tama., ege ahesattamAe hojjaa| ahavA ege rayaNa., ege paMka., jAva ege ahesattamAe hojjaa| ahavA ege sakkara. ege vAluya. jAva ege tamAe hojjA / ahavA ege sakkara. ege vAluya, ege paMka., ege dhUma., ege ahesattamAe hojjaa| ahavA ege sakkara., jAva ege paMka., ege tamAe, ege ahesattamAe hojjaa| ahavA ege sakkara., ege vAluya., ege dhUma., ege tamAe, ege ahesattamAe hojjaa| ahavA ege sakkara., ege paMka., jAva ege ahesattamAe hojjaa| ahavA ege vAluya. jAva ege ahesattamAe hojjaa| . chabbhaMte! neraiyA neraiyappavesaNae NaM pavisamANA kiM rayaNappabhAe hojjA.? pucchaa| gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNa., paMca sakkarappabhAe vA hojjaa| ahavA ege rayaNa., paMca vAluyappabhAe vA hojjaa| jAva ahavA ege rayaNa.,paMca ahesattamAe hojjaa| ahavA do rayaNa., cattAri sakkarappabhAe hojjA | jAva ahavA do rayaNa., cattAri ahesattamAe hojjaa| ahavA tiNNi rayaNa., tiNNi skkr.| evaM eeNaM kameNaM jahA paMcaNhaM yAsaMjogo tahA chaNha vi bhANiyavvo, navaraM ekko abbhahio saMcAreyavvo jAva ahavA paMca tamAe ege ahesattamAe hojjaa| [dIparatnasAgara saMzodhitaH] [195] [5-bhagavaI Page #197 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 ahavA ege rayaNa., ege sakkara., cattAri vAluyappabhAe hojjaa| ahavA ege rayaNa., ege sakkara., cattAri paMkappabhAe hojjaa| evaM jAva ahavA ege rayaNa. ege sakkara. cattAri ahesattamAe hojjaa| ahavA ege rayaNa., do sakkara., tiNNi vAluyappabhAe hojjaa| evaM eeNaM kameNaM jahA paMcaNhaM tiyAsaMjogo bhaNio tahA chaNha vi bhANiyavvo, navaraM ekko abbhahio uccAreyavvo, sesaM taM cev| paMcasaMjogo vi taheva, navaraM ekko abbhahio saMcAreyavvo jAva pacchimo bhaMgo-ahavA do vAlaya, ege paMka., ege dhUma., ege tama., ege ahesattamAe hojjaa| ahavA ege rayaNa. ege sakkara. jAva ege tamAe hojjA, ahavA ege rayaNa. jAva ege dhUma. ege ahesattamAe hojjA, ahavA ege rayaNa. jAva ege paMka. ege tamAe ege ahesattamAe hojjA, ahavA ege rayaNa. jAva ege vAluya. ege dhUma. jAva ege ahesattamAe hojjA, ahavA ege rayaNa. ege sakkara. ege paMka. jAva ege ahesattamAe hojjA, ahavA ege rayaNa. ege vAluya. jAva ege ahesattamAe hojjA, ahavA ege sakkarappabhAe ege vAluyappabhAe jAva ege ahesattamAe hojjaa| . sata bhaMte! neraiyA neraiyapavesaNae NaM pavisamANA. pucchaa| gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNappabhAe, cha sakkarappabhAe hojjaa| evaM eeNaM kameNaM jahA chaNhaM yAsaMjogo tahA sattaNha vi bhANiyavvaM navaraM ego abbhahio sNcaarijji| sesaM taM cev| tiyAsaMjogo, caukkasaMjogo, paMcasaMjogo, chakkasaMjogo ya chaNhaM jahA tahA sattaNha vi bhANiyavvo, navaraM ekkekko abbhahio saMcAreyavvo jAva chkkgsNjogo| ahavA do sakkara0 ege vAluya0 jAva ege ahesattamAe hojjaa| ahavA ege rayaNa. ege sakkara. jAva ege ahesattamAe hojjaa| * aTTha bhaMte! neratiyA neraiyapavesaNae NaM pavisamANA. pucchaa| gaMgeyA! rayaNappabhaAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNa. satta sakkarappabhAe hojjaa| evaM duyAsaMjogo jAva chakkasaMjogo ya jahA sattaNhaM bhaNio tahA aTThaNha vi bhANiyavvo, navaraM ekkekko abbhahio sNcaareyvvo| sesaM taM ceva jAva chkksNjogss| ahavA tiNNi sakkara. ege vAluya. jAva ege ahesattamAe hojjA, ahavA ege rayaNa. jAva ege tamAe do ahesattamAe hojjA, ahavA ege rayaNa. jAva do tamAe ege ahesattamAe hojjA, evaM saMcAreyavvaM jAva ahavA do rayaNa. ege sakkara. jAva ege ahesattamAe hojjaa| * nava bhaMte! neratiyA neratiyapavesaNae NaM pavisamANA. pucchaa| gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNa. aTTha sakkarappabhAe hojjaa| evaM yAsaMjogo jAva sattagasaMjogo y| jahA aTThaNhaM bhaNiyaM tahA navaNhaM pi bhANiyavvaM, navaraM ekkekko abbhahio saMcAreyavvo, sesaM taM cev| pacchimo AlAvago-ahavA tiNNi rayaNa. ege sakkara. ege vAluya. jAva ege ahesattamAe hojjaa| * dasa bhaMte! neraiyA neraiyapavesaNae NaM pavisamANA. pucchaa| gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNappabhAe, nava sakkarappabhAe hojjaa| evaM yAsaMjogo jAva sattasaMjogo ya [dIparatnasAgara saMzodhitaH] [196] [5-bhagavaI Page #198 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 jahA navaNhaM, navaraM ekkekko abbhahio sNcaareyvvo| sesaM taM cev| apacchimaAlAvago- ahavA cattAri rayaNa., ege sakkarappabhAe jAva ege ahesattamAe hojjaa| 0 saMkhejjA bhaMte! neraiyA neraiyappavesaNae NaM pavisamANA. pucchaa| gaMgeyA! rayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNappabhAe, saMkhejjA sakkarappabhAe hojjA, evaM jAva ahavA ege rayaNappabhAe, saMkhejjA ahesattamAe hojjaa| ahavA do rayaNa., saMkhejjA sakkarappabhAe vA hojjA; evaM jAva ahavA do rayaNa., saMkhejjA ahesattamAe hojjaa| ahavA tiNNi rayaNa., saMkhejjA sakkarappabhAe hojjaa| evaM eeNaM kameNaM ekkekko saMcAreyavvo jAva ahavA dasa rayaNa., saMkhejjA sakkarappabhAe hojjA, evaM jAva ahavA dasa rayaNa., saMkhejjA sakkarappabhAe hojjA, evaM jAva ahavA dasa rayaNa., saMkhejjA ahesattamAe hojjaa| ahavA saMkhejjA rayaNa., saMkhejjA sakkarappabhAe hojjA; jAva ahavA saMkhejjA rayaNappabhAe, saMkhejjA ahesattamAe hojjaa| ahavA ege sakkara., saMkhejjA vAluyappabhAe hojjA; evaM jahA rayaNappabhA uvarimapuDhavIhiM samaM cAriyA evaM sakkarappabhA vi uvarimapuDhavIhiM samaM caareyvvaa| evaM ekkekkA puDhavI uvarimapuDhavIhiM samaM cAreyavvA jAva ahavA saMkhejjA tamAe, saMkhejjA ahesattamAe hojjaa| ahavA ege rayaNa., ege sakkara., saMkhejjA vAluyappabhAe hojjaa| ahavA ege rayaNa., ege sakkara., saMkhejjA paMkappabhAe hojjaa| jAva ahavA ege rayaNa., ege sakkara., saMkhejjA ahesattamAe hojjaa| ahavA ege rayaNa., do sakkara., saMkhejjA vAluyappabhAe hojjaa| jAva ahavA ege rayaNa0. do sakkara0, saMkhejjA ahesattamAe hojjaa| ahavA ege rayaNa0, tiNNi sakkara0, saMkhejjA vAluyappabhAe hojjaa| evaM eeNaM kameNaM ekkekko saMcAreyavvo sakkarappabhAe jAva ahavA ege rayaNa., saMkhejjA sakkara., saMkhejjA vAluyappabhAe hojjA; jAva ahavA ege rayaNa., saMkhejjA vAluya., saMkhejjA ahesattamAe hojjaa| ahavA do rayaNa., saMkhejjA sakkara., saMkhejjA ahesattamAe hojjaa| ahavA tiNNi rayaNa., saMkhejjA sakkara., saMkhejjA vAluyappabhAe hojjaa| evaM eeNaM kameNaM ekkekko rayaNappabhAe saMcAreyavvo jAva ahavA saMkhejjA rayaNa., saMkhejjA sakkara., saMkhejjA ahesattamAe hojjaa| ahavA ege rayaNa., ege vAluya., saMkhejjA paMkappabhAe hojjA; jAva ahavA ege rayaNa., ege vAluya., saMkhejjA ahesattamAe hojjaa| ahavA ege rayaNa., do vAluya., saMkhejjA paMkappabhAe hojjaa| evaM eeNaM kameNaM tiyAsaMjogo caThakkasaMjogo jAva sattagasaMjogo ya jahA dasaNhaM taheva bhaanniyvvo| pacchimo AlAvago sattasaMjogassa-ahavA saMkhejjA rayaNa.,saMkhejjA sakkara., jAva saMkhejjA ahesattamAe hojjaa| . asaMkhejjA bhaMte! neraiyA neraiyapavesaNae NaM. pucchaa| gaMgeyA! sayaNappabhAe vA hojjA jAva ahesattamAe vA hojjaa| ahavA ege rayaNa., asaMkhejjA sakkarappabhAe hojjaa| evaM yAsaMjogo jAva sattagasaMjogo ya jahA saMkhijjANaM bhaNio tahA asaMkhejjANa vi bhANiyavvo, navaraM asaMkhejjao abbhahio bhANiyavvo, sesaM taM ceva jAva sattagasaMjogassa pacchimo AlAvago-ahavA asaMkhejjA rayaNa. asaMkhejjA sakkara. jAva asaMkhejjA ahesattamAe hojjaa| ukkosA NaM bhaMte! neraiyA neratiyapavesaNae NaM. pucchA? gaMgeyA! savve vi tAva rayaNappabhAe hojjaa| [dIparatnasAgara saMzodhitaH] [197] [5-bhagavaI] Page #199 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 ahavA rayaNappabhAe ya sakkarappabhAe ya hojjaa| ahavA rayaNappabhAe ya vAluyappabhAe ya hojjA, jAva ahavA rayaNappabhAe ya ahesattamAe ya hojjaa| ahavA rayaNappabhAe ya sakkarappabhAe ya vAluyappabhAe ya hojjaa| evaM jAva ahavA rayaNa., sakkarappabhAe ya ahesattamAe ya hojjaa| ahavA rayaNa., vAluya., paMkappabhAe ya hojjA; jAva ahavA rayaNa., vAluya, ahesattamAe ya hojjaa| ahavA rayaNa., paMkappabhAe ya, dhUmAe ya hojjaa| evaM rayaNappabhaM amuyaMtesu jahA tiNhaM tiyAsaMjogo bhaNio tahA bhANiyavvaM jAva ahavA rayaNa., tamAe ya, ahesattamAe ya hojjA / ahavA rayaNappabhAe ya, sakkarappabhAe ya, vAluya., paMkappabhAe ya hojjaa| ahavA rayaNappabhAe ya, sakkarappabhAe ya, vAluya0, dhUmappabhAe ya hojjA; jAva ahavA rayaNappabhAe ya, sakkarappabhAe ya, vAluya., ahesattamAe ya hojjaa| ahavA rayaNa., sakkara., paMka., dhUmappabhAe ya hojjaa| evaM rayaNappabhaM amuyaMtesu jahA caThaNhaM caThakkasaMjogo tahA bhANiyavvaM jAva ahavA rayaNa., dhUma., tamAe ya, ahesattamAe hojjaa| ahavA rayaNa., sakkara., vAluya., paMka., dhUmappabhAe ya hojjaa| ahavA rayaNappabhAe jAva paMka., tamAe ya hojjaa| ahavA rayaNa. jAva paMka., ahesattamAe ya hojjA 3 / ahavA rayaNa., sakkara., vAluya., dhUma., tamAe ya hojjaa| evaM rayaNappabhaM amuyaMtesu jahA paMcaNhaM paMcakasaMjogo tahA bhANiyavvaM jAva ahavA rayaNa., paMkappabhA., jAva ahesattamAe hojjaa| ahavA rayaNa., sakkara., jAva dhUmappabhAe, tamAe ya hojjaa| ahavA rayaNa., jAva dhUma., ahesattamAe ya hojjaa| ahavA rayaNa., sakkara., jAva paMka., tamAe ya, ahesattamAe ya hojjaa| ahavA rayaNa., sakkara., vAluya., dhUmappabhAe, tamAe, ahesattamAe hojjaa| ahavA rayaNa., sakkara., paMka. jAva ahesattamAe ya hojjaa| ahavA rayaNa., vAluya., jAva ahesattamAe hojjaa| ahavA rayaNappabhAe ya, sakkara., jAva ahesattamAe hojjaa| eyassa NaM bhaMte! rayaNappabhApuDhavineraiyapavesaNagassa sakkarappabhApuDhavi. jAva ahesattamApuDhavi neraiyapavesaNagassa ya kayare kayarehiMto jAva visesAhie vA? gaMgeyA! savvatthove ahesattamApuDhavineraiya pavesaNae, tamApuDhavineraiyapavesaNae asaMkhejjaguNe, evaM paDilomagaM jAva rayaNappabhApuDhavineraiyapavesaNae asNkhejjgunne| [454] tirikkhajoNiyapavesaNae NaM bhaMte! kativihe paNNatte? gaMgeyA! paMcavihe paNNatte, taM jahA-egiMdiyatirikkhajoNiyapavesaNae jAva pNceNdiytirikkhjonniypvesnne| ege bhaMte! tirikkhajoNie tirikkhajoNiyapavesaNae NaM pavisamANe kiM egidiesu hojjA jAva paMciMdiesu hojjA? gaMgeyA! egidiesu vA hojjA jAva paMciMdiesu vA hojjaa| do bhaMte! tirikkhajoNiyA. pucchaa| gaMgeyA! egidiesu vA hojjA jAva paMciMdiesu vA hojjA ahavA ege egidiesu hojjA ege beiMdiesu hojjaa| evaM jahA neraiyapavesaNae tahA tirikkhajoNiyapavesaNae vi bhANiyavve jAva asNkhejjaa| ukkosA bhaMte! tirikkhajoNiyA. pucchaa| gaMgeyA! savve vi tAva egeMdiesu vA hojjaa| ahavA egidies vA beiMdiesu vA hojjaa| evaM jahA neratiyA cAriyA tahA tirikkhajoNiyA vi caareyvvaa| egiMdiyA amuyaMtesu duyAsaMjogo tiyAsaMjogo caThakkasaMjogo paMcasaMjogo uvaujjiUNa bhANiyavvo jAva ahavA egidiesu vA beiMdiya jAva paMciMdiesu vA hojjaa| [dIparatnasAgara saMzodhitaH] [198] [5-bhagavaI Page #200 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 eyassa NaM bhaMte! egiMdiyatirikkhajoNiyapavesaNagassa jAva paMciMdiyatirikkhajoNiyapavesaNayassa ya kayare kayarehiMto jAva visesAhie vA? gaMgeyA! savvatthove paMciMdiyatirikkhajoNiyapavesaNae, cariMdiyatirikkhajoNiyapa0visesAhie, teiMdiya visesAhie, beiMdiya visesAhie, egidiyatirikkha0 vise0 [455] maNussapavesaNae NaM bhaMte! kativihe pannate? gaMgeyA! duvihe paNNate, taM jahAsammucchimamaNussapavesaNae, gabbhavakkaMtiyamaNussapavesaNae y| ege bhaMte! maNusse maNussapavesaNae NaM pavisamANe kiM sammucchimamaNussesu hojjA, gabbhavakkaMtiyamaNussesu hojjA? gaMgeyA! sammucchimamaNussesu vA hojjA, gabbhavakkaMtiyamaNussesu vA hojjaa| ___ do bhaMte! maNussA. pucchaa| gaMgeyA! sammucchimamaNussesu vA hojjA, gabbhavakkaMtiyamaNussesu vA hojjaa| ahavA ege sammucchimamaNussesu hojjA, ege gabbhavakkaMtiyamaNussesu hojjaa| evaM eeNaM kameNaM jahA neraiyapavesaNae tahA maNussapavesaNae vi bhANiyavve jAva ds| saMkhejjA bhaMte! maNussA. pucchaa| gaMgeyA! sammucchimamaNussesu vA hojjA gabbhavakkaMtiyamaNussesu vA hojjaa| ahavA ege sammucchimamaNussesu hojjA, saMkhejjA gabbhavakkaMtiyamaNussesu hojjaa| ahavA do sammucchimamaNussesu hojjA, saMkhejjA gabbhavakkaMtiyamaNussesu hojjaa| evaM ekkekkaM osAritesu jAva ahavA saMkhejjA samamucchimamaNussesu hojjA, saMkhejjA gabbhavakkaMtiyamaNussesu hojjaa| asaMkhejjA bhaMte! maNussA. pucchaa| gaMgeyA! savve vi tAva sammucchimamaNussesu hojjaa| ahavA asaMkhejjA sammucchimamaNussesu, ege gabbhavakkaMtiyamaNussesu hojjaa| ahavA asaMkhejjA sammucchima maNussesu, do gabbhavakkaMtiyamaNussesu hojjaa| evaM jAva asaMkhejjA sammucchimamaNussesu hojjA, saMkhejjA gabbhavakkaMtiyamaNusses hojjaa| ukkosA bhaMte! maNussA pucchaa| gaMgeyA! savve vi tAva sammucchimamaNussesu hojjaa| ahavA gabbhavakkaMtiyamaNussesu vA hojjA ahavA sammucchimamaNussesu vA gabbhavakkaMtiyamaNussesu vA hojjaa| eyassa NaM bhaMte! sammucchimamaNussapavesaNagassa gabbhavakkaMtiyamaNussapavesaNagassa ya kayare kayarehiMto jAva visesAhie vA? gaMgeyA! savvatthove gabbhavakkaMtiyamaNussapavesaNae, sammucchimamaNussa pavesaNae asNkhejjgunne| [456] devapavesaNae NaM bhaMte! kativihe paNNate? gaMgeyA! cavvihe paNNatte, taM jahAbhavaNavAsidevapavesaNae jAva vemaanniydevpvesnne| ege bhaMte! deve devapavesaNae NaM pavisamANe kiM bhavaNavAsIsa hojjA vANamaMtara-joisiyavemANiesu hojjA? gaMgeyA! bhavaNavAsIsu vA hojjA vANamaMtara-joisiya-vemANiesu vA hojjaa| do bhaMte! devA devapavesaNae. pucchaa| gaMgeyA! bhavaNavAsIs vA hojjA, vANamaMtara-joisiyavemANiesu vA hojjaa| ahavA ege bhavaNavAsIsu, ege vANamaMtaresu hojjaa| evaM jahA tirikkhajoNiyapavesaNae tahA devapavesaNae vi bhANiyavve jAva asaMkhijja ti| ukkosA bhaMte!. pucchaa| gaMgeyA! savve vi tAva joisies hojjaa| ahavA joisiya-bhavaNavAsIsu ya hojjaa| ahavA joisiya-vANamaMtaresu ya hojjaa| ahavA joisiya-vemANies ya hojjaa| [dIparatnasAgara saMzodhitaH] [199] [5-bhagavaI Page #201 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 ahavA joisiyaesu ya bhavaNavAsIsu ya vANamaMtaresu ya hojjaa| ahavA joisiesu ya bhavaNavAsIsu ya vemANiesu ya hojjaa| ahavA joisiesu ya vANamaMtaresu ya vemANiesa ya hojjaa| ahavA joisiesu ya bhavaNavAsIsu ya vANamaMtaresu ya vemANiesu ya hojjaa| eyassa NaM bhaMte! bhavaNavAsidevapavesaNagassa vANamaMtaradevapavesaNagassa joisiyadevapavesaNagassa vemANiyadevapavesaNagassa ya kayare kayarehiMto jAva visesAhie vA ? gaMgeyA ! savvatthove vemANiyadevapavesaNae, bhavaNavAsidevapavesaNae asaMkhejjaguNe, vANamaMtaradevapavesaNae asaMkhejjaguNe, joisiyadevapavesaNae sNkhejjgnne| [457] eyassa NaM bhaMte! neraiyapavesaNagassa tirikkha. maNussa. devapavesaNagassa ya kayare kayarehiMto jAva visesAhie vA? gaMgeyA! savvatthove maNussapavesaNae, neraiyapavesaNae asaMkhejjaguNe, devapavesaNae asaMkhejjaguNe, tirikkhajoNiyapavesaNae asNkhejjgnne| [458] saMtaraM bhaMte! neraiyA uvavajjaMti? niraMtaraM neraiyA uvavajjaMti? saMtaraM asurakumArA uvavajjaMti? niraMtaraM asurakumArA uvavajjati jAva saMtaraM vemANiyA uvavajjaMti? niraMtaraM vemANiyA uvavajjati? saMtaraM neraiyA uvavaTAMti? niraMtaraM neratiyA uvvaTAMti? jAva saMtaraM vANamaMtarA uvvaTAMti? niraMtaraM vANamaMtarA uvvAMti? saMtaraM joisiyA cayaMti? niraMtaraM joisiyA cayaMti? saMtaraM vemANiyA cayaMti? niraMtaraM vemANiyA cayaMti? gaMgeyA! saMtaraM pi neratiyA uvavajjaMti, niraMtaraM pi neratiyA uvavajjaMti jAva saMtaraM pi thaNiyakumArA uvavajjati, niraMtaraM pi thaNiyakumArA uvvjjNti| no saMtaraM puDhavikkAiyA uvavajjaMti, niraMtaraM puDhavikkAiyA uvavajjaMti; evaM jAva vnnssikaaiyaa| sesA jahA neraiyA jAva saMtaraM pi vemANiyA uvavajjaMti, niraMtaraM pi vemANiyA uvvjjti| saMtaraM pi neraiyA uvvAMti, niraMtaraM pi neraiyA uvvAMti; evaM jAva thnniykumaaraa| no saMtaraM puDhavikkAiyA uvvAMti, niraMtaraM puDhavikkAiyA uvvAMti; evaM jAva vnnssikaaiyaa| sesA jahA neraiyA, navaraM joisiya-vemANiyA cayaMti abhilAvo, jAva saMtaraM pi vemANiyA cayaMti, niraMtaraM pi vemANiyA cyNti| sao bhaMte ! neratiyA uvavajjaMti ? asao bhaMte! neraiyA uvavajjaMti? gaMgeyA! sao neraiyA uvavajjaMti, no asao neraiyA uvvjjti| evaM jAva vemaanniyaa|so bhaMte! neratiyA uvvAMti, asao neraiyA uvvAMti? gaMgeyA! sato neraiyA uvvAMti, no asao neraiyA uvvaaNti| evaM jAva vemANiyA, navaraM joisiya-vemANies 'cayaMti' bhANiyavvaM sao bhaMte! neraiyA uvavajjaMti, asao bhaMte! neraiyA uvavajjaMti? sao asurakumArA uvavajjaMti jAva sato vemANiyA uvavajjaMti, asato vemANiyA uvavajjaMti? sato neratiyA uvvAMti, asato neraiyA uvvati? sato asurakumArA uvvAMti jAva sato vemANiyA cayaMti, asato vemANiyA cayaMti? gaMgeyA! sato neraiyA uvavajjati, no asao neraiyA uvavajjaMti, sao asurakumArA uvavajjaMti, no asato asurakumArA uvavajjaMti, jAva sao vemANiyA uvavajjati, no asato vemANiyA uvvjjNti| sato neratiyA uvvAMti, no asato neraiyA uvvAMti; jAva sato vemANiyA cayaMti, no asato vemaanniyaa.| se keNaTheNaM bhaMte! evaM buccai sato neraiyA uvavajjaMti, no asato neraiyA uvavajjaMti; jAva sao vemANiyA cayaMti, no asao vemANiyA cayaMti? se nUNaM gaMgeyA! pAseNaM arahayA purisAdANIeNaM [dIparatnasAgara saMzodhitaH] [200] [5-bhagavaI Page #202 -------------------------------------------------------------------------- ________________ sataM-9, vaggo-,sattaMsattaM-, uddeso-32 sAsae loe buie, aNAIe aNavayagge jahA paMcame sae jAva je lokkar3a se loe, se teNaTTheNaM gaMgeyA! evaM vuccai jAva sato vemANiyA cayaMti, no asato vemANiyA cyNti| sayaM bhaMte! etevaM jANaha udAhu asayaM? asoccA etevaM jANaha udAhu soccA `sato neraiyA uvavajjaMti, no asato neraiyA uvavajjaMti jAva sao vemANiyA cayaMti, no asao vemANiyA cayaMti' ? gaMgeyA! sayaM etevaM jANAmi, no asayaM; asoccA etevaM jANAmi, no soccA; `sato neraiyA uvavajjaMti, no asao neraiyA uvavajjaMti, jAva sato vemANiyA cayaMti, no asato vemANiyA cyNti'| sekeNaTTheNaM bhaMte! evaM vuccai taM ceva jAva no asato vemANiyA cayaMti? gaMgeyA! kevalI NaM puratthimeNaM miyaM pi jANai, amiyaM pi jANai, dAhiNeNaM evaM jahA suddaddesa jAva nivvuDe nANe kevalissa se teNaTTheNaM gaMgeyA! evaM vuccai taM ceva jAva no asato vemANiyA cyNti| sayaM bhaMte! neraiyA neraiesu uvavajjaMti? asayaM neraiyA neraiesa uvavajjaMti? gaMgeyA! sayaM neraiyA neraiesu uvavajjaMti, no asayaM neraiyA neraiesu uvvjjNti| se keNaTTheNaM bhaMte! evaM vuccai jAva uvavajjaMti ? gaMgeyA! kammodaeNaM kammaguruyattAe kammabhAriyattAe kammagurusaMbhAriyattAe, asubhANaM kammANaM udaeNaM, asubhANaM kammANaM vivAgeNaM, asubhANaM kammANaM phalavivAgeNaM sayaM neraiyA neraiesu uvavajjaMti, no asayaM neraiyA neraiesu uvavajjaMti, se teNaTTheNaM gaMgeyA! jAva uvavajjaMti / sayaM bhaMte! asurakumArA. pucchaa| gaMgeyA ! sayaM asurakumArA jAva uvavajjaMti, no asayaM asurakumArA jAva uvavajjati / se keNaTTheNaM taM ceva jAva uvavajjaMti ? gaMgeyA ! kammodaeNaM kammavigatIe kammavisohIe kammavisuddhIe, subhANaM kammANaM udaeNaM, subhANaM kammANaM vivAgeNaM, subhANaM kammANaM phalavivAgeNaM sayaM asurakumArA asurakumArattAe uvavajjaMti, no asayaM asurakumArattAe uvavajjaMti se teNaTTheNaM jAva uvvjjNti| evaM jAva thaNiyakumArA / sayaM bhaMte! puDhavikkAiyA. pucchaa| gaMgeyA! sayaM puDhavikAiyA jAva uvavajjaMti, no asayaM puDhavikkAiyA jAva uvavajjaMti / se keNaTTheNaM bhaMte! evaM vuccai jAva uvavajjaMti ? gaMgeyA! kammodaeNaM kammaguruyattAe kammabhAriyattAe kammagurusaMbhAriyattAeSa subhAsubhANaM kammANaM udaeNaM, subhAsubhANaM kammANaM vivAgeNaM, subhAsubhANaM kammANaM phalavivAgeNaM sayaM puDhavikAiyA jAva uvavajjaMti, no asayaM puDhavikAiyA jAva uvvjjNti| se teNaTTheNaM jAva uvvjjNti| evaM jAva maNussA / vANamaMtara-joisiya-vemANiyA jahA asurkumaaraa| se teNaTTheNaM gaMgeyA ! evaM vemANiyA jAva uvavajjaMti, no asayaM jAva uvavajjaMti / vuccai sayaM [459] tappabhiraM ca NaM se gaMgeye aNagAre samaNaM bhagavaM mahAvIraM paccabhijANai savvaNNU savvadarisI / tae NaM se gaMgeye aNagAre samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM karei, karettA vaMdai namaMsai, vaMdittA namaMsittA evaM vayAsI - icchAmi NaM bhaMte! tubbhaM aMtiyaM cAujjAmAo dhammAo [dIparatnasAgara saMzodhitaH ] [201] [5-bhagavaI] Page #203 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-32 paMcamahavvaiyaM evaM jahA kAlAsavesiyaputto taheva bhANiyavvaM jAva svvdukkhpphiinne| sevaM bhaMte! sevaM bhaMte! ti.| *navame sae battIsaimo uddeso samato. 0 tetIsaimo uddeso0 [460] teNaM kAleNaM teNaM samaeNaM mAhaNakuMDaggAme nayare hotthaa| vnnnno| bahasAlae cetie| vnnnno| tattha NaM mAhaNakuMDaggAme nayare usabhadatte nAmaM mAhaNe parivasatiaDDhe ditte vitte jAva e| rivveveda-jajuveda-sAmaveda-athavvaNaveda jahA khaMdao jAva annesu ya bahasu baMbhaNNaesu naesu supariniTThie samaNovAsae abhigayajIvAjIve uvaladdhapuNNa-pAve jAva appANaM bhAvemANe vihrti| tassa NaM usabhadattadattassamAhaNassa devANaMdA nAmaM mAhaNI hotthA, sukumAlapANi-pAyA jAva piyadaMsaNA surUvA samaNovAsiyA abhigayajIvAjIvA uvaladdhapuNNa-pAvA jAva vihri| teNaM kAleNaM teNaM samaeNaM sAmI smosddhe| parisA pjjuvaasti| tae NaM se usabhadatte mAhaNe imIse kahAe laddhaThe samANe haTTha jAva hiyae jeNeva devANaMdA mAhaNI teNeva uvAgacchati, uvAgacchittA devANaMdaM mAhaNiM evaM vayAsI-evaM khalu devANuppie! samaNe bhagavaM mahAvIre Adigare jAva savvaNNU savvadarisI AgAsagaeNaM cakkeNaM jAva suhaMsuheNaM viharamANe jAva bahasAlae ceie ahApaDirUvaM jAva vihrti| taM mahAphalaM khalu devANuppie! tahArUvANaM arahaMtANaM bhagavaMtANaM nAma-goyassa vi savaNayAe kimaMga puNa abhigamaNa-vaMdaNa-namaMsaNa-paDipucchaNa-pajjuvAsaNayAe? egassa vi Ariyassa dhammiyassa suvayaNassa savaNayAe kimaMga puNa viulassa aTThassa gahaNayAe? taM gacchAmo NaM devANuppie! samaNaM bhagavaM mahAvIraM vaMdAmo namasAmo jAva pjjuvaasaamo| eyaM Ne ihabhave ya parabhave ya hiyAe suhAe khamAe nissesAe ANugAmiyattAe bhvissi| tae NaM sA devANaMdA mAhaNI usabhadatteNaM mAhaNeNaM evaM vuttA samANI haTTha jAva hiyayA karayala jAva kaTTu usabhadattassa mAhaNassa eyamaTheM viNaeNaM paaddisunne||| tae NaM se usabhadatte mAhaNe koiMbiyaparise saddAveDa, koiMbiyaparise sahAvettA evaM vayAsikhippAmeva bho devANuppiyA! lahkaraNajuttajoiyasamakhura-vAlidhANasamalihiyasiMgaehiM jaMbUNayAmayakalAvajuttapaivisiTThaehiM rayayAmayaghAsuttarajjupavarakaMcaNanatthapaggahoggahiyaehiM nIluppalakayAmelaehiMpavaragoNajuvANaehiM nANAmaNirayaNaghaMgiyAjAlaparigayaM sujAyajugajottarajjuyajugapasatthasuviracitanimmiyaM pavaralakkhaNovaveyaM dhammiyaM jANappavaraM juttAmeva uvAveha, uvaTThavittA mama eyamANattiyaM pccppinnh| tae NaM te kokuMbiyapurisA usabhadatteNaM mAhaNeNaM evaM vuttA samANA haTTha jAva hiyayA karayala. evaM vayAsI-'sAmI taha' tANAe viNaeNaM vayaNaM jAva paDisuNetA khippAmeva lahakaraNajutta. jAva dhammiyaM jANappavaraM jutAmeva uvaTThavettA jAva tamANattiyaM pccppinnNti| tae NaM se usabhadatte mAhaNe pahAe jAva appamahagghAbharaNAlaMkiyasarIre sAo gihAo paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA, jeNeva dhammie jANappavare teNeva uvAgacchai, teNeva [dIparatnasAgara saMzodhitaH] [202] [5-bhagavaI] Page #204 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 uvAgacchittA dhammiyaM jANappavaraM drddhe| tae NaM sA devANaMdA mAhaNI pahAyA jAva appamahagghAbharaNAlaMkiyasarIrA bahahiM khujjAhiM cilAiyAhiM jAva mahayaragavaMdaparikkhitA aMteurAo niggacchati; aMteurAo niggacchittA jeNeva bAhiriyA uvaTThANasAlA, jeNeva dhammie jANappavare teNeva uvAgacchai, teNeva uvAgacchitA jAva dhammiyaM jANappavaraM druddhaa|te NaM se usabhadate mAhaNe devANaMdAe mAhaNIe saddhiM dhammiyaM jANappavaraM druDhe samANe NiyagapariyAlasaMparivur3e mAhaNakuMDaggAmaM nagaraM majjhaMmajjheNaM niggacchai, niggacchitA jeNeva bahasAlae ceie teNeva uvAgacchar3a, teNeva uvAgacchitA chattAdIe titthakarAtisae pAsai,2 dhammiyaM jANappavaraM Thavei, ThavettA dhammiyAo jANappavarAo paccoruhai, 2 samaNaM bhagavaM mahAvIraM paMcaviheNaM abhigameNaM abhigacchati, taM jahAsacittANaM davvANaM viosaraNayAe evaM jahA biiyasae jAva tivihAe pajjuvAsaNAe pjjuvaasi| [461] tae NaM sA devANaMdA mAhaNI dhammiyAo jAmappavarAo paccoruhai., paccoruhitA bahyADiM khujjAhiM jAva mahataragavaMdaparikkhittA samaNaM bhaghavaM mahAvIraM paMcaviheNaM abhigameNaM abhicchai, taM jahA-sacitANaM davvANaM viosaraNayAe, acittANaM davvANaM avimoyaNayAe, viNayoNayAe gAyalaTThIe, cakkhuphAse aMjalipaggaheNaM, maNassa egatIbhAvakaraNeNaM / jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchitA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei, karetA vaMdai namasai, vaMdittA namaMsittA usabhadattaM mAhaNaM purao kA ThiyA ceva saparivArA sussUsamANI NamaMsamANI abhimuhA viNaeNaM paMjaliuDA pjjuvaasi| tae NaM sA devANaMdA mAhaNI AgayapaNhayA papphuyaloyaNA saMvariyavalayabAhA kaMcuya parikkhittiyA dhArAhayakalaMbagaM piva samUsatiyaromakUvA samaNaM bhagavaM mahAvIraM aNimisAe diTThIe dehmaanniicitttthti| bhaMte!' tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaMditA namaMsitA evaM vayAsIkiM NaM bhaMte! esA devANaMdA mAhaNI AgayapaNhayA taM ceva jAva romakUvA devANuppiyaM aNimisAe diTThIe dehamANI dehamANI ciTTha? 'goyamA!' di samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI evaM khalu goyamA! devANaMdA mAhaNI mama ammagA, ahaM NaM devANaMdAe mAhaNIe atte| teNaM esA devANaMdA mAhaNI teNaM puvvaputasiNehANurAgeNaM AgayapaNhayA jAva samUsatiyaromakUvA mamaM aNimisAe diTThIe dehamANI dehamANI citttth| [462] tae NaM samaNe bhagavaM mahAvIre usabhadattassa mAhaNassa devANaMdAe ya mAhaNIe tIse ya mahatimahAliyAe isiparisAe jAva parisA pddigyaa| tae NaM se usabhadatte mAhaNe samaNassa bhagavao mahAvIrassa aMtiyaM dhamma soccA nisamma haThThatuDhe uTThAe uThei, uTThAe uThettA samaNaM bhagavaM mahAvIraM tikkhutto AyA. jAva namaMsittA evaM vayAsI- 'evameyaM bhaMte! tahameyaM bhaMte!' jahA khaMdao jAva se jaheyaM tubbhe vadaha' ti kA uttarapuratthimaM disIbhAgaM avakkamai, uttarapuratthimaM disIbhAgaM avakkamittA sayameva AbharaNa-mallAlaMkAraM omuyai, sayameva AbharaNa-mallAlaMkAraM omuittA sayameva paMcamuThThiyaM loyaM kareti, sayameva paMcamuTThiyaM loyaM karittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM jAva namaMsittA evaM vayAsI-Alite NaM bhaMte! loe, palite NaM bhaMte! loe, AlitapattileNaM bhaMte! jarAe maraNeNa [dIparatnasAgara saMzodhitaH] [203] [5-bhagavaI Page #205 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 ya, evaM eeNaM imaM evaM jahA khaMdao taheva pavvaio jAva sAmAiya- mAiyAiM ikkArasa aMgAi ahijjai jAva bahuhiM cauttha-chaTTha-5TThama-dasama jAva vicittehiM tavokammehiM appANaM bhAvemANe bahUI vAsAI sAmaNNapariyAyaM pAuNai, pAuNitA mAsiyAe saMlehaNAe attANaM jhUseti, mAsiyAe saMlehaNAe attANaM jhUsittA saLiM bhattAI aNasaNAe chedeti, saThiM bhattAiM aNasaNAe chedetA jassaTThAe kIrati naggabhAvo jAva tamalaiM ArAhei, 2 jAva svvkkhpphiinne| tae NaM sA devANaMdA mAhaNI samaNassa bhagavao mahAvIrassa aMtiyaM dhamma soccA nisamma haTThatuTThA. samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM jAva namaMsittA evaM vayAsi-evameyaM bhaMte!, tahameyaM bhaMte!, evaM jahA usabhadatto taheva jAva dhmmmaaikkhiyN| tae NaM samaNe bhagavaM mahAvIre devANaMdaM mAhaNiM sayameva pavvAveti, sayameva muMDAveti, sayameva ajjacaMdaNAe ajjAe sIsiNittAe dlyi| tae NaM sA ajjacaMdaNA ajjA devANaMdaM mAhaNiM sayameva pavvAveti, sayameva muMDAveti, sayameva sehAveti, evaM jaheva usabhadatto taheva ajjacaMdaNAe ajjAe imaM eyArUvaM dhammiyaM uvadesaM samma saMpaDivajjai-tamANAe tahA gacchai jAva saMjameNaM sNjmti| tae NaM sA devANaMdA ajjA ajjacaMdaNAe ajjAe aMtiyaM sAmAiyamAiyAI ekkArasa aMgAI ahijji| sesaM taM ceva jAva svvdukkhpphiinnaa| [463] tassa NaM mAhaNakuMDaggAmassa nagarassa paccatthimeNaM, ettha NaM khattiyakuMDaggAme nAmaM nagare hotthaa| vnnnno| tattha NaM khattiyakuMDaggAme nayare jamAlI nAma khattiyakumAre parivasati, aDDhe dite jAva aparibhUe uppiM pAsAyavaragae phuTAmANehiM muiMgamatthaehiM battIsatibaddhehiM nADaehiM varataruNIsaMpauttehiM uvanaccijjamANe uvanaccijjamANe uvagijjamANe uvagijjamANe uvalAlijjamANe uvalAlijjamANe pAusa-vAsArata-sarada-hemaMta-vasaMta-gimhapajjaMte chappi uU jahAvibhaveNaM mANemANe mANemANe kAlaM gAlemANe iThe sadda-pharisa-rasa-rUva-gaMdhe paMcavihe mANussae kAmabhoge paccaNubhavamANe vihri| tae NaM khattiyakuMDaggoma nagare siMghADaga-tiya-caThakka-caccara jAva bahujaNasadde i vA jahA uvavAie jAva evaM paNNavei, evaM parUvei-evaM khalu devANuppiyA! samaNe bhagavaM mahAvIre Aigare jAva savvaNNU savvadarisI mAhaNakuMDaggAmassa nagarassa bahiyA bahusAlae ceie ahApaDirUvaM jAva vihri| taM mahapphalaM khalu devANuppiyA! tahArUvANaM arahaMtANaM bhagavaMtANaM jahA uvavAie jAva egAbhimuhe khattiyakuMDaggAmaM nagaraM majjhaMmajjheNaM niggacchaMti, niggacchitA jeNeva mAhaNakuMDaggAme nagare jeNeva bahasAlae ceie evaM jahA uvavAie jAva tivihAe pajjuvAsaNAe pjjuvaasNti| tae NaM tassa jamAlissa khattiyakumArassa taM mahayA jaNasadaM vA jAva jaNasannivAyaM vA suNamANassa vA pAsamANassa vA ayameyArUve ajjhatthie jAva samuppajjitthA-kiM NaM ajja khattiyakuMDaggAme nagare iMdamahe i vA, khaMdamahe i vA, muguMdamahe i vA, nAimahe i vA, jakkhamahe i vA, bhUyamahe i vA, kUvamahe i vA, taDAgamahe i vA, naimahe i vA, dahamahe i vA, pavvayamahe i vA, rukkhamahe i vA, ceiyamahe i vA, thUbhamahe i vA, jaM NaM ee bahave uggA bhogA rAinnA ikkhAgA NAyA koravvA khattiyA khattiyaputtA jahA uvavAie jAva satthavAhappabhiio NhAyA kayabalikammA jahA uvavAie jAva niggacchaMti? evaM saMpahei, evaM [dIparatnasAgara saMzodhitaH] [204] [5-bhagavaI Page #206 -------------------------------------------------------------------------- ________________ sataM - 9, vaggo, sattaMsattaM-, uddeso - 33 saMpehittA kaMcuijjapurisaM saddAveti, kaMcuijjapurisaM saddAvettA evaM vayAsi kiM NaM devANuppiyA! ajja khattiyakuMDaggAme nagare iMdamahe i vA jAva niggacchaMti ? taNaM se kaMcuijjapurise jamAliNA khattiyakumAreNaM evaM vutte samANe haTThatuTTha. samaNassa bhagavao mahAvIrassa AgamaNagahiyaviNicchae karayala jamAliM khattiyakumAraM jaeNaM vijaeNaM vaddhAvei, vaddhAvettA evaM vayAsI- `No khalu devANuppiyA! ajja khattiyakuMDaggAme nayare iMdamahe i vA jAva niggcchNti| evaM khalu devANuppiyA ! ajja samaNe bhagavaM mahAvIre Aigare jAva savvaNNU savvadarisI mAhaNakuMDaggAmassa nagarassa bahiyA bahusAlae ceie ahApaDirUvaM uggahaM jAva viharati, tae NaM ee bahave uggA bhogA jAva appegaiyA vaMdaNavattiyaM jAva niggacchaMti' / tae NaM se jamAlI khattiyakumAre kaMcuijjapurisassa aMtie eyamaThThe soccA nisamma haTThatuTTha. koDuMbiyapurise saddAvei, koDuMbiyapurise saddAvaittA evaM vayAsI khippAmeva bho devANuppiyA! cAuggha N AsarahaM juttAmeva uvaTThaveha, uvaTThavettA mama eyamANattiyaM pccppinnh| tae NaM te koDuMbiyapurisA jamAliNA khattiyakumAreNaM evaM vRttA samANA jAva pccppinnNti| tae NaM se jamAlI khattiyakumAre jeNeva majjaNaghare teNeva uvAgachaca, teNeva uvAgacchittA hAe kayabalikamme jahA uvavAie parisAvaNNao tahA bhANiyavvaM jAva caMdaNokkhittagAyasarIre savvAlaMkAravibhUsie majjaNagharAo paDinikkhamai, majjaNagharAo paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva cAughaM Asarahe teNeva uvAgacchai, teNeva uvAgacchittA cAugha N AsarahaM druhati, 2 sakoraM-malladAmeNaM chatteNaM dharijjamANeNaM mahayA bhaDacaDakarapahakaravaMdaparikkhitte khattiyakuMDaggAmaM nagaraM majjhaMmajjheNaM niggacchai, niggacchitA jeNeva mAhaNakuMDaggAme nagare jeNeva bahusAlae ceie teNeva uvAgacchai, teNeva uvAgacchittA turae nigiNhei, turae nigiNhittA rahaM Thavei, rahaM ThavittA rahAo paccoruhati, rahAo paccoruhitA puppha- taMbolAuhamAdIyaM pAhaNAo ya visajjei, pA0 2 egasADiyaM uttarAsaMgaM karei, egasADiyaM uttarAsaMgaMkarettA AyaMte cokkhe paramasuibbhUe aMjalimauliyahatthe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, teNeva uvAgacchitA samaNaM bhagavaM mahAvIraM tikkhuto AyAhiNapayAhiNaM karei, tikkhutto AyAhiNapayAhiNaM karetA jAva tivihAe pajjuvAsaNAe pajjuvAse / taNaM samaNe bhagavaM mahAvIre jamAlissa khattiyakumArassa tIse ya mahatimahAliyAe isi. jAva dhammakA jAva parisA pddigyaa| tae NaM se jamAlI khattiyakumAre samaNassa bhagavao mahAvIrassa aMtie dhammaM soccA nisamma haTTha jAva hiyae uTThAe uTThei, uTThAe uTThettA samaNaM bhagavaM mahAvIraM tikkhutto jAva maMsi evaM vayAsI-saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM, pattiyAmi NaM bhaMte! niggaMthaM pAvayaNaM, roemi NaM bhaMte! niggaMthaM pAvayaNaM, abbhuTThemi NaM bhaMte! niggaMthaM pAvayaNaM, evameyaM bhaMte! tahameyaM bhaMte! avitahameyaM bhaMte! asaMdiddhameyaM bhaMte! jAva se jahevaM tubbhe vadaha, jaM navaraM devANuppiyA! ammA- piyaro ApucchAmi, tae NaM ahaM devANuppiyANaM aMtiyaM muMDe bhavittA agArAo aNagAriyaM pavvayAmi / ahAsuhaM devANuppiyA ! mA paDibaMdhaM / [464] tae NaM se jamAlI khattiyakumAre samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe haTThatuTTha. samaNaM bhagavaM mahAvIraM tikkhutto jAva namaMsittA tameva cAughAM AsarahaM dUhai, dUhitA samas bhagavao mahAvIrassa aMtiyAo bahusAlAo ceiyAo paDinikkhamai, paDinikkhamittA sakoraM jAva [dIparatnasAgara saMzodhitaH ] [205] [5-bhagavaI] Page #207 -------------------------------------------------------------------------- ________________ sataM - 9, vaggo, sattaMsattaM-, uddeso-33 dharijjamANeNaM mahayA bhaDacaDagara jAva parikkhitte jeNeva khattiyakuMDaggAme nayare teNeva uvAgacchai, teva uvAgacchitA khattiyakuMDaggAmaM nagaraM majjhamajjheNaM jeNeva sae gihe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai, teNeva uvAgacchittA turae nigiNhai, turae nigiNhitA rahaM Thavei, rahaM ThavettA rahAo paccoruhai, rahAo paccoruhittA jeNeva abbhiMtariyA uvaTThANasAlA, jeNeva ammA-piyaro teNeva uvAgacchai, teNeva uvAgacchitA ammA-piyaro jaeNaM vijaeNaM vaddhAvei, vaddhAvettA evaM vayAsI evaM khalu amma ! tAo! ma samaNassa bhagavao mahAvIrassa aMtiyaM dhamme nisaMte, se vi ya me dhamme icchie, paDicchie, abhiruie| taNaM taM jamAliM khattiyakumAraM ammA-piyaro evaM vayAsi dhanne si NaM tumaM jAyA !, kayatthe si NaM tumaM jAyA, kayapuNNe si NaM tumaM jAyA !, kayalakkhaNe si NaM tumaM jAyA !, jaM NaM tume samaNassa bhagavao mahAvIrassa aMtiyaM dhamme nisaMte, se vi ya te dhamme icchie paDicchie abhiruie / taNaM se jamAlI khattiyakumAre ammA-piyaro doccaM pi evaM vayAsI evaM khalu mae amma ! tAo! samaNassa bhagavao mahAvIrassa aMtie dhamme nisaMte jAva abhiruie| tae NaM ahaM amma! tAo! saMsArabhauvvigge, bhIe jammaNa-maraNeNaM, taM icchAmi NaM amma! tAo! tubbhehiM abbhaNuNNAe samANe samaNassa bhagavao mahAvIrassa aMtiyaM muMDe bhavittA agArAo aNagAriyaM pavvaittae / tae NaM sA jamAlissa khattiyakumArassa mAtA taM aNiTTha akaMtaM appiyaM amaNuNNaM amaNAmaM asuyapuvvaM giraM soccA nisamma seyAgayaromakUvapagalaMtavilINagattA sogabharapaveviyaMgamaMgI nityA dINavimaNavayaNA karayalamaliya vva kamalamAlA takkhaNaoluggadubbalasarIralAyannasunnanicchAyA gayasirIyA pasiDhilabhUsaNapaDaMtakhuNNiyasaMcuNNiyadhavalavalayapabbhaTThauttarijjA mucchAvasaNaTThacetaguruI sukumAlavikiNNakesahatthA parasuNiyatta vva caMpagalatA nivvattamahe vva iMdalaTThI vimukkasaMdhibaMdhaNA koTpimatalaMsa `dhasatta savvaMgehiM snnivddiyaa| tae NaM sA jamAlissa khattiyakumArassa mAyA sasaMbhamoyattiyAyaM turiyaM kaMcaNabhiMgAramuhaviNiggaya-sIyalavimalajaladhArA - pasiccamANa-nivvaviyagAyalaTThI ukkhevaga-tAliyaMvIyaNaga-jaNiyavAeNaM saphusieNaM aMteThaparijaNeNaM AsAsiyA samANI royamANI kaMdamANI soyamANI vilavamANI jamAliM khattiyakumAraM evaM vayAsI tumaM si NaM jAyA! amhaM ege putte iTThe kaMte pie maNuNNe maNAme thejje vesAsie sammae bahumae aNumae bhaMDakaraMDagasamANe rayaNe rayaNabbhUe jIviUsaviye hiyayanaMdijaNaNe uMbarapupphaM piva dullabhe savaNayA kimaMga puNa pAsaNayAe? taM no khalu jAyA ! amhe icchAmo tubbhaM khaNamavi vippaogaM, taM acchAhi tAva jAyA! jAva tAva amhe jIvAmo; tao pacchA amhehiM kAlagaehiM samANehiM pariNayavaye vaDDhiya kulavaMsataMtukajjammi niravayakkhe samaNassa bhagavao mahAvIrassa aMtiyaM muMDe bhavittabha agArAo aNagAriyaM pavvaihisi / taNaM se jamAlI khattiyakumAre ammA-piyaro evaM vayAsI tahA vi NaM taM amma! tAo! jaM NaM tubbhe mamaM evaM vadaha `tumaM si NaM jAyA! amhaM ege putte iTThe kaMte taM ceva jAva pavvaihisi', evaM khalu amma! tAo! mANussae bhave aNegajAi - jarA - maraNa-roga- sArIra-mANasapakAmadukkhaveyaNa-vasaNasatovaddavAbhibhUe adhuve aNitie asAsae saMjhabbharAgasarise jalabubbudasamANe kusaggajalabiMdusannibhe suviNagadaMsaNova vijjulayAcaMcale aNicce saDaNa- paDaNaviddhaMsaNadhamme puvviM vA pacchA vA avassavippajahiyavve bhavissai, se kesa NaM jANai amma ! tAo! ke puvviM gamaNayAe ? ke pacchA gamaNayAe ? taM icchAmi NaM amma! tAo! [dIparatnasAgara saMzodhitaH ] [206] [5-bhagavaI] Page #208 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 tubbhehiM abbhaNuNNAe samANe samaNassa bhagavao mahAvIrassa jAva pvvitte| tae NaM taM jamAliM khattiyakumAraM ammA-piyaro evaM vayAsI-imaM ca te jAyA! sarIragaM pavisiTTharUvaM lakkhaNa-vaMjaNa-guNovaveyaM uttamabala-vIriyasattajutaM viNNANaviyakkhaNaM sasohaggaguNasamussiyaM abhijAyamahakkhamaM vivihavAhirogarahiyaM niruvahayaudattalaThThapaMciMdiyapahuM, paDhamajovvaNatthaM aNegauttamaguNehiM jutaM, taM aNuhohi tAva jAva jAyA! niyagasarIrarUvasohaggajovvaNaguNe, tao pacchA aNubhUyaniyagasarIrarUvasobhaggajovvaNaguNe amhehiM kAlagaehiM samANehiM pariNayavaye vaDDhiya kulavaMsataMtukajjammi niravayakkhe samaNassa bhagavao mahAvIrassa aMtiyaM muMDe bhavittA agArAo aNAgAriyaM pvvihisi| tae NaM se jamAlI khattiyakumAre ammA-piyaro evaM vayAsI-tahA vi NaM taM amma! tAo! jaM NaM tubbhe mamaM evaM vadaha imaM ca NaM te jAyA! sarIragaM. taM ceva jAva pavvaihisi' evaM khalu amma! tAo! mANussagaM sarIraM dukkhAyayaNaM vivihavAhisayasanniketaM aTThiyakaTThaThThiyaM chirA-prahArujAlaoNaddhasaMpiNaddhaM maTiyabhaMDaM va dubbalaM asuisaMkiliTTha aNiTThaviyasavvakAlasaMThappayaM jarAkuNima-jajjagharaM va saDaNa-paDaNaviddhaMsaNadhammaM puTviM vA pacchA vA avassa vippajahiyavvaM bhavissai, se kesa NaM jANati amma! tAo! ke puTviM.? taM ceva jAva pvvitte| tae NaM taM jamAliM khattiyakumAraM ammA-piyaro evaM vayAsI-imAo ya te jAyA! vipulakulabAliyAo kalAkusalasavvakAlalAliyasuhociyAo maddavaguNajuttaniThaNaviNaovayArapaMDiyaviyakkhaNAomaMjulamiyamaharabhaNiyavihasiyavippekkhiyagativilAsaviTThiyavisAradAo avikalakulasIlasAliNIo vi kulavaMsasaMtANataMtuvaddhaNapagabbhavayabhAviNIo maNANukUlahiyaicchiyAo aTTha tujjha guNavallabhAo uttamAo niccaM bhAvANurattasavvaMgasuMdarIo bhAriyAo, taM bhaMjAhi tAva jAyA! etAhiM saddhiM viule mANussae kAmabhoge, tao pacchA bhuttabhogI visayavigayavocchinnakoThahalle amhehiM kAlagaehiM jAva pvvihisi| tae NaM se jamAlI khattiyakumAre ammA-piyaro evaM vayAsI-tahA vi NaM taM amma! tAo! jaM NaM tubbhe mamaM evaM vayaha imAo te jAyA! vipulakula. jAva pavvaihisi' evaM khalu amma! tAo! mANussagA kAmabhogA uccAra-pAsavaNa-khela-siMghANaga-vaMta-pitta-pUya-sukka-soNiyasamubbhavA amaNuNNadurUvamutta-pUiyapurIsapuNNA mayagaMdhussAsaasubhanissAsa uvveyaNagA bIbhacchA appakAliyA lahasagA kalamalAhivAsadukkhA vahujaNasAhAraNA parikilesa-kicchadukkhasajjhA abuhajaNaseviyA sadA sAhugarahaNijjA aNaMtasaMsAravaddhaNA kaDuyaphalavivAgA cuDali vva amuccamANa dukkhANubaMdhiNo siddhigamaNavigghA, se kesa NaM jANati amma! tAo! ke puvviM gamaNayAe? ke pacchA gamaNayAe? taM icchAmi NaM amma! tAo! jAva pvvitte| tae NaM taM jamAliM khattiyakumAraM ammA-piyaro evaM vayAsI-ime ya te jAyA! ajjayapajjaya-piThapajjayAgae subahU hiraNNe ya suvaNNe ya kaMse ya dUse ya viuladhaNakaNaga. jAva saMtasArasAvaejje alAhi jAva AsattamAo kulavaMsAo pakAmaM dAtuM, pakAmaM bhottuM, pakAmaM paribhAeuM, taM aNuhohi tAva jAyA! viThale mANussae iDDhisakkArasamudae, tao pacchA aNuhUyakallANe vaDhiya kulavaMsataMtu jAva pvvihisi| tae NaM se jamAlI khattiyakumAre ammA-piyaro evaM vayAsI-tahA vi NaM taM amma! tAo! jaM NaM tubbhe mamaM evaM vadaha-ime ya te jAyA! ajjaga-pajjaga. jAva pavvaihisi' evaM khalu amma! tAo! hiraNNe ya suvaNNe ya jAva sAvaejje aggisAhie corasAhie rAyasAhie maccusAhie dAiyasAhie aggisAmanne jAva dAiyasAmanne adhuve aNitie asAsae puTviM vA pacchA vA avassavippajahiyavve [dIparatnasAgara saMzodhitaH] [207] [5-bhagavaI Page #209 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 bhavissai,se kesa NaM jANai. taM ceva jAva pvvitte| tae NaM taM jamAliM khattiyakumAraM amma-tAo jAhe no saMcAeMti visayANulomAhiM bahahiM AghavaNAhi ya paNNavaNAhi ya sannavaNAhi ya viNNavaNAhi ya Aghavittae vA paNNavittae vA sannavittae vA viNNavittae vA tAhe visayapaDikUlAhiM saMjamabhayuvvevaNakarIhiM paNNavaNAhiM paNNavemANA evaM vayAsI-evaM khalu jAyA! niggaMthe pAvayaNe sacce aNuttare kevale jahA Avassae jAva savvakkhANamaMtaM kareMti, ahIva egaMtadiTThIe, khuro iva egaMtadhArAe, lohamayA javA cAveyavvA,vAluyAkavale iva nirassAe, gaMgA vA mahAnadI paDisoyagamaNayAe, mahAsamudde vA bhujAhiM dutare, tikkhaM kamiyavvaM, garUyaM laMbeyavvaM, asidhAragaM vataM cariyavvaM, no khalu kappar3a jAyA! samaNANaM niggaMthANaM AhAkammie ivA, uddesie i vA, missajAe ivA, ajjhoyarae i vA, pUie i vA, kIe i vA, pAmicce i vA, acchejje i vA, aNisaTTe i vA, abhihaDe i vA, kaMtArabhatte i vA, dubbhikkhibhate i vA, gilANabhatte i vA, vaddaliyAbhatte i vA, pANagabhate i vA, sejjAyarapiMDe i vA, rAyapiMDe i vA, mUlabhoyaNe i vA, kaMdabhoyaNe i vA, phalabhoyaNe i vA, bIyabhoyaNe i vA, hariyabhoyaNe i vA, bhuttae vA pAyae vaa| tuma si ca NaM jAyA! suhasamuyite No ceva NaM duhasamuyite, nAlaM sIyaM, nAlaM uNhaM, nAlaM khuhA, nAlaM pivAsA, nAlaM corA, nAlaM vAlA, nAlaM daMsA, nAlaM masagA, nAlaM vAiya-pittiya-seMbhiya-sannivAie vivihe rogAyaMke parIsahovasagge udiNNe ahiyaasette| taM no khalu jAyA! amhe icchAmo tujjhaM khaNamavi vippayogaM, taM acchAhi tAva jAyA! jAva tAva amhe jIvAmo, tao pacchA amhehiM jAva pvvihisi| tae NaM se jamAlI khattiyakumAre ammA-piyaro evaM vayAsI-tahA vi NaM taM amma! tAo! jaM NaM tubbhe mamaM evaM vadaha-evaM khalu jAyA! niggaMthe pAvayaNe sacce aNutare kevale taM ceva jAva pvvihisi| evaM khalu amma! tAo! niggaMthe pAvayaNe kIvANaM kAyarANaM kApurisANaM ihalogapaDibaddhANaM paralogaparammuhANaM visayatisiyANaM duraNucare, pAgayajaNassa, dhIrassa nicchiyassa vavasiyassa no khalu etthaM kiMci vi dukkara karaNayAe, taM icchAmi NaM amma! tAo! tubbhehiM abbhaNuNNAe samANe samaNassa bhagavao mahAvIrassa jAva pvvitte| tae NaM taM jamAliM khattiyakumAraM ammA-piyaro jAhe no saMcAeMti visayANulomAhi ya visayapaDikUlAhi ya bahUhi ya AghavaNAhi ya paNNavaNAhi ya sannavaNAhi ya viNNavaNAhi ya Aghavettae vA jAva viNNavettae vA tAhe akAmAI ceva jamAlissa khattiyakumArassa nikkhamaNaM annumnnitthaa| [465] tae NaM tassa jamAlissa khattiyakumArassa piyA koDubiyapurise saddAvei, saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! khattiyakuMDaggAmaM nagaraM sabbhitarabAhiriyaM AsiyasammajjiovalitaM jahA uvavAie jAva pccppinnNti| tae NaM se jamAlissa khattiyakumArassa piyA doccaM pi koiMbiyapurise saddAvei, saddAvetA evaM vayAsI-khippAmeva bho devANuppiyA! jamAlissa khattiyakumArassa mahatthaM mahagghaM maharihaM vipulaM nikkhamaNAbhiseyaM uvtttthveh| tae NaM te koDuMbiyapurisA taheva jAva pccppinnNti| tae NaM taM jamAliM khattiyakumAraM ammA-piyaro sIhAsaNavaraMsi puratthAbhimuhaM nisIyAti, nisIyAvettA aTThasaeNaM sovaNiyANaM kalasANaM evaM jahA rAyappaseNaijje jAva aTThasaeNaM bhomijjANaM kalasANaM savviDDhIe jAva raveNaM mahayA mahayA nikkhamaNAbhisegeNaM abhisiMcai, nikkhamaNAbhisegeNaM [dIparatnasAgara saMzodhitaH] [208] [5-bhagavaI Page #210 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 abhisiMcitA karayala jAva jaeNaM vijaeNaM vaddhAveMti, jaeNaM vijaeNaM vaddhAvettA evaM vayAsIbhaNa jAyA! kiM demo? kiM payacchAmo? kiNA vA te aTTho? tae NaM se jamAlI khattiyakumAre ammA-piyaro evaM vayAsa- icchAmi NaM amma! tAo! kuttiyAvaNAo rayaharaNaM ca paDiggahaM ca ANiu~ kAsavagaM ca sddaavitthN| tae NaM se jamAlissa khattiyakumArassa piyA koDubiyapurise saddAvei, saddAvetA evaM vayAsIkhippAmeva bho devANuppiyA! sirigharAo tiNNi sayasahassAI gahAya sayasahasseNaM sayasahasseNaM kuttiyAvaNAo rayaharaNaM ca paDiggahaM ca ANeha, sayasahasseNaM ca kAsavagaM sddaaveh| tae NaM te koDubiyapurisA jamAlissa khattiyakumArassa piThaNA evaM vuttA samANA haTThatuTThA karayala jAva paDisuNittA khippAmeva sirigharAo tiNNi sayasahassAiM taheva jAva kAsavagaM sddaaveti| tae NaM se kAsavae jamAlissa khattiyakumArassa piThaNo koDubiyapurisehiM saddAvite samANe haTThatuTTha0 bahAe kayabalikamme jAva sarIre jeNeva jamAlissa khattiyakumArassa piyA teNeva uvAgacchai, teNeva uvAgacchitA karayala. jamAlissa khattiyakumArassa piyaraM jaeNaM vijaeNaM vaddhAvei, jaeNaM vijaeNaM vaddhAvittA evaM vayAsI-saMdisaMtu NaM devANappiyA! jaM mae krnnijjN| tae NaM se jamalissa khattiyakumArassa piyA taM kAsavagaM evaM vayAsI-tumaM NaM devANuppiyA! jamAlissa khattiyakumArassa pareNaM jatteNaM cariMgulavajje nikkhamaNapAThagge aggakese kppehi| tae NaM se kAsavae jamAlissa khattiyakumArassa piThaNA evaM vutte samANe haTThatuDhe karayala jAva evaM sAmI! tahattANAe viNaeNaM vayaNaM paDisuNei, paDisuNitA surabhiNA gaMghodaeNaM hattha-pAde pakkhAlei, surabhiNA gaMdhodaeNaM hattha-pAde pakkAlittA suddhAe aTThapaDalAe potIe muhaM baMdhai, muhaM baMdhitA jamAlissa khattiyakumArassa pareNaM jatteNaM cauraMgulavajje nikkhamaNapAugge aggakese kppedd'| tae NaM sA jamAlissa khattiyakumArassa mAyA haMsalakkhaNeNaM paDasAieNaM aggakese paDicchai, aggakese paDicchittA surabhiNA gaMdhodaeNaM pakkhAlei, surabhiNA gaMdhodaeNaM pakkhAletA aggehiM varehiM gaMdhehiM mallehiM acceti, accittA suddhavattheNaM baMdhei, suddhavattheNaM baMdhittA rayaNakaraMDagaMsi pakkhivati, pakkhivittA hAravAridhAra-siMduvAra-chinnamuttAvalippagAsAI suyaviyogadUsahAI aMsUI viNimmuyamANI viNimmuyamANI evaM ghayAsI-esa NaM amhaM jamAlissa khattiyakumArassa bahUsu tihIsu ya pavvaNIsu ya ussavesu ya jaNNesu ya chaNesu ya apacchime darisaNe bhavissati iti kaTA UsIsagamUle tthveti| tae NaM tassa jamAlissa khattiyakumArassa ammA-piyaro duccaM pi uttarAvakkamaNaM sIhAsaNaM rayA-ti, doccaM pi uttarAvakkamaNaM sIhAsaNaM rayAvitA jamAliM khattiyakumAraM seyApItaehiM kalasehiM pahANeti, se0 pammalahasukumAlAe surabhIgaMdhakAsAie gAyAI lUheMti, surabhIe gaMdhakAsAIe gAyAiM lUheMti, surabhIe gaMdhakAsAie gAyAiM lUhetA saraseNaM gosIsacaMdaNeNaM gAyAiM aNulipati, gAyAI aNuliMpittA nAsAnissAsavAyavojjhaM cakkhuharaM vaNNapharisajutaM hayalAlApelavAtiregaM dhavalaM kaNagakhaciyaMtakammaM maharihaM haMsalakkhaNaM paDasADagaM parihiMti, parihittA hAraM piNaTuMti, 2 addhahAraM piNakheti, a. piNaddhittA evaM jahA sUriyAbhassa alaMkAro taheva jAva cittaM rayaNasaMkaDukkaDaM mauDaM piNaddhati, kiM baNA? gaMthima-veDhimapUrimasaMghAtimeNaM caThaviheNaM malleNaM kapparukkhagaM piva alaMkiyavibhUsiyaM kreNti| tae NaM se jamAlissa khattiyakumArassa piyA koiMbiyapurise saddAvei, saddAvettA evaM vayAsi [dIparatnasAgara saMzodhitaH] [209] [5-bhagavaI] Page #211 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 khippAmeva bho devANuppiyA! aNegakhaMbhasayasanniviTTha lIlaTThiyasAlabhaMjiyAgaM jahA rAyappaseNaijje vimANavaNNao jAva maNirayaNaghaMgiyAjAlaparikhitaM purisasahassavAhaNIyaM sIyaM uvaTThaveha, uvaTThavettA mama eyamANattiyaM pccppinnh|te NaM te koiMbiyapurisA jAva pccppinnNti| tae NaM se jamAlI khattiyakumAre kesAlaMkAreNaM vatthAlaMkAreNaM mallAlaMkAreNaM AbharaNAlaMkAreNaM caThaviheNaM alaMkAreNaM alaMkarie samANe paDipuNNAlaMkAre sIhasaNAo abbhuDheti, sIhAsaNAo abbhuThettA sIyaM aNuppadAhiNIkaremANe sIyaM duhitA sIhAsaNavaraMsi puratthAbhimuhe snnisnnnne| tae NaM tassa jamAlissa khattiyakumArassa mAyA bahAyA kayabalikammA jAva sarIrA haMsalakkhaNaM paDasADagaM gahAya sIyaM aNuppadAhiNIkaremANI sIyaM duhai sI0 2 jamAlissa khattiyakumArassa dAhiNe pAse bhaddAsaNavaraMsi snnisnnnnaa| tae NaM tassa jamAlissa khattiyakumArassa ammadhAI NhAyA jAva sarIrA rayaharaNaM ca paDiggahaM ca gahAya sIyaM aNuppadAhiNIkaremANI sIyaM durUhai, sI0 2 jamAlissa khattiyakumArassa vAme pAse bhaddAsaNavaraMsi snnisnnnnaa| tae NaM tassa jamAlissa khattiyakumArassa piTThao egA varatarUNI siMgArAgAracAruvesA saMgaya-gaya jAva rUvajovvaNavilAsakaliyA suMdarathaNa. hima-rayata-kumuda-kuMdeMduppagAsaM sakoreMmalladAmaM dhavalaM AyavattaM gahAya salIlaM uvariM dharamANI citttthti| tae NaM tassa jamAlissa ubhayopAsiM ve varataruNIo siMgArAgAracAru jAva kaliyAo nANAmaNi-kaNaga-rayaNa-vimalamaharihatavaNijjujjalavicittadaMDAo cilliyAo saMkhaMka-kuMdeMd-dagarayaamaya mahiya pheNapuMjasannikAsAo dhavalAo cAmarAo gahAya salIla vIyamANIo vIyamANIo citttthti| tae NaM tassa jamAlissa khattiyakumArassa uttarapuratthimeNaM egA varataruNI siMgArAgAra jAva kaliyA seyaM rayatAmayaM vimalasalilapuNNaM mattagayamahAmuhAkitisamANaM bhiMgAraM gahAya citttth|| tae NaM tassa jamAlissa khattiyakumArassa dAhiNapuratthimeNaM egA varataruNI siMgArAgAra jAva kaliyA cittaM kaNagadaMDaM tAlayaM gahAya citttthti| tae NaM tassa jamAlissa khattiyakumArassa piyA koDubiyapurise saddAvei, koDuMbiyapurise saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! sarisayaM sarittayaM sarivvayaM sarisalAvaNNa-rUvajovvaNaguNovaveyaM egAbharaNavasaNagahiyanijjoyaM koDubiyavarataruNasahassaM sddaaveh| tae NaM te kokuMbiyapurisA jAva paDisuNetA khippAmeva sarisayaM saritayaM jAva sddaaveNti| tae NaM te koiMbiyapurisA jamAlissa khattiyakumArassa piThaNo koiMbiyapurisehiM saddAviyA samANA haTThatuTTha. bahAyA kayabalikammA kayakouyamaMgalapAyacchittA egAbharaNa-vasaNagahiya- nijjoyA jeNeva jamAlissa khattiyakumArassa piyA teNeva uvAgacchaMti, teNeva uvAgacchitA karayala jAva vaddhAvettA evaM vayAsI-saMdisaMtu NaM devANuppiyA! jaM amhehiM krnnijj| tae NaM se jamAlissa khattiyakumArassa piyA taM koDubiyavarataruNasahassaM evaM vadAsI-tubbhe gaM devANuppiyA! bahAyA kayabalikammA jAva gahiyanijjogA jamAlissa khattiyakumArassa sIyaM privhh| tae NaM te koiMbiyapurisA jamAlissa khattiyakumArassa jAva paDisuNettA prahAyA jAva gahiyanijjogA jamAlissa khattiyakumArassa sIyaM privhti| [dIparatnasAgara saMzodhitaH] [210] [5-bhagavaI Page #212 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 tae NaM tassa jamAlissa khattiyakumArassa purisasahassavAhiNiM sIyaM druDhassa samANassa tappaDhamayAe ime aTThaTThamaMgalagA purao ahANupuvvIe saMpaTThiyA, taM.-sotthiya sirivaccha jAva dppnnaa| tadaNaMtaraM ca NaM puNNakalasabhiMgAraM jahA uvavAie jAva gagaNatalamaNulihaMtI purao ahANupuvvIe sNptttthiyaa| evaM jahA uvavAie taheva bhANiyavvaM jAva AloyaM ca karemANA 'jaya jaya' sadaM ca paThaMjamANA purao ahANupuvvIe sNptttthiyaa| tadaNaMtaraM ca NaM bahave uggA bhogA jahA uvavAie jAva mahApurisavaggurAparikkhitA jamAlissa khattiyakumArassa purao ya maggao ya pAsao ya ahANupuvvIe sNptttthiyaa| tae NaM se jamAlissa khattiyakumArassa piyA pahAe katabalikamme jAva vibhUsie hatthikhaMdhavaragae sakoreMmalladAmeNaM chatteNaM dharijjamANeNaM seyavaracAmarAhiM uddhavvamANIhiM uddhvamANIhiM haya-gaya-raha-pavarajohakaliyAe cAuraMgiNIe seNAe saddhiM saMparivaDe mahayA bhaDa-caDagara jAva pa jamAlissa khattiyakumAraM piTThao piTThao annugcchdd'| tae NaM tassa jamAlissa khattiyakumArassa purao mahaMAsA AsavarA, ubhao pAsiM NAgA NAgavarA, piTThao rahA rhsNgellii| tae NaM se jamAlI khattiyakumAre abbhuggayabhiMgAre paggahiyatAliyo Usaviyasetachatte pavIitasetacAmaravAlavIyaNIe savviDDhIe jAva NAditaraveNaM khattiyakuMDaggAmaM nagaraM majjhamajjheNaM jeNeva mAhaNakuMDaggAme nayare jeNeva bahusAlae ceie jeNeva samaNe bhagavaM mahAvIre teNeva pahArettha gmnnaae| tae NaM tassa jamAlissa khattiyakumArassa khattiyakuMDaggAmaM nagaraM majjhamajjheNaM niggacchamANassa siMghADaga-tiga-caThakka jAva pahesu bahave atthatthiyA jahA uvavAie jAva abhinaMdaMtA ya abhitthuNaMtA ya evaM vayAsI- jaya jaya gaMdA! dhammeNaM, jaya jaya gaMdA! taveNaM, jaya jayaNaMdA ! bhadaM te, abhaggehiM NANa-daMsaNa-carittamuttamehiM ajiyAiM jiNAhi iMdiyAiM, jiyaM ca pAlehi samaNadhammaM, jiyavigyo vi ya vasAha taM deva! siddhimajjhe, NihaNAhi ya rAga-dosamalle taveNaM dhiti-dhaNiya-baddhakacche, maddAhi ya aTThakammasattU jhANeNaM uttameNaM sukkeNaM, appamatto harAhi ArAhaNa-paDAgaM ca dhIra! tilokka-raMgamajjhe, pAva ya vitimiramaNuttaraM kevalaM NANaM, gaccha ya mokkhaM paraM padaM jiNavarovadiTheNaM siddhi-maggeNaM akuDileNaM, haMtA parIsaha-camuM, abhibhaviya gAma-kaMkovasaggA NaM, dhamme te avigghamatthu / ....... ......ti kA abhinaMdaMti ya abhithuNaMti y| tae NaM se jamAlI khattiyakumAre nayaNamAlAsahassehiM picchijjamANe picchijjamANe evaM jahA uvavAie kUNio jAva Niggacchati, niggacchittA jeNeva mAhaNakuMDaggAme nagare jeNeva bahasAlae ceie teNeva uvAgacchai, teNeva uvAgacchitA chattAdIe titthagarAtisae pAsai, pAsittA parisasahassavAhiNiM sIyaM Thavei, ThavittA parisasahassavAhiNIo sIyAo pccoruhi| tae NaM taM jamAliM khattiyakumAraM ammA-piyaro purao kAuM jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti; teNeva uvAgacchittA, samaNaM bhagavaM mahAvIraM tikkhutto jAva namaMsittA eva vadAsI-evaM khalu bhaMte! jamAlI khattiyakumAre amhaM ege putte iTTe kaMte jAva kimaMga puNa pAsaNayAe? se jahAnAmae uppale i vA paThame i vA jAva sahassapatte i vA paMke jAe jale saMvuDDhe Novalippati paMkaraeNaM Novalippar3a jalaraeNaM evAmeva jamAlI vi khtatiyakumAre kAmehiM jAe bhogehiM saMvuDDhe Novalippar3a kAmaraeNaM Novalippar3a bhogaraeNaM Novalippai mitta-NAi-niyaga-sayaNa-saMbaMdhi-parijaNeNaM, esa NaM devANappiyA! saMsArabhauvvigge, bhIe [dIparatnasAgara saMzodhitaH] [211] [5-bhagavaI] Page #213 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 jammaNa-maraNeNaM devANuppiyANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvayai, taM eyaM NaM devANuppiyANaM amhe sIsabhikkhaM dalayAmo, paDicchaMti NaM devANappiyA siisbhikkhN| tae NaM samaNe bhagavaM mahAvIre taM jamAliM khattiyakumAraM evaM vayAsI ahAsuhaM devANuppiyA! mA pddibNdhN| tae NaM se jamAlI khattiyakumAre samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe haTThatuTTha0 samaNaM bhagavaM mahAvIraM tikkhutto jAva namaMsittA uttarapuratthimaM disIbhAgaM avakkamai, avakkamittA sayameva AbharaNa-mallAlaMkAraM omuyi| tate NaM sA jamAlissa khatiyakumArassa mAyA haMsalakkhaNeNaM paDasAieNaM AbharaNamallAlaMkAraM paDicchati, paDicchittA hAra-vAri jAva viNimmuyamANI viNimmuyamANI jamAliM khattiyakumAraM evaM vayAsI-ghaDiyavvaM jAyA!, jaiyavvaM jAyA!, parakkamiyavvaM jAya!, assiM ca NaM aTThe No pamAyetavvaM'ti kA jamAlissa khattiyakumArassa ammA-piyaro samaNaM bhagavaM mahAvIraM vaMdaMti NamaMsaMti, vaMdittA NamaMsittA, jAmeva disaM pAubbhUyA tAmeva disaM pddigyaa| tae NaM se jamAlI khattiyakumAre sayameva paMcamuTThiyaM loyaM kareti, karittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a, teNeva uvAgacchittA evaM jahA usabhadatto taheva pavvaio, navaraM paMcahiM purisasaehiM saddhiM taheva savvaM jAva sAmAiyamAiyAI ekkArasa aMgAI ahijjai, sAmAiyamAiyAiM ekkArasa aMgAI ahijjettA bahUhiM cauttha-chaTTha-'TThama jAva mAsaddhamAsakhamaNehiM vicittehiM tavokammehiM appANaM bhAvemANe vihri| [466] tae NaM se jamAlI aNagAre annayA kayAI jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, teNeva uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaMdittA namaMsitA evaM vayAsI-icchAmi NaM bhaMte! tubbhehiM abbhaNuNNAe samANe paMcahiM aNagArasaehiM saddhiM bahiyA jaNavayavihAraM vihritte| tae NaM se samaNe bhagavaM mahAvIre jamAlissa aNagArassa eyamalai No ADhAi, No parijANAi, tusiNIe sNcitthtthdd| tae NaM se jamAlI aNagAre samaNaM bhagavaM mahAvIraM doccaM pi taccaM pi evaM vayAsI-icchAmi NaM bhaMte! tubbhehiM abbhaNuNNAe samANe paMcahiM aNagArasaehiM saddhiM jAva vihrite| tae NaM samaNe bhagavaM mahAvIre jamAlissa aNagArassa doccaM pi taccaM pi eyamaLaM No ADhAi jAva tusiNIe sNcitthtthdd| tae NaM se jamAlI aNagAre samaNaM bhagavaM mahAvIraM vaMdai NamaMsai, vaMditA NamaMsittA samaNassa bhagavao mahAvIrassa aMtiyAo bahasAlAo ceiyAo paDinikkhamai, paDinikkhamittA paMcahiM aNagArasaehiM saddhiM bahiyA jaNavayavihAraM vihri| teNaM kAleNaM teNaM samaeNaM sAvatthI nAma NayarI hotthaa| vnnnno| koTThae ceie| vnnnno| jAva vnnsNddss| teNaM kAleNaM teNaM samaeNaM caMpA nAma nayarI hotthaa| vnnnno| puNNabhadde ceie| vnnnno| jAva puddhvisilaavttaao| tae NaM se jamAlI aNagAre annayA kayAi paMcahiM aNagArasaehiM saddhiM saMpariDe [dIparatnasAgara saMzodhitaH] [212] [5-bhagavaI Page #214 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 puvvANupuTviM caramANe gAmANugAmaM dUijjamANe jeNeva sAvatthI nayarI jeNeva koTThae ceie teNeva uvAgacchai, teNeva uvAgacchitA ahApaDirUvaM oggahaM oggiNhati, ahApaDirUvaM oggahaM oggiNhittA saMjameNaM tavasA appANaM bhAvemANe vihri| tae NaM samaNe bhagavaM mahAvIre annayA kayAi puvvANupuTviM caramANe jAva suhaMsuheNaM viharamANe jeNeva caMpA nagarI jeNeva puNNabhadde ceie teNeva uvAgacchada; teNeva uvAgacchittA ahApaDirUvaM uggahaM uggiNhati, ahApaDirUvaM uggahaM uggiNhati, ahApaDirUvaM uggahaM uggiNhitA saMjameNaM tavasA appANaM bhAvemANe vihri| tae NaM tassa jamAlissa aNagArassa tehiM arasehi ya virasehi ya aMtehi ya paMtehi ya lUhehi ya tucchehi ya kAlAikkaMtehi ya pamANAikkaMtehi ya sItaehi ya pANa-bhoyaNehiM annayA kayAi sarIragaMsi viule rogAtaMke pAubbhUe ujjale tiThale pagADhe kakkase kaie caMDe dukkhe dugge tivve darahiyAse pittajjaraparigatasarIre dAhavakkaMtie yAvi vihri| tae NaM se jamAlI aNagAre veyaNAe abhibhUe samANe samaNe NiggaMthe saddAvei, saddAvettA evaM vayAsI-tubbhe NaM devANuppiyA! mama sejjAsaMthAragaM sNthreh| tae NaM te samaNA NiggaMthA jamAlissa aNagArassa eyamaTheM viNaeNaM paDisuNeti, paDisuNettA jamAlissa aNagArassa sejjAsaMthAragaM sNthreNti| tae NaM se jamAlI aNagAre baliyataraM vedaNAe abhibhUe samANe doccaM pi samaNe niggaMthe saddAvei, saddAvitA doccaM pi evaM vayAsI-mamaM NaM devANuppiyA! sejjAsaMthArae kiM kaDe? kajjai? tae NaM te samaNA niggaMthA jamAliM aNagAraM evaM vayAsI-No khalu devANuppiyANaM sejjAsaMthArae kaDe, kjjti| tae NaM tassa jamAlissa aNagArassa ayameyArUve ajjhatthie jAva samuppajjitthA-jaM NaM samaNe bhagavaM mahAvIre evaM Aikkhar3a jAva evaM parUvei evaM khalu calamANe calie, udIrijjamANe udIrie jAva nijjarijjamANe NijjiNNe' taM NaM micchA, imaM ca NaM paccakkhameva dIsai sejjAsaMthArae kajjamANe akaDe, saMtharijjamANe asaMtharie, jamhA NaM sejjAsaMthArae kajjamANe akaDe saMtharijjamANe asaMtharie tamhA calamANe vi acalie jAva nijjarijjamANe vi annijjinnnne| evaM saMpehei; evaM saMpehettA samaNe niggaMthe saddAvei; samaNe niggaMthe saddAvettA evaM vayAsI-jaM NaM devANuppiyA! samaNe bhagavaM mahAvIre evaM Aikkhar3a jAva parUvei-evaM khalu calamANe calie taM ceva savvaM jAva NijjarijjamANe annijjinnnne| tae NaM tassa jamAlissa aNagArassa evaM AikkhamANassa jAva parUvemANassa atthegaiyA samaNA niggaMthA eyamaDhaM saddahati pattiyaMti royNti| atthegaiyA samaNA niggaMthA eyamalai No saddahati No pattiyaMti No royNti| tattha NaM je te samaNA niggaMthA jamAlissa aNagArassa eyama- saddahati pattiyaMti royaMti te NaM jamAliM ceva aNagAraM uvasaMpajjitANaM vihrNti| tattha NaM je te samaNA niggaMthA jamAlissa aNagArassa eyamalai No saddahati No pattiyaMti No royaMti te NaM jamAlissa aNagArassa aMtiyAo koTThayAo ceiyAo paDinikkhamaMti, paDinikkhamittA puvvANupuvviM caramANA gAmANugAmaM dUijjamANA jeNeva caMpAnayarI jeNeva puNNabhadde ceie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti, uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhuto AyAhiNaM payAhiNaM kareMti, karitA vaMdaMti NamaMsaMti, 2 samaNaM bhagavaM mahAvIra uvasaMpajjitANaM vihrNti| [dIparatnasAgara saMzodhitaH] [213] [5-bhagavaI Page #215 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 [467] tae NaM se jamAlI aNagAre annayA kayAi tAo rogAyaMkAo vippamukke haThe jAe aroe baliyasarIre sAvatthIo nayarIo koTThayAo ceiyAo paDinikkhamai, paDinikkhamittA puvvANupuTviM caramANe gAmANugAmaM dUijjamANe jeNeva caMpA nayarI jeNeva puNNabhadde ceie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA samaNassa bhagavao mahAvIrassa adUrasAmaMte ThiccA samaNaM bhagavaM mahAvIraM evaM vayAsI-jahA NaM devANuppiyANaM bahave aMtevAsI samaNA niggaMthA chaumatthA bhavettA chaThamatthAvakkamaNeNaM avakkaMtA, No khalu ahaM tahA chaumatthe bhavittA chaThamatthAvakkamaNeNaM avakkaMte, ahaM NaM uppannaNANa-daMsaNadhare arahA jiNe kevalI bhavittA kevaliavakkamaNeNaM avkkNte| tae NaM bhagavaM goyame jamAliM aNagAraM evaM vayAsi-No khalu jamAlI! kevalissa NANe vA daMsaNe vA selaMsi vA thaMbhaMsi vA thUbhaMsi vA Avarijjai vA NivArijjai vaa| jai NaM tumaM jamAlI! uppannaNANa-daMsaNadhare arahA jiNe kevalI bhavittA kevaliavakkamaNeNaM avakkaMte to NaM imAI do vAgaraNAI vAgarehiM, 'sAsae loe jamAlI! asAsae loe jamAlI!? sAsae jIve jamAlI! asAsae jIve jamAlI!?' tae NaM se jamAlI aNagAre bhagavayA goyameNaM evaM vutte samANe saMkie kaMkhie jAva kalusasamAvanne jAe yAvi hotthA, No saMcAeti bhagavao goyamassa kiMci vi pamokkhamAikkhittae, tusiNIe sNcitttth|| jamAlI ti samaNe bhagavaM mahAvIre jamAliM aNagAraM evaM vayAsI-atthi NaM jamAlI! mamaM bahave aMtevAsI samaNA niggaMthA chaumatthA je NaM pabhU eyaM vAgaraNaM vAgarittae jahA NaM ahaM, no ceva NaM eyappagAraM bhAsaM bhAsittae jahA NaM tumN| sAsae loe jamAlI! jaM naM kayAvi NAsi, Na kayAvi Na bhavati, na kadA bhavissai; bhuviM ca, bhavai ya, bhavissai ya, dhuve Nitie sAsae akkhae avvae avaTThie nnicce| asAsae loe jamAlI! jao osappiNI bhavittA ussappiNI bhavai, ussappiNI bhavitA osappiNI bhvi| sAsae jIve jamAlI! jaM NaM na kayAi NAsi jAva nnicce| asAsae jIve jamAlI! jaM NaM neraie bhavittA tirikkhajoNie bhavai, tirikkhajoNie bhavittA maNusse bhavai, maNusse bhavitA deve bhvi| tae NaM se jamAlI aNagAre samaNassa bhagavao mahAvIrassa evamAikkhamANassa jAva evaM parUvemANassa eyamaDhaM No saddahai No pattiyai No roei, eyamaTheM asaddahamANe apattiyamANe aroemANe doccaM pi samaNassa bhagavao mahAvIrassa aMtiyAo AyAe avakkamai, doccaM pi AyAe avakkamittA bahuhiM asabbhAvubbhAvaNAhiM ya micchattAbhiNivesehi ya appANaM ca paraM ca tadbhayaM ca buggAhemANe vuppAemANe bahUI vAsAiM sAmaNNapariyAgaM pAuNai, pAuNittA addhamAsiyAe saMlehaNAe attANaM jhUsei, a. jhUsettA tIsaM bhattAI aNasaNAe chedeti, chedettA tassa ThANassa aNAloiyapaDikkaMte kAlamAse kAlaM kiccA laMtae kappe terasasAgarovamaThitIesu devakibbisiesu devesu devakibbisiyattAe uvvnne| [468] tae NaM se bhagavaM goyame jamAliM aNagAraM kAlagayaM jANittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaMditA namaMsittA evaM vayAsIevaM khalu devANuppiyANaM aMtevAsI kusisse jamAlI NAmaM aNagAre, se NaM bhaMte! jamAlI aNagAre kAlamAse kAlaM kiccA kahiM gae? kahiM uvavanne? goyamA! di samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI evaM khalu goyamA! mamaM aMtevAsI kusisse jamAlI nAmaM aNagAre se NaM tadA mama evaM [dIparatnasAgara saMzodhitaH]] [214] [5-bhagavaI Page #216 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 AikkhamANassa 4 eyamahra No saddahai No pattiyai No roei, eyamaTheM asaddahamANe apattiyamANe aroemANe doccaM pi mamaM aMtiyAo AyAe avakkamai, avakkamittA bahUhiM asabbhAvubbhAvaNAhiM taM ceva jAva devakibbisiyattAe uvvnne| [469] kativihA NaM bhaMte! devakibbisiyA paNNatA? goyamA! tivihA devakibbisiyA paNNattA,taM jahA-tipaliovamaTTiIyA, tisAgarovamaTThiIyA, terssaagrovmttttiiiyaa| kahi NaM bhaMte! tipaliovamaTThitIyA devakibbisiyA parivasaMti? goyamA! uppiM joisiyANaM, hiLiM sohammIsANesu kappesu, ettha NaM tipaliovamaTThiIyA devakibbisiyA privsNti| kahi NaM bhaMte! tisAgarovamaTThiIyA devakibbisiyA parivasaMti? goyamA! uppiM sohammaIsANANaM kappANaM, hiLiM saNaMkumAra-mAhiMdesu kappesa, ettha NaM tisAgarovamaTThiIyA devakibbisiyA privti| kahi NaM bhaMte! terasasAgarovamaThiIyA devakibbisiyA devA parivasaMti? goyamA! uppiM baMbhalogassa kappassa, hiLiM laMtae kappe, ettha NaM terasasAgarovamaTTiIyA devakibbisAyA devA privti| devakibbisiyA NaM bhaMte! kesu kammAdANesu devakibbisiyattAe uvavattAro bhavaMti? goyamA! je ime jIvA AyariyapaDiNIyA uvajjhAyapaDiNIyA kulapaDiNIyA gaNapaDiNIyA, saMghapaDiNIyA, AyariyauvajjhAyANaM ayasakarA avaNNakarA akittikarA bahUhiM asabbhAvubbhAvaNAhiM micchattAbhinivesehi ya appANaM ca paraM ca ta ubhayaM ca buggAhemANA vuppAemANA bahUI vAsAiM sAmaNNapariyAgaM pAuNaMti, pAuNitA tassa ThANassa aNAloiyapaDikkaMtA kAlamAse kAlaM kiccA annayaresu devakibbisiesu devakibbisiyattAe uvavattAro bhavaMti; taM jahA- tipaliovama-druitIesu vA tisAgarovama-druitIesu vA terasasAgarovama-ThitIesa vaa| devakibbisiyA NaM bhaMte! tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM caitA kahiM gacchaMti? kahiM uvavajjati? goyamA! jAva cattAri paMca neraiya-tirikkhajoNiya-maNussadevabhavaggahaNAiM saMsAraM aNupariyaTi tA tao pacchA sijjhaMti bujjhaMti jAva aMtaM kreNti| atthegaiyA aNAdIyaM aNavadaggaM dIhamaddhaM cAuraMtasaMsArakaMtAraM annupriyaaNti| jamAlI NaM bhaMte! aNagAre arasAhAre virasAhAre aMtAhAre paMtAhAre lUhAhAre tucchAhAre arasajIvI virasajIvI jAva tucchajIvI uvasaMtajIvI pasaMtajIvI vivittajIvI? haMtA, goyamA! jamAlI NaM aNagAre arasAhAre virasAhAre jAva vivittjiivii| jati NaM bhaMte! jamAlI aNagAre arasAhAre virasAhAre jAva vivittajIvI kamhA NaM bhaMte! jamAlI aNagAre kAlamAse kAlaM kiccA laMtae kappe terasasAgarovamaTTitIesu devakibbisiesu devesu devakibbisiyattAe uvavanne? goyamA! jamAlI NaM aNagAre AyariyapaDiNIe uvajjhAyapaDiNIe AyariyauvajjhAyANaM ayasakArae avaNNakArae jAva vuggAhemANe vuppAemANe bahUI vAsAiM sAmaNNapariyAgaM pAuNitA addhamAsiyAe saMlehaNAe tIsaM bhattAiM aNasaNAe chedeti, tIsaM bhattAI aNasaNAe chedetA tassa ThANassa aNAloiyapaDikkaMte kAlamAse kAlaM kiccA laMtae kappe jAva uvvnne| [470] jamAlI NaM bhaMte! deve tAo devaloyAo AukkhaeNaM bhavakkhaeNaM jAva kahiM gae? uvavahikahiM? goyamA! jAva paMca tirikkhajoNiya-maNussa-devabhavaggahaNAI saMsAraM aNupariyaTitA tato pacchA [dIparatnasAgara saMzodhitaH] [215] [5-bhagavaI Page #217 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 sijjhihiti jAva aMtaM kaahiti| sevaM bhaMte! sevaM bhaMte! ti.|| *navame sae tetIsaimo uddeso samato. 0 cauttIsaimo uddeso 0 [471] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva evaM vadAsI purise NaM bhaMte! purisaM haNamANe kiM purisaM haNati, nopurisaM haNati? goyamA! purisaM pi haNati, nopurise vi hnnti| se keNaTheNaM bhaMte! evaM baccai parisaM pi haNai, nopurise vi haNai'? gotamA! tassa NaM evaM bhavai-evaM khalu ahaM ega parisaM haNAmi' se NaM ega parisaM haNamANe aNege jIve hnni| se goyamA! evaM vuccai purisaM pi haNai nopurise vi hnnti'| purise NaM bhaMte! AsaM haNamANe kiM AsaM haNai, noAse vi haNai? goyamA! AsaM pi haNai, noAse vi hnni| se keNaDheNaM? aTTho thev| evaM hatthiM sIhaM vagghaM jAva cilllgN| purise NaM bhaMte! annayaraM tasapANaM haNamANe kiM annayaraM tasapANaM haNai, noannayare tase pANe haNai? goyamA! annayaraM pi tasapANaM haNai, noannayare vi tase pANe hnni| se keNaDheNaM bhaMte! evaM vuccar3a 'annayaraM pi tasapANaM [haNati] noannayare vi tase pANe haNai'? goyamA! tassa NaM evaM bhavai-evaM khalu ahaM egaM annayaraM tasaM pANaM haNAmi, se NaM egaM annayaraM tasaM pANaM haNamANe aNege jIve hnni| se teNaDheNaM goyamA! taM cev| ee savve vi ekkgmaa| purise NaM bhaMte! isiM haNamANe kiM isiM haNai, noisiM haNai? goyamA! isiM pi haNai noisiM pi hnni| se keNaTheNaM bhaMte! evaM vuccai jAva noisi pi haNai? goyamA! tassa NaM evaM bhavai-evaM khalu ahaM ega isiM haNAmi, se NaM ega isiM haNamANe aNaMte jIve haNai se teNaTheNaM nikkhevo| purise NaM bhaMte! purisaM haNamANe kiM purisavereNaM puDhe, nopurisavereNaM puDheM? goyamA! niyamA tAva purisavereNaM puLe, ahavA purisavereNa ya NoparisavereNa ya puLe, ahavA purisavereNa ya nopurisaverehi ya puddhe| evaM AsaM, evaM jAva cillalagaM jAva ahavA cillalagavereNa ya Nocillalagaverehi ya puddheN| purise NaM bhaMte! isiM haNamANe kiM isivereNaM puDheM, noisivereNaM puDhe? goyamA! niyamA tAva isivereNaM puDheM, ahavA isivereNa ya NoisivereNa ya puDhe, ahavA isivereNa ya noisiverehi ya puddheN| [472] puDhavikAiye NaM bhaMte! puDhavikAyaM ceva ANamati vA pANamati vA Usasati vA nIsasati vA? haMtA, goyamA! puDhavikkAie puDhavikkAiyaM ceva ANamati vA jAva nIsasati vaa| puDhavikkAie NaM bhaMte! AukkAiyaM ANamati vA jAva nIsasati vA? haMtA, goyamA! puDhavikkAie AukkAiyaM ANamati vA jAva nIsasati vaa| [dIparatnasAgara saMzodhitaH] [216] [5-bhagavaI Page #218 -------------------------------------------------------------------------- ________________ sataM-9, vaggo - ,sattaMsattaM- , uddeso-33 evaM teukkAiyaM vaaukkaaiyN| evaM vnnssikaaiyN| AukkAie NaM bhaMte! puDhavikkAiyaM ANamati vA pANamati vA.? evaM cev| AukkAie NaM bhaMte! AukkAiyaM ceva ANamati vA.? evaM cev| evaM teu-vaau-vnnssikaaiyN| teukkAie NaM bhaMte! puDhavikkAiyaM ANamati vA? evaM jAva vaNassaikAie NaM bhaMte! vaNassaikAiyaM ceva ANamati vA.? thev| puDhavikkAie NaM bhaMte! puDhavikAiyaM ceva ANamamANe vA pANamamANe vA UsasamANe vA nIsasamANe vA kaikirie? goyamA! siya tikirie, siya cakirie, siya pNckirie| puDhavikkAie NaM bhaMte! AukkAiyaM ANamamANe vA.? evaM cev| evaM jAva vnnssikaaiyN| evaM AukAieNa vi savve vi bhaanniyvvaa| evaM teThakkAieNa vi| evaM vAukkAieNa vi| vaNassaikAie NaM bhaMte! vaNassaikAiyaM ceva ANamamANe vA.? pucchaa| goyamA! siya tikirie, siya cakirie, siya pNckirie| [473] vAThakkAie NaM bhaMte! rukkhassa mUlaM pacAlemANe vA pavADemANe vA katikirie? goyamA! siya tikirie, siya cakirie, siya pNckirie| evaM kNdN| evaM jAva bIyaM pacAlemANe vA. pucchaa| goyamA! siya tikirie, siya cakirie, siya pNckirie| sevaM bhaMte! sevaM bhaMte ti.| **navame sae caThattIsaimo uddeso samatto ___0-navamaM sataM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca navamaM sataM samataM . [] dasamaM sayaM[] [474] disa saMvuDaaNagAre AiDDhI sAmahatthi devi sabhA / uttara aMtaradIvA dasamammi sayammi cottIsA / / 0 paDhamo uddeso 0 [475] rAyagihe jAva evaM vadAsI-- kimiyaM bhaMte! pAINA ti pavuccati? goyamA! jIvA ceva ajIvA cev| kimiyaM bhaMte! paDINA ti pavaccati? goyamA! evaM cev| evaM dAhiNA, evaM udINA, evaM ur3aDhA, evaM ahA vi| kati NaM bhaMte! disAo paNNatAo? goyamA! dasa disAo paNNatAo, taM jahA-puratthimA, [dIparatnasAgara saMzodhitaH] [217] [5-bhagavaI Page #219 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsattaM- , uddeso-1 puratthimadAhiNA, dAhiNA, dAhiNapaccatthimA, paccatthimA, paccatthimuttarA, uttarA, uttarapuratthimA, uDDhA, ahaa| eyAsi NaM bhaMte! dasaNhaM disANaM kati NAmadhejjA paNNatA? goyamA! dasa nAmadhejjA paNNatA,taM jahA iMda'ggeyI jammA ya neratI vAruNI ya vAyavvA / somA IsANI yA vimalA ya tamA ya bodhavvA / / iMdA NaM bhaMte! disA kiM jIvA, jIvadesA, jIvapadesA, ajIvA, ajIvadesA, ajIvapaesA? goyamA! jIvA vi, taM ceva jAva ajIvapaesA vi| je jIvA te niyamaM egiMdiyA, beiMdiyA jAva paMciMdiyA, anniNdiyaa| je jIvadesA te niyamaM egiMdiyadesA jAva anniNdiydesaa| je jIvapaesA te niyamaM egiMdiyapaesA jAva anniNdiypesaa| je ajIvA, te duvihA paNNatA, taM jahA-rUviajIvA ya, arUviajIvA y| je rUviajIvA te caThavvihA paNNattA, taM jahA-khaMdhA, khaMdhadesA, khaMdhapaesA, prmaannupogglaa| je arUviajIvA te sattavihA paNNatA, taM jahA-no dhammatthikAye, dhammatthikAyassa dese, dhammatthikAyassa padesA; no adhammatthikAye, adhammatthikAyassa dese, adhammatthikAyassa padesA; no AgAsatthikAye, AgAsatthikAyassa dese, AgAsatthikAyassa padesA, addhaasmye| aggeyI NaM bhaMte! disA kiM jIvA, jIvadesA, jIvapadesA0 pucchaa| goyamA! No jIvA, jIvadesA vi, jIvapadesA vi, ajIvA vi, ajIvadesA vi, ajIvapadesA vi| je jIvadesA te niyama egiNdiydesaa| ahavA egiMdiyadesA ya beiMdiyassa dese, ahavA egiMdiyadesA ya beiMdiyassa desA, ahavA egiMdiyadesA ya beiMdiyANa ya desaa| ahavA egiMdiyadesA ya teiMdiyassa dese, evaM ceva tiyabhaMgo bhaanniyvvo| evaM jAva aNiMdiyANaM tiybhNgo| je jIvapadesA te niyamA egidiypdesaa| ahavA egiMdiyapadesA ya beiMdiyassa padesA, ahavA egidiyapadesA ya beiMdiyANa ya pesaa| evaM Adillavirahio jAva anniNdiyaannN| je ajIvA te duvihA paNNatA, taM jahA-rUviajIvA ya arUviajIvA y| je rUviajIvA te caThavvihA paNNatA, taM jahA-khaMdhA jAva prmaannupogglaa| je arUviajIvA te sattavidhA paNNatA, taM jahA--no dhammatthikAye, dhammatthikAyassa dese, dhammatthikAyassa padesA; evaM adhammatthikAyassa vi; evaM AgAsatthikAyassa vi jAva AgAsatthikAyassa padesA; addhaasmye| jammA NaM bhaMte! disA kiM jIvA0? jahA iMdA taheva nirvsesN| neraI jahA aggeyii| vAruNI jahA iNdaa| vAyavvA jahA aggeyii| somA jahA iNdaa| IsANI jahA aggeyii| vimalAe jIvA jahA aggeIe, ajIvA jahA iNdaae| evaM tamAe vi, navaraM arUvI chvvihaa| addhAsamayo na bhnnnnti| [476] kati NaM bhaMte! sarIrA paNNatA? goyamA! paMca sarIrA paNNattA,taM jahA-orAlie jAva kmme| [dIparatnasAgara saMzodhitaH]] [218] [5-bhagavaI Page #220 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsattaM- , uddeso-1 orAliyasarIre NaM bhaMte! kativihe paNNate? evaM ogAhaNasaMThANapadaM niravasesaM bhANiyavvaM jAva appAbagaM ti| sevaM bhaMte! sevaM bhaMte tilA *dasame sae paDhamo uddeso samato 0 bIo uddeso 0 [477] rAyagihe jAva evaM vayAsI saMvuDassa NaM bhaMte! aNagArassa vIyI paMthe viccA purao rUvAI nijjhAyamANassa, maggato rUvAI avayakkhamANassa, pAsato rUvAiM avaloemANassa, uDDhaM rUvAiM oloemANassa, ahe rUvAI AloemANassa tassa NaM bhaMte! kiM iriyAvahiyA kiriyA kajjai, saMparAiyA kiriyA kajjai? goyamA! saMvuDassa NaM aNagArassa vIyI paMthe ThiccA jAva tassa NaM No iriyAvahiyA kiriyA kajjai, saMparAiyA kiriyA kjji| se keNaTTeNaM bhaMte ! evaM vuccai-saMvuDa0 jAva saMparAiyA kiriyA kajjai? goyamA! jassa NaM koha-mANa-mAyA-lobhA evaM jahA sattamasae paDhamoddesae jAva se NaM ussuttameva rIyati, seteNaTheNaM jAva saMparAiyA kiriyA kjjti| saMvuDassa NaM bhaMte! aNagArassa avIyI paMthe ThiccA purato rUvAiM nijjhAyamANassa jAva tassa NaM bhaMte! kiM iriyAvahiyA kiriyA kajjai0? pucchaa| goyamA! saMvuDa0 jAva tassa NaM iriyAvahiyA kiriyA kajjai, no saMparAiyA kiriyA kjji| se keNaDheNaM bhaMte! evaM vuccai? jahA sattamasae sattamuddesae jAva se NaM ahAsuttameva rIyati, seteNaTheNaM jAva no saMparAiyA kiriyA kjjdd'| [478] katividhA NaM bhaMte! joNI paNNatA? goyamA! tivihA joNI paNNatA, taM-sIyA usiNA siitosinnaa| evaM joNIpayaM niravasesaM bhaanniyvvN| [479] katividhA NaM bhaMte! vedaNA paNNatA? goyamA! tivihA vedaNA paNNatA,taM jahA sItA usiNA siitosinnaa| evaM vedaNApadaM bhANitavvaM jAva neraiyA NaM bhaMte! kiM dukkhaM vedaNaM vedeti, suhaM vedaNaM vedeti, akkha masuhaM vedaNaM vedeti? goyamA! dukkhaM pi vedaNaM vedeti, suhaM pi vedaNaM vedeti, adukkhamasuhaM pi vedaNaM vedeti| [480] mAsiyaM NaM bhaMte! bhikkhupaDimaM paDivannassa aNagArassa niccaM vosaLe kAye ciyatte dehe, evaM mAsiyA bhikkhupaDimA niravasesA bhANiyavvA jahA dasAhiM jAva ArAhiyA bhvti| [481] bhikkhU ya annayaraM akiccaTThANaM paDisevittA, se NaM tassa ThANassa aNAloiya apaDikkaMte kAlaM kareti natthi tassa aaraahnnaa| se NaM tassa ThANassa AloiyapaDikkaMte kAlaM kareti atthi tassa aaraahnnaa| bhikkhU ya annayaraM akiccaTThANaM paDisevittA, tassa NaM evaM bhavati pacchA vi NaM ahaM carimakAlasamayaMsi eyassa ThANassa AloessAmi jAva paDivajjissAmi, se NaM tassa ThANassa aNAloiya'paDikkaMte jAva natthi tassa aaraahnnaa| [dIparatnasAgara saMzodhitaH] [219] [5-bhagavaI Page #221 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsattaM- , uddeso-2 se NaM tassa ThANassa AloiyapaDikkate kAlaM karei atthi tassa aaraahnnaa| bhikkhU ya annayaraM akiccaTThANaM paDisevittA, tassa NaMevaM bhavati - jai tAva samaNovAsagA vi kAlamAse kAlaM kiccA annayaresu devalogesu devattAe uvavattAro bhavaMti kimaMga puNa ahaM aNapanniyadevattaNaM pi no labhissAmi?'ti kaTA se NaM tassa ThANassa aNAloiya'paDikkaMte kAlaM kareti natthi tassa aaraahnnaa| se NaM tassa ThANassa AloiyapaDikkaMte kAlaM kareti atthi tassa aaraahnnaa| sevaM bhaMte! sevaM bhaMte! ti0 *dasame sae bIio uheso samato. 0 taio uddesao 0 [482] rAyagihe jAva evaM vadAsi-- AiDDhIe NaM bhaMte! deve jAva cattAri paMca devAvAsaMtarAiM vItikkaMte teNa paraM pariDDhIe? haMtA, goyamA! AiDDhIe NaM0, taM cev| evaM asurakumAre vi| navaraM asurakumArAvAsaMtarAiM, sesaM taM cev| evaM eeNaM kameNaM jAva thnniykumaare| evaM vANamaMtare jotisie vemANie jAva teNa paraM priddddhiie| appiDDhIe NaM bhaMte! deve mahiDDhIyassa devassa majjhaMmajjheNaM vItIvaijjA? No iNaDhe smtthe| samiDDhIe NaM bhaMte! deve samiDDhIyassa devassa majjhaMmajjheNaM vItIvaejjA? No iNaDhe smtthe| pamattaM puNa viitiivejjaa| se NaM bhaMte! kiM vimohitA pabhU, avimohitA pabhU? goyamA! vimohetA pabhU, no avimohetA pbhuu| se bhaMte! kiM puTviM vimohetA pacchA vItIvaejjA? puTviM vItIvaetA pacchA vimohejjA? goyamA! puTviM vimohettA pacchA vItIvaejjA, No puTviM vItIvaittA pacchA vimohejjaa| mahiDDhIe NaM bhaMte! deve appiDDhIyassa devassa majjhaMmajjheNaM vItIvaejjA? haMtA, viitiivejjaa| se bhaMte! kiM vimohitA pabhU, avimohitA pabhU? goyamA! vimohitA vi pabhU, avimohitA vi pbhuu| se bhaMte! kiM puTviM vimohetA pacchA vItIvaijjA? puTviM vItIvaitA pacchA vimohejjA? goyamA! puTviM vA vimohittA pacchA vItIvaejjA, pavviM vA vItIvaittA pacchA vimohejjaa| appiDDhIe NaM bhaMte! asurakumAre mahiDDhIyassa asurakumArassa majjhaMmajjheNaM vItIvaejjA? No iNaThe smtthe| evaM asurakumAreNa vi tiNNi AlAvagA bhANiyavvA jahA ohieNaM deveNaM bhnnitaa| evaM jAva thnniykumaarennN| [dIparatnasAgara saMzodhitaH] [220] [5-bhagavaI Page #222 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsataM- , uddeso-3 vANamaMtara-jotisiya-vemANieNaM evaM cev| appir3aDhIe NaM bhaMte! deve mahiDDhIyAe devIe majjhaMmajjheNaM vItIvaejjA? No iNaThe smtthe| samiDaDhIe NaM bhaMte! deve samir3aDhIyAe devIe majjhaMmajjheNaM0? evaM taheva deveNa ya devIe ya daMDao bhANiyavvo jAva vemaanniyaae| appiDDhiyA NaM bhaMte! devI mahiDDhIyassa devassa majjhamajjheNaM0? evaM eso vi taio daMDao bhANiyavvo jAva mahiDDhiyA vemANiNI appiDDhiyassa vemANiyassa majjhaMmajjheNaM vItIvaejjA? haMtA, viitiivejjaa| appiDDhIyA NaM bhaMte! devI mahiDDhiyAe devIe majjhaMmajjheNaM vItIvaejjA? No iNaThe smtthe| evaM samiDDhiyA devI samiDiDhayAe devIe thev| mahiDDhiyA devI appiDDhiyAe devIe thev| evaM ekkekke tiNNi tiNNi AlAvagA bhANiyavvA jAva mahiDDhIyA NaM bhaMte ! vemANiNI appiDDhIyAe vemANiNIe majjhaMmajjheNaM vItIvaejjA ? haMtA, viitiivejjaa| sA bhaMte! kiM vimohittA pabhU ? taheva jAva puTviM vA vIivaittA pacchA vimohejjaa| ee cattAri dNddgaa| [483]Asassa NaM bhaMte! dhAvamANassa kiM khu khu'tti karei? goyamA! Asassa NaM dhAvamANassa hiyayassa ya jagayassa ya aMtarA ettha NaM kakkaDae nAmaM vAe samuThThaD, je NaM Asassa dhAvamANassa 'khu khu'tti kreti| [484] aha bhaMte! AsaissAmo saissAmo ciTThissAmo nisiissAmo tuyaTissAmo, paNNavaNI NaM esa bhAsA na esA bhAsA mosa, haMtA goyamA AsaissANo saissAmo ciTThissAmo nisiissAmo tuyaMTissAmo-paNNavaNI NaM esA bhAsA na esA bhAsA mosA sevaM bhaMte sevaM bhaMte ti / [485] AmaMtaNi ANamaNI jAyaNi taha pucchaNI ya pnnnnvnnii| paccakkhANI bhAsA bhAsA icchANulomA ya / / [486] aNabhiggahiyA bhAsA bhAsA ya abhiggahammi bodhvvaa| saMsayakaraNI bhAsA voyaDa mavvoyaDA ceva / / paNNavaNI NaM esA bhAsA, na esA bhAsA mosA? haMtA, goyamA! AsaissAmo0 taM ceva jAva na esA bhAsA mosaa| sevaM bhaMte! sevaM bhaMte! ti| *dasame sae taio uddeso samato 0 cauttho uddeso0 [487] teNaM kAleNaM teNaM samaeNaM vANiyagAme nAmaM nagare hotthaa| vnnnno| dUtipalAsae cetie| sAmI samosaDhe jAva parisA pddigyaa| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa jeThe aMtevAsI iMdabhUtI nAmaM [dIparatnasAgara saMzodhitaH] [221] [5-bhagavaI Page #223 -------------------------------------------------------------------------- ________________ sataM-10, vaggo-,sattaMsattaM-, uddeso-4 aNagAre jAva uDDhajANU jAva vihara | teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa aMtevAsI sAmahatthI nAmaM aNagAre pagatibhaddae jahA rohe jAva uDDhajANU jAva viharati / tae NaM se sAmahatthI aNagAre jAyasaDDhe jAva uThAe uTheti, 30 2 jeNeva bhagavaM goyame teNeva uvAcchati, te0 502 bhagavaM goyamaM tikkhutto jAva pajjuvAsamANe evaM vadAsI -- atthi NaM bhaMte! camarassa asuriMdassa asurakumAraraNNo tAvattIsagA devA ? haMtA, atthi / se keNaTTheNaM bhaMte! evaM vuccati camarassa asuriMdassa asurakumAraraNNo tAvattIsagA devA, tAvattIsagA devA? evaM khalu sAmahatthI ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse kAyaMdI nAmaM nagarI hotthA / vaNNao / tattha NaM kAyaMdIe nayarIe tAvattIsaM sahAyA gAhAvatI samaNovAsagA parivasaMti aDDhA jAva aparibhUyA abhigayajIvA'jIvA uvaladdhapuNNa-pAvA jAva viharaMti / tae NaM te tAvattasaM sahAyA gAhAvatI samaNovAsayA puvviM uggA uggavihArI saMviggA saMviggavihArI bhavittA tao pacchA pAsatthA pAsatthavihArI osannA osannavihArI kusIlA kusIlavihArI ahAchaMdA ahAchaMdavihArI bahUiM vAsAiM samaNovAsagapariyAgaM pAThaNaMti, pA02 addhamAsiyAe saMlehaNAe attANaM jhUseMti, jhU0 2 tIsaM bhattAiM aNasaNA chedeMti, che0 2 tassa ThANassa aNAloiya'paDikkaMtA kAlamAse kAlaM kiccA camarassa asuriMdassa asurakumAraraNNo tAvattIsagadevattAe uvavannA / jappabhiti ca NaM bhaMte! te kAyaMdagA tAvattIsaM sahAyA gAhAvatI samaNovAsagA camarassa asuriMdassa asurakumAraraNNo tAvattIsadevattAe uvavannA tappabhitiM ca NaM bhaMte evaM vuccati camarassa asuriMdassa asurakumAraraNNo tAvattIsagA devA, tAvattIsagA devA' ? | tae NaM bhagavaM goyame sAmahatthiNA aNagAreNaM evaM vutte samANe saMkite kaMkhie vitigiMchie uTThAe uTThei, u0 2 sAmahatthiNA aNagAreNaM saddhiM jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, te0302 samaNaM bhagavaM mahAvIraM vaMdaD namaMsai, evaM vadAsI atthi NaM bhaMte! camarassa asuriMdassa asuraraNNo tAvattIsagA devA, tAvattIsagA devA? haMtA, atthi / se keNaTTheNaM bhaMte! evaM vuccai, evaM taM caiva savvaM bhANiyavvaM jAva tappabhitiM ca NaM evaM vuccai camarassa asuriMdassa asurakumAraraNNo tAvattIsagA devA, tAvattIsagA devA ? No iNaTThe samaTThe, goyamA ! camarassa NaM asuriMdassa asurakumAraraNNo tAvattIsagANaM devANaM sAsae nAmadhejje paNNatte, jaM na nAsI, na kadAyi na bhavati, jAva nicce avvocchittinayaTThatAe / anne cayaMti, anne uvvjjNti| atthi NaM bhaMte! balissa vairoyaNiMdassa vairoyaNaraNNo tAvattIsagA devA, tAvattIsagA devA ? haMtA, atthi / se keNaTTheNaM bhaMte! evaM vuccati - balissa vairoyaNiMdassa jAva tAvattIsagA devA, tAvattIsagA devA? evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse vibbhele NAmaM sannivese hotthA / vaNNao / tattha NaM vebhele sannivese jahA camarassa jAva uvavannA / jappabhitiM ca NaM bhaMte! te vibbhelagA tAvattIsaM sahAyA gAhAvatI samaNovAsagA balissa vairoyaNiMdassa var3oyaNaraNNo sesaM taM ceva jAva nicce avvocchittinayaTThayAe / anne uvvjjNti| [dIparatnasAgara saMzodhitaH ] [222] [5-bhagavaI] Page #224 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsataM- , uddeso-4 atthi NaM bhaMte dharaNassa nAgakumAriMdassa nAgakumAraraNNo tAvattIsagA devA, tAvattIsagA devA? haMtA, atthi| se keNaDheNaM jAva tAvattIsagA devA, tAvattIsagA devA? goyamA! dharaNassa nAgakumAriMdassa nAgakumAraraNNo tAvattIsagANaM devANaM sAsae nAmadhejje paNNate, jaM na kadAyi nAsI, jAva anne cayaMti, anne uvvjjNti| evaM bhUyANaMdassa vi| evaM jAva mhaaghosss| atthi NaM bhaMte! sakkassa deviMdassa devaraNNo0 pucchaa| haMtA, atthi| se keNaTheNaM jAva tAvattIsagA devA, tAvattIsagA devA? evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse vAlAe nAmaM sannivese hotthaa| vnnnno| tattha NaM vAlAe sannivese tAvattIsaM sahAyA gAhAvatI samaNovAsagA jahA camarassa jAva vihrNti| tae NaM te tAvattIsaM sahAyA gAhAvatI samaNovAsagA puvviM pi pacchA vi uggA uggavihArI saMviggA saMviggavihArI bahUI vAsAI samaNovAsagapariyAgaM pAuNitA mAsiyAe saMlehaNAe attANaM jhUseMti, jhU02 saTThaM bhattAI aNasaNAe chedeMti, che02 AloiyapaDikkaMtA samAhipattA kAlamAse kAlaM kiccA jAva uvvnnaa| jappabhitiM ca NaM bhaMte! te vAlAgA tAvattIsaM sahAyA gAhAvatI samaNovAsagA sesaM jahA camarassa jAva anne uvvjjti| atthi NaM bhaMte! iisaannss0| evaM jahA sakkassa, navaraM caMpAe nagarIe jAva uvvnnaa| jappabhitiM ca NaM bhaMte! caMpiccA tAvattIsaM sahAyA0 sesaM taM ceva jAva anne uvvjjNti| atthi NaM bhaMte! saNaMkumArassa deviMdassa devaraNNo0 pucchaa| haMtA, atthi| se keNaTheNaM0? jahA dharaNassa thev| sevaM bhaMte! sevaM bhaMte! ti| dasame sae cauttho uDeso samato. 0 paMcamo uddeso 0 [488] teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nagare guNasilae ceie jAva parisA pddigyaa| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa bahave aMtevAsI therA bhagavaMto jAisaMpannA jahA aTThame sae sattamuddesae jAva vihrNti| tae NaM te therA bhagavaMto jAyasaDDhA jAyasaMsayA jahA goyamasAmI jAva pajjuvAsamANA evaM vadAsI-- camarassa NaM bhaMte! asuriMdassa asurakumAraraNNo kati aggamahisIo pannatAo? ajjo! paMca aggamahisIo pannatAo, taM jahA--kAlI rAyI rayaNI vijjU mehaa| tattha NaM egamegAe devIe aTThaTTha devIsahassA parivAro pnntto| pabhU NaM tAo egamegA devI annAiM aTThaDaTTha devIsahassAI pariyAraM viuvvitte| evAmeva sapuvvAvareNaM cattAlIsaM devIsahassA, se taM tuddie| pabhU NaM bhaMte! camare asuriMde asurakumArarAyA camaracaMcAe rAyahANIe sabhAe suhammAe camaraMsi sIhAsaNaMsi tuDieNaM saddhiM divvAiM bhogabhogAiM bhuMjamANe viharittae? No iNaThe smtthe| [dIparatnasAgara saMzodhitaH] [223] [5-bhagavaI Page #225 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsattaM- , uddeso-5 se keNaDheNaM bhaMte! evaM vuccai-no pabhU camare asuriMde camaracaMcAe rAyahANIe jAva viharittae? "ajjo! camarassa NaM asuriMdassa asurakumAraraNNo camaracaMcAe rAyahANIe sabhAe suhammAe mANavae ceiyakhaMbhe vairAmaesu golavaTAsamuggaesu bahUo jiNasakahAo sannikkhittAo ciTThati, jAo NaM camarassa asuriMdassa asurakumAraraNNo annesiM ca bahUNaM asurakumArANaM devANa ya devINa ya accaNijjAo vaMdaNijjAo namaMsaNijjAo pUyaNijjAo sakkAraNijjAo sammANaNijjAo kallANaM maMgalaM devayaM cetiyaM pajjuvAsaNijjAo bhavaMti, tesiM paNihAe no pabhU; seteNaTheNaM ajjo! evaM vuccai-no pabhU camare asuriMde jAva rAyA camaracaMcAe jAva vihritte| pabhU NaM ajjo! camare asuriMde asurakumArarAyA camaracaMcAe rAyahANIe sabhAe suhammAe camaraMsi sIhAsaNaMsi causaTThIe sAmANiyasAhassIhiM tAvattIsAe jAva annehi ya bahUhiM asurakumArehiM devehi ya devIhi ya saddhiM saMpariDe mahayA'haya jAva bhujamANe viharitae, kevalaM pariyAriddhIe; no ceva NaM mennvttiyN"| [489] camarassa NaM bhaMte! asuriMdassa asurakumAraraNNo somassa mahAraNNo kati aggamahisIo pannatAo? ajjo! cattAri aggamahisIo pannatAo, taM jahA-kaNagA kaNagalayA cittagutA vsuNdhraa| tattha NaM egamegAe devIe egamegaM devisahassaM pariyAro pnntto| pabhU NaM tAo egamegA devI annaM egamegaM devisahassaM parivAraM viuvvitte| evAmeva cattAri devisahassA, se taM tuddie| pabhU NaM bhaMte! camarassa asuriMdassa asurakumAraraNNo some mahArAyA somAe rAyahANIe sabhAe suhammAe somaMsi sIhAsaNaMsi tuDieNaM0? avasesaM jahA camarassa, navaraM pariyAro jahA sUriyAbhassa, sesaM taM ceva jAva No ceva NaM mehnnvttiyN| camarassa NaM bhaMte! jAva raNo jamassa mahAraNNo kati aggamahisIo0? evaM ceva, navaraM jamAe rAyahANIe sesaM jahA somss| evaM varuNassa vi, navaraM varuNAe raayhaanniie| evaM vesamaNassa vi, navaraM vesamaNAe raayhaanniie| sesaM taM ceva jAva No ceva NaM mehnnvttiyN| balissa NaM bhaMte! vairoyaNiMdassa0 pucchaa| ajjo! paMca aggamahisIo pannattAo, taM jahAsuMbhA nisuMbhA raMbhA niraMbhA mynnaa| tattha NaM egamegAe devIe aTThaTTha0 sesaM jahA camarassa, navaraM balicaMcAe rAyahANIe pariyAro jahA mouddesae sesaM taM ceva, jAva mehnnvttiyN| balissa NaM bhaMte! vairoyaNiMdassa vairoyaNaraNNo somassa mahAraNNo kati aggamahisIo pannatAo? ajjo! cattAri aggamahisIo pannatAo, taM jahA-mINagA subhaddA vijayA asnnii| tattha NaM egamegAe devIe0 sesaM jahA camarasomassa, evaM jAva vesmnnss| dharaNassa NaM bhaMte! nAgakumAriMdassa nAgakumAraraNNo kati aggamahisIo pannatAo? ajjo! cha aggamahisIo pannattAo, taM jahA-alAmakkA saterA soyAmaNI iMdA ghnnvijjuyaa| tattha NaM egamegAe devIe cha ccha devisahassA pariyAro pnntto| pabhU NaM tAo egamegA devI annAI cha ccha devisahassAI pariyAraM viuvitte| evAmeva sapuvvAvareNaM chattIsaM devisahassA, se taM tuddie| pabhU NaM bhaMte! dharaNe0? sesaM taM ceva, navaraM dharaNAe rAyahANIe dharaNaMsi sIhAsaNaMsi sao pariyAro, sesaM taM cev| [dIparatnasAgara saMzodhitaH] [224] [5-bhagavaI Page #226 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsataM- , uddeso-5 dharaNassa NaM bhaMte! nAgakumAriMdassa kAlavAlassa logapAlassa mahAraNNo kati aggamahisIo pannatAo? ajjo! cattAri aggamahisIo pannatAo; taM jahA--asogA vimalA suppabhA sudNsnnaa| tattha NaM egamegAe0 avasesaM jahA cmrlogpaalaannN| evaM sesANaM tiNha vi logpaalaannN| bhUyANaMdassa NaM bhaMte!0 pucchaa| ajjo! cha aggamahisIo pannatAo, taM jahA--rUyA rUyaMsA surUyA ruyagAvatI rUyakatA ruuyppbhaa| tattha NaM egamegAe devIe0 avasesaM jahA dhrnnss|bhuuyaannNdss NaM bhaMte! naagvittss0pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--suNaMdA subhaddA sujAyA sumnnaa| tattha NaM egamegAe devIe0 avasesaM jahA cmrlogpaalaannN| evaM sesANaM tiNha vi logpaalaannN| je dAhiNillA iMdA tesiM jahA dhrnnss| logapAlANaM pi tesiM jahA dhrnnlogpaalaannN| uttarillANaM iMdANaM jahA bhuuyaannNdss| logapAlANa vi tesiM jahA bhUyANaMdassa logpaalaannN| navaraM iMdANaM savvesiM rAyahANIo, sIhAsaNANi ya sarisaNAmagANi, pariyAro jahA mouddese| logapAlANaM savvesiM rAyahANIo sIhAsaNANi ya sarisanAmagANi, pariyAro jahA cmrlogpaalaannN| kAlassa NaM bhaMte! pisAyiMdassa pisAyaraNNo kati aggamahisIo pannatAo? ajjo! cattAri aggamahisIo pannatAo, taM jahA--kamalA kamalappabhA uppalA sudNsnnaa| tattha NaM egamegAe devIe egamegaM devisahassaM, sesaM jahA cmrlogpaalaannN| pariyAro taheva, navaraM kAlAe rAyahANIe kAlaMsi sIhAsaNaMsi, sesaM taM cev| evaM mahAkAlassa vi| suruvassa NaM bhaMte! bhUiMdassa bhUyaranno0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--rUvavatI bahurUvA surUvA subhgaa| tattha NaM egamegAe0 sesaM jahA kaalss| evaM paDirUvagassa vi| puNNabhaddassa NaM bhaMte! jakkhiMdassa0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--puNNA bahuputtiyA uttamA taaryaa| tattha NaM egamegAe0 sesaM jahA kAlassa0| evaM mANibhaddassa vi| bhImassa NaM bhaMte! rakkhasiMdassa0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahApaThamA paThamAvatI kaNagA rynnppbhaa| tattha NaM egamegA0 sesaM jahA kaalss| evaM mahAbhImassa vi| kinnarassa NaM bhaMte!0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--vaDeMsA ketumatI ratiseNA rtippiyaa| tattha NaM0 sesaM taM cev| evaM kiMpurisassa vi| sappurisassa NaM0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--rohiNI navamiyA hirI pupphvtii| tattha NaM egamegA0, sesaM taM cev| evaM mahApurisassa vi| atikAyassa NaM bhaMte!0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--bhuyagA bhuyagavatI mahAkacchA phuddaa| tattha NaM0, sesaM taM cev| evaM mahAkAyassa vi| [dIparatnasAgara saMzodhitaH] [225] [5-bhagavaI Page #227 -------------------------------------------------------------------------- ________________ sataM-10, vaggo - ,sattaMsataM- , uddeso-5 gItaratissa NaM bhaMte!0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--sughosA vimalA sussarA srsstii| tattha NaM0, sesaM taM cev| evaM gIyajasassa vi| savvesiM etesiM jahA kAlassa, navaraM sarisanAmiyAo rAya hANIo sIhAsaNANi y| sesaM taM cev| caMdassa NaM bhaMte! jotisiMdassa jotisaraNNo0 pucchaa| ajjo! cattAri, aggamahisIo pannatAo, taM jahA--caMdappabhA dosiNAbhA accimAlI pbhNkraa| evaM jahA jIvAbhigame jotisiyauddesae thev| sUrassa vi sUrappabhA AyavAbhA accimAlI pbhNkraa| sesaM taM ceva jAva no ceva NaM mennvttiyN| iMgAlassa NaM bhaMte! mahaggahassa kati agga0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--vijayA vejayaMtI jayaMtI apraajiyaa| tattha NaM egamegAe devIe0, sesaM jahA cNdss| navaraM iMgAlavaDeMsae vimANe iMgAlagaMsi siihaasnnNsi| sesaM taM cev| evaM viyAlagassa vi| evaM aTThAsItIe vi mahAgahANaM bhANiyavvaM jAva bhaavkeuss| navaraM vaDeMsagA sIhAsaNANi ya srinaamgaanni| sesaM taM cev| sakkassa NaM bhaMte! deviMdassa devaraNo0 pucchaa| ajjo! aTTha aggamahisIo pannattAo, taM jahA--paThamA sivA suyI aMjU amalA accharA navamiyA rohinnii| tattha NaM egamegAe devIe solasa solasa devisahassA pariyAro pnntto| pabhU NaM tAo egamegA devI annAI solasa solasa devisahassA pariyAraM vitthvitte| evAmeva sapuvvAvareNaM aTThAvIsutatraM devisayasahassaM, se taM tuddie| pabhU NaM bhaMte! sakke deviMde devarAyA sohamme kappe sohammavaDeMsae vimANe sabhAe suhammAe sakkaMsi sIhAsaNaMsi tuDieNaM saddhiM sesaM jahA camarassa | navaraM pariyAro jahA mouddese| sakkassa NaM deviMdassa devaraNNo somassa mahAraNNo kati aggamahisIo0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA--rohiNI madaNA cittA somaa| tattha NaM egamegA0, sesaM jahA cmrlogpaalaannN| navaraM sayaMpabhe vimANe sabhAe suhammAe somaMsi sIhAsaNaMsi, sesaM taM cev| evaM jAva vesamaNassa, navaraM vimANAI jahA ttiyse| IsANassa NaM bhaMte!0 pucchaa| ajjo! aTTha aggamahisIo pannatAo, taM jahA-kaNhA kaNharAI rAmA rAmarakkhiyA vasU vasuguttA vasumittA vsuNdhraa| tattha NaM egamegAe0, sesaM jahA skkss| IsANassa NaM bhaMte! deviMdassa somassa mahAraNNo kati0 pucchaa| ajjo! cattAri aggamahisIo pannatAo, taM jahA-puDhavI rAtI rayaNI vijjuu| tattha NaM0, sesaM jahA sakkassa logpaalaannN| evaM jAva varuNassa, navaraM vimANA jahA cautthasae / sesaM taM ceva jAva no ceva NaM mehunnvttiyN| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| *dasame sae paMcamo uddeso samatto* 0 chaTTho uddeso0 [490] kahi NaM bhaMte! sakkassa deviMdassa devaraNNo sabhA suhammA pannatA? goyamA! jaMbuddIve [dIparatnasAgara saMzodhitaH] [226] [5-bhagavaI Page #228 -------------------------------------------------------------------------- ________________ sataM-10, vaggo-,sattaMsattaM-, uddeso-6 dIve maMdarassa pavvayassa dAhiNeNaM imIse rayaNappabhAe evaM jahA rAyappaseNaijje jAva paMca vaDeMsagA pannattA, taM jahA - asogavaDeMsae jAva majjhe sohammavaDeMsae / se NaM sohammavaDeMsae mahAvimANe joyaNasayasahassAiM AyAma - vikkhaMbheNaM, ..... addhaterasa [491] evaM jaha sUriyAbhe taheva mANaM taheva uvvaato| sakkassa ya abhiseo taheva jaha sUriyAbhassa || [492] alaMkAra accaNiyA taheva jAva Ayarakkha tti, do sAgarovamAI tthitii| sakke NaM bhaMte! deviMde devarAyA kemahiDDhIe jAva kemahAsokkhe ? goyamA ! mahiDDhIe jAva mahAsokkhe, se NaM tattha battIsAra vimANAvAsasayasahassANaM jAva viharati, emahiDDhIe jAva emahAsokkhe sakke deviMde devarAyA / sevaM bhaMte! sevaM bhaMte! ti0 / *dasame sae chaTho uddeso samatto* 0 uddesagA : / 7-34:- 0 [493] kahiM NaM bhaMte! uttarillANaM egoruyamaNussANaM egoruyadIve nAmaM dIve pannatte ? evaM jahA jIvAbhigame taheva niravasesaM jAva suddhadaMtadIvo tti / ee aTThAvIsaM uddesagA bhANiyavvA / sevaM bhaMte! sevaM bhaMte! tti jAva viharati / *dasame sae - 7-34- uheso samatto 0 dasamaM sayaM samataM- 0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca dasamaM sataM samattaM * [] ekkArasaM sayaM [] [494] uppala sAlu palAse kuMbhI nAlIya pauma kaNNIya / naliNa siva loga kAlAsslabhiya dasa do ya ekkAre // o paDhamo uddesao 0 parimANaM avahAruccatta udae udIraNAe lesA diTThI [496] joguvaoge vaNNa-rasamAi UsAsage viraI kiriyA baMdhe saNNa kasAyitthi [497] saNNiMdiya aNubaMdhe saMvehAsshAra Thii [495] uvavAo samugdhAe / cayaNaM mUlAdIsu ya uvavAo savvajIvANaM || [498] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva pajjuvAsamANe evaM vadAsI -- uppale NaM bhaMte! egapattae kiM egajIve aNegajIve ? goyamA ! egajIve, no aNegajIve / teNa paraM je anne jIvA uvavajjaMti te NaM No egajIvA, aNegajIvA / te NaM bhaMte! jIvA katohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti, tirikkhajoNiehiMto uvavajjaMti, maNussehiMto uvavajjaMti, devehiMto uvavajjaMti ? goyamA ! no neratiehiMto uvavajjaMti, tirikkha[dIparatnasAgara saMzodhitaH] [227] [5-bhagavaI] baMdha vede y| ya nANe ya / / ya AhAre / baMdhe ya || Page #229 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-1 joNiehiMto vi uvavajjaMti, maNussehiMto vi uvavajjaMti, devehiMto vi uvavajjaMti / evaM uvavAo bhANivva jahA vakkaMtI vaNassatikAiyANaM jAva IsANo ti / te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjaMti? goyamA ! jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA uvavajjaMti / te NaM bhaMte! jIvA samae samae avahIramANA avahIramANA kevatikAleNaM avahIraMti ? goyamA ! te NaM asaMkhejjA samae samae avahIramANA avahIramANA asaMkhejjAhiM osappiNi ussappiNIhiM avahIraMti, no ceva NaM avahiyA siyA / tesi NaM bhaMte! jIvANaM kemahAliyA sarIrogAhaNA pannattA ? goyamA! jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM sAtiregaM joyaNasahassaM / te NaM bhaMte! jIvA NANAvaraNijjassa kammassa kiM baMdhagA, abaMdhagA? goyamA ! no abaMdhagA, baMdha vA baMdhagA vA / evaM jAva aMtarAiyassa / navaraM AThayassa pucchA, goyamA ! baMdhavA, abaMdha vA, baMdhagA vA, abaMdhagA vA ahavA baMdhae ya abaMdhae ya, ahavA baMdhae ya abaMdhagA ya, ahavA baMdhagA ya abaMdhage ya, ahavA baMdhagA ya abaMdhagA ya, ete aTTha bhNgaa| te NaM bhaMte! jIvA NANAvaraNijjassa kammassa kiM vedagA, avedagA? goyamA ! no avedagA, vedae vA vedagA vA / evaM jAva aMtarAiyassa / te NaM bhaMte! jIvA kiM sAtAvedagA, asAtAvedagA? goyamA ! sAtAvedae vA, asAtAveyae vA, aTTha bhNgaa| te NaM bhaMte! jIvA nANAvaraNijjassa kammassa kiM udaI, aNudaI ? goyamA ! no aNudaI, udaI vA udaiNo vA / evaM jAva aMtarAiyassa / NaM bhaMte! jIvA nANAvaraNijjassa kammassa kiM udIragA, aNudIragA? goyamA ! no aNudIragA, udIrae vA udIragA vA / evaM jAva aMtarAiyassa / navaraM vedaNijjAuesu aTTha bhNgaa| te NaM bhaMte! jIvA kiM kaNhalessA nIlalessA kAulessA teulessA? goyamA ! kaNhalesse vA jAva teulesse vA, kaNhalessA vA nIlalessA vA kAulessA vA teulessA vA ahavA kaNhalesse ya nIlalesse ya, evaM ee duyAsaMjoga - tiyAsaMjoga - caukkasaMjogeNa ya asItiM bhaMgA bhvNti| te NaM bhaMte! jIvA kiM sammaddiTThI, micchAdiTThI, sammAmicchAdiTThI ? goyamA ! no sammaddiTThI, no sammAmicchaddiTThI, micchAdiTThI vA micchAdiTThiNo vA / te NaM bhaMte! jIvA kiM nANI, annANI? goyamA? no nANI, annANI vA annANiNo vA / te NaM bhaMte! jIvA kiM maNajogI, vaijogI, kAyajogI? goyamA! no maNajogI, No vaijogI, kAyajogI vA kAyajogiNo vA / te NaM bhaMte! jIvA kiM sAgArovauttA, aNAgArovauttA ? goyamA ! sAgArovautte vA aNAgArovautte vA, aTTha bhNgaa| tesi NaM bhaMte! jIvANaM sarIragA kativaNNA katirasA katigaMdhA katiphAsA pannattA ? goyamA ! paMcavaNNA, paMcarasA, dugaMdhA, aTThaphAsA pannattA / te puNa appaNA avaNNA agaMdhA arasA aphAsA pannattA | te NaM bhaMte! jIvA kiM ussAsA, nissAsA, noussAsanissAsA? goyamA ! ussAsae vA, [dIparatnasAgara saMzodhitaH ] [228] [5-bhagavaI] Page #230 -------------------------------------------------------------------------- ________________ sataM-11, vaggo - ,sattaMsattaM- , uddeso-1 nissAsae vA, noussAsanissAsae vA, ussAsagA vA, nissAsagA vA, noussAsanissAsagA vA, ahavA ussAsae ya nissAsae ya 4 , ahavA ussAsae ya noussAsanissAsae ya 4, ahavA nissAsae ya noussAsanIsAsae ya 4, ahavA ussAsae ya nIsAsae ya noussAsanissAsae ya-aTTha bhaMgA, ee chavvIsaM bhaMgA bhvNti| te NaM bhaMte! jIvA kiM AhAragA, aNAhAragA? goyamA! AhArae vA aNAhArae vA, evaM aTTha bhNgaa| te NaM bhaMte! jIvA kiM virayA, avirayA, virayAvirayA? goyamA! no virayA, no virayAvirayA, avirae vA aviratA vA| te NaM bhaMte! jIvA kiM sakiriyA, akiriyA? goyamA! no akiriyA, sakirie vA sakiriyA vaa| te NaM bhaMte jIvA kiM sattavihabaMdhagA, aTThavihabaMdhagA? goyamA! sattavihabaMdhae vA aTThavihabaMdhae vA, aTTha bhNgaa| te NaM bhaMte! jIvA kiM AhArasaNNovauttA, bhayasaNNovauttA, mehaNasannovauttA, pariggahasannovauttA? goyamA! AhArasaNNovaThattA vA, asItI bhNgaa| te NaM bhaMte! jIvA kiM kohakasAyI, mANakasAyI, mAyAkasAyI, lobhakasAyI? asItI bhNgaa| te NaM bhaMte! jIvA kiM itthivedagA, purisavedagA, napuMsagavedagA? goyamA! no itthivedagA, no purisavedagA, napuMsagavedae vA napuMsagavedagA vaa| te NaM bhaMte! jIvA kiM itthivedabaMdhagA, purisavedabaMdhagA, napuMsagavedabaMdhagA? goyamA! itthivedabaMdhae vA purisavedabaMdhae vA napuMsagavedabaMdhae vA, chavvIsaM bhNgaa| te NaM bhaMte! jIvA kiM saNNI, asaNNI? goyamA! no saNNI, asaNNI vA asaNNiNo vaa| te NaM bhaMte! jIvA kiM saiMdiyA, aNiMdiyA? goyamA! no aNiMdiyA, saiMdie vA saiMdiyA vaa| se NaM bhaMte! 'uppalajIve'tti kAlao kevaciraM hoti? goyamA! jahanneNaM aMtomuhataM, ukkoseNaM asaMkhejjaM kaalN| se NaM bhaMte! uppalajIve puDhavijIve' puNaravi uppalajIve'tti kevatiyaM kAlaM se havejjA? kevatiyaM kAlaM gatirAgatiM karejjA? goyamA! bhavAdeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM asaMkhejjAI bhvgghnnaaiN| kAlAdeseNaM jahanneNaM do aMtomuhatA, ukkoseNaM asaMkhejjaM kaalN| evatiyaM kAlaM se havejjA, evatiyaM kAlaM gatirAgatiM krejjaa| se NaM bhaMte! uppalajIve AujIve0 evaM cev| evaM jahA puDhavijIve bhaNie tahA jAva vAujIve bhaanniyvye| se NaM bhaMte! uppalajIve se vaNassaijIve, se vaNassaijIve puNaravi uppalajIve ti kevatiyaM kAlaM se havejjA, kevatiyaM kAlaM gatirAgatiM karejjA? goyamA! bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aNaMtAI bhvgghnnaaii| kAlAeseNaM jahanneNaM do aMtomuhattA, ukkoseNaM aNaMtaM kAlaM-tarukAlo, evatiyaM kAlaM se havejjA, evaiyaM kAlaM gairAgaI krejjaa| se NaM bhaMte! uppalajIve beiMdiyajIve, beiMdiyajIve puNaravi uppalajIve ti kevatiyaM kAlaM se [dIparatnasAgara saMzodhitaH] [229] [5-bhagavaI Page #231 -------------------------------------------------------------------------- ________________ sataM-11, vaggo - ,sattaMsattaM- , uddeso-1 havejjA? kevatiyaM kAlaM gatirAgatiM karejjA? goyamA! bhavAdeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM saMkhejjAiM bhvgghnnaaii| kAlAdeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM saMkhejjaM kaalN| evatiyaM kAlaM se havejjA, evatiyaM kAlaM gatirAgatiM krejjaa| __ evaM teiMdiyajIve, evaM cariMdiyajIve vi| se NaM bhaMte! uppalajIve paMceMdiyatirikkhajoNiyajIve, paMciMdiyatirikkhajoNiyajIve puNaravi uppalajIve ti0 pucchaa| goyamA! bhavAdeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaii| kAlAeseNaM jahanneNaM do aMtomuhattA, ukkoseNaM puvvkoddipuhttN| evatiyaM kAlaM se havejjA, evatiyaM kAlaM gatirAgatiM krejjaa| evaM maNusseNa vi samaM jAva evatiyaM kAlaM gatirAgatiM krejjaa| te NaM bhaMte! jIvA kimAhAramAhAreMti? goyamA! davvao aNaMtapadesiyAI davvAiM0, evaM jahA AhAruddesae vaNassatikAiyANaM AhAro taheva jAva savvappaNayAe AhAramAhAreMti, navaraM niyama chaddisiM, sesaM taM cev| tesi NaM bhaMte! jIvANaM kevatiyaM kAlaM ThitI pannattA? goyamA! jahanneNaM aMtomuhataM, ukkoseNaM dasa vaasshssaaiN| tesi NaM bhaMte! jIvANaM kati samugghAtA pannatA? goyamA! tao samugghAyA pannattA, taM jahAvedaNAsamugghAe kasAyasamugghAe maarnnNtiysmugghaae| te NaM bhaMte! jIvA mAraNaMtiyasamugghAeNaM kiM samohayA maraMti, asamohayA maraMti? goyamA! samohayA vi maraMti, asamohayA vi mrNti| te NaM bhaMte! jIvA aNaMtaraM uvvaTittA kahiM gacchaMti ?, kahiM uvavajjaMti?, kiM neraies uvavajjaMti, tirikkhajoNies uvavajjati?0 evaM jahA vakkaMtIe uvvANAe vaNassaikAiyANaM tahA bhaanniyvvN| aha bhaMte! savvapANA savvabhUyA savvajIvA savvasattA uppalamUlattAe uppalakaMdattAe uppalanAlatAe uppalapattatAe uppalakesarattAe uppalakaNNiyattAe uppalathibhagattAe uvavannapuvvA? haMtA, goyamA! asatiM aduvA annNtkhuto| sevaM bhaMte! sevaM bhaMte! ti0| *ekkArasame sae paDhamo uddeso samatto ____0bIo uddeso 0 [499] sAlue NaM bhaMte! egapattae kiM egajIve, aNegajIve? goyamA! egajIve, evaM uppaluddesagavattavvayA aparisesA bhANiyavvA jAva annNtkhutto| navaraM sarIrogAhaNA jahanneNaM aMgu lassa asaMkhejjaibhAgaM, ukkoseNaM dhnnupuhttN| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti0| ekkArasame sae bIio uddeso samato. 0 taio uddeso 0 [500] palAse NaM bhaMte! egapattae kiM egajIve, aNegajIve? evaM uppaluddesagavattavvayA [dIparatnasAgara saMzodhitaH]] [230] [5-bhagavaI Page #232 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-, sattaMsattaM-, uddeso-3 aparisesA bhaannitvvaa| navaraM sarIrogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM gAuyapuhattaM / devA eesu na uvavajjaMti / lesAsu--te NaM bhaMte! jIvA kiM kaNhalessA nIlalessA kAulessA? goyamA ! kaNhalessA vA, nIlalessA vA, kAulessA vA, chavvIsaM bhNgaa| sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ti0 / ** ekkArasame sae taio uddeso samato* 0 cauttho uddeso 0 [501] kuMbhie NaM bhaMte! egapattae kiM egajIve, aNegajIve? evaM jahA palAsuddesae tahA bhANiyavve, navaraM ThitI jahanneNaM aMtomuhutaM, ukkoseNaM vAsapuhataM / sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ti0 / * ekkArasame sae carattho uheso samato* 0 paMcamo uddeso 0 [502] nAlie NaM bhaMte! egapattae kiM egajIve, aNegajIve? evaM kuMbhiuddesagavattavvayA niravasesA bhANiyavvA / sevaM bhaMte! sevaM bhaMte! ti0| ata * ekkArasame sae paMcamo uddeso samatto* 0 chaTTho uddeso 0 [503] paThame NaM bhaMte ! egapattae kiM egajIve, aNegajIve ? evaM uppaluddesaga-vattavvayA niravasesA bhANiyavvA / sevaM bhaMte! sevaM bhaMte! ti0 / *ekkArasame sae chaTTho uddeso samatto* 0 sattamo uddeso 0 [504] kaNNie NaM bhaMte! egapattae kiM egajIve, aNegajIve? evaM ceva niravasesaM bhANiyavvaM / sevaM bhaMte! sevaM bhaMte! ti0 / * ekkArasame sae sattamo uso samatto* 0 aTThamo uddeso 0 [ 505 ] naliNe NaM bhaMte! egapattae kiM egajIve, aNegajIve? evaM ceva niravasesaM jAva sevaM bhaMte! sevaM bhaMte! ti0| *ekkArasame sae aTThamo uddeso samatto* 0 navamo uddeso 0 [506]teNaM kAleNaM teNaM samaeNaM hatthiNApure nAmaM nagare hotthA / vnnnno| tassa NaM hatthiNApurassa nagarassa bahiyA uttarapuratthime disIbhAge ettha NaM sahasaMbavaNe nAmaM ujjANe hotthaa| savvouyapupphaphalasamiddhe ramme NaMdaNavaNasannigAse suhasIyalacchAe maNorame sAduphale [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [231] Page #233 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-9 akaM pAsAdIe jAva paDiruve / tattha NaM hatthiNApure nagare sive nAmaM rAyA hotthA, mahatAhimavaMta 0 / vnnnno| tassa NaM sivassa raNNo dhAriNI nAmaM devI hotthA, sukumAlapANipAyA0 / vnnnno| tassa NaM sivassa raNNo putte dhAriNIe attae sivabhaddae nAmaM kumAre hotthA, sukumAla0 jahA sUriyakaMte jAva paccuvekkhamANe paccuvekkhamANe viharati / tae NaM tassa sivassa raNNo annayA kadAyi puvvarattAvarattakAlasamayaMsi rajjadhuraM ciMtemANassa ayameyArUve ajjhatthie jAva samuppajjitthA "atthi tA me purA porANANaM jahA tAmalis jAva puttehiM vaDDhAmi, pasUhiM vaDDhAmi, rajjeNaM vaDDhAmi, evaM raTTheNaM baleNaM vAhaNeNaM koseNaM koTThAgAreNaM pureNaM aMteThareNaM vaDDhAmi, vipuladhaNa - kaNaga- rayaNa0 jAva saMtasArasAvadejjeNaM atIva atIva abhivaDDhA, kiM NaM ahaM purA porANANaM jAva egaMtasokkhayaM uvehamANe viharAmi ? taM jAva tAva ahaM hiraNNeNaM vaDDhAmi taM ceva jAva abhivaDDhAmi, jAvaM ca me sAmaMtarAyANo vi vase vaTAMti, tAvatA me seyaM kallaM pAuppabhAyAe jAva jalaMte subahuM lohIlohakaDAhakaDucchrayaM taMbiyaM tAvasabhaMDayaM ghaDAvettA, sivabhaddaM kumAraM rajje ThAvittA, taM subahu lohIlohakaDAhakaDucchrayaM taMbiyaM tAvasabhaMDayaM gahAya je ime gaMgAkUle vANapatthA tAvasA bhavaMti, taM jahA-hottiyA pottiyA jahA uvavAtie jAva kaTThasolliyaM piva appANaM karemANA viharaMti / tattha NaM je te disApokkhiya tAvasA tesiM aMtiyaM muMDe bhavittA disApokkhitatAvasattAe pavvaittae / pavvaite vi ya NaM samANe ayameyArUvaM abhiggahaM abhigihissAmi - kappati me jAvajjIvAe chaTThachaTTheNaM aNikkhitteNaM disAcakkavAlaeNaM tavokammeNaM uDDhaM bAhAo pagijjhiya pagijjhiya jAva viharittae" tti kaTpa; evaM saMpehei, saMpehettA kallaM jAva jalate subahuM lohIloha jAva ghaDAvittA koDuMbiyapurise saddAvei, ko0 sa02 evaM vadAsI -- khippAmeva bho devANuppiyA ! hatthiNApuraM nagaraM sabbhiMtarabAhiriyaM Asiya jAva tamANattiyaM pccppinnNti| taNaM se sive rAyA doccaM pi koDuMbiyapurise saddAveti, sa0 2 evaM vadAsI - khippAmeva bho devANuppiyA! sivabhaddassa kumArassa mahatthaM mahagghaM maharihaM viThalaM rAyAbhiseyaM uvaTThaveha / tae NaM te koDuMbiyapurisA taheva uvtttthveNti| taNaM se sive rAyA aNegagaNanAyaga- daMDanAyaga jAva saMdhipAla saddhiM saMparivuDe sivabhaddaM kumAraM sIhAsaNavaraMsi puratthAbhimuhaM nisIyAveti, ni02 aTThasateNaM sovaNNiyANaM kalasANaM jAva aTThasaNaM bhomejjANaM kalasANaM savviDDhIe jAva raveNaM mahayA mahayA rAyAbhiseeNaM abhisiMcati, ma0 a0 2 pamhalasukumAlAe surabhIe gaMdhakAsAIe gAtAiM lUheti, pamha0 lU02 saraseNaM gosIseNaM evaM jaheva jamAlissa alaMkAro taheva jAva kapparukkhagaM piva alaMkiyavibhUsiyaM kareti, ka0 2 karayala jAva kaTpu sivabhaddaM kumAraM jaeNaM vijaeNaM vaddhAveti, jae0 va0 2 tAhiM iTThAhiM kaMtAhiM piyAhiM jahA uvavAtie koNiyassa jAva paramAyuM pAlayAhi iTThajaNasaMparivuDe hatthiNApurassa nagarassa annesiM ca bahUNaM gAmAgara - nagara jAva viharAhi, tti kaTpu jayajayasaddaM paraMjati / tae NaM se sivabhadde kumAre rAyA jAte mahayA himavaMta0 vaNNao jAva viharati / tae NaM se sive rAyA annayA kayAi sobhaNaMsi tihi karaNa - Nakkhatta divasa - muhuttaMsi vipulaM asaNa-pANa- khAima sAimaM uvakkhaDAveti vi0 u0 2 mitta-NAti-niyaga jAva parijaNaM rAyANo ya khattiyA AmaMteti, A0 2 tato pacchA pahAte jAva sarIre bhoyaNavelAe bhoyaNamaMDavaMsi suhAsaNavaragae teNaM mittanAti[dIparatnasAgara saMzodhitaH ] [232] [5-bhagavaI] Page #234 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-9 niyaga-sayaNa jAva parijaNeNaM rAIhi ya khattiehi ya saddhiM vipulaM asaNa- pANa- khAima sAimaM evaM jahA tAlI jAva sakkAreti sammANeti, sakkAre0 sa0 2 taM mitta-nAti jAva parijaNaM rAyANo ya khattie ya sivabhaddaM ca rAyANaM Apucchati, ApucchitA subahuM lohIlohakaDAhakaDucchu jAva bhaMDagaM gahAya je ime gaMgAkUlagA vANapatthA tAvasA bhavaMti taM ceva jAva tesiM aMtiyaM muMDe bhavittA disApokkhiyatAvasattAe pvvie| pavvaie vi ya NaM samANe ayameyArUvaM abhiggahaM abhigiNhati - kappati me jAvajjIvAe chaTTha0 taM ceva jAva abhiggahaM abhigiNhai, aya0 abhi02 paDhamaM chaTThakkhamaNaM uvasaMpajjittANaM viharai / tae NaM se sive rAyarisI paDhamachaTThakkhamaNapAraNagaMsi AyAvaNabhUmIo paccoruhati, AyA0 pa02 vAgalavatthaniyatthe jeNeva sae uDae teNeva uvAgacchati, te0 u02 kiDhiNasaMkAiyagaM giNhai, ki0 gi0 2 puratthimaM disaM pokkhe / puratthimAe disAe some mahArAyA patthANe patthiyaM abhirakkhaTha sivaM rAyarisiM, abhirakkhaTha sivaM rAyarisiM, jANi ya tattha kaMdANi ya mUlANi ya tayANi ya pattANi ya pupphANi ya phalANi ya bIyANi ya hariyANi ya tANi aNujANatu'tti kaTpu puratthimaM disaM pAsati pA0 2 jANi ya tattha kaMdANi ya jAva hariyANi ya tAiM geNhati, ge02 kiDhiNasaMkAiyagaM bhareti, kiDhi0 bha02 dabbhe ya kuse ya samihAo ya pattAmoDaM ca geNhai, ge02 jeNeva sae uDae teNeva uvAgacchai, te0 uvA0 2 kiDhiNasaMkAiyagaM Thavei, kiDhi0 ThavettA vediM vaDDheti vediM va02 uvalevaNasammajjaNaM kareti, u0 ka02 dabbha-kalasAhatthagae jeNeva gaMgA mahAnadI teNeva uvAgacchai, uvA02 gaMgAmahAnadiM ogAhai, gaMgA0 o02 jalamajjaNaM kareti, jala0 ka02 jalakIDaM kareti, jala0 ka0 2 jalAbhiseyaM kareti ja0 ka0 2 AyaMte cokkhe paramasUibhUte devatapitikayakajje dabbhasagabbhakalasAhatthagate gaMgAo mahAnadIo paccuttarati, gaMgA0 pa0 2 jeNeva sae uDae teNeva uvAgacchati, uvA0 2 dabbhehi ya kusehi ya vAluyAe ya vediM raeti vediM ra0 2 saraeNaM araNiM maheti, sa0 ma0 2 aggiM pADeti, aggiM pA0 2 aggiM saMdhukketi, a0 saM0 2 samihAkaTThAI pakkhiva, sa0 pa02 aggiM ujjAleti, aggissa dAhiNe pAse, sattaMgAI samAdahe / taM jahA [507] sakahaM vakkalaM ThANaM sejjAbhaMDaM kamaMDaluM / daMDadAruM taha'ppANaM ahetAI samAdahe / / mahuNA ya ghaeNa ya taMdulehi ya aggiM huNai, a0 hu0 2 caruM sAhei, caruM sA02 balivaissadevaM karei, bali0 ka02 atihipUyaM kareti, a0 ka02 tato pacchA appaNA AhAramAhAreti / [508 ] tae NaM se sive rAyarisI doccaM chaTThakkhamaNaM uvasaMpajjittANaM viharai / tae NaM se sive rAyarisI docce chaTThakkhamaNapAraNagaMsi AyAvaNabhUmIto paccoruhai, A0 pa0 2 vAgala0 evaM jahApaDhamapAraNagaM, navaraM dAhiNaM disaM pokkheti / dAhiNAe disAe jame mahArAyA patthANe patthiyaM0, sesaM taM ceva jAva AhAramAhAre / taNaM se sive rAyarisI taccaM chaTThakkhamaNaM uvasaMpajjittANaM viharati / tae NaM se sive rAyarisI0 sesaM taM ceva, navaraM paccatthimaM disaM pokkheti / paccatthimAe disAe varuNe mahArAyA patthANe patthiyaM abhirakkhatu sivaM0 sesaM taM ceva jAva tato pacchA appaNA AhAramAhAre / taNaM se sive rAyarisI cautthaM chaTThakkhamaNaM uvasaMpajjittANaM viharai / tae NaM se sive rAyarisI cautthaM chaTThakkhamaNaM0 evaM taM ceva, navaraM uttaraM disaM pokkhedd'| uttarAe disAe vesamaNe mahArAyA patthANe patthiyaM abhirakkhaTha sivaM0, sesaM taM ceva jAva tato pacchA appaNA aahaarmaahaareti| [dIparatnasAgara saMzodhitaH ] [233] [5-bhagavaI] Page #235 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-9 tae NaM tassa sivassa rAyarisissa chaTThachaTTheNaM anikkhitteNaM disAcakkavAleNaM jAva AyAvemANassa pagatIbhaddayAe jAva viNIyayAe annayA kadAyi tayAvaraNijjANaM kammANaM khayovasameNaM IhApohamaggaNagavesaNaM karemANassa vibbhaMge nAmaM annANe smuppnne| se NaM teNaM vibbhaMganANeNaM samuppanneNaM pAsati assiM loe satta dIve satta samudde / teNa paraM na jANati na pAsati / tae NaM tassa sivassa rAyarisissa ayameyArUve ajjhatthie jAva samuppajjitthA--atthi NaM mamaM atisese nANa- daMsaNe samuppanne, evaM khalu assiM loe satta dIvA, satta samuddA, teNa paraM vocchinnA dIvA ya samuddA y| evaM saMpehei, evaM saM0 2 AyAvaNabhUmIo paccorubhati, A0 pa0 2 vAgavatthaniyatthe jeNeva sae uDae teNeva uvAgacchati, te0 u0 2 subahu lohIlohakaDAhakaDucchrayaM jAva bhaMDagaM kiDhiNasaMkAiyaM ca geNhati, ge0 2 jeNeva hatthiNApure nagare jeNeva tAvasAvasahe teNeva uvAgacchati, te0 u0 2 bhaMDanikkhevaM kare, bhaMDa0 ka0 2 hatthiNApure nagare siMghADaga- tiga jAva pahesu bahujaNassa evamAikkhati jAva evaM parUvei-atthi NaM devANuppiyA! mamaM atisese nANa- daMsaNe samuppanne, evaM khalu assiM loe jAva dIvAya samuddA ya tae NaM tassa sivassa rAyarisissa aMtiyaM eyamaTThe soccA nisamma hatthiNApure nagare siMghADaga-tiga jAva pahesu bahujaNo annamannassa evamAikkhati jAva parUvei -- evaM khalu devANuppiyA! sive rAyarisI evaM Aikkhar3a jAva parUvei atthi NaM devANuppiyA! mamaM atisese nANa- daMsaNe jAva teNa paraM vocchinnA dIvA ya samuddA ya' / se kahameyaM manne evaM ? teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe / parisA jAva pddigyaa| teNaM kANaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTThe aMtevAsI jahA bitiyasae niyaMThuddesae jAva aDamANe bahujaNasaddaM nisAmeti - - bahujaNo annamannassa evaM Aikkhati jAva evaM parUveD `evaM khalu devANuppiyA ! sive rAyarisI evaM Aikkhar3a jAva parUvei - atthi NaM devANuppiyA ! taM ceva jAva vocchinnA dIvA ya samuddA ya se kahameyaM manne evaM ? ' taNaM bhagavaM goyame bahujaNassa aMtiyaM eyamaTThe soccA nisamma jAyasaDDhe jahA niyaMThuddesae jAva teNa paraM vocchinnA dIvA ya samuddA y| se kahameyaM bhaMte! evaM? 'goyamA !' dI samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vadAsI - jaM NaM goyamA ! se bahujaNe annamannassa evamAikkhati taM caiva savvaM bhANiyavvaM jAva bhaMDanikkhevaM kareti, hatthiNApure nagare siMghADaga0 taM ceva jAva vocchinnA dIvA ya samuddA y| tae NaM tassa sivassa rAyarisissa aMtie eyamaTThe soccA nisamma taM ceva jAva teNa paraM vocchinnA dIvA ya samuddA y| taM NaM micchA / ahaM puNa goyamA ! evamAikkhAmi jAva parUvemi - evaM khalu jaMbuddIvAdIyA dIvA lavaNAdIyA samuddA saMThANao egavihivihANA, vitthArao aNegavihivihANA evaM jahA jIvAbhigame jAva sayaMbhuramaNapajjavasANA assiM tiriyaloe asaMkhejjA dIvasamuddA paNNattA smnnaauso!| atthi NaM bhaMte! jaMbuddIve dIve davvAiM savaNNAI pi avaNNAI pi, sagaMdhAI pi agaMdhAI, pi sarasAiM pi arasAiM pi, saphAsAI pi aphAsAI pi, annamannabaddhAI annamannapuTThAI jAva ghaDatA ciTThati? haMtA, atthi| atthi NaM bhaMte! lavaNasamudde davvAiM savaNNAI pi avaNNAI pi, sagaMdhAI pi agaMdhAI pi, sarasAiM pi arasAiM pi, saphAsAiM pi aphAsAI pi, annamannabaddhAI annamannapuTThAI jAva ghaDattAe [dIparatnasAgara saMzodhitaH ] [234] [5-bhagavaI] Page #236 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-9 ciTThati? haMtA, atthi| atthi NaM bhaMte! dhAtaisaMDe dIve davvAiM savannAI pi0 evaM ceva / evaM jAva sayaMbhuramaNasamudde jAva haMtA, atthi| taNaM sA mahatimahAliyA mahaccaparisA samaNassa bhagavao mahAvIrassa aMtiyaM eyamaTTha soccA nisamma haTThatuTTha0 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM0 2 jAmeva disaM pAubbhUtA tAmeva disaM pddigyaa| taNaM hatthiNApure nagare siMghADaga jAva pahesu bahujaNo annamannassa evamAikkhar3a jAva parUvei-"jaM NaM devANuppiyA ! sive rAyarisI evamAikkhar3a jAva parUvei - atthi NaM devANuppiyA ! mamaM atisese nANa jAva samuddA ya, taM no iNaTThe smtttthe| samaNe bhagavaM mahAvIre evamAikkhar3a jAva parUvei evaM khalu eyassa sivassa rAyarisissa chaTThachaTTheNaM taM ceva jAva bhaMDanikkhevaM kareti, bhaMDa0 ka0 2 hatthiNApure nagare siMghADaga jAva samuddA ya / tae NaM tassa sivassa rAyarisissa aMtiyaM eyamaTThe soccA nisamma jAva samuddA ya, taM NaM micchaa'| samaNe bhagavaM mahAvIre evamAikkhati--evaM khalu jaMbuddIvAIyA dIvA lavaNAIyA samuddA taM ceva jAva asaMkhejjA dIva-samuddA paNNattA samaNAuso ! " / tae NaM se sive rAyarisI bahujaNassa aMtiyaM eyamaTThe soccA nisamma saMkie kaMkhie vitigicchie bhedasamAvanne kalusasamAvanne jAe yAvi hotthA / tae NaM tassa sivassa rAyarisissa saMkiyassa kaMkhiyassa jAva kalusasamAvannassa se vibhaMge annANe khippAmeva parivaDie / taNaM tassa sivassa rAyarisissa ayameyArUve ajjhatthie jAva samuppajjitthA -- `evaM khalu samaNe bhagavaM mahAvIre Adigare titthagare jAva savvaNNU savvadarisI AgAsagaeNaM cakkeNaM jAva sahasaMbavaNe ujjANe ahApaDirUvaM jAva viharati / taM mahAphalaM khalu tahArUvANaM arahaMtANaM bhagavaMtANaM nAma - goyassa jahA uvavAtie jAva gahaNayAe, taM gacchAmi NaM samaNaM bhagavaM mahAvIraM vaMdAmi jAva pajjuvAsAmi / eyaM Ne ihabhave ya parabhave ya jAva bhavissati'tti kaTpu evaM saMpeheti, evaM saM0 2 jeNeva tAvasAvasahe teNeva uvAgacchai, te0 u0 2 tAvasAvasahaM aNuppavisati, tA0 a02 subahu lohIlohakA va kiDhiNasaMkAtiyagaM ca geNhati, ge0 2 tAvasAvasahAto paDinikkhamati, tA0 pa02 parivaDiyavibbhaMge hatthiNApuraM nagaraM majjhaMmajjheNaM niggacchati, ni0 2 jeNeva sahasaMbavaNe ujjANe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, uvA02 samaNaM bhagavaM mahAvIraM tikkhuto AyAhiNapayAhiNaM kareti, ka02 vaMdati nama'sati, vaM02 naccAsanne nAidUre jAva paMjalikaDe pajjuvAsati / tae NaM samaNe bhagavaM mahAvIre sivassa rAyarisissa tIse ya mahatimahAliyAe jAva ANAe ArAhae bhavati / tae NaM se sive rAyarisI samaNassa bhagavato mahAvIrassa aMtiyaM dhammaM soccA nisamma jahA khaMdao jAva uttarapuratthimaM disIbhAgaM avakkamai, u0 a0 2 subahuM lohIlohakaDAha jAva kiDhiNasaMkAtiyagaM egaMte eDer3a, e0 2 sayameva paMcamuTThiyaM loyaM kareti, sa0 ka0 2 samaNaM bhagavaM mahAvIraM evaM jaheva usabhadatte taheva pavvaio, taheva ekkArasa aMgAI ahijjai, taheva savvaM jAva svvdukkhpphiinne| [dIparatnasAgara saMzodhitaH ] [235] [5-bhagavaI] Page #237 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-9 [509] bhaMte! ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati, nama'sati, vaM0 2 evaM vayAsIjIvA NaM bhaMte! sijjhamANA kayarammi saMghayaNe sijjhaMti ? goyamA ! vairosabhaNArAyasaMghayaNe sijjhaMti evaM jaheva uvavAtie taheva `saMghayaNaM saMThANaM uccattaM AuyaM ca parivasaNA' evaM siddhigaMDiyA niravasesA bhANiyavvA jAva 'avvAbAhaM sokkhaM aNuhuMtI sAsayaM siddhA' / ! sevaM bhaMte! sevaM bhaMte! ti0| * ekkArasame sae navamo uddeso samato* 0 dasamo uddesao 0 [510] rAyagihe jAva evaM vadAsI -- katividhe NaM bhaMte! loe pannatte? goyamA ! cauvvihe loe pannatte, taM jahA - davvaloe khettaloe kAlaloe bhAvaloe / khettaloe NaM bhaMte! kativihe pannatte? goyamA ! tivihe pannatte, taM jahA - aheloyakhettaloe, tiriyaloyakhettaloe, uDDhaloyakhettaloe / aheloyakhettaloe NaM bhaMte! katividhe pannatte? goyamA ! sattavidhe pannatte, taM jahArayaNappabhApuDhaviaheloyakhettaloe jAva ahesttmpuddhviaheloykhettloe| tiriyaloyakhettaloe NaM bhaMte! katividhe pannatte? goyamA ! asaMkhejjatividhe pannatte, taM jahA-jaMbuddIvatiriyaloyakhettaloe jAva syNbhurmnnsmuddtiriyloykhettloe| uDDhalogakhettaloe NaM bhaMte! katividhe pannatte? goyamA! paNNarasavidhe pannatte, taM jahA-sohammakappauDDhalogakhettaloe jAva accuyauDDhaloga gevejjavimANauDDhaloga0 aNutravimA isipbbhaarpuddhviuddddhlogkhettloe| ahelogakhettaloe NaM bhaMte! kiMsaMThite pannatte? goyamA! tappAgArasaMThie pannatte / tiriyalogakhettaloe NaM bhaMte! kiMsaMThie pannatte ? goyamA ! jhallarisaMThie pannatte / loe NaM bhaMte! kiMsaMThie pannatte ? goyamA ! supaiTThagasaMThie loe pannatte, taM jahA - heTThA vitthiNNe, majjhe saMkhitte jahA sattamasae paDhame uddesae jAva aMtaM kareti / aloe NaM bhaMte! kiMsaMThie pannatte ? goyamA ! jhusiragolasaMThie pannatte / ahelogakhettaloe NaM bhaMte! kiM jIvA, jIvadesA, jIvapadesA0? evaM jahA iMdA disA taheva niravasesaM bhANiyavvaM jAva addhAsamae / tiriyalogakhettaloe NaM bhaMte! kiM jIvA ? evaM ceva / annNtbhaaguunne| [dIparatnasAgara saMzodhitaH ] evaM uDDhalogakhettaloe vi / navaraM arUvI chavvihA, addhAsamao natthi / loe NaM bhaMte! kiM jIvA ? jahA bitiyasae atthiuddesae loyAgAse navaraM arUvI sattavihA jAva adhammatthikAyassa padesA, no AgAsatthikAe, AgAsatthikAyassa dese AgAsatthikAyassa paesA, addhAsamae / sesaM taM ceva / aloe NaM bhaMte! kiM jIvA 0? evaM jahA atthikAyauddesae alogAgAse taheva niravasesaM jAva [236] [5-bhagavaI] Page #238 -------------------------------------------------------------------------- ________________ sataM-11, vaggo - ,sattaMsattaM- , uddeso-10 ahelogakhettalogassa NaM bhaMte! egammi AgAsapaese kiM jIvA, jIvadesA jIvapadesA, ajIvA, ajIvadesA, ajIvapaesA? goyamA! no jIvA, jIvadesA vi jIvapadesA vi ajIvA vi ajIvadesA vi ajIvapadesA vi| je jIvadesA te niyamaM egiMdiyadesA; ahavA egiMdayadesA ya beiMdiyassa dese, adhavA egiMdiyadesA ya beiMdiyANa ya desA; evaM majjhillavirahio jAva aNidiesu jAva ahavA egidiyadesA ya aNiMdiyANa desaa| je jIvapadesA te niyamaM egiMdiyapaesA, ahavA egidiyapaesA ya beiMdiyassa paesA, ahavA egidiyapaesA ya beiMdiyANa ya paesA, evaM Adillavirahio jAva paMciMdiesu, aNidiesu tiya bhNgo| je ajIvA te duvihA pannatA, taM jahA-rUvI ajIvA ya, arUvI ajIvA y| ruvI thev| je arUvI ajIvA te paMcavihA pannatA, taM jahA-no dhammatthikAe, dhammatthikAyassa dese, dhammatthikAyassa padese, evaM adhammatthikAyassa vi, addhAsamae / tiriyalogakhettalogassa NaM bhaMte! egammi AgAsapadese kiM jIvA? evaM jahA ahelogakhettalogassa thev| evaM uDDhalogakhettalogassa vi, navaraM addhAsamao natthi, arUvI ctthvvihaa| logassa jahA ahelogakhettalogassa egammi aagaaspdese| logassa NaM bhaMte! egammi AgAsapaese0 pucchaa| goyamA! no jIvA, no jIvadesA, taM ceva jAva aNaMtehiM agaruyalahyaguNehiM saMjutte savvAgAsassa annNtbhaaguunne| davvao NaM ahelogakhettaloe aNaMtA jIvadavvA, aNaMtA ajIvadavvA, aNaMtA jiivaajiivdvvaa| evaM tiriyaloyakhettaloe vi| evaM uDDhaloyakhettaloe vi| davvao NaM aloe Nevatthi jIvadavvA, nevatthi ajIvadavvA, nevatthi jIvAjIvadavvA, ege ajIvadavvassa dese jAva svvaagaasannNtbhaaguunne| kAlao NaM aheloyakhetaloe na kadAyi nAsi jAva nicce| evaM jAva aloge| bhAvao NaM ahelogakhetaloe aNaMtA vaNNapajjavA jahA khaMdae (sa0 2 30 1 su0 24 [1]) jAva aNaMtA agruylypjjvaa| evaM jAva loe| ajIvadavvadese jAva annNtbhaaguunne| [511] loe NaM bhaMte! kemahAlae paNNate? goyamA! ayaM NaM jaMbuddIve dIve savvadIva0 jAva prikkhevennN| teNaM kAleNaM teNaM samaeNaM cha devA mahiDDhIyA jAva mahesakkhA jaMbuddIve dIve maMdare pavvae maMdaracUliyaM savvao samaMtA saMparikkhitANaM citttthjjaa| ahe NaM cattAri disAkumArimahattariyAo cattAri balipiMDe gahAya jaMbuddIvassa dIvassa caThasu vi disAsu bahiyAbhimuhIo ThiccA te cattAri balipiMDe jamagasamagaM bahiyAbhimuhe pkkhivejjaa| pabhU NaM goyamA! tao egamege deve te cattAri balipiMDe dharaNitalamasaMpatte khippAmeva pddisaahritte| te NaM goyamA! devA tAe ukkiTThAe jAva devagatIe ege deve puratthAbhimuhe payAte, evaM dAhiNAbhimuhe, evaM paccatthAbhimuhe, evaM uttarAbhimuhe, evaM uDDhAbhimuhe, ege deve [dIparatnasAgara saMzodhitaH] [237] [5-bhagavaI Page #239 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso- 10 ahobhimuhe pyaate| teNaM kAleNaM teNaM samaeNaM vAsasahassAue dArae payAe / tae NaM tassa dAragassa ammApiyaro pahINA bhavaMti No ceva NaM te devA logaMtaM saMpAThaNaMti / tae NaM tassa dAragassa Aue pahINe bhavati, No ceva NaM jAva saMpAThaNaMti / tae NaM tassa dAragassa aTThimiMjA pahINA bhavaMti, No ceva NaM te devA logaMtaM sNpaatthnnNti| tae NaM tassa dAragassa Asattame vi kulavaMse pahINe bhavati, no ceva NaM te devA logaMtaM sNpaatthnnNti| tae NaM tassa dAragassa nAma gote vi pahINe bhavati, no ceva NaM te devA logaMta saMpAThaNaMti / `tesi NaM bhaMte! devANaM kiM gae bahue, agae bahue?' 'goyamA ! gae bahue, no agae bahue, gayAo se agae asaM-khejjaibhAge, agayAo se gae asaMkhejjaguNe / loe NaM gotamA ! emahAlae pnntte|' aloe NaM bhaMte! kemahAlae pannatte ? goyamA ! ayaM NaM samayakhette paNayAlIsaM joyaNasayasahassAiM AyAmavikkhaMbheNaM jahA khaMdae jAva parikkheveNaM / teNaM kAleNaM teNaM samaeNaM dasa devA mahiDDhIyA taheva jAva saMparikkhittANaM ciTThejjA, ahe NaM aTTha disAkumArimahattariyAo aTTha balipiMDe gahAya mANusuttarapavvayassa causu vi disAsu casu vi vidisAsu bahiyAbhimuhIo ThiccA aTTha balipiMDe jamagasamagaM bahiyAbhimuhIo pakkhivejjA / pabhU NaM goyamA! tao egamege deve te aTTha balipiMDe dharaNitalamasaMpatte khippAmeva paDisAharittae / te NaM goyamA ! devA tAe ukkiTThAe jAva devagaIe logaMte ThiccA asabbhAvapaTThavaNAe ege deve puratthAbhimuhe payAe, ege deve dAhiNapuratthAbhimuhe payAte, evaM jAva uttarapuratthAbhimuhe, ege deve uDDhAbhimuhe ege deve ahobhimuhe pyaae| teNaM kAleNaM teNaM samaeNaM vAsasayasahassAue dArae payAe / tae NaM tassa dAragassa ammApiyaro pahINA bhavaMti, no ceva NaM te devA aloyaMtaM saMpAThaNaMti / taM ceva jAva tesi NaM devANaM kiM gae bahue, agae bahue?' 'goyamA ! no gate bahue, agate bahue, gayAo se agae anaMtaguNe, agayAo se gae anNtbhaage| aloe NaM goyamA ! emahAlae pannatte / ' [512] logassa NaM bhaMte! egammi AgAsapaese je egiMdiyapaesA jAva paMciMdiyapadesA aniMdiyapaesA annamannabaddhA jAva annamannaghaDattAe ciTThati, atthi NaM bhaMte! annamannassa kiMci AbAhaM vA vAbAhaM vA uppAeMti, chavicchedaM vA kareMti ? No iNaTThe samaTThe / se keNaTTheNaM bhaMte! evaM vuccai logassa NaM egammi AgAsapaese je egiMdiyapaesA jAva ciTThati natthi NaM te annamannassa kiMci AbAhaM vA jAva kareMti ? goyamA ! se jahAnAmae naTyA siyA siMgArAgAracAruvesA jAva kaliyA raMgaTThANaMsi jaNasayAulaMsi jaNasayasahassAulaMsi battIsatividhassa naTssa annayaraM naT vihiM uvadaMsejjA se nUNaM goyamA ! te pecchagA taM naTyiM aNimisAe diTThIe savvao samaMtA samabhiloeMti ? 'haMtA, samabhiloeMti' / tAo NaM goyamA ! diTThIo taMsi naTyiMsi savvao samaMtA sannivaDiyAo? 'haMtA, snnivddiyaao|' atthi NaM goyamA ! tAo diTThIo tIse naTyA kiMci AbAhaM vA vAbAhaM vA uppAeMti, chavicchedaM vA kareMti? `No iNaTThe samaTThe / ' sA vA naTyA tAsiM diTThIgaM kiMci AbAhaM vA vAbAhaM vA uppAeti, chavicchedaM vA kare ? No iNaTThe samaTThe / ' tAo vA diTThIo annamannAe diTThIe kiMci AbAhaM vA vAbAhaM vA uppAeMti, chavicchedaM vA kareMti? `No iNaTThe samaTThe / ' seteNaTTheNaM goyamA ! evaM vuccati taM ceva jAva chavicchedaM vA na kreNti| [513] logassa NaM bhaMte! egammi AgAsapaese jahannapade jIvapadesANaM, ukkosapade jIvapadesANaM, savvajIvANa ya katare katarehiMto jAva visesAhiyA vA ? goyamA ! savvatthovA logassa egammi [dIparatnasAgara saMzodhitaH ] [238] [5-bhagavaI] Page #240 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso- 11 AgAsapadese jahannapade jIvapadesA, savvajIvA asaMkhejjaguNA, ukkosapade jIvapadesA visesAhiyA / sevaM bhaMte! sevaM bhaMte ti0 / * ekkArasame sae dasamo uddeso samato* 0 ekkAraso uddeso 0 [514] teNaM kAleNaM teNaM samaeNaM vANiyaggAme nAmaM nagare hotthA, vnnnno| dUtipalA cetie, vaNNao jAva puDhavisilAvaT o| tattha NaM vANiyaggAme nagare sudaMsaNe nAmaM seTThI parivasati aDDhe jAva aparibhUte samaNovAsae abhigayajIvAjIve jAva viharai | sAmI samosaDhe jAva parisA pajjuvAsati / tae NaM se sudaMsaNe seTThI imIse kahAe laddhaTThe samANe haTThatuTThe pahAte kaya jAva pAyacchite savvAlaMkAravibhUsie sAto gihAo paDinikkhamati, sAto gihAo pa0 2 sakoreM malladAmeNaM chatteNaM dharijjamANeNaM pAyavihAracAreNaM mahayA purisavaggurAparikkhitte vANiyaggAmaM nagaraM majjhaMmajjheNaM niggacchati, niggacchittA jeNeva dUtipalAsae cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, te0 30 2 samaNaM bhagavaM mahAvIraM paMcaviheNaM abhigameNaM abhigacchati, taM jahA- sacittANaM davvANaM jahA usabhadatto jAva tivihAe pajjuvAsaNAe pajjuvAsati / taNaM samaNe bhagavaM mahAvIre sudaMsaNassa seTThissa tIse ya mahatimahAliyAe jAva Aha bhavati / tae NaM se sudaMsaNe seTThI samaNassa bhagavao mahAvIrassa aMtiyaM dhammaM soccA nisamma haTThatuTTha0 uTThAe uTTheti, u02 samaNaM bhagavaM mahAvIraM tikkhutto jAva namaMsittA evaM vadAsI katividhe NaM bhaMte! kAle pannatte ? sudaMsaNA ! cavvihe kAle pannatte, taM jahA--pamANakAle, ahAunivvattikAle, maraNakAle, addhAkAle / se kiM taM pamANakAle ? pamANakAle duvihe pannatte, taM jahA -- divasappamANakAle ya, ratippamANakAle ya cauporisie divase, cauporisiyA rAtI bhavati / [515] ukkosiyA addhapaMcamamuhuttA divasassa vA rAtIe vA porisI bhvti| jahanniyA timuhuttA divasassa vA rAtIe vA porisI bhavati / jadA NaM bhaMte! ukkosiyA addhapaMcamamuhuttA divasassa vA rAtIe vA porisI bhavati tadA NaM kati bhAgamuhuttabhAgeNaM parihAyamANI parihAyamANI jahanniyA timuhuttA divasassa vA rAtIe vA porisI bhavati? jadA NaM jahanniyA timuhuttA divasassa vA rAtIe vA porisI bhavati tadA NaM katibhAgamuhuttabhAgeNaM parivaDDhamANI parivaDDhamANI ukkosiyA addhapaMcamamuhuttA divasassa vA rAtIe vA porisI bhavai ? sudaMsaNA ! jadA NaM ukkosiyA addhapaMcamamuhuttA divasassa vA rAtIe vA porisI bhavati tadA NaM bAvIsasayabhAgamuhuttabhAgeNaM parihAyamANI parihAyamANI jahanniyA timuhuttA divasassa vA rAtIe vA porisI bhavati / jadA vA jahanniyA timuhuttA divasassa vA rAtIe vA porisI bhava NaM bAvIsasayabhAgamuhuttabhAgeNaM parivaDDhamANI parivaDDhamANI ukkosiyA addhapaMcamamuhuttA divasassa vA rAtIe vA [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] [239] Page #241 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-11 porisI bhavati / kadA NaM bhaMte! ukkosiA addhapaMcamamuhuttA divasassa vA rAtIe vA porisI bhava? jahanniyA timuhuttA divasassa vA rAtIe vA porisI bhavati ? sudaMsaNA ! jadA NaM ukkosae aTThArasamuhutte divase bhavati, jahanniyA duvAlasamuhuttA rAtI bhavati tadA NaM ukkosiyA addhapaMcamamuhuttA divasassa porasI bhavati, jahanniyA timuhuttA rAtIe porisI bhavati / jadA vA ukkosiyA aTThArasamuhuttA rAtI bhavati, jahannae duvAlasamuhatte divase bhavati tadA NaM ukkosiyA addhapaMcamamuhuttA rAtIe porisI bhavai, jahaniyA timuhuttA divasassa porisI bhavai / kadA NaM bhaMte! ukkosae aTThArasamuhutte divase bhavati, jahanniyA duvAlasamuhuttA rAtI bhavati ? kadA vA ukkosiyA aTThArasamuhuttA rAtI bhavati, jahannae duvAlasamuhutte divase bhavai ? sudaMsaNA ! sudaMsaNA ! AsADhapuNNimAe ukkosae aTThArasamuhutte divase bhavati, jahanniyA duvAlasamuhuttA rAtI bhavai; posapuNNimAe NaM ukkosiyA aTThArasamuhuttA rAtI bhavati, jahannae duvAlasamuhutte divase bhavati / atthi NaM bhaMte! divasA ya rAtIo ya samA ceva bhavaMti ? haMtA, atthi / kadA NaM bhaMte! divasA ya rAtIo ya samA ceva bhavaMti ? sudaMsaNA ! cettAsoyapuNNimAsu NaM, ettha NaM divasA ya rAtIo ya samA ceva bhavaMti; pannarasamuhutte divase, pannarasamuhuttA rAtI bhavati; cabhAgamuhuttabhAgUNA caThamuhuttA divasassa vA rAtIe vA porisI bhavai / se taM pamANakAle / [516] se kiM taM ahAunivvattikAle ? ahAunivvattikAle, jaM NaM jeNaM neraieNa vA tirikkhajoNieNa vA maNusseNa vA deveNa vA ahAuyaM nivvattiyaM se ttaM ahAunivvattikAle / se kiM taM maraNakAle? maraNakAle, jIvo vA sarIrAo, sarIraM vA jIvAo se taM maraNakAle / se kiM taM addhAkAle ? addhAkAle aNegavihe pannatte se NaM samayaTThayAe AvaliyaTThayAe jAva ussappiNiaTThayAe / esa NaM sudaMsaNA! addhA dohAracchedeNaM chijjamANI jAhe vibhAgaM no havvamAgacchati se ttaM samae samayaTThatAe / asaMkhejjANaM samayANaM samudayasamitisamAgameNaM sA egA 'Avaliya'tti pavuccai / saMkhejjAo AvaliyAo jahA sAliuddesae jAva taM sAgarovamassa u egassa bhave parImANaM / vA? eehi NaM bhaMte! paliovama-sAgarovamehiM kiM payoyaNaM? sudaMsaNA ! eehi NaM paliovamasAgarovamehiM neratiya-tirikkhajoNiya maNussa - devANaM AThayAiM mvijjti| [517] neraiyANaM bhaMte! kevatiyaM kAlaM ThitI paNNattA? evaM ThitipadaM niravasesaM bhANiyavvaM jAva ajahannamaNukkoseNaM tettIsaM sAgarovamAiM ThitI paNNattA / [518] atthi NaM bhaMte! etesiM paliovama-sAgarovamANaM khae ti vA avacae ti vA? haMtA, atthi| se keNaTTheNaM bhaMte! evaM vuccati atthi NaM eesiM paliovamasAgarovamANaM jAva avacaye ti evaM khalu sudaMsaNA! teNaM kAleNaM teNaM samaeNaM hatthiNApure nAmaM nagare hotthA, vnnnno| sahasaMbavaNe ujjANe, vnnnno| [dIparatnasAgara saMzodhitaH] [240] [5-bhagavaI] Page #242 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso- 11 tattha NaM hatthiNApure nagare bale nAmaM rAyA hotthA, vaNNao / tassa NaM balassa raNNo pabhAvatI nAmaM devI hotthA, sukumAla0 vaNNao jAva viharati / tae NaM sA pabhAvatI devI annayA kayAi taMsi tArisagaMsi vAsagharaMsi abbhiMtarao sacittakamme bAhirato dUmiyaghaTThamaTThe vicittaullogacilliyatale maNirataNapaNAsiyaMdhakAre bahusamasuvibhatta desabhA paMcavaNNasarasasurabhimukkapupphapuMjovayArakalie kAlAgaru-pavarakuMdurukka-turukka dhUvamaghamagheMta gaMdhuddhatAbhirAme sugaMdhavaragaMdhie gaMdhavaTbhUite taMsi tArisagaMsi sayaNijjaMsi sAliMgaNavapIe ubhao bibboyaNe duhao unnae majjhe Naya-gaMbhIre gaMgApuliNavAluyauddAlasAlisae oyaviyakhomiyadugullapaT palicchAyaNe suviraiyarayattANe rattaMsuyasaMvue.. . suramme AiNaga- rUya- bUra-navaNIya- tUlaphAse sugaMdhavarakusumacuNNasayaNovayAkali addharatta-kAla samayaMsi suttajAgarA ohIramANI ohIramANI ayameyArUvaM orAlaM kallANaM sivaM dhannaM maMgallaM sassirIyaM mahAsuviNaM suviNe pAsittANaM paDibuddhA hAra rayaya - khIra-sAgara - sasaMkakiraNa dagaraya-rayayamahAselapaMDurataroru-ramaNijja-pecchaNijjaM-thira- laTThapauTTha-vaT pIvara susiliTTha- visiTTha-tikkhadADhA - viDaMbitamuhaMparikammiya jaccakamalakomalamAiyasobhaMtalaTThauTThe rattuppalapattamauyasukumAlatAlujIhaM mUsAgayapavarakaNagatAvitaAvattAyaMtavaTtaDivimalasarisanayaNaM visAlapIvarorupaDipuNNavimalakhaMdhaM miThavisadasuhumalakkhaNapasattha vitthiNNakesarasaDovasobhiyaM UsiyasunimitasujAtaapphoDitaNaMgUlaM somaM somAkAraM lIlAyaMtaM jaMbhAyaMtaM nahayalAto ovayamANaM niyayavadaNakamalasaramativayaMtaM sIhaM suviNe pAsittANaM paDibuddhA / tae NaM sA pabhAvatI devI ayameyArUvaM orAlaM jAva sassirIyaM mahAsuviNaM suviNe pAsittANaM paDibuddhA samANI haTThatuTTha jAva hidayA dhArAhayakalaMbagaM piva samUsaviyaromakUvA taM suviNaM ogiNhati, ogiNhittA sayaNijjAo abbhuTTheti, aturiyamacavalamasaMbhaMtAe avilaMbitAe rAyahaMsasarisIe gatIe jeNeva balassa raNNo sayaNijje teNeva uvAgacchati, te0 balaM rAyaM tAhiM iTThAhiM kaMtAhiM piyAhiM maNuNNAhiM maNAmAhiM orAlAhiM kallANAhiM sivAhiM dhannAhiM maMgallAhiM sassirIyAhiM miyamahuramaMjulAhiM girAhiM saMlavamANI saMlavamANI paDiboheti, paDi0 2 baleNaM raNNA abbhaNuNNAyA samANI nANAmaNi- rayaNabhatticittaMsi bhaddAsaNaMsi NisIyati, NisIyittA AsatthA vIsatthA suhAsaNavaragayA balaM rAyaM tAhiM iTThAhiM kaMtAhiM jAva saMlavamANI saMlavamANI evaM vayAsI -- evaM khalu ahaM devANuppiyA ! ajja taMsi tAra sayaNijjaMsi sAliMgaNa0 taM ceva jAva niyagavayaNamativayaMtaM sIhaM suviNe pAsittANaM paDibuddhA / taM NaM devAppiyA ! etassa orAlassa jAva mahAsuviNassa ke manne kallANe phalavittivisese bhavissati? taNaM se bale rAyA pabhAvatIe devIe aMtiyaM eyamaTThe soccA nisamma haTThatuTTha jAva hayahiyaye dhArAhataNImasurabhikusumaM va caMcumAlaiyataNU UsaviyaromakUve taM suviNaM ogiNhai, o0 2 ha pavisati, IhaM pa0 2 appaNo sAbhAvieNaM matipuvvaeNaM buddhiviNNANeNaM tassa suviNassa atthoggahaNaM kareti, tassa0 ka0 2 pabhAvatiM deviM tAhiM iTThAhiM jAva maMgallAhiM miyamahurasassirIyAhiM vaggUhiM saMlavamANe saMlavamANe evaM vayAsI "orAle NaM tume devI! suviNe diTThe, kallANe NaM tume jAva sassirIe NaM tume devI! suvi diTThe, AroggatuTThi-dIhAu-kallANa- maMgalakArae NaM tume devI! suviNe diTThe, atthalAbho devANuppie !, bhogalAbho devANuppie !, puttalAbho devANuppie !, rajjalAbho devANuppie ! evaM khalu tumaM devANuppie! NavaNhaM [dIparatnasAgara saMzodhitaH] [241] [5-bhagavaI] Page #243 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso- 11 mAsANaM bahupaDipuNNANaM addhaTThamANa ya rAiMdiyANaM vItikkaMtANaM amhaM kulakeThaM kuladIvaM kulapavvayaM kulavaDeMsagaM kulatilagaM kulakittika kulanaMdikaraM kulajasakaraM kulAdhAraM kulapAyavaM kulavivaDDhaNakaraMsukumAlapANipAyaM ahINapuNNapaMciMdiyasarIraM jAva sasisomAgAraM kaMtaM piyadaMsaNaM surUvaM devakumArasappabhaM dAragaM payAhisi / se vi ya NaM dArae ummukkabAlabhAve viNNayapariNayamette jovvaNagamaNuppatte sUre vIre vikkaMte vitthiNNavipulabalavAhaNe rajjavatI rAyA bhavissati / taM orAle NaM tume devI! sumiNe diTThe jAva Arogga-tuTThi0 jAva maMgallakArae NaM tume devI! suviNe diTThe" tti kaTTTu pabhAvataM deviM tAhiM iTThAhiM jAva vaggUhiM doccaM pi taccaM pi annuvuuhti| tae NaM sA pabhAvatI devI balassa raNNo aMtiyaM eyamaTThe soccA nisamma haTThatuTTha0 karayala jAva evaM vayAsI - evametaM devANuppiyA !, tahameyaM devANuppiyA!, avitahameyaM devANuppiyA!, asaMdiddhameyaM devANuppiyA! icchiyameyaM devANuppiyA!, paDicchiyametaM devANuppiyA ! icchiyapaDicchiyameyaM devANuppiyA se jaheyaM tubbhe vadahatti kaTpu taM suviNaM sammaM paDicchai, taM0 paDi02 baleNa raNNA abbhaNuNNAyA samANI NANAmaNi- rayaNabhatticittAto bhaddAsaNAo abbhuTThai, a02 aturiyamacavala va gatIe jeNeva sae sayaNijje teNeva uvAgacchai, te0 u0 2 sayaNijjaMsi nisIyati, ni0 2 evaM vadAsI -'mA me se uttame pahANe maMgalle suviNe annehiM pAvasuviNehiM paDihammissaiti kaTTTu deva gurujaNa-saMbaddhAhiM pasatthAhiM maMgallAhiM dhammiyAhiM kahAhiM suviNajAgariyaM paDijAgaramANI paDijAgaramANI viharati / tae NaM se bale rAyA koDuMbiyapurise saddAveti, ko0 sa0 2 evaM vayAsI - khippAmeva bho devANuppiyA! ajja savisesaM bAhiriyaM uvaTThANasAlaM gaMdhodayasittasuiyasammajjiyovalittaM sugaMdhavarapaMcavaNNapupphovayArakaliyaM kAlAgarupavarakuMdurukka0 jAva gaMdhavaTpibhUyaM kareha ya kAraveha ya, kare0 2 sIhAsaNaM raeha, sIhA0 202 mametaM jAva paccappiNa | tae NaM te koDuMbiya0 jAva paDisuNettA khippAmeva savisesaM bAhiriyaM uvaTThANasAlaM jAva paccappiNaMti / tae NaM se bale rAyA paccUsakAlasamayaMsi sayaNijjAo samuTTheti, sa0 sa0 2 pAyavIDhAto paccorubhati, pa0 2 jeNeva aTpaNasAlA teNeva uvAgacchati, te0 30 2 aTpaNasAlaM aNupavisai jahA uvavAtie taheva aTpaNasAlA taheva majjaNaghare jAva sasi vva piyadaMsaNe naravaI majjaNagharAo paDinikkhamati, ma0 pa0 2 jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchati, te0 u0 2 sIhAsaNavaraMsi puratthAbhimuhe nisIyati, ni0 2 appaNo uttarapuratthime disIbhAe aTTha bhaddAsaNAI seyavatthapaccatthuyAiM siddhatthagakayamaMgalovayArAI rayAvei, rayA0 2 appaNo adUrasAmaMte NANAmaNirayaNamaMDiyaM ahiyapecchaNijjaM mahagghavarapaTNuggayaM sahapaTbhattisayacittatANaM IhAmiyausabha jAva bhatticittaM abbhiMtariyaM javaNiyaM aMchAveti, aM0 2 nANAmaNi- rayaNabhatticitaM attharayamauyamasUragotthagaM seyavatthapaccatthutaM aMgasuhaphAsayaM sumauyaM pabhAvatIe devIe bhaddAsaNaM rayAvei, ra0 2 koDuMbiyapurise saddAvei, ko0 sa0 2 evaM vadAsi - khippA bho devANuppiyA! aTThagamahAnimittasuttatthadhArae vivihasatthakusale suviNalakkhaNapADhae sadyAveha / taNaM te koDuMbiyapurisA jAva paDisuNettA balassa raNNo aMtiyAo paDinikkhamaMti, paDi0 2 sigghaM turiyaM cavalaM caMDaM veiyaM hatthiNApuraM nagaraM majjhamajjheNaM jeNeva tesiM suviNalakkhaNapADhagANaM gihAI teNeva uvAgacchaMti, te0 302 te suviNalakkhaNapADhae saddAveMti / [dIparatnasAgara saMzodhitaH ] [242] [5-bhagavaI] Page #244 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-11 taNaM te suviNalakkhaNapADhagA balassa raNNo koDuMbiyapurisehiM saddAviyA samANA haTThatuTTha0 NhAyA kaya0 jAva sarIrA siddhatthaga-hariyAliyakayamaMgalamuddhANA saehiM saehiM gihehiMto niggacchaMti, sa0 ni0 2 hatthiNApuraM nagaraM majjhamajjheNaM jeNeva balassa raNNo bhavaNavaravaDeMsae teNeva uvAgacchaMti, teNeva 30 2 bhavaNavaravaDeMsagapaDiduvAraMsi egato milaMti, e0 mi0 2 jeNeva bAhiriyA uvaTThANasAlA, jeNeva bale rAyA teNeva uvAgacchaMti, te0 30 2 karayala0 balaM rAyaM jaeNaM vijaeNaM vaddhAveMti / tae NaM te suviNalakkhaNapADhagA baleNaM raNNA vaMdiyapUiyasakkAriyasammANiyA samANA patteyaM patteyaM puvvanatthesu bhaddAsaNesu nisiiyNti| taNaM se bale rAyA pabhAvatiM devi javaNiyaMtariyaM ThAvei, ThA0 2 puppha-phalapaDipuNNahatthe pareNaM viNaeNaM te suviNalakkhaNapADhae evaM vayAsI -- evaM khalu devANuppiyA! pabhAvatI devI ajja si tArisagaMsi vAsagharaMsi jAva sIhaM suviNe pAsittANaM paDibuddhA, taM NaM devANuppiyA! eyassa orAlassa jAva ke manne kallANe phalavittivisese bhavissati? taNaM te suviNalakkhaNapADhagA balassa raNNo aMtiyaM eyamaTThe soccA nisamma haTThatuTTha0 taM suviNaM ogiNhaMti, taM0 o0 2 IhaM pavisaMti, IhaM pavisittA tassa suviNassa atthoggahaNaM kareMti, ta0 ka0 2 annamanneNaM saddhiM saMcAleMti, a0 saM0 2 tassa suviNassa laddhaTThA gahiyaTThA pucchiyaTThA viNicchiyaTThA abhigayaTThA balassa raNNo purao suviNasatthAI uccAremANA evaM vayAsI -- evaM khalu devANuppiyA! amhaM suviNasatthaMsi bAyAlIsaM suviNA, tIsaM mahAsuviNA, bAvattariM savvasuviNA ditttthaa| tattha NaM devANuppiyA! titthayaramAyaro vA cakkavaT imAyaro vA titthagaraMsi vA cakkavaTIisi vA gabbhaM vakkamamANaMsi eesiM tIsAe mahAsuviNANaM ime coddasa mahAsuviNe pAsittANaM paDibujjhaMti, taM jahA [519] gaya vasaha sIha abhiseya dAma sasi diNayaraM jhayaM kuMbhaM / paThamasara sAgara vimANabhavaNa rayaNuccaya sihiM ca / / [520] vAsudevamAyaro NaM vAsudevaMsi gabbhaM vakkamamANaMsi eesiM coddasaNhaM mahAsuviNANaM annayare satta mahAsuviNe pAsittANaM paDibujjhati / baladevamAyaro baladevaMsi gabbhaM vakkamamANaMsi eesiM coddasaNhaM mahAsuviNANaM annayare cattAri mahAsuviNe pAsittANaM paDibujjhati / maMDaliyamAyaro maMDaliyaMsi gabbhaM vakkamamANaMsi etesiM coddasaNhaM mahAsuviNANaM annayaraM egaM mahAsuviNaM pAsittANaM pddibujjhNti| ime ya NaM devANuppiyA! pabhAvatIe devIe ege mahAsuviNe diTThe, taM orAle NaM devANuppiyA! pabhAvatIe devIe suviNe diTThe jAva Arogga-tuTThi jAva maMgallakArae NaM devANuppiyA! pabhAvatI devI suviNe ditttthe| atthalAbho devANuppiyA! bhogalAbho0 puttalAbho0 rajjalAbho devaannuppiyaa!| evaM khalu devANuppiyA! pabhAvatI devI navaNhaM mAsANaM bahupaDipuNNANaM jAva vItikkaMtANaM tumhaM kulakeThaM jAva payAhiti / se vi ya NaM dArae ummukkabAlabhAve jAva rajjavatI rAyA bhavissati, aNagAre vA bhAviyappA / taM orAle NaM devANuppiyA ! pabhAvatIe devIe suviNe diTThe jAva Arogga-tuTThidIhAu-kallANa jAva diTThe / " tae NaM se bale rAyA suviNalakkhaNapADhagANaM aMtie eyamaTThe soccA nisamma haTThatuTThakarayala jAva kaTpu te suviNalakkhaNapADhage evaM vayAsI- evameyaM devANuppiyA! jAva se jaheyaM [dIparatnasAgara saMzodhitaH ] [243] [5-bhagavaI] Page #245 -------------------------------------------------------------------------- ________________ sataM-11, vaggo- ,sattaMsataM- , uddeso-11 tubbhe vadaha', tti kA taM suviNaM samma paDicchati, taM0 pa0 2 te suviNalakkhaNapADhae viThaleNaM asaNa-pANakhAima-sAima-puppha-vattha-gaMdhamallAlaMkAreNaM sakkAreti sammANeti, sa0 2 viThalaM jIviyArihaM pItidANaM dalayati, vi0 da0 2. paDivisajjeti, paDi0 2 sIhAsaNAo abbhuTheti, sI0 a02 jeNeva pabhAvatI devI teNeva uvAgacchati, te0 30 2 pabhAvatiM deviM tAhiM iTThAhiM jAva saMlavamANe saMlavamANe evaM vayAsI--"evaM khalu devANuppie! suviNasatthaMsi bAyAlIsaM suviNA, tIsaM mahAsuviNA, bAvattariM savvasuviNA ditttthaa| tattha NaM devANuppie! titthagaramAyaro vA cakkavaTi mAyaro vA, taM ceva jAva annayaraM egaM mahAsuviNaM pAsittANaM pddibujjhNti| ime ya NaM tume devANuppie! ege mahAsuviNe ditthe| taM orAle NaM tume devI! suviNe diDhe jAva rajjavatI rAyA bhavissati aNagAre vA bhAviyappA, taM orAle NaM tume devI! suviNe diDhe" ti kaTpu pabhAvatiM deviM tAhiM iTThAhiM jAva doccaM pi taccaM pi annvuuhi| tae NaM sA pabhAvatI devI balassa raNNo aMtiyaM eyamalaiM soccA nisamma haTThatuTTha0 karayala jAva evaM vadAsI--evameyaM devANuppiyA! jAva taM suviNaM samma paDicchati, taM0 paDi0 2 baleNaM raNNA abbhaNuNNAtA samANI nANAmaNi-rayaNabhatti jAva abbhuDheti, a0 2 aturitamacavala jAva gatIe jeNeva sae bhavaNe teNeva uvAgacchati, te0 30 2 sayaM bhvnnmnnupvitttthaa| tae NaM sA pabhAvatI devI bahAyA kayabalikammA jAva savvAlaMkAravibhUsiyA taM gabbhaM NAtisItehiM nAtiuNhehiM nAtititehiM nAtikaiehiM nAtikasAehiM nAtiaMbilehiM nAtimaharehiM uDubhayamANasuhehiM bhoyaNa-'cchAyaNa-gaMdha-mallehiM jaM tassa gabbhassa hiyaM mitaM patthaM gabbhaposaNaM taM dese ya kAle ya AhAramAhAremANI vivittamaThaehiM sayaNAsaNehiM patirikkasuhAe maNANukUlAe vihArabhUmIe pasatthadohalA saMpuNNadohalA sammANiyadohalA avimANiyadohalA vocchinnadohalA viNIyadohalA vavagayarogasoga-moha-bhaya-parittAsA taM gabbhaM suhaMsuheNaM privhi| tae NaM sA pabhAvatI devI navaNhaM mAsANaM bahupaDipuNNANaM aTThamANa ya rAiMdiyANaM vItikkaMtANaM sukumAlapANi-pAyaM ahINapuNNapaMciMdiyasarIraM lakkhaNa-vaMjaNa-guNovaveyaM jAva sasisomAgAraM kaMtaM piyadaMsaNaM surUvaM dArayaM pyaataa| tae NaM tIse pabhAvatIe devIe aMgapaDiyAriyAo pabhAvatiM deviM pasUyaM jANettA jeNeva bale rAyA teNeva uvAgacchaMti, uvA0 2 karayala jAva balaM rAyaM jaeNaM vijaeNaM vaddhAveMti, ja0 va02 evaM vadAsi-- evaM khalu devANuppiyA! pabhAvatI devI navaNhaM mAsANaM bahupaDipuNNANaM jAva dArayaM payAtA, taM eyaM NaM devANuppiyANaM piyaTThatAe piyaM nivedemo, piyaM te bhvtth| tae NaM se bale rAyA aMgapaDiyAriyANaM aMtiyaM eyamaDhaM soccA nisamma haTThatuTTha jAva dhArAhayaNIva jAva romakUve tAsiM aMgapaDiyAriyANaM mauDavajjaM jahAmAliyaM omoyaM dalayati, o0 da02 setaM rayayamayaM vimalasalilapuNNaM bhiMgAraM pagiNhati, bhiM0 pa02 matthae dhovati, ma0 dho0 2 viThalaM jIviyArihaM pItidANaM dalayati, vi0 da02 sakkArei sammANei, sa0 2 pddivisjjeti| [521] tae NaM se bale rAyA koDubiyapurise saddAveti, ko0 sa0 evaM vadAsI--khippAmeva bho devANuppiyA! hatthiNApure nagare cAragasohaNaM kareha, cA0 ka0 2 mANummANavaDDhaNaM kareha, mA0 ka0 2 hatthiNApura nagaraM sabbhiMtarabAhiriyaM AsiyasammajjiyovalitaM jAva kareha ya kAraveha ya, karettA ya kAravettA ya, jUvasahassaM vA, cakkasahassaM vA, pUyAmahAmahimasakkAraM vA Usaveha, 30 2 mametamANattiyaM pccppinnh| [dIparatnasAgara saMzodhitaH] [244] [5-bhagavaI] Page #246 -------------------------------------------------------------------------- ________________ sataM-11, vaggo- ,sattaMsattaM- , uddeso-11 tae NaM te koDubiyapurisA baleNaM raNNA evaM vuttA jAva pccppinnNti| tae NaM se bale rAyA jeNeva aTANasAlA teNeva uvAgacchati, te0 30 2 taM ceva jAva majjaNagharAo paDinikkhamati, pa0 2 ussukaM ukkaraM ukkiLaM adejjaM amejjaM abhaDappavesaM adaMDakodaMDimaM adharimaM gaNiyAvaranADaijjakaliyaM aNegatAlAcarANucariyaM aNuddhayamuiMgaM amilAyamalladAma pamuiyapakkIliyaM sapurajaNajANavayaM dasadivase ThitivaDiyaM kreti| tae NaM se bale rAyA dasAhiyAe ThitivaDiyAe vA mANIe satie ya sAhassie ya sayasAhassie ya jAe ya dAe ya bhAe ya dalamANe ya davAvemANe ya satie ya sAhassie ya sayasAhassie ya lAbhe paDicchemANe ya paDicchAvemANe ya evaM vihrti| tae NaM tassa dAragassa ammApiyaro paDhame divase ThitivaDiyaM kareMti, tatie divase caMdasUradaMsAvaNiyaM kareMti, chaThe divase jAgariyaM kreNti| ekkArasame divase vItikkaMte, nivvatte asuijAyakammakaraNe, saMpatte bArasAhadivase viThalaM asaNa-pANa-khAima-sAimaM uvakkhaDAveMti, 30 2 jahA sivo jAva khattie ya AmaMti, A0 2 tato pacchA pahAtA kata0 taM ceva jAva sakkAreMti sammANeti, sa0 2 tasseva mitta-NAti jAva rAINa ya khattiyANa ya purato ajjayapajjayapiupajjayAgayaM bahupirisaparaMparapparUDhaM kulANurUvaM kulasarisaM kulasaMtANataMtuvaddhaNakaraM ayameyArUvaM goNNaM guNanipphannaM nAmadhejjaM kareMti--jamhA NaM amhaM ime dArae balassa raNNo putte pabhAvatIe devIe attae taM hoTha NaM amhaM imassa dArayassa nAmadhejjaM mhbble| tae NaM tassa dAragassa ammASiyaro nAmadhejjaM kareMti 'mhbble'ti| tae NaM se mahabbale dArae paMcadhAtIpariggahite, taM jahA--khIradhAtIe evaM jahA daDhappatiNNe jAva nivAtanivvAghAtaMsi suhaMsuheNaM privddddhi| tae NaM tassa mahabbalassa dAragassa ammA-piyaro aNupuTveNaM ThitivaDiyaM vA caMdasUradaMsAvaNiyaM vA jAgariyaM vA nAmakaraNaM vA paraMgAmaNaM vA payacaMkamAvaNaM vA jemAvaNaM vA piMDavaddhaNaM vA pajaMpAmaNaM vA kaNNavehaNaM vA saMvaccharapaDilehaNaM vA coloyaNagaM vA uvaNayaNaM vA annANi ya bahuNi gabbhAdhANajammaNamAdiyAI kotuyAI kreNti| [522] tae NaM taM mahabbalaM kumAraM ammA-piyaro sAtirega'TThavAsagaM jANitA sobhaNaMsi tihi-karaNa-muhattaMsi evaM jahA daDhappatiNNo jAva alaMbhogasamatthe jAe yAvi hotthaa| tae NaM taM mahabbalaM kumAraM ummukkabAlabhAvaM jAva alaMbhogasamatthaM vijANitA ammA-piyaro aTTha pAsAyavaDeMsae kaareNti| abbhuggayamUsiya pahasite iva vaNNao jahA rAyappaseNaijje jAva pddiruuve| tesi NaM pAsAyavaDeMsagANaM bahmajjhadesabhAe ettha NaM mahegaM bhavaNaM kAreMti aNegakhaMbhasayasanniviThaM, vaNNao jahA rAyappaseNaijje pecchAgharamaMDavaMsi jAva pddiruuvN| tae NaM taM mahabbalaM kumAraM ammA-piyaro annayA kayAi sobhaNaMsi tihi-karaNa-divasanakkhatta-muhattaMsi pahAyaM kayabalikammaM kayakoThaya-maMgala-pAyacchittaM savvAlaMkAravibhUsiyaM pamakkhaNaga-NhANagIya-vAiya-pasAhaNalaiMga-tilaga-kaMkaNa-avihavavaThavaNIyaM maMgala-sujaMpitehi ya varako'ya-maMgalovayAra kayasaMtikamma sarisiyANaM sarittayANaM sarivvayANaM sarisalAyaNNa-rUva-jovvaNa-guNovaveyANaM viNIyANaM kayakoThaya-maMgalovayArakatasaMtikammANaM sarisarahiM rAyakulehiMto ANitelliyANaM aThaNhaM rAyavarakannANaM egadivaseNaM pANiM ginnhaaviNsu| [dIparatnasAgara saMzodhitaH] [245] [5-bhagavaI Page #247 -------------------------------------------------------------------------- ________________ sataM-11, vaggo- ,sattaMsattaM- , uddeso-11 tae NaM tassa mahabbalassa kumArassa ammA-piyaro ayameyArUvaM pItidANaM dalayaMti, taM jahAaTTha hiraNNakoDIo, aTTha suvaNNakoDIo, aTTha mauDe mauDappavare, aTThakuMDalajoe kuMDalajoyappavare, aTTha hAre hArappavare, aTTha addhahAre addhahArappavare, aTTha egAvalIo egAvalippavarAo, evaM muttAvalIo, evaM kaNagAvalIo, evaM rayaNAvalIo, aTTha kaDagajoe kaDagajoyappavare, evaM tuDiyajoe, aTTha khomajuyalAI khomajuyalappavarAI, evaM vaDagajuyalAiM, evaM paTAjuyalAI, evaM dugullajuyalAI, aTTha sirIo, aTTha hirIo; evaM dhitIo, kittIo, buddhIo, lacchIo; aTTha naMdAI, aTTha bhaddAiM, aTTha tale talappavare savvarayaNAmae NiyagavarabhavaNakeU, aTTha jhae jhayappavare, aTTha vae vayappavare dasagosAhassieNaM vaeNaM, aTTha nADagAI nADagappavarAI battIsaibaddheNaM nAieNaM, aTTha Ase Asappavare savvarayaNAmae sirigharapaDirUvae, aThTha hatthI hatthippavare savvarayaNAmae sirigharapaDirUvae, aTTha jANAI jANappavarAI, aTTha juMgAI juMgappavarAI, evaM sibiyAo, evaM saMdamANiyAo, evaM gillIo, thillIo, aTTha viyaDajANAI viyaDajANappavarAI, aTTha rahe pArijANie, aTTha rahe saMgAmie, aTTha Ase Asappavare, aThTha hatthI hatthippavare, aTTha gAme gAmappavare dasakulasAhassieNaM gAmeNaM, aTTha dAse dAsappavare, evaM dAsIo, evaM kiMkare, evaM kaMcuijje, evaM varisadhare, evaM mahattarae, aTTha sovaNNie olaMbaNadIve, aTTha ruppAmae olaMbaNadIve, aTTha suvaNNaruppAmae olaMbaNadIve, aTTha sovaNNie ukkaMpaNadIve, evaM ceva tiNNi vi; aTTha sovaNNie paMjaradIve, evaM ceva tiNNi vi; aTTha sovaNNie thAle, aTTha ruppAmae thAle, aTTha suvaNNa-ruppAmae thAle, aTTha sovaNNiyAo pattIo, aTTha ruppAmayAo pattIo, aTTha suvaNNa-ruppAmayAo pattIo; aTTha sovaNNiyAiM thAsagAI 3, aTTha sovaNNiyAI mallagAI 3, aTTha sovaNNiyAo taliyAo 3, aTTha sovaNNiyAo kaviciAo 3, aTTha sovaNNie avaeDae 3, aTTha sovaNNiyAo avayakkAo 3, aTTha sovaNNie pAyapIDhae 3, aTTha sovaNNiyAo bhisiyAo 3, aTTha sovaNNiyAo karoDiyAo 3, aTTha sovaNNie pallaMke 3, aTTha sovaNNiyAo paDisejjAo 3, aTTha0 haMsAsaNAI 3, aTTha0 koMcAsaNAI 3, evaM garulAsaNAI unnatAsaNAI paNatAsaNAI dIhAsaNAI bhaddAsaNAI pakkhAsaNAI magarAsaNAI, aTTha0 paThamAsaNAI, aTTha0 usabhAsaNAI, aTTha0 disAsovatthiyAsaNAI, aTTha0 tellasamugge, jahA rAyappaseNaijje jAva aTTha0 sarisavasamugge, aTTha khujjAo jahA uvavAtie jAva aTTha pArasIo, aTTha chatte, aTTha chattadhArIo ceDIo, aTTha cAmarAo, aTTha cAmaradhArIo ceDIo, aTTha tAliyo, aTTha tAliyAdhArIo ceDIo, aTTha karoDiyAo, aTTha karoDiyAdhArIo ceDIo, aTTha khIradhAtIo, jAva aTTha aMkadhAtIo, aTTha aMgamaddiyAo, aTTha ummaddiyAo, aTTha pahAviyAo, aTTha pasAdhiyAo, aTTha vaNNagapesIo, aTTha cuNNagapesIo, aTTha koDA (DDA)kArIo, aTTha davakArIo, aTTha uvatthANiyAo, aTTha nADaijjAo, aTTha koDubiNIo, aTTha mahANasiNIo, aTTha bhaMDAgAriNIo, aTTha abbhAdhAriNIo, aTTha pupphavariNIo, aTTha pANidhariNIo, aTTha balikAriyAo, aTTha sejjAkArIo, aTTha abhiMtariyAo paDihArIo, aTTha bAhiriyAo paDihArIo, aTTha mAlAkArIo, aTTha pesaNakArIo, annaM vA subahu hiraNNaM vA, suvaNNaM vA, kaMsaM vA, dUsaM vA, viThaladhaNakaNaga jAva saMtasAvadejjaM alAhi jAva AsattamAo kulavaMsAo pakAmaM dAuM pakAmaM paribhottuM pakAmaM priyaabhaaegeN| tae NaM se mahabbale kumAre egamegAe bhajjAe egamegaM hiraNNakoDiM dalayati, egamegaM suvaNNakoDiM dalayati, egamegaM maThaDaM mauDappavaraM dalayati, evaM taM ceva savvaM jAva egamegaM pesaNakAriM dalayati, [dIparatnasAgara saMzodhitaH] [246] [5-bhagavaI Page #248 -------------------------------------------------------------------------- ________________ sataM-11, vaggo - ,sattaMsataM- , uddeso-11 annaM vA subahaM hiraNNaM vA jAva priyaabhaaegeN| tae NaM se mahabbale kumAre uppiM pAsAyavaragae jahA jamAlI) jAva vihrti| [523] teNaM kAleNaM teNaM samaeNaM vimalassa arahao paoppae dhammaghose nAmaM aNagAre jAtisaMpanne vaNNao jahA kesisAmissa jAva paMcahiM aNagArasaehiM saddhiM saMparibuDe puvvANupuTviM caramANe gAmANugAmaM dUtijjamANe jeNeva hatthiNApure nagare jeNeva sahasaMbavaNe ujjANe teNeva uvAgacchati, uvA0 2 ahApaDirUvaM uggahaM ogiNhati, o02 saMjameNaM tavasA appANaM bhAvemANe vihrti| tae NaM hatthiNApure nagare siMghADaga-tiya jAva parisA pjjuvaasti| tae NaM tassa mahabbalassa kumArassa taM mahayA jaNasadaM vA jaNavUhaM vA evaM jahA jamAlI taheva ciMtA, taheva kaMcuijjapurisaM saddAvei, kaMcuijjapurise vi taheva akkhAti, navaraM dhammaghosassa aNagArassa AgamaNagahiyaviNicchae karayala jAva niggcchti| evaM khalu devANuppiyA! vimalassa arahato paThappae dhammaghose nAmaM aNagAre sesaM taM ceva jAva so vi taheva rahavareNaM niggcchti| dhammakahA jahA kesisaamiss| so vi taheva ammApiyaraM Apucchati, navaraM dhammaghosassa aNagArassa aMtiyaM muMDe bhavittA agArAto aNagAriyaM pavvaittae taheva vRttapaDivuttiyA navaraM imAo ya te jAyA! viThalarAyakulabAliyAo kalA0 sesaM taM ceva jAva tAhe akAmAI ceva mahabbalakumAraM evaM vadAsI-taM icchAmo te jAyA! egadivasamavi rajjasiriM paasitte| tae NaM se mahabbale kumAre ammA-piuvayaNamaNyattamANe tusiNIe sNcitthtthdd'| tae NaM se bale rAyA koDuMbiyapurise saddAvei, evaM jahA sivabhaddassa taheva rAyAbhiseo bhANitavvo jAva abhisiMcaMti, abhisiMcitA karatalapari0 mahabbalaM kumAraM jaeNaM vijaeNaM vaddhAveMti, jaeNaM vijaeNaM vaddhAvitA evaM vayAsI-bhaNa jAyA! kiM demo? kiM payacchAmo? sesaM jahA jamAlissa taheva, jAva tae NaM se mahabbale aNagAre dhammaghosassa aNagArassa aMtiyaM sAmAiyamAiyAI coddasa puvvAiM ahijjati, ahijjittA bahUhiM cauttha jAva vicittehiM tavokammehiM appANaM bhAvemANe bahapaDipuNNAI duvAlasa vAsAiM sAmaNNapariyAgaM pAuNati, bahu0 pA0 2 mAsiyAe saMlehaNAe sahi~ bhattAI annsnnaae| AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA uDDhaM caMdimasUriya jahA ammaDo jAva baMbhaloe kappe devattAe uvvnne| tattha NaM atthegaiyANaM devANaM dasa sAgarovamAI ThitI pnnnntaa| tattha NaM mahabbalassa vi devassa dasa sAgarovamAI ThitI pnntaa| [524] se NaM tumaM sudaMsaNA! baMbhaloe kappe dasa sAgarovamAiM divvAiM bhogabhogAiM bhuMjamANe viharittA tao ceva devalogAo AukkhaeNaM ThitikkhaeNaM bhavakkhaeNaM aNaMtaraM cayaM caitA iheva vANiyaggAme nagare seThThikulaMsi pumattAe pccaayaae| tae NaM tume sudaMsaNA! ummukkabAlabhAveNaM viNNayapariNayameteNaM jovvaNagamaNuppatteNaM tahArUvANaM therANaM aMtiyaM kevalipaNNatte dhamme nisaMte, se vi ya dhamme icchie paDicchie abhiruite, taM suThu NaM tumaM sudaMsaNA! idANiM pi kresi| seteNaTheNaM sudaMsaNA! evaM vuccati atthi NaM etesiM paliovamasAgarovamANaM khae ti vA, avacae ti vaa'| tae NaM tassa sudaMsaNassa seTThissa samaNassa bhagavao mahAvIrassa aMtiyaM eyamaThe soccA nisamma subheNaM ajjhavasANeNaM, sohaNeNaM pariNAmeNaM, lesAhiM visujjhamANIhiM, tadAvaraNijjANaM kammANaM khaovasameNaM IhApoha-maggaNa-gavesaNaM karemANassa saNNIpuvvajAtIsaraNe samuppanne, etamalai samma [dIparatnasAgara saMzodhitaH] [247] [5-bhagavaI] Page #249 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso- 11 abhisameti / taNaM se sudaMsaNe seTThI samaNeNaM bhagavayA mahAvIreNaM saMbhAriyapuvvabhave duguNANI ya saDDhasaMvege ANaMdaMsupuNNanayaNe samaNaM bhagavaM mahAvIraM tikkhuto AyAhiNaM payAhiNaM kareti, A0 ka0 2 vaMdati nama'sati, vaM0 2 evaM vayAsI--evameyaM bhaMte! jAva se jaheyaM tubbhe vadaha, tti kaTpu uttarapuratthimaM disIbhAgaM avakkamati sesaM jahA usabhadattassa jAva savvadukkhappahINe, navaraM coddasa puvvAiM ahijjati, bahupaDipuNNAI duvAlasa vAsAI sAmaNNapariyAgaM pAuNati / sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! tti / * ekkArasame sae ekArasamo uheso samato* 0 bArasamo uddesao 0 [525] teNaM kAleNaM teNaM samaeNaM AlabhiyA nAmaM nagarI hotthA / vnnnno| saMkhavaNe cetie / vnnnno| tattha NaM AlabhiyAe nagarIe bahave isibhaddaputtapAmokkhA samaNovAsayA parivasaMti aDDhA jAva aparibhUtA abhigayajIvAjIvA jAva viharaMti / tae NaM tesiM samaNovAsayANaM annayA kayAi egayao samuvAgayANaM sahiyANaM samupaviTThANaM sannisannANaM ayameyArUve miho kahAsamullAve samuppajjitthAdevalogesu NaM ajjo ! devANaM kevatiyaM kAlaM ThitI paNNattA? taNaM se isibhaddaputte samaNovAsae devaTThitIgahiyaTThe te samaNovAsae evaM vayAsIdevalogesu NaM ajjo! devANaM jahanneNaM dasa vAsasahassAiM ThitI paNNattA, teNaM paraM samayAhiyA dusamayAhiyA tisamayAhiyA jAva dasasamayAhiyA saMkhejjasamayAhiyA asaMkhejjasamayAhiyA; ukkoseNaM tettIsaM sAgarovamAiM ThitI pannattA / teNa paraM vocchinnA devA ya devalogA ya / tae NaM te samaNovAsagA isibhaddaputtassa samaNovAsagassa evamAikkhamANassa jAva evaM parUvemANassa eyamaTThe no saddahaMti no pattiyaMti no roeMti eyamaTThe asaddahamANA apattiyamANA aroemANA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / [526] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva samosaDhe jAva parisA pajjuvAsati / tae NaM te samaNovAsagA imIse kahAe laddhaTThA samANA haTThatuTThA evaM jahA tuMgiuddesa jAva pjjuvaasNti| taNaM samaNe bhagavaM mahAvIre tesiM samaNovAsagANaM tIse ya mahati0 dhammakahA jAva ANAe ArAhae bhavati / taNaM te samaNovAsayA samaNassa bhagavao mahAvIrassa aMtiyaM dhammaM soccA nisamma haTThatuTTha0 uTThAe uTTheti, 30 2 samaNaM bhagavaM mahAvIraM vaMdaMti namaMsaMti, vaM0 2 evaM vadAsI evaM khalu bhaMte! isibhaddaputte samaNovAsae amhaM evaM Aikkhati jAva parUveti-- devaloesu NaM ajjo ! devANaM jahanneNaM dasavAsasahassAiM ThitI pannattA, teNa paraM samayAhiyA jAva teNa paraM vocchinnA devA ya devalogA y| se [dIparatnasAgara saMzodhitaH] [5-bhagavaI] [248] Page #250 -------------------------------------------------------------------------- ________________ sataM-11, vaggo - ,sattaMsattaM- , uddeso-12 kahametaM bhaMte! evaM? ajjo!'tti samaNe bhagavaM mahAvIre te samaNovAsae evaM vayAsI-jaM NaM ajjo! isibhaddaputte samaNovAsae tubbhaM evaM Aikkhar3a jAva parUvei-devalogesu NaM ajjo! devANaM jahanneNaM dasa vAsasahassAI ThiI paNNatA teNa paraM samayAhiyA jAva teNa paraM vocchinnA devA ya devalogA ya, sacce NaM esmtthe| ahaM pi NaM ajjo! evamAikkhAmi jAva parUvemi--devalogesu NaM ajjo! devANaM jahanneNaM dasa vAsasahassAiM0 taM ceva jAva vocchinnA devA ya devalogA y| sacce NaM ese atthe| tae NaM te samaNovAsagA samaNassa bhagavao mahAvIrassa aMtiyaM eyamaThe soccA nisamma samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, vaM0 2 jeNeva isibhaddaputte samaNovAsae teNeva uvAgacchaMti, uvA0 2 isibhaddaputtaM samaNovAsagaM vaMdaMti namasaMti, vaM0 2 eyama- sammaM viNaeNaM bhujjo bhujjo khaameNti| tae NaM te samaNovAsayA pasiNAI pucchaMti, pa0 pu0 2 aTThAI pariyAdiyaMti, a0 pa0 2 samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, vaM0 2 jAmeva disaM pAubbhUtA tAmeva disaM pddigyaa| [527] bhaMte!' ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati NamaMsati, vaM02 evaM vayAsI-pabhU NaM bhaMte! isibhaddaputte samaNovAsae devANuppiyANaM aMtiyaM muMDe bhavitA agArAto aNagAriyaM pavvaittae? No iNaDhe samaThe, goyamA! isibhaddaputte NaM samaNovAsae bahUhiM sIlavvata-guNavvata-veramaNa-paccakkhANaposahovavAsehiM ahApariggahitehiM tavokammehiM appANaM bhAvemANe bahuI vAsAiM samaNovAsagapariyAgaM pAuNihiti, ba0 pA0 2 mAsiyAe saMlehaNAe attANaM jhUsehiti, mA0 jhU0 2 saLiM bhatAI aNasaNAe chedehiti, sa0 che0 2 AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe aruNAbhe vimANe devattAe uvvjjihiti| tattha NaM atthegatiyANaM devANaM cattAri paliovamAiM ThitI pnnnnttaa| tattha NaM isibhaddaputtassa vi devassa cattAri paliovamAI ThitI bhvissti| se NaM bhaMte! isibhaddaputte deve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM jAva kahiM uvavajjihiti? goyamA! mahAvidehe vAse sijjhihiti jAva aMtaM kaahiti| sevaM bhaMte! sevaM bhaMte! ti bhagavaM goyame jAva appANaM bhAvemANe vihrti| [528] tae NaM samaNe bhagavaM mahAvIre annayA kayAi AlabhiyAo nagarIo saMkhavaNAo cetiyAo paDinikkhamati, pa02 bahiyA jaNavayavihAraM vihrti| teNaM kAleNaM teNaM samaeNaM AlabhiyA nAma nagarI hotthaa| vnnnno| tattha NaM saMkhavaNe NAma ceie hotthaa| vnnnno| tassa NaM saMkhavaNassa cetiyassa adUrasAmaMte moggale nAma parivvAyae parivasati rijuvveda-yajuvveda jAva nayesu supariniTThie chaTheMchaTheNaM aNikkhitteNaM tavokammeNaM uDDhe bAhAo jAva AyAvemANe vihrti| tae NaM tassa moggalassa parivvAyagassa chaLaMchaTheNaM jAva AyAvemANassa pagatibhaddayAe jahA sivassa jAva vibhaMge nAmaM NANe smuppnne| se NaM teNaM vibhaMgeNaM nANeNaM samuppanneNaM baMbhaloe kappe devANaM ThitiM jANati paasti| tae NaM tassa moggalassa parivvAyagassa ayameyArUve ajjhatthie jAva samuppajjitthA'atthi NaM mamaM atisese nANa-daMsaNe samuppanne, devaloesu NaM devANaM jahanneNaM dasavAsasahassAI ThitI pannatA, teNa paraM samayAhiyA samayAhiyA jAva asaMkhejjasamayAhiyA; ukkoseNaM dasasAgarovamAI ThitI [dIparatnasAgara saMzodhitaH] [249] [5-bhagavaI] Page #251 -------------------------------------------------------------------------- ________________ sataM-11, vaggo-,sattaMsattaM-, uddeso-12 pannattA, teNa paraM samayAhiyA dusamayAhiyA jAva asaMkhejjasamayAhiyA; ukkoseNaM dasasAgarovamAiM Thi pannattA, teNa paraM vocchinnA devA ya devalogA ya / evaM saMpeheti, evaM saM0 2 AyAvaNabhUmIo paccorubhati, A0 pa0 2 tidaMDa-kuMDiya jAva dhAurattAo ya geNhati, ge0 2 jeNeva AlabhiyA NagarI jeNeva parivvAyagAvasahe teNeva uvAgacchati, te0 30 2 bhaMDanikkhevaM kareti, bhaM0 ka0 2 AlabhiyAe nagarIe siMghADaga jAva pasu annamannassa evamAikkhati jAva parUveti--atthi NaM devANuppiyA! mamaM atisese nANa-daMsaNe samuppanne, devaloesa NaM devANaM jahanneNaM dasavAsasahassAiM0 taM ceva jAva vocchinnA devA ya devalogA ya / tae NaM AlabhiyAe nagarIe evaM eeNaM abhilAveNaM jahA sivassa jAva se kahameyaM manne evaM? sAmI samosaDhe jAva parisA pddigyaa| bhagavaM goyame taheva bhikkhAyariyAe taheva bahujaNasaddaM nisAmeti, taheva savvaM bhANiyavvaM jAva ahaM puNa goyamA ! evaM AikkhAmi evaM bhAsAmi jAva parUvemidevaloesu NaM devANaM jahanneNaM dasavAsasahassAiM ThitI pannattA, teNa paraM samayAhiyA dusamayAhiyA jAva ukkoseNaM tettIsaM sAgarovamAiM ThitI pannattA; teNaM paraM vucchinnA devA ya devalogA y| atthi NaM bhaMte! sohamme kappe davvAiM savaNNAI pi avaNNAI pi taheva jAva haMtA, atthi / evaM IsANe vi| evaM jAva accue| evaM gevijjavimANesu, aNuttaravimANesu vi, IsipabbhArAe vi jAva haMtA, atthi| taNaM sA mahatimahAliyA jAva paDigayA / taNaM AlabhiyA nagarIe siMghADaga-tiya0 avasesaM jahA sivassa jAva savvadukkhappahINe, navaraM tidaMDa-kuMDiyaM jAva dhAurattavatthaparihie parivaDiyavibbhaMge AlabhiyaM nagariM majjhaMmajjheNaM niggacchati jAva uttarapuratthimaM disIbhAgaM avakkamati, uttara0 a0 2 tidaMDa-kuMDiyaM ca jahA khaMdao jAva pavvaio / sesaM jahA sivassa jAva avvAbAhaM sokkhaM aNuhute (tI) sAsataM siddhA / sevaM bhaMte! sevaM bhaMte! tti / vnnnno| o muni dIparatnasAgareNa saMzodhitaH sampAdittazca ekakArasamaM sataM samattaM * [] bArasamaM sayaM [] saMkhe jayaMti puDhavI poggala aivAya hAhu loga ya / nAge ya deva AyA 1 bArasamasae dasuddesA / / 0 paDhamo uddeso 0 [ 530] teNaM kAleNaM teNaM samaeNaM sAvatthI nAmaM nagarI hotthaa| vnnnno| koTThae cetie / [529] * ekkArasame sae bArasamo uheso samato* 0 - ekkArasamaM sayaM samattaM - 0 tattha NaM sAvatthIe nagarIe bahave saMkhapAmokkhA samaNovAsagA parivasaMti aDDhA jAva aparibhUyA abhigayajIvAjIvA jAva vihrNti| tassa NaM saMkhassa samaNovAsagassa uppalA nAmaM bhAriyA hotthA, sukumAla jAva surUvA [250] [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] Page #252 -------------------------------------------------------------------------- ________________ sataM - 12, vaggo, sattaMsataM, uddeso-1 samaNovAsiyA abhigayajIvAjIvA jAva virahati / viharati / tattha NaM sAvatthIe nagarIe pokkhalI nAmaM samaNovAsae parivasati aDDhe abhigaya jAva te kANaM teNaM samaeNaM sAmI samosaDhe / parisA niggayA jAva pajjuvAsai / taNaM te samaNovAsagA imIse jahA AlabhiyAe jAva pajjuvAsaMti / taNaM samaNe bhagavaM mahAvIre tesiM samaNovAsagANaM tIse ya mahatimahAliyAe0 dhammakahA jAva parisA paDigayA / taNaM te samaNovAsagA samaNassa bhagavao mahAvIrassa aMtiyaM dhammaM soccA nisamma haTThatuTTha0 samaNaM bhagavaM mahAvIraM vaMdaMti namaMsaMti, vaM0 2 pasiNAI pacchaMti, pa0 pu0 2 aTThAI pariyAdiyaMti, a0 pa0 2 uThAe uTTheti, 30 2 samaNassa bhagavao mahAvIrassa aMtiyAo koTThagAo cetiyAo paDinikkhamaMti, pa0 2 jeNeva sAvatthI nagarI teNeva pAhArettha gamaNAe / [531] tae NaM se saMkhe samaNovAsae te samaNovAsae evaM vadAsI - tubbhe NaM devANuppiyA! vipulaM asaNa- pANa- khAima - sAimaM uvakkhaDAveha / tae NaM amhe taM vipulaM asaNa- pANa- khAima-sAi AsAemANA vissAemANA paribhAemANA paribhuMjemANA pakkhiyaM posahaM paDijAgaramANA viharissAmo / tae NaM te samaNovAsagA saMkhassa samaNovAsagassa eyamaTTha viNaeNaM paDisuNati / tae NaM tassa saMkhassa samaNovAsagassa ayameyArUve ajjhatthie jAva samuppajjitthA -- `no khalu me seyaM taM viThalaM asaNaM jAva sAimaM AsAemANassa vissAdemANassa paribhAemANassa paribhuMjemANassa pakkhiyaM posahaM paDijAgaramANassa viharattae / seyaM khalu me posahasAlAe posahiyassa baMbhayArissa ummukkamaNi- suvaNNassa vavagayamAlA - vaNNaga- vilevaNassa nikkhittasattha-musalassa egassa abbiiyassa dabbhasaMthArovagayassa pakkhiyaM posahaM paDijAgaramANassa vihaerittae 'tti kaTTTu evaM saMpeheti, 0 saM0 2 jeNeva sAvatthI nagarI jeNeva sae gihe jeNeva uppalA samaNovAsiyA teNeva uvAgacchati, uvA0 2 uppalaM samaNovAsiyaM Apucchati, u0 A0 2 jeNeva posahasAlA teNeva uvAgacchati, uvA0 2 uppalaM samaNovAsiyaM Apucchati, u0 A0 2 jeNeva posahasAlA teNeva uvAgacchati, uvA0 2 posahasAlaM aNupavisati, po0 a0 2 posahasAlaM pamajjati, po0 pa0 2 uccArapAsavaNabhUmiM paDileheti, u0 pa0 2 dabbhasaMthAragaM saMtharati, da0 saM0 2 dabbhasaMthAragaM druhai, dru0 2 posahasAlAe posahie baMbhacArI jAva pakkhiyaM posahaM paDijAgaramANe viharati / tae NaM te samaNovAsagA jeNeva sAvatthI nagarI jeNeva sAiM sAiM gihAI teNeva uvAgacchaMti, te0 30 2 vipulaM asaNa- pANa- khAima sAimaM uvakkhaDAveMti, 30 2 annamanne saddAveMti, anna0 sa0 2 evaM vayAsI--`evaM khalu devANuppiyA! amhehiM se viThale asaNa- pANa- khAima - sAime uvakkhaDAvite, saMkhe ya NaM samaNovAsae no havvamAgacchai / taM seyaM khalu devANuppiyA ! amhaM saMkhaM samaNovAsagaM sadyAvettae / ' tae NaM se pokkhalI samaNovAsae te samaNovAsae evaM vayAsI -acchaha NaM tubbhe devANuppiyA! sunivvuyA vIsatthA, ahaM NaM saMkhaM samaNovAsagaM saddAvemi tti kaTpu tesiM samaNovAsagANaM aMtiyAo paDinikkhamati, pa0 2 sAvatthInagarImajjhaMmajjheNaM jeNeva saMkhassa samaNovAsayassa gihe teNeva uvAgacchati, te0 30 2 saMkhassa samaNovAsagassa gihaM aNupaviTThe / [dIparatnasAgara saMzodhitaH ] [251] [5-bhagavaI] Page #253 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-1 tae NaM sA uppalA samaNovAsiyA pokkhaliM samaNovAsagaM ejjamANaM pAsati, pA0 2 haThThatuTTha0 AsaNAto abbhuDheti, A0 a0 2 sattaTTha padAiM aNugacchati, sa0 a0 2 pokkhaliM samaNovAsagaM vaMdati namaMsati, vaM0 2 AsaNeNaM uvanimaMteti, A0 30 2 evaM vayAsI--saMdisaMtu NaM devANuppiyA! kimAgamaNappayoyaNaM? tae NaM se pokkhalI samaNovAsae uppalaM samaNovAsiyaM evaM vayAsI--kahiM NaM devANuppie! saMkhe samaNovAsae? tae NaM sA uppalA samaNovAsiyA pokkhaliM samaNovAsagaM evaM vayAsI-evaM khalu devANuppiyA! saMkhe samANovAsae posahasAlAe posahie baMbhayArI jAva vihrti| tae NaM se pokkhalI samaNovAsae jeNeva posahasAlA jeNeva saMkhe samaNovAsae teNeva uvAgacchati, uvA0 2 gamaNAgamaNAe paDikkamati, ga0 pa02 saMkhaM samaNovAsagaM vaMdati namaMsati, vaM0 2 evaM vayAsI--evaM khalu devANuppiyA! amhehiM se viThale asaNa jAva sAime uvakkhaDAvite, taM gacchAmo NaM devANuppiyA! taM viulaM asaNaM jAva sAimaM AsAemANA jAva paDijAgaramANA vihraamo| tae NaM se saMkhe samaNovAsae pokkhaliM samaNovAsagaM evaM vayAsI--'No khalu kappati devANuppiyA! taM viThalaM asaNaM pANaM khAimaM sAimaM AsAemANassa jAva paDijAgaramANassa vihritte| kappati me posahasAlAe posahiyassa jAva vihritte| taM chaMdeNaM devANuppiyA! tubbhe taM viThalaM asaNaM pANaM khAimaM sAimaM AsAemANA jAva vihrh'| tae NaM se pokkhalI samaNovAsage saMkhassa samaNovAsagassa aMtiyAo posahasAlAo paDinikkhamati, paDi0 2 sAvatthiM nagariM majjhaMmajjheNaM jeNeva te samaNovAsagA teNeva uvAgacchati, te0 30 2 te samaNovAsae evaM vayAsI--evaM khalu devANuppiyA! saMkhe samaNovAsae posahasAlAe posahie jAva vihrti| taM chaMdeNaM devANuppiyA! tubbhe viThalaM asaNa-pANa-khAima-sAimaM jAva vihrh| saMkhe NaM samaNovAsae no hvvmaagcchti| tae NaM te samaNovAsagA taM viThalaM asaNa-pANa-khAima-sAimaM AsAemANA jAva vihrNti| tae NaM tassa saMkhassa samaNovAsagassa puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa ayameyArUve jAva samuppajjitthA--'seyaM khalu me kallaM pAdu0 jAva jalaMte samaNaM bhagavaM mahAvIraM vaMdittA namaMsittA jAva pajjuvAsittA tao paDiniyattassa pakkhiyaM posahaM pArittae'tti kA evaM saMpeheti, evaM saM0 2 kallaM jAva jalaMte posahasAlAo paDinikkhamati, po0 pa0 2 suddhappAvesAI maMgallAI vatthAI pavara parihite sayAto gihAto paDinikkhamati, sa0 pa0 2 pAyavihAracAreNaM sAvatthiM NagariM majjhamajjheNaM jAva pjjuvaasti| abhigamo ntthi| tae NaM te samaNovAsagA kallaM pAda jAva jalaMte NhAyA kayabalikammA jAva sarIrA saehiM sarahiM gihehiMto paDinikkhamaMti, sa0 pa0 2 egayao milAyaMti, egayao milAittA sesaM jahA paDhamaM jAva pjjuvaasNti| tae NaM samaNe bhagavaM mahAvIre tesiM samaNovAsagANaM tIse ya0 dhammakahA jAva ANAe ArAhae bhvti| tae NaM te samaNovAsagA samaNassa bhagavao mahAvIrassa aMtiyaM dhamma soccA nisamma haTThatuTTha0 uTThAe uTheMti, 30 2 samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, vaM0 2 jeNeva saMkhe samaNovAsae teNeva uvAgacchaMti, uvA0 2 saMkhaM samaNovAsayaM evaM vayAsI--"tumaM NaM devANuppiyA! hijjo amhe appaNA [dIparatnasAgara saMzodhitaH] [252] [5-bhagavaI] Page #254 -------------------------------------------------------------------------- ________________ sataM-12, vaggo-,sattaMsattaM-, uddeso-1 ceva evaM vadAsI `tubbhe NaM devANuppiyA ! viThalaM asaNaM jAva viharissAmo / tae NaM tumaM posahasAlAe jAva viharie taM suTTha NaM tumaM devANuppiyA! amhaM hIlasi / " ajjo!' tti samaNe bhagavaM mahAvIre te samaNovAsae evaM vayAsI- mA NaM ajjo! tubbhe saMkhaM samaNovAsagaM hIlaha, niMdaha, khiMsaha, garahaha, avamannaha / saMkhe NaM samaNovAsae piyadhamme ceva, sudakkhujAgariyaM jAgarite / [532] bhaMte!' tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM0 2 evaM vayAsIkaividhA NaM bhaMte! jAgariyA pannattA ? goyamA ! tivihA jAgariyA pannattA, taM jahA buddhajAgariyA, abuddhajAgariyA, sudakkhujAgariyA | se keNaTTheNaM bhaMte! evaM vuccati `tivihA jAgariyA pannattA, taM jahA - buddhajAgariyA, abuddhajAgariyA, sudakkhujAgariyA ? goyamA ! je ime arahaMtA bhagavaMto uppannanANa- daMsaNadharA jahA khaMdae jAva savvaNNU savvadarisI, ee NaM buddhA buddhajAgariyaM jAgaraMti / je ime aNagArA bhagavaMto iriyAsamitA bhAsAsamitA jAva guttabaMbhacArI, ee NaM abuddhA abuddhajAgariyaM jAgaraMti / je ime samaNovAsagA abhigayajIvAjIvA jAva viharaMti ete NaM sudakkhujAgariyaM jAgarati / seteNaTTheNaM goyamA ! evaM vacca `tivihA jAgariyA jAva sudakkhujAgariyA' / [533] tae NaM se saMkhe samaNovAsae samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaMdittA 2 evaM vayAsI--kohavase NaM bhaMte! jIve kiM baMdhati? kiM pakareti ? kiM ciNAti? kiM uvaciNAti? saMkhA ! kohavase NaM jIve AThayavajjAo satta kammapagaDIo siDhilabaMdhaNabaddhAo evaM jahA paDhamasate asaMvuDassa aNagArassa jAva aNupariyaT i / mANavasa NaM bhaMte! jIve ? evaM ceva / evaM mAyAvasa vi / evaM lobhavasa vi jAva aNupariyaT i / taNaM te samaNovAsagA samaNassa bhagavao mahAvIrassa aMtiyaM eyamaTThe soccA nisamma bhItA tatthA tasiyA saMsArabhauvviggA samaNaM bhagavaM mahAvIraM vaMdaMti, namaMsaMti, vaM0 2 jeNeva saMkhe samaNovAsae teNeva uvAgacchaMti, uvA0 2 saMkhaM samaNovAsagaM vaMdaMti namaMsaMti, vaM0 2 eyamaTThe sammaM viNaeNaM bhujjo bhujjo khAmeti / taNaM te samaNovAsagA sesaM jahA AlabhiyAe jAva paDigatA / bhaMte!'tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaMdittA namaMsittA evaM vayAsI-pabhU NaM bhaMte! saMkhe samaNovAsa devANuppiyANaM aMtiyaM sesaM jahA isibhaddaputtassa jAva aMtaM kaahiti| sevaM bhaMte! sevaM bhaMte! tti jAva viharati / *bArasame sae paDhamo uheso samato * vnnnno| 0 bIo uddeso 0 [ 534] teNaM kAleNaM teNaM samaeNaM kosaMbI nAmaM nagarI hotthA / vnnnno| caMdovataraNe cetie / tattha NaM kosaMbIe nagarIe sahassANIyassa raNNo potte, sayANIyassa raNNo putte, ceDagassa [253] [5-bhagavaI] [dIparatnasAgara saMzodhitaH] Page #255 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-2 raNNo nattue, migAvatIe devIe attae, jayaMtIe samaNovAsiyAe bhattijjae udayaNe nAmaM rAyA hotthaa| vnnnno| tattha NaM kosaMbIe nagarIe sahassANIyassa raNNo suNhA, sayANIyassa raNNo bhajjA, ceDagassa raNNo dhUyA, udayaNassa raNNo mAyA, jayaMtIe samaNovAsiyAe bhAujjA migAvatI nAmaM devI hotthaa| sukumAla0 jAva surUvA samaNovAsiyA jAva vihrdd'| tattha NaM kosaMbIe nagarIe sahassANIyassa raNNo dhUtA, satANIyassa raNNo bhagiNI, udayaNassa raNNo pitucchA, migAvatIe devIe naNaMdA, vesAlIsAvagANaM arahaMtANaM puvvasejjAyarI jayaMtI nAma samaNovAsiyA hotthaa| sukumAla0 jAva surUvA abhigata jAva vihri| [535] teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe jAva parisA pjjuvaasti| tae NaM se udayaNe rAyA imIse kahAe laddhaThe samANe haTThatuLe koDubiyapurise saddAveti, ko0 sa0 2 evaM vayAsI khippAmeva bho devANuppiyA! kosaMbi nagariM sabbhiMtarabAhiriyaM evaM jahA kUNio taheva savvaM jAva pjjuvaasi| tae NaM sA jayaMtI samaNovAsiyA imIse kahAe laddhaTThA samANI haTTatuTThA jeNeva miyAvatI devI teNeva uvAgacchati, uvA0 2 miyAvatiM devi evaM vayAsI--evaM jahA navamasae usabhadatto jAva bhvissti| tae NaM sA miyAvatI devI jayaMtIe samaNovAsiyAe jahA devANaMdA jAva pddisunneti| tae NaM sA miyAvatI devI koDaMbiyapurise saddAveti, ko0 sa02 evaM vayAsI khippAmeva bho devANuppiyA! lahakaraNajutajoiya0 jAva dhammiyaM jANappavaraM jutAmeva uvaTThaveha jAva uvaTThaveMti jAva pccppinnNti| tae NaM sA miyAvatI devI jayaMtIe samaNovAsiyAe saddhiM NhAyA kayabalikammA jAva sarIrA bahahiM khujjAhiM jAva aMteurAo niggacchati, aM0 ni0 2 jeNeva bAhiriyA uvaTThANasAlA jeNeva dhammie jANappavare teNeva uvAgacchati, te0 302 jAva ruuddhaa| tae NaM sA miyAvatI devI jayaMtIe samaNovAsiyAe saddhiM dhammiyaM jANappavaraM rUDhA samANI NiyagapariyAla0 jahA usabhadatto jAva dhammiyAo jANappavarAo pccoruhti| tae NaM sA miyAvatI devI jayaMtIe samaNovAsiyAe saddhiM bahuhiM khujjAhiM jahA devANaMdA jAva vaMdati namaMsati, vaM0 2 udayaNaM rAyaM purao kaTA ThiyA ceva jAva pjjuvaasi| tae NaM samaNe bhagavaM mahAvIre udayaNassa raNNo miyAvatIe devIe jayaMtIe samaNovAsiyAe tIse ya mahatimahA0 jAva dhamma parikaheti jAva parisA paDigatA, udayaNe paDigae, miyAvatI vi pddigyaa| [536] tae NaM sA jayaMtI samaNovAsiyA samaNassa bhagavao mahAvIrassa aMtiyaM dhamma soccA nisamma haTThatuTThA samaNaM bhagavaM mahAvIraM vaMdai namasai, vaM02 evaM vayAsI -kahaM NaM bhaMte! jIvA garuyattaM havvamAgacchaMti? jayaMtI! pANAtivAteNaM jAva micchAdasaNasalleNaM, evaM khalu jIvA garuyattaM hvvmaagcchNti| evaM jahA paDhamasate jAva viitiivyNti| bhavasiddhiyattaNaM bhaMte! jIvANaM kiM sabhAvao, pariNAmao? jayaMtI! sabhAvao, no prinnaamo| [dIparatnasAgara saMzodhitaH] [254] [5-bhagavaI Page #256 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-2 savve vi NaM bhaMte! bhavasiddhIyA jIvA sijjhissaMti? haMtA, jayaMtI! savve vi NaM bhavasiddhIyA jIvA sijjhissNti| jai NaM bhaMte! savve bhavasiddhIyA jIvA sijjhissaMti tamhA NaM bhavasiddhIyavirahie loe bhavissai? No iNaDhe smtthe| se keNaM khAi NaM aTTeNaM bhaMte! evaM vuccai--savve vi NaM bhavasiddhIyA jIvA sijjhissaMti, no ceva NaM bhavasiddhIyavirahite loe bhavissati? jayaMtI! se jahAnAmae savvAgAsaseDhI siyA aNAdIyA aNavadaggA parittA parivuDA, sA NaM paramANupoggalametehiM khaMDehiM samae samae avahIramANI avahIramANI aNaMtAhiM osappiNi-ussappiNIhiM avahIraMtI no ceva NaM avahiyA siyA, seteNaDheNaM jayaMtI! evaM vuccar3a savve vi NaM jAva bhvissti| suttataM bhaMte! sAhU, jAgariyattaM sAhU? jayaMtI! atthegatiyANaM jIvANaM suttattaM sAhU, atthegatiyANaM jIvANaM jAgariyattaM saahuu| se keNaTheNaM bhaMte! evaM vuccai 'atthegatiyANaM jAva sAha'? jayaMtI! je ime jIvA ahammiyA ahammANuyA ahammiTThA ahammakkhAI ahammapaloI ahammapalajjaNA ahammasamudAyArA ahammeNaM ceva vittiM kappemANA viharaMti, eesi NaM jIvANaM suttattaM saahuu| ee NaM jIvA suttA samANA no bahUNaM pANANaM bhUyANaM jIvANaM sattANaM dukkhaNayAe soyaNayAe jAva pariyAvaNayAe vaaNti| ee NaM jIvA suttA samANA appANe vA paraM vA tadubhayaM vA no bahUhiM ahammiyAhiM saMjoyaNAhiM saMjoetAro bhvNti| eesiM NaM jIvANaM suttattaM saahuu| jayaMtI! je ime jIvA dhammiyA dhammANuyA jAva dhammeNaM ceva vittiM kappemANA viharaMti, eesi NaM jIvANaM jAgariyattaM saah| ee NaM jIvA jAgarA samANA bahaNaM pANANaM jAva sattANaM adakkhapa apariyAvaNayAe vaaNti| ete NaM jIvA jAgaramANA appANaM vA paraM vA tadbhayaM vA bahahiM dhammiyAhiM saMjoyaNAhiM saMjoetAro bhvNti| ee NaM jIvA jAgaramANA dhammajAgariyAe appANaM jAgaraittAro bhvNti| eesi NaM jIvANaM jAgariyattaM saahuu| seteNaTheNaM jayaMtI! evaM vuccai--'atthegatiyANaM jIvANaM sutattaM sAhU, atthegatiyANaM jIvANaM jAgariyataM saah| baliyattaM bhaMte! sAhU, dubbaliyattaM sAha? jayaMtI! atthegatiyANaM jIvANaM baliyattaM sAhU, atthegatiyANaM jIvANaM dubbaliyattaM saahuu| se keNaTheNaM bhaMte! evaM vuccai jAva sAha'? jayaMtI! je ime jIvA ahammiyA jAva viharaMti eesi NaM jIvANaM dubbaliyattaM saahuu| ee NaM jIvA0 evaM jahA suttassa tahA dubbaliyassa vattavvayA bhaanniyvvaa| baliyassa jahA jAgarassa tahA bhANiyavvaM jAva saMjoetAro bhavaMti, eesi NaM jIvANaM baliyataM saahuu| seteNaDheNaM jayaMtI! evaM vuccai taM ceva jAva saahuu| dakkhattaM bhaMte! sAhU, AlasiyattaM sAhU? jayaMtI! atthegatiyANaM jIvANaM dakkhattaM sAhU, atthegatiyANaM jIvANaM AlasiyattaM saahuu| se keNaDheNaM bhaMte! evaM vuccati taM ceva jAva sAhU? jayaMtI! je ime jIvA ahammiyA jAva viharaMti, eesi NaM jIvANaM AlasiyattaM sAha, ee NaM jIvA alasA samANA no bahUNaM jahA sutA tahA alasA bhaanniyvvaa| jahA jAgarA tahA dakkhA bhANiyavvA jAva saMjoetAro bhvNti| ee NaM jIvA dakkhA samANA bahahiM AyariyaveyAvaccehiM, uvajjhAyaveyAvaccehiM, theraveyAvaccehiM, tavassiveyAvaccehiM, gilANaveyAvaccehiM, [dIparatnasAgara saMzodhitaH] [255] [5-bhagavaI Page #257 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-2 sehaveyAvaccehiM, kulaveyAvaccehiM, gaNaveyAvaccehiM, saMghaveyAvaccehiM, sAhammiyaveyAvaccehiM attANaM saMjoetAro bhvNti| etesi NaM jIvANaM dakkhataM saah| seteNaTheNaM taM ceva jAva saah| soiMdiyavaso NaM bhaMte! jIve kiM baMdhati? evaM jahA kohavaso taheva jAva annupriyttaai| evaM ckkhiNdiyvs| vi| evaM jAva phAsiMdiyavaso jAva annupriyttaai| tae NaM sA jayaMtI samaNovAsiyA samaNassa bhagavao mahAvIrassa aMtiyaM eyamaDhaM soccA nisamma haTThatuTThA sesaM jahA devANaMdAe taheva pavvaiyA jAva svvkkhpphiinnaa| sevaM bhaMte! sevaM bhaMte! tilA *bArasame sae bIio uheso samato * 0 taio uddeso0 [537] rAyagihe jAva evaM vayAsI-- kati NaM bhaMte puDhavIo pannattAo? goyamA! satta puDhavIo pannattAo, taM jahA-paDhamA doccA jAva sttmaa| paDhamA NaM bhaMte! puDhavI kiMnAmA? kiMgottA pannatA? goyamA! ghammA nAmeNaM, rayaNappabhA gotteNaM, evaM jahA jIvAbhigame paDhamo neraiyauddesao so niravaseso bhANiyavvo jAva appAbagaM ti| sevaM bhaMte! sevaM bhaMte tilA *bArasame sae taio uheso samatto * 0 cauttho uddeso0 [538] rAyagihe jAva evaM vayAsI-- 0 do bhaMte! paramANupoggalA egayao sAhaNNaMti, egayao sAhaNNittA kiM bhavati? goyamA! dupadesie khaMdhe bhvti| se bhijjamANe dahA kjjti| egayao paramANupoggale, egayao paramANupoggale bhvti| 0 tinni bhaMte! paramANupoggalA egayao sAhaNNaMti, egayao sAhaNNitA kiM bhavati? goyamA! tipadesie khaMdhe bhvti| se bhijjamANe dahA vi, tihA vi kjjti| duhA kajjamANe egayao paramANupoggale, egayao dupadesie khaMdhe bhvti| tihA kajjamANe tinni paramANupoggalA bhvNti| 0 cattAri bhaMte! paramANupoggalA egayao sAhaNNaMti pucchaa| goyamA! caThappaesie khaMdhe bhvti| se bhijjamANe duhA vi, tihA vi, taLahA vi kjji| duhA kajjamANe egayao paramANupoggale, egayao tipadesie khaMdhe bhavati; ahavA do dupadesiyA khaMdhA bhvNti| tihA kajjamANe egayao do paramANupoggalA, egayao dupadesie khaMdhe bhvti| caThahA kajjamANe cattAri paramANupoggalA bhvNti| 0 paMca bhaMte! paramANupoggalA0 pucchaa| goyamA! paMcapadesie khaMdhe bhvti| se bhijjamANe hA vi, tihA vi, cahA vi, paMcahA vi kjji| duhA kaMjjamANe egayao paramANupoggale, egayao caupadesie khaMdhe bhavati; ahavA egayao dupadesie khaMdhe, egayao tipadesie khaMdhe bhvti| tihA kajjamANe egayao do paramANupoggalA, egayao tipadesie khaMdhe bhavati; ahavA egayao paramANupoggale, egayao do dupaesiyA khaMdhA bhvNti| cahA kajjamANe egayao tiNNi paramANupoggalA, egayao dupaesie khaMdhe bhvti| paMcahA kajjamANe paMca paramANupoggalA bhvNti| [dIparatnasAgara saMzodhitaH] [256] [5-bhagavaI Page #258 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-4 0 chabbhaMte! paramANupoggalA0 pucchaa| goyamA! chappadesie khaMdhe bhvi| se bhijjamANe duhA vi, tihA vi, jAva chahA vi kjji| duhA kajjamANe egayao paramANupoggale, egayao paMcapaesie khaMdhe bhavati; ahavA egayao dupaesie khaMdhe, egayao caupadesie khaMdhe bhavati; ahavA do tipadesiyA khaMdhA bhvNti| tihA kajjamANe egayao do paramANupoggalA, egayao caThapaesie khaMdhe bhavati; ahavA egayao paramANupoggale, egayao dupaesie khaMdhe, egayao tipadesie khaMdhe bhavati; ahavA tiNi dupadesiyA khaMdhA bhvNti| cavhA kajjamANe egayao tinni paramANupoggalA, egayao tipadesie khaMdhe bhavati; ahavA egayao do paramANupoggalA, egayao do dupadesiyA khaMdhA bhvNti| paMcahA kajjamANe egayao catAri paramANupoggalA, egayao dupaesie khaMdhe bhvti| chahA kajjamANe cha paramANupoggalA bhvNti|| 0 satta bhaMte! paramANupoggalA0 pucchaa| goyamA! sattapadesie khaMdhe bhvti| se bhijjamANe duhA vi jAva sattahA vi kjji| duhA kajjamANe egayao paramANupoggale, egayao chappaesie khaMdhe bhavati; ahavA egayao duppaesie khaMdhe, egayao paMcapadesie khaMdhe bhavati; ahavA egayao tippaesie, egayao caThapaesie khaMdhe bhvti| tihA kajjamANe egayao do paramANupoggalA, egayao paMcapaesie khaMdhe bhavati; ahavA egayao paramANupoggale, egayao dupaesie khaMdhe, egayao caupaesie khaMdhe bhavati; ahavA egayao paramANu), egayao do tipaesiyA khaMdhA bhavaMti; ahavA egayao do dupaesiyA khaMdhA, egayao tipaesie khaMdhe bhavati; cahA kajjamANe egayao tinni paramANupoggalA, egayao cauppaesie khaMdhe bhavati; ahavA egayao do paramANupoggalA, egayao dupaesie khaMdhe, egayao tipaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao tinni dupaesiyA khaMdhA bhvNti| paMcahA kajjamANe egayao cattAri paramANupoggalA, egayao tipaesie khaMdhe bhavati; ahavA egayao tinni paramANupo0, egayao do dupaesiyA khaMdhA bhvNti| chahA kajjamANe egayao paMca paramANupoggalA, egayao dupadesie khaMdhe bhvti| sattahA kajjamANe satta paramANupoggalA bhvNti| 0 aTTha bhaMte! paramANupoggalA0 pucchaa| goyamA! aTThapaesie khaMdhe bhavai, jAva duhA kajjamANe egayao paramANu0, egayao sattapaesie khaMdhe bhavai; ahavA egayao dupadesie khaMdhe, egayao chappadesie khaMdhe bhavai; ahavA egayao tipaesie0, egayao paMcapadesie khaMdhe bhavai; ahavA do caThappadesiyA khaMdhA bhvNti| tihA kajjamANe egayao do paramANu, egayao chappaesie khaMdhe bhavai; ahavA egayao paramANu, egayao dupaesie khaMdhe, egayao paMcappaesie khaMdhe bhavati; ahavA egayao paramANu, egayao tipaesie khaMdhe, egayao caupaesie khaMdhe bhavati; ahavA egayao do dupaesiyA khaMdhA, egayao cappaesie khaMdhe bhavati; ahavA egayao dupaesie khaMdhe, egayao do tipaesiyA khaMdhA bhvNti| cahA kajjamANe egayao tinni paramANupoggalA, egayao paMcapaesie khaMdhe bhavati; ahavA egayao doNNi paramANupoggalA, egayao dupaesie khaMdhe, egayao caThappaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao do tipaesiyA khaMdhA bhavaMti; ahavA egayao paramANupo0, egayao do dupaesiyA khaMdhA, egayao tipaesie khaMdhe bhavati; ahavA cattAri dupaesiyA khaMdhA bhvNti| paMcahA kajjamANe egayao cattAri paramANupoggalA, egayao caThappaesie khaMdhe bhavati; ahavA egayao tinni paramANupo0, egayao dupaesie0, egayao tipaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao tinni dupaesiyA khaMdhA bhvNti| chahA kajjamANe egayao paMca paramANupo0, egayao tipaesie khaMdhe bhavati; ahavA egayao cattAri paramANupo0, egayao do dupaesiyA [dIparatnasAgara saMzodhitaH] [257] [5-bhagavaI Page #259 -------------------------------------------------------------------------- ________________ sataM - 12, vaggo, sattaMsattaM, uddeso 4 khaMdhA bhvNti| sattahA kajjamANe egayao cha paramANupoggalA, egayao dupaesie khaMdhe bhavati / aTThahA kajjamANe aTTha paramANupoggalA bhvNti| 0 nava bhaMte! paramANupoggalA0 pucchA / goyamA ! jAva navavihA kajjati / duhA kajjamANe egayao paramANupo0, egayao aTThapaesie khaMdhe bhavati; evaM ekkekkaM saMcAreMtehiM jAva ahavA egayao cauppaesie khaMdhe, egayao paMcapaesie khaMdhe bhavati / tihA kajjamANe egayao do paramANupoggalA, egayao sattapaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao dupaesie0, egayao chappaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao tipaesie khaMdhe, egayao paMcapaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao do cauppaesiyA khaMdhA bhavaMti; ahavA egayao dupadesie khaMdhe, egayao tipaesie khaMdhe, egayao cauppaesie khaMdhe bhavati; ahavA tiNNi tipaesiyA khaMdhA bhavaMti / cauhA bhijjamANe egayao tinni paramANupo0, egayao chapparasie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao dupasi khaMdhe, egayao paMcapaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao tipaesie khaMdhe, egayao cauppaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao do dupaesiyA khaMdhA, egayao cauppaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao dupadesie khaMdhe, egayao do tipaesiyA khaMdhA bhavaMti ahavA egayao tinni duppaesiyA khaMdhA, egayao tipaesie khaMdhe bhvti| paMcahA kajjamANe egayao cattAri paramANupo0, egayao paMcapaesie khaMdhe bhavati; ahavA egayao tinni paramANu0, egayao dupaesie khaMdhe, egayao caupasie khaMdhe bhavati; ahavA egayao tiNNi paramANupo0, egayao do tipaesiyA khaMdhA bhavaMti; ahavA egayao do paramANupoggalA, egayao do dupaesiyA khaMdhA, egayao tipaesie khaMdhe bhavai; ahavA egayao paramANupo0, egayao cattAri dupaesiyA khaMdhA bhvNti| chahA kajjamANe egayao paMca paramANupoggalA, egayao caThappaesie khaMdhe bhavati; ahavA egayao cattAri paramANupo0, egayao duppaesi khaMdhe, egayao tipaesie khaMdhe bhavati; ahavA egayao tinni paramANupo0, egayao tinni duppaesiyA khaMdhA bhvNti| sattahA kajjamANe egayao cha paramANupo0, egayao tipaesie khaMdhe bhavati; ahavA egayao paMca paramANupo0 egayao do dupaesiyA khaMdhA bhvNti| aTThahA kajjamANe egayao satta paramANupo0, gayao dupaesie khaMdhe bhvti| navahA kajjamANe nava paramANupoggalA bhvNti| 0 dasa bhaMte! paramANupoggalA jAva duhA kajjamANe egayao paramANupoggale, egayao navapaesie khaMdhe bhavati; ahavA egayao dupaesie khaMdhe, egayao aTThapaesie khaMdhe bhavati; evaM ekkekkaM saMcAreMteNa jAva ahavA do paMcapaesiyA khaMdhA bhavaMti / tihA kajjamANe egayao do paramANupo0, egayao aTThapaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao dupaesie0, egayao sattapaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao tipaesie khaMdhe, egayao chappaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao cauppaesie0, egayao paMcapaesie khaMdhe bhavati; ahavA egayao do dupaesiyA khaMdhA, egayao chappaesie khaMdhe bhavati; ahavA egayao do dupaesiyA khaMdhA, egayao chappaesie khaMdhe bhavati; ahavA egayao dupaesie0, egayao tipaesie0, egayao paMcapaesie khaMdhe bhavati; ahavA egayao dupasie khaMdhe, egayao do cauppaesiyA khaMdhA bhavaMti ahavA egayao do tipaesiyA khaMdhA, egayao cauppaesie khaMdhe bhvi| cauhA kajjamANe egayao tinni paramANupo0, egayao sattapaesie khaMdhe bhavati; ahavA egayao do [dIparatnasAgara saMzodhitaH ] [258] [5-bhagavaI] Page #260 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-4 paramANupo0, egayao dupaesie0, egayao chappaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao tipaesie khaMdhe, egayao paMcapaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao do caThappaesiyA khaMdhA bhavaMti; ahavA egayao paramANupo0, egayao dupadesie0, egayao tipaesie0, egayao caThappaesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao tinni tipaesiyA khaMdhA bhavaMti; ahavA egayao tinni dupaesiyA khaMdhA, egayao caupaesie khaMdhe bhavati; ahavA egayao do dupaesiyA khaMdhA egayao do tipaesiyA khaMdhA bhvNti| paMcahA kajjamANe egayao cattAri paramANupoggalA, egayao chappaesie khaMdhe bhavati; ahavA egayao tinni paramANupo0, egayao dupaesie khaMdhe, egayao paMcapaesie khaMdhe bhavati; ahavA egayao tinni paramANupo0, egayao tipaesie khaMdhe bhavati, egayao caupaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao do dupaesiyA khaMdhA, egayao caThappaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao dupaesie khaMdhe, egayao do tipaesiyA khaMdhA bhavaMti ahavA egayao paramANupo0, egayao tinni dupaesiyA0, egayao tipaesie khaMdhe bhavati; ahavA paMca dupaesiyA khaMdhA bhvNti| chahA kajjamANe egayao paMca paramANupo0, egayao paMcapaesie khaMdhe bhavati; ahavA egayao cattAri paramANupo0, egayao dupaesie0, egayao caThappaesie khaMdhe bhavati; ahavA egayao cattAri paramANupo0, egayao do tipaesiyA khaMdhA bhavaMti; ahavA egayao tinni paramANupo0, egayao do dupadesiyA khaMdhA, egayao tipaesie khaMdhe bhavati; ahavA egayao do paramANupo0, egayao cattAri dupaesiyA khaMdhA bhvNti| sattahA kajjamANe egayao cha paramANupo0, egayao caThappadesie khaMdhe bhavati; ahavA egayao paMca paramANupo0, egayao dupaesie0, egayao tipaesie khaMdhe bhavati; ahavA egayao cattAri paramANupo0, egayao tinni dupaesiyA khaMdhA bhvNti| aTTahA kajjamANe egayao satta paramANupo0, egayao tipaesie khaMdhe bhavati; ahavA egayao chapparamANupo0, egayao do dupaesiyA khaMdhA bhvNti| navahA kajjamANe egayao aTTha paramANupo0, egayao dupaesie khaMdhe bhvti| dasahA kajjamANe dasa paramANupoggalA bhvNti| saMkhejjA bhaMte! paramANupoggalA egayao sAhaNNaMti, egayao sAhaNNitA kiM bhavati? goyamA! saMkhejjapaesie saMdhe bhvti| se bhijjamANe duhA vi jAva dasahA vi saMkhejjahA vi kjjti| duhA kajjamANe egayao paramANupoggale, egayao saMkhejjapaesie khaMdhe bhavati; ahavA egayao dupaesie khaMdhe, egayao saMkhejjapaesie khaMdhe bhavati; ahavA egayao tipaesie0, egayao saMkhejjapaesie khaMdhe bhavati; evaM jAva ahavA egayato dasapaesie khaMdhe, egayao saMkhejjapaesie khaMdhe bhavati; ahavA do saMkhejjapaesiyA khaMdhA bhvNti| tihA kajjamANe egayato do paramANupo0, egayato saMkhejjapaesie khaMdhe bhavati; ahavA egayato paramANupo0, egayato dupaesie khaMdhe, egayao saMkhejjapaesie khaMdhe bhavati; ahavA egayato paramANupo0, egayato tipaesie khaMdhe0, egayato saMkhejjapaesie khaMdhe bhavati; evaM jAva ahavA egayato paramANupo0, egayato dasapaesie khaMdhe, egayato saMkhejjapaesie khaMdhe bhavati; ahavA egayato paramANupo0, egayato do saMkhejjapaesiyA khaMdhA bhavaMti; ahavA egayato dupaesie khaMdhe, egayato do saMkhejjapadesiyA khaMdhA bhavaMti; evaM jAva ahavA egayao dasapaesie khaMdhe, egayato do saMkhejjapaesiyA khaMdhA bhavaMti; ahavA tiNNi saMkhejjapaesiyA khaMdhA bhvNti| caThahA kajjamANe egayato tinni paramANupo0, egayato saMkhejjapaesie khaMdhe bhavati; ahavA egayato do paramANupo0, egayato tipaesie0, egayato saMkhejjapaesie khaMdhe bhavati; evaM jAva ahavA egayao do paramANupo0, egayato dasapaesie0, egayato saMkhejjapaesie0 bhavati; ahavA egayato do [dIparatnasAgara saMzodhitaH] [259] [5-bhagavaI Page #261 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-4 paramANupo0, egayao do saMkhejjapaesiyA khaMdhA bhavaMti; ahavA egayato paramANupo0, egayao dupaesie khaMdhe, egayao do saMkhejjapadesiyA khaMdhA bhavaMti; jAva ahavA egayato paramANupo0; egayato dasapaesie0, egayato do saMkhejjapaesiyA khaMdhA bhavaMti; ahavA egayato paramANupo0, egayato tinni saMkhejjapaesiyA khaMdhA bhavaMti; ahavA egayao dupaesie0, egayato tinni saMkhejjapaesiyA0 bhavaMti; jAva ahavA egayao dasapaesie0, egayao tinni saMkhejjapadesiyA0 bhavaMti; ahavA cattAri saMkhejjapaesiyA0 bhvNti| evaM eeNaM kameNaM paMcagasaMjogo vi bhANiyavvo jAva nvsNjogo| 0 dasahA kajjamANe egayato nava paramANupoggalA, egayato saMkhejjapaesie0 bhavati; ahavA egayao aTTha paramANupo0, egayao dupaesie0, egayao saMkhejjapaesie khaMdhe bhavati; evaM eeNaM kameNaM ekkekko pUreyavvo jAva ahavA egayao dasapaesie0, egayao nava saMkhejjapaesiyA0 bhavaMti; ahavA dasa saMkhejjapaesiyA khaMdhA bhvNti| saMkhejjahA kajjamANe saMkhejjA paramANupoggalA bhvNti| 0 asaMkhejjA bhaMte! paramANupoggalA egayao sAhaNNaMti egayao sAhaNNitA kiM bhavati? goyamA! asaMkhejjapaesie khaMdhe bhvti| se bhijjamANe dahA vi, jAva dasahA vi, saMkhejjahA vi, asaMkhejjahA vi kjjti| duhA kajjamANe egayao paramANupo0, egayao asaMkhejjapaesie khaMdhe bhavati; jAva ahavA egayao dasapadesie0, egayao asaMkhijjapaesie0 bhavati; ahavA egayao saMkhejjapaesie khaMdhe, egayao asaMkhejjapaesie khaMdhe bhavati; ahavA do asaMkhejjapaesiyA khaMdhA bhvNti| tihA kajjamANe egayao do paramANupo0, egayao asaMkhejjapaesie0 bhavati; ahavA egayao paramANupo0, egayao dupaesie0, egayao asaMkhijjapaesie0 bhavati; jAva ahavA egayao paramANupo0, egayao dasapadesie0, egayao asaMkhejjapaesie0 bhavati; ahavA egayao paramANupo0, egayao saMkhejjapaesie0, egayao asaMkhejjapaesie0 bhavati; ahavA egayao paramANupo0, egayao do asaMkhejjapaesiyA khaMdhA bhavaMti; ahavA egayao dupaesie0, egayao do asaMkhejjapaesiyA khaMdhA bhavaMti; evaM jAva ahavA egayao saMkhejjapaesie0, egayao do asaMkhejjapaesiyA khaMdhA bhavaMti; ahavA tinni asaMkhejjapaesiyA0 bhvNti| cahA kajjamANe egayao tinni paramANupo0, egayao asaMkhejjapaesie0 bhvti| evaM caThakkagasaMjogo jAva dsgsNjogo| ee jaheva saMkhejjapaesiyassa, navaraM asaMkhejjagaM ega ahigaM bhANiyavvaM jAva ahavA dasa asaMkhejjapadesiyA khaMdhA bhvNti| saMkhejjahA kajjamANe egayao saMkhejjA paramANupoggalA, egayao asaMkhejjapaesie khaMdhe bhavati; ahavA egayao saMkhejjA dupaesiyA khaMdhA, egayao asaMkhejjapaesie khaMdhe bhavati; evaM jAva ahavA egayao saMkhejjA dasapaesiyA khaMdhA, egayao asaMkhejjapaesie khaMdhe bhavati; ahavA egayao saMkhejjA saMkhejjapaesiyA khaMdhA, egayao asaMkhejjapaesie khaMdhe bhavati; ahavA saMkhejjA asaMkhejjapaesiyA khaMdhA bhvNti| asaMkhejjahA kajjamANe asaMkhejjA paramANapoggalA bhvNti| aNaMtA NaM bhaMte! paramANapoggalA jAva kiM bhavati? goyamA! aNaMtapaesie khaMdhe bhvti| se bhijjamANe dahA vi, tihA vi jAva dasahA vi, saMkhijja-asaMkhijja-aNaMtahA vi kjji| [dIparatnasAgara saMzodhitaH] [260] [5-bhagavaI Page #262 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-4 duhA kajjamANe egayao paramANupoggale, egayao aNaMtapaesie khaMdhe; jAva ahavA do aNaMtapaesiyA khaMdhA bhvNti| tihA kajjamANe egayato do paramANupo0, egayato aNaMtapaesie0 bhavati; ahavA egayao paramANupo0, egayao dupaesie0, egayao aNaMtapaesie0 bhavati; jAva ahavA egayao paramANupo0, egayao asaMkhejjapaesie0, egayao aNaMtapadesie khaMdhe bhavati; ahavA egayao paramANupo0, egayao do aNaMtapaesiyA0 bhavaMti; ahavA egayao dupaesie0, egayao do aNaMtapaesiyA0 bhavaMti; evaM jAva ahavA egayato dasapaesie egayato do aNaMtapaesiyA khaMdhA bhavaMti; ahavA egayao saMkhejjapaesie khaMdhe, egayao do aNaMtapadesiyA khaMdhA bhavaMti; ahavA egayao asaMkhejjapaesie khaMdhe, egayao do aNaMtapaesiyA khaMdhA bhavaMti; ahavA tinni aNaMtapaesiyA khaMdhA bhvNti| caThahA kajjamANe egayao tinni paramANupo0, egayato aNaMtapaesie0 bhavati; evaM caThakkasaMjogo jAva asNkhejjgsNjogo| ee savve jaheva asaMkhejjANaM bhaNiyA taheva aNaMtANa vi bhANiyavvA, navaraM ekkaM aNaMtagaM abbhahiyaM bhANiyavvaM jAva ahavA egayato saMkhejjA saMkhijjapaesiyA khaMdhA, egayao aNaMtapaesie0 bhavati; ahavA egayao saMkhejjA asaMkhejjapadesiyA khaMdhA, egayao aNaMtapaesie khaMdhe bhavati; ahavA saMkhijjA aNaMtapaesiyA khaMdhA bhvNti| asaMkhejjahA kajjamANe egayato asaMkhejjA paramANupoggalA, egayao aNaMtapaesie khaMdhe bhavati; ahavA egayato asaMkhijjA dupaesiyA khaMdhA, egayao aNaMtapaesie0 bhavati; jAva ahavA egayao asaMkhejjA saMkhijjapaesiyA0, egayao aNaMtapaesie0 bhavati; ahavA egayao asaMkhejjA asaMkhejjapaesiyA khaMdhA, egayao aNaMtapaesie0 bhavati; ahavA asaMkhejjA aNaMtapaesiyA khaMdhA bhvNti| aNaMtahA kajjamANe aNaMtA paramANupoggalA bhvNti| [539] eesi NaM bhaMte! paramANupoggalANaM sAhaNaNAbhedANuvAeNaM aNaMtANatA poggalapariyA samaNugaMtavvA bhavaMtIti makkhAyA? haMtA, goyamA! etesi NaM paramANupoggalANaM sAhaNaNA jAva mkkhaayaa| katividhe NaM bhaMte! poggalapariyo pannate? goyamA! sattavihe poggalapariyo pannate, taM jahA--orAliyapoggalapariyo veThavviyapoggalapariyo teyApoggalapariyo kammApoggalapariyo maNapoggalapariyo vaipoggalapariyo aannpaannupogglpriyo| neraiyANaM bhaMte! katividhe poggalapariyo pannate? goyamA! sattavidhe poggalapariyo pannate, taM jahA-orAliyapoggalapariyo veThabviyapoggalapariyo jAva aannpaannupogglpriyo| evaM jAva vemaanniyaannN| egamegassa NaM bhaMte! jIvassa kevatiyA orAliyapoggalapariyaTyA atItA? annNtaa| kevaiyA purekkhaDA? kassati atthi, kassati ptthi| jassa'tthi jahaNNeNaM ego vA do vA tiNNi vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA aNaMtA vaa| evaM satta daMDagA jAva ANapANu ti| egamegassa NaM bhaMte! neraiyassa kevatiyA orAliyapoggalapariyA atIyA? annNtaa| kevatiyA purekkhaDA? kassai atthi, kassai ntthi| jassa'tthi jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA aNaMtA vaa| [dIparatnasAgara saMzodhitaH] [261] [5-bhagavaI Page #263 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-4 egamegassa NaM bhaMte! asurakumArassa kevatiyA orAliyapoggalapariya10? evaM cev| evaM jAva vemaanniyss| egamegassa NaM bhaMte! neraiyassa kevatiyA veThavviyapuggalapariyA atIyA? annNtaa| evaM jaheva orAliyapoggalapariyaTyA taheva veThavviyapoggalapariyA vi bhaanniyvvaa| evaM jAva vemANiyassa ANApANupoggalapariyA / ee egattiyA satta daMDagA bhvNti| neraiyANaM bhaMte! kevatiyA orAliyapoggalapariyA atItA? annNtaa| kevatiyA purekkhaDA? annNtaa| evaM jAva vemaanniyaannN| evaM veThavviyapoggalapariyaTyA vi| evaM jAva ANApANupoggalapariyaTa vemANiyANaM| evaM ee pohattiyA satta ctthviistidNddgaa| egamegassa NaM bhaMte! neraiyassa neraiyatte kevatiyA orAliyapoggalapariyA atIyA? natthi ekko vi| kevatiyA purekkhaDA? natthi ekko vi| egamegassa NaM bhaMte! neraiyassa asurakumArate kevatiyA orAliyapoggalapariyaTA0? evaM cev| evaM jAva thnniykumaarte| egamegassa NaM bhaMte! neraiyassa paDhavikAiyatte kevatiyA orAliyapoggalapariyaTA atIyA? annNtaa| kevatiyA purekkhaDA? kassai atthi, kassai ntthi| jassa'tthi jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA aNaMtA vaa| evaM jAva mnnusstte| vANamaMtara-jotisiya-vemANiyatte jahA asurkumaartte| egamegassa NaM bhaMte! asurakumArassa neraiyatte kevatiyA orAliyapoggalapariyaTyA atIyA? evaM jahA neraiyassa vattavvayA bhaNiyA tahA asurakumArassa vi bhANitavvA jAva vemaanniytte| evaM jAva thnniykumaarss| evaM puDhavikAiyassa vi| evaM jAva vemaanniyss| savvesiM ekko gmo| egamegassa NaM bhaMte! neraiyassa neraiyatte kevatiyA veThavviyapoggalapariyaTa atIyA? annNtaa| kevatiyA purekkhaDA? ekkuttariyA jAva aNaMtA vaa| evaM jAva thnniykumaarte| puDhavikAiyatte pucchaa| natthi ekko vi| kevatiyA purekkhaDA? natthi ekko vi| evaM jattha veThabviyasarIraM tattha eguttario, jattha natthi tattha jahA puDhavikAiyatte tahA bhANiyavvaM jAva vemANiyassa vemaanniytte| teyApoggalapariyaTA kammApoggalapariyA ya savvattha ekkuttariyA bhaannitvvaa| maNapoggalapariyaTyA savvesu paMceMdiesu egutriyaa| vigalidiesu ntthi| vaipoggalapariyA evaM ceva, navaraM [dIparatnasAgara saMzodhitaH] [262] [5-bhagavaI Page #264 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-4 egidiesu natthi' bhaanniyvvaa| ANApANupoggalapariyaTA savvattha ekuttariyA jAva vemANiyassa vemaanniytte| neraiyANaM bhaMte! neraiyatte kevatiyA orAliyapoggalapariyA atIyA? natthekko vi| kevaiyA purekkhaDA? natthekko vi| evaM jAva thnniykumaarte| puDhavikAiyatte pucchaa| annNtaa| kevatiyA purekkhaDA? annNtaa| evaM jAva mnnusstte| vANamaMtara-jotisiya-vemANiyatte jahA neriytte| evaM jAva vemANiyassa vemaanniytte|| evaM satta vi poggalapariyA bhaanniyvvaa| jattha atthi tattha atItA vi, purekkhaDA vi aNaMtA bhaanniyvvaa| jattha natthi tattha do vi 'natthi' bhANiyavvA jAva vemANiyANaM vemANiyatte kevatiyA ANApANupoggalapariyaTyA atIyA? annNtaa| kevatiyA purekkhaDA? annNtaa| [540] se keNaDheNaM bhaMte! evaM vuccai orAliyapoggalapariyo, orAliyapoggalapariyo'? goyamA! jaM NaM jIveNaM orAliyasarIre vAmANeNaM orAliyasarIrapAyoggAI davvAiM orAliyasarIrattAe gahiyAI baddhAiM puTThAI kaDAI paTThaviyAI niviTThAI abhiniviTThAI abhisamannAgayAiM pariyAiyAI pariNAmiyAI nijjiNNAI nisiriyAI nisiTThAI bhavaMti, seteNaTheNaM goyamA! evaM vuccar3a 'orAliyapoggalapariyaTo, oraaliypogglpriyo'| evaM veThavviyapoggalapariyaTo vi, navaraM veThavviyasarIre vaTAmANeNaM veThavviyasarIrapAyoggAI davvAI vetthvviysriirttaae| sesaM taM ceva svvN| evaM jAva ANApANupoggalapariyo, navaraM ANApANupAyoggAI savvadavvAiM aannaapaannutaae| sesaM taM cev| orAliyapoggalapariyo NaM bhaMte! kevatikAlassa nivvattijjati? goyamA! aNaMtAhiM osappiNi-ussappiNIhiM, evatikAlassa nivvttijji| evaM veThavviyapoggalapariyo vi| evaM jAva aannaapaannpogglpriyo| etassa NaM bhaMte! orAliya-poggala-pariyA-nivvataNAkAlassa, veThavviya-poggala-pariyaTa - nivvattaNAkAlassa jAva ANApANupoggalapariyA nivvattaNAkAlassa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthove kammagapoggalapariyA nivvattaNAkAle, teyApoggalapariyA nivvattaNAkAle aNaMtaguNe, orAliyapoggalapariyA nivvattaNAkAle aNaMtaguNe, ANApANupoggalapariyA nivvattaNAkAle aNaMtaguNe, maNapoggalapariyA nivvattaNAkAle aNaMtaguNe, vaipoggalapariyA nivvattaNAkAle aNaMtaguNe, veThavviyapoggala pariyA nivvattaNAkAle annNtgunne|| [541] eesi NaM bhaMte! orAliyapoggalapariyANaM jAva ANApANupoggalapariyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA veThavviyapoggalapariyaTA, vaipoggalapariyA [dIparatnasAgara saMzodhitaH] [263] [5-bhagavaI Page #265 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-4 aNaMtaguNA, maNapoggalapariyaTgA aNaMtaguNA, ANApANupoggalapariyA aNaMtaguNA, orAliyapoggala pariyaTA aNaMtaguNA, teyApoggalapariyaTyA aNaMtaguNA, kammagapoggalapariyaTyA annNtgunnaa| sevaM bhaMte! sevaM bhaMte! ti bhagavaM jAva vihri| *bArasame sae cazttho uddeso samato * 0 paMcamo uddeso 0 [542] rAyagihe jAva evaM vayAsI aha bhaMte! pANAtivAe musAvAe adinnAdANe mehaNe pariggahe, esa NaM kativaNNe katigaMdhe katirase katiphAse pannate? goyamA! paMcavaNNe dugaMdhe paMcarase cauphAse pnnte| aha bhaMte! kohe kove rose dose akhamA saMjalaNe kalahe caMDikke bhaMDaNe vivAde, esa NaM kativaNNe jAva katiphAse pannate? goyamA! paMcavaNNe paMcarase dugaMdhe caThaphAse pnnte| aha bhaMte! mANe made dappe thaMbhe gavve attukkose paraparivAe ukkAse avakkAse unnae unnAme dunnAme, esa NaM kativaNNe katigaMdhe katirase katiphAse pannate? goyamA! paMcavaNNe jahA kohe thev| aha bhaMte! mAyA uvahI niyaDI valaye gahaNe NUme kakke kurUe jimhe kibbise AyaraNatA gRhaNayA vaMcaNayA paliuMcaNayA sAtijoge, esa NaM kativaNNe katigaMdhe katirase katiphAse pannate? goyamA! paMcavaNNe jaheva kohe| aha bhaMte! lobhe icchA mucchA kaMkhA gehI taNhA bhijjhA abhijjhA AsAsaNatA patthaNatA lAlappaNatA kAmAsA bhogAsA jIviyAsA maraNAsA naMdirAge, esa NaM kativaNNe? jaheva kohe| aha bhaMte! pejje dose kalahe jAva micchAdasaNasalle, esa NaM kativaNNe0? jaheva kohe taheva jAva clphaase| [543] aha bhaMte! pANAtivAyaveramaNe jAva pariggahaveramaNe, kohavivege jAva micchAdaMsaNasallavivege, esa NaM kativaNNe jAva katiphAse pannate? goyamA! avaNNe agaMdhe arase aphAse pnnte| aha bhaMte! uppattiyA veNaiyA kammayA pAriNAmiyA, esa NaM kativaNNAo? taM ceva jAva aphAsA pnntaa| aha bhaMte! uggahe IhA avAye dhAraNA, esa NaM kativaNNA0? evaM ceva jAva aphAsA pnnttaa| aha bhaMte! uTThANe kamme bale vIrie purisakkAraparakkame, esa NaM kativaNNe0? taM ceva jAva aphAse pnnte| sattame NaM bhaMte! ovAsaMtare kativaNNe0? evaM ceva jAva aphAse pnnte| sattame NaM bhaMte! taNuvAe kativaNNe? jahA pANAtivAe navaraM aTThaphAse pnnte| evaM jahA sattame taNuvAe tahA sattame ghaNavAe ghaNodadhI puddhvii| chaThe ovAsaMtare avnnnne| taNuvAe jAva chaTThA puDhavI, eyAiM atttthphaasaaii| evaM jahA sattamAe puDhavIe vattavvayA bhaNiyA tahA jAva paDhamAe puDhavIe bhaanniyvvN| jaMbuddIve jAva sayaMbhuramaNe samudde, sohamme kappe jAva IsipabbhArA puDhavI, neraiyAvAsA jAva [dIparatnasAgara saMzodhitaH] [264] [5-bhagavaI Page #266 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-5 vemANiyAvAsA, eyANi savvANi atttthphaasaanni| neraiyA NaM bhaMte! kativaNNA jAva katiphAsA pannatA? goyamA! veThavviya-teyAI paDucca paMcavaNNA paMcarasA dugaMdhA aTThaphAsA pnntaa| kammagaM paGcca paMcavaNNA paMcarasA dugaMdhA caLaphAsA pnntaa| jIvaM paicca avaNNA jAva aphAsA pnntaa| evaM jAva thnniykumaaraa| puDhavikAiyA NaM0 pucchaa| goyamA! orAliya-teyagAI paicca paMcavaNNA jAva aTThaphAsA pannattA, kammagaM paDucca jahA neraiyANaM, jIvaM paicca thev| evaM jAva cariMdiyA, navaraM vAukAiyA orAliya-veThavviyateyagAiM paicca paMcavaNNA jAva aTThaphAsA pnntaa| sesaM jahA neriyaannN| paMceMdiyatirikkhajoNiyA jahA vaaukaaiyaa| maNussA NaM0 pucchaa| orAliya-veThabviya-AhAraga-teyagAI paDucca paMcavaNNA jAva aTThaphAsA pnntaa| kammagaM jIvaM ca paDucca jahA neriyaannN| vANamaMtara-jotisiya-vemANiyA jahA neriyaa| dhammatthikAe jAva poggalatthikAe, ee savve avaNNA; navaraM poggalatthikAe paMcavaNNe paMcarase dugaMdhe aTThaphAse pnnte| nANAvaraNijje jAva aMtarAie,eyANi cuphaasaanni| kaNhalesA NaM bhaMte! kaivaNNA0 pucchaa| davvalesaM paDucca paMcavaNNA jAva aTThaphAsA pnntaa| bhAvalesaM paDucca avaNNA arasA agaMdhA aphaasaa| evaM jAva sukklessaa| sammaddiTThi-micchAdiTThi-sammAmicchAdiTThI, cakkhudaMsaNe acakkhudaMsaNe ohidaMsaNe kevaladasaNe, AbhinibohiyanANe jAva vibhaMganANe, AhArasannA jAva pariggahasaNNA, eyANi avaNNANi arasANi agaMdhANi aphaasaanni| orAliyasarIre jAva teyagasarIre, eyANi atthtthphaasaanni| kammagasarIre ctthphaase| maNajoge vaijoge ya clphaase| kAyajoge atttthphaase| sAgArovayoge ya aNAgArovayoge ya avnnnnaa0| savvadavvA NaM bhaMte! kativaNNA0 pucchaa| goyamA! atthegatiyA savvadavvA paMcavaNNA jAva aTThaphAsA pnntaa| atthegatiyA savvadavvA paMcavaNNA jAva caLaphAsA pnntaa| atthegatiyA savvadavvA egavaNNA egagaMdhA egarasA duphAsA pnntaa| atthegatiyA savvadavvA avaNNA jAva aphAsA pnnttaa| evaM savvapaesA vi, savvapajjavA vi| tIyaddhA avaNNA jAva aphAsA pnnttaa| evaM aNAgayatA vi| evaM savvaddhA vi| [544] jIve NaM bhaMte! gabbhaM vakkamamANe kativaNNaM katigaMdha katirasaM katiphAsaM pariNAma pariNamati? goyamA! paMcavaNNaM dugaMdhaM paMcarasaM aTThaphAsaM pariNAmaM prinnmti| [545] kammato NaM bhaMte! jIve, no akammao vibhattibhAvaM pariNamai, kammato NaM jae, no akammato vibhattibhAvaM pariNamai? haMtA, goyamA! kammato NaM0 taM ceva jAva pariNamai, no akammato [dIparatnasAgara saMzodhitaH] [265] [5-bhagavaI Page #267 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-5 vibhattibhAvaM prinnmi| sevaM bhaMte! sevaM bhaMte! tilA *bArasame sae paMcamo uddeso samato * 0 chaTTho uddeso 0 [546] rAyagihe jAva evaM vadAsI-- bahujaNe NaM bhaMte! annamannassa evamAikkhati jAva evaM parUvei evaM khalu rAhU caMdaM geNhai, evaM khalu rAhU caMdaM geNhai' se kahameyaM bhaMte! evaM? goyamA! jaM NaM se bahujaNe annamannassa jAva micchaM te evamAhaMsu, ahaM puNa goyamA! evamAikkhAmi jAva evaM parUvemi--"evaM khalu rAha deve mahiDDhIe jAva mahesakkhe varavatthadhare varamalladhare varagaMdhadhare vraabhrnndhaarii| "rAhussa NaM devassa nava nAmadhejjA pannattA, taM jahA-siMghADae, jaDilae, khatae, kharae, duddare, magare, macche, kacchabhe, knnhsppe| "rAhassa NaM devassa vimANA paMcavaNNA paNNatA, taM jahA--kiNhA nIlA lohiyA hAliddA sukkilaa| atthi kAlae rAhavimANe khaMjaNavaNNAbhe, atthi nIlae rAhavimANe lAuyavaNNAbhe, atthi lohie rAhuvimANe maMjiTThavaNNAbhe, atthi pItae rAhuvimANe hAliddavaNNAbhe paNNate, atthi sukkilae rAhuvimANe bhAsarAsivaNNAbhe pnnnnte| "jadA NaM rAha AgacchamANe vA gacchamANe vA viThavvamANe vA pariyAremANe vA caMdalesaM puratthimeNaM AvarettANaM paccatthimeNaM vItIvayati tadA NaM puratthimeNaM caMde uvadaMseti, paccatthimeNaM raahuu| jadA NaM rAha AgacchamANe vA gacchamANe vA viThavvamANe vA pariyAremANe vA caMdassa lesaM paccatthimeNaM AvarettANaM puratthimeNaM vItIvayati tadA NaM paccatthimeNaM caMde uvadaMseti, puratthimeNaM raahuu| evaM jahA puratthimeNaM paccatthimeNa ya do AlAvagA bhaNiyA evaM dAhiNeNaM uttareNa ya do AlAvagA bhaanniyvvaa| evaM uttaraputthimeNaM dAhiNapaccatthimeNa ya do AlAvagA bhANiyavvA, dAhiNapuratthimeNaM uttarapaccatthimeNa ya do AlAvagA bhaanniyvvaa| evaM ceva jAva tadA NaM uttarapaccatthimeNaM caMde uvadaMseti, dAhiNapuratthimeNaM raahuu| "jadA NaM rAhU AgacchamANe vA gacchamANe vA viThavvamANe vA pariyAremANe vA caMdalessaM AvaremANe AvaremANe ciTThati tadA NaM maNussaloe maNussA vadaMti--evaM khalu rAhU caMdaM geNhai, evaM khalu rAhU caMdaM gennhi| "jadA NaM rAhU AgacchamANe vA gacchamANe vA viThavvamANe vA pariyAremANe vA caMdassa lessaM AvarettANaM pAseNaM vIIvayai tadA NaM maNussaloe maNussA vadaMti--evaM khalu caMdeNaM rAhassa kucchI bhinnA, evaM khalu caMdeNaM rAhussa kucchI bhinnaa| ___ "jadA NaM rAhU AgacchamANe vA gacchamANe vA viThavvamANe vA pariyAremANe vA caMdassa lessaM AvaretANaM paccosakkai tadA NaM maNassaloe maNassA vadaMti--evaM khalu rANA caMde vaMte, evaM khalu rANA caMde vNte| "jayA NaM rAhU AgacchamANe vA 4 caMdalessaM AvarettANaM majjhaMmajjheNaM vItIvayati tadA NaM maNussA vadaMti--rAhuNA caMde vaticarie, rAhuNA caMde vticrie| dIparatnasAgara saMzodhitaH] [266] [5-bhagavaI Page #268 -------------------------------------------------------------------------- ________________ sataM-12, vaggo - ,sattaMsattaM- , uddeso-6 "jadA NaM rAhU AgacchamANe vA jAva pariyAremANe vA caMdalessaM ahe sapakkhiM sapaDidisiM AvarettANaM ciTaThati tadA NaM maNassaloe maNussA vadaMti--evaM khalu rAhaNA cade ghara ghtthe|" katividhe NaM bhaMte! rAhU pannate? goyamA! duvihe rAhU pannate, taM jahA--dhuvarAhU ya pavvarAhU y| tattha NaM je se dhuvarAhU se gaM balapakkhassa pADivae pannarasatibhAgeNaM pannarasatibhAgaM caMdassa lessaM AvaremANe AvaremANe ciTThati, taM jahA--paDhamAe paDhamaM bhAgaM, bitiyAe bitiyaM bhAgaM jAva pannarasesa pannarasamaM bhaag| carimasamaye caMde rate bhavati, avasese samaye caMde rate vA virate vA bhvti| tameva sukkapakkhassa uvadaMsemANe ciTThai-paDhamAe paDhamaM bhAgaM jAva pannarasesu pannarasamaM bhAgaM carimasamaye caMde virate bhavai, avasese samaye caMde rate ya virate ya bhvi| tattha NaM je se pavvarAhU se jahanneNaM chaNhaM mAsANaM; ukkoseNaM bAyAlIsAe mAsANaM caMdassa, aDayAlIsAe saMvaccharANaM suurss| [547] se keNaTheNaM bhaMte! evaM vuccai 'caMde sasI, caMde sasI'? goyamA! caMdassa NaM jotisiMdassa jotisaraNNo miyaMke vimANe, kaMtA devA, kaMtAo devIo, kaMtAI AsaNa-sayaNa-khaMbhabhaMDamattovagaraNAI, appaNA vi ya NaM caMde jotisiMde jotisarAyA some kaMte subhae piyadaMsaNe surUve, seteNaDheNaM jAva ssii| [548] se keNaDheNaM bhaMte! evaM vuccai sUre adicce, sUre Adicce'? goyamA! sUrAdIyA NaM samayA i vA AvaliyA i vA jAva osappiNI i vA, ussappiNI i vaa| seteNaDheNaM jAva aadicce| [549] caMdassa NaM bhaMte! jotisiMdassa jotisaraNNo kati aggamahisIo pannatAo? jahA dasamasae jAva No ceva NaM mennvttiyN| sUrassa vi thev| caMdima-sUriyA NaM bhaMte! jotisiMdA jotisarAyANo kerisae kAmabhoge paccaNubhavamANA viharaMti? goyamA! se jahAnAmae kei purise paDhamajovvaNuTThANabalatthe paDhamajovvaNuTThANabalatthAe bhAriyAe saddhiM aciravattavivAhakajje atthagavesaNAe solasavAsavippavAsie, se NaM tao laddhaDhe kayakajje aNahasamagge puNaravi niyagaM gihaM havvamAgate pahAte kayabalikamme kayakoThayamaMgalapAyacchitte savvAlaMkAravibhUsie maNuNNaM thAlipAgasuddhaM aTThArasavaMjaNAkulaM bhoyaNaM bhute samANe taMsi tArisagaMsi vAsagharaMsi; vaNNao0 mahabbale jAva sayaNovayArakalie tAe tArisiyAe bhAriyAe siMgArAgAracAruvesAe jAva kaliyAe aNurattAe avirattAe maNANukUlAe saddhiM iThe sadde pharise jAva paMcavihe mANussae kAmabhoge paccaNubhavamANe viharejjA, se NaM goyamA! purise viosamaNakAlasamayaMsi kerisayaM sAtAsokkhaM paccaNubhavamANe viharati? 'orAlaM samaNAuso!' tassa NaM goyamA! purisassa kAmabhoehiMto vANamaMtarANaM devANaM eto aNaMtaguNavisiTThatarA ceva kaambhogaa| vANamaMtarANaM devANaM kAmabhogehiMto asuriMdavajjiyANaM bhavaNavAsINaM devANaM eto aNaMtaguNavisiTThatarA ceva kaambhogaa| asuriMdavajjiyANaM bhavaNavAsiyANaM devANaM kAmabhogehiMto asurakumArANaM [iMdabhUyANaM] devANaM etto aNaMtaguNavisiTThatarA ceva kaambhogaa| asurakumArANaM0 devANaM kAmabhogehiMto gahagaNanakkhatta-tArArUvANaM jotisiyANaM devANaM eto aNaMtaguNavisiTThatarA ceva kaambhogaa| gahagaNa-nakkhatta jAva kAmabhogehiMto caMdima-sUriyANaM jotisiyANaM jotisarAINaM eto aNaMtaguNavisiTThatarA ceva kaambhogaa| caMdima-sUriyA NaM gotamA! jotisiMdA jotisarAyANo erise [dIparatnasAgara saMzodhitaH] [267] [5-bhagavaI] Page #269 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-7 kAmabhoge paccaNubhavamANA vihrNti| sevaM bhaMte! sevaM bhaMte! ti bhagavaM goyame samaNaM bhagavaM mahAvIraM jAva vihrti| *bArasame sae chaTTho uddeso samatto * 0 sattamo uddeso 0 [550] teNaM kAleNaM teNaM samaeNaM jAva evaM vayAsI kemahAlae NaM bhaMte ! loe pannate ? goyamA! mahatimahAlae loe pannatte; puratthimeNaM asaMkhejjAo joyaNakoDAkoDIo, dAhiNeNaM asaMkhijjAo evaM ceva, evaM paccatthimeNa vi, evaM uttareNa vi, evaM uDDhaM pi, ahe asaMkhejjAo joyaNakoDAkoDIo aayaam-vikkhNbhennN| eyaMsi NaM bhaMte! emahAlayaMsi logaMsi atthi kei paramANupoggalamete vi paese jattha NaM ayaM jIve na jAe vA, na mae vA vi? goyamA! no iNaDhe smtthe| se keNaTheNaM bhaMte! evaM baccai eyaMsi NaM emahAlayaMsi logaMsi natthi keyI paramANupoggalamete vi paese jattha NaM ayaM jIve Na jAe vA na mae vAvi'? goyamA! se jahAnAmae keyi purise ayAsayassa eNaM mahaM ayAvayaM karejjA; se NaM tattha jahanneNaM ekkaM vA do vA tiNNi vA, ukkoseNaM ayAsahassaM pakkhivejjA; tAo NaM tattha paTharagoyarAo paTharapANiyAo jahanneNaM egAhaM vA duyAhaM vA tiyAhaM vA, ukkoseNaM chammAse parivasejjA, atthi NaM goyamA! tassa ayAvayassa keyi paramANupoggalamete vi paese je NaM tAsiM ayANaM uccAreNa vA pAsavaNeNa vA kheleNa vA siMghANaeNa vA vaMteNa vA piteNa vA pUeNa vA sukkeNa vA soNieNa vA cammehi vA romehi vA siMgehi vA khurehiM vA nahehiM vA aNokkaMtapuvve bhavati? No iNaThe smtthe'| hojjA vi NaM goyamA! tassa ayAvayassa keyi paramANupoggalamete vi paese je NaM tAsiM ayANaM uccAreNa vA jAva nahehiM vA aNokkaMtapavve no ceva NaM eyaMsi emahAlayaMsi logaMsi logassa ya sAsayabhAvaM, saMsArassa ya aNAdibhAvaM, jIvassa ya niccabhAvaM kammabahtaM jammaNa-maraNabAhullaM ca paDucca natthi keyi paramANapoggalamete vi paese jattha NaM ayaM jIve na jAe vA, na mae vA vi| seteNaDheNaM taM ceva jAva na mae vA vi| [551] kati NaM bhaMte! puDhavIo pannatAo? goyamA! satta puDhavIo pannatAo, jahA paDhamasae paMcamauddesae taheva AvAsA ThAveyavvA jAva aNuttaravimANe ti jAva aparAjie svvtttthsiddhe| ayaM NaM bhaMte! jIve imIse rataNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu egamegaMsi nirayAvAsaMsi puDhavikAiyattAe jAva vaNassaikAiyattAe naragattAe neraiyattAe uvavannapuve? haMtA, gotamA! asatiM aduvA annNtkhuto| savvajIvA vi NaM bhaMte! imIse rayaNappabhAe puDhavIe tIsAe nirayA0 taM ceva jAva annNtkhutto| ayaM NaM bhaMte! jIve sakkarappabhAe puDhavIe paNavIsAe0 evaM jahA rayaNappabhAe taheva do AlAvagA bhaanniyvvaa| evaM jAva dhuumppbhaae| ayaM NaM bhaMte! jIve tamAe puDhavIe paMcUNe nirayAvAsasayasahasse egamegaMsi0 sesaM taM cev| ayaM NaM bhaMte! jIve ahesattamAe puDhavIe paMcasu aNutaresu mahatimahAlaesu mahAniraesu [dIparatnasAgara saMzodhitaH] [268] [5-bhagavaI Page #270 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-7 egamegaMsi nirayAvasaMsi0 sesaM jahA rynnppbhaae| ayaM NaM bhaMte! jIve coyaTThIe asurakumArAvAsasayasahassesu egamegaMsi asurakumArAvAsaMsi puDhavikAiyattAe jAva vaNassatikAiyattAe devattAe devittAe AsaNa-sayaNa-bhaMDamattovagaraNattAe uvavannapuvve? haMtA, goyamA! jAva annNtkhto| savvajIvA vi NaM bhaMte!0 evaM cev| evaM jAva thaNiyakumAresu nANataM AvAsesa, AvAsA puvvbhnniyaa| ayaM NaM bhaMte! jIve asaMkhejjesu puDhavikAiyAvAsasayasahassesu egamegasi puDhavikAiyAvAsaMsi puDhavikAiyattAe jAva vaNassatikAiyattAe uvavannapuvve? haMtA, goyamA! jAva annNtkhutto| evaM savvajIvA vi| evaM jAva vnnsstikaaie| ayaM NaM bhaMte! jIve asaMkhejjesu beMdiyAvAsasayasahassesu egamegasi beMdiyAvAsaMsi puDhavikAiyattAe jAva vaNassatikAiyattAe beMdiyattAe uvavannapuvve? haMtA, goyamA! jAva khuto| savvajIvA vi NaM0 evaM cev| evaM jAva mnnussesu| navaraM teMdiesu jAva vaNassatikAiyattAe teMdiyattAe, cariMdiesu caThariMdiyattAe, paMciMdiyatirikkhajoNiesu paMciMdiyatirikkhajoNiyattAe, maNussesu maNussattAe0 sesaM jahA beNdiyaannN| vANamaMtara-jotisiya-sohammIsANe[?su] ya jahA asur-kumaaraannN| ayaM NaM bhaMte! jIve saNaMkumAre kappe bArasasu vimANAvAsasayasahassesu egamegaMsi vemANiya AvAsaMsi puDhavikAiyattAe0 sesaM jahA asurakumArANaM jAva annNtkhutto| no ceva NaM devittaae| evaM savvajIvA vi| evaM jAva aanny-paannesu| evaM AraNaccuesu vi| ayaM NaM bhaMte! jIve tisu vi aTThArasuttaresu gevejjavimANAvAsasaesu0 evaM cev| ayaM NaM bhaMte! jIve paMcasu aNuttaravimANesu egamegaMsi aNutaravimANaMsi puDhavi0 taheva jAva aNaMtakhuto, no ceva NaM devattAe vA, devittAe vaa| evaM savvajIvA vi| ayaM NaM bhaMte! jIve savvajIvANaM mAitAe pititAe bhAittAe bhagiNitAe bhajjattAe puttattAe dhUyattAe suNhattAe uvavannapuvve? haMtA, goyamA! asaI aduvA annNtkhuto| savvajIvA NaM bhaMte! imassa jIvassa mAitAe jAva uvavannapuvvA? haMtA, goyamA! jAva annNtkhuto| ayaM NaM bhaMte! jIve savvajIvANaM arittAe veriyattAe ghAyattAe vahatAe paDiNIyattAe paccAmittatAe uvavannapuvve? haMtA, goyamA! jAva annNtkhto| savvajIvA vi NaM bhaMte!0 evaM cev| ayaM NaM bhaMte! jIve savvajIvANaM rAyattAe jugarAyattAe jAva satthavAhattAe uvavannapuvve? haMtA, goyamA! asaI jAva annNtkhutto| [dIparatnasAgara saMzodhitaH] [269] [5-bhagavaI Page #271 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-7 savvajIvA NaM0 evaM cev| ayaM NaM bhaMte! jIve savvajIvANaM dAsattAe pesattAe, bhayagattAe bhAillattAe bhogapurisattAe sIsattAe vesattAe uvavannapuvve? haMtA, goyamA! jAva annNtkhutto| evaM savvajIvA vi annNtkhuto| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| *bArasame sae sattamo uheso samato. 0 aTThamo uddeso 0 [552] teNaM kAleNaM teNaM samaeNaM jAva evaM vayAsI deve NaM bhaMte! mahaDDhIe jAva mahesakkhe aNaMtaraM cayaM caittA bisarIresu nAgesu uvavajjejjA? haMtA, uvvjjejjaa| se NaM tattha acciyavaMdiyapUiyasakkAriyasammANie divve sacce saccovAe sannihiyapADihere yAvi bhavejjA? haMtA, bhvejjaa| se NaM bhaMte! tao hiMto aNaMtaraM uvvaTitA sijjhejjA bujjhejjA jAva aMtaM karejjA? haMtA, sijjhejjA jAva aMtaM krejjaa| deve NaM bhaMte! mahaDDhIe evaM ceva jAva bisarIresu maNIsu uvavajjejjA? evaM ceva jahA naagaannN| deve NaM bhaMte! mahaDDhIe jAva bisarIresu rukkhesu uvavajjejA? haMtA, uvvjjejjaa| evaM cev| navaraM imaM nANataM- jAva sannihiyapADihere lAulloiyamahite yAvi bhavejjA? haMtA, bhvejjaa| sesaM taM ceva jAva aMtaM krejjaa| [553] aha bhaMte! golaMgUlavasabhe kukkuDavasabhe maMDukkavasabhe, ee NaM nissIlA nivvayA nigguNA nimmerA nippaccakkhANaposahovavAsA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkosasAgarovamaThitIyaMsi naragaMsi neratiyattAe uvavajjejjA? samaNe bhagavaM mahAvIre vAgareti-- 'uvavajjamANe uvavanne'tti vattavvaM siyaa| aha bhaMte! sIhe vagghe jahA osappiNiuddesae jAva parassare, ee NaM nissIlA0 evaM ceva jAva vattavvaM siyaa| aha bhaMte! DhaMke kaMke vilae madue sikhI, ete NaM nissIlA0 sesaM taM ceva jAva vattavvaM siyaa| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| *bArasame sae aThamo uheso samato* 0 navamo uddeso 0 [554] kativihA NaM bhaMte! devA pannatA? goyamA! paMcavihA devA pannatA, taM jahAbhaviyadavvadevA, naradevA, dhammadevA, devAtidevA, bhaavdevaa| se keNaTheNaM bhaMte! evaM vuccati 'bhaviyadavvadevA, bhaviyadavvadevA' ? goyamA! je bhavie paMceMdiyatirikkhajoNie vA maNusse vA devesu uvavajjitae, seteNaDheNaM goyamA! evaM vuccai bhaviyadavvadevA, [dIparatnasAgara saMzodhitaH] [270] [5-bhagavaI] Page #272 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-9 bhviydvvdevaa'| se keNaTheNaM bhaMte! evaM vuccai naradevA, naradevA'? goyamA! je ime rAyANo cAuraMtacakkavatI uppannasamattacakkarayaNappahANA navanihipatiNo samiddhakosA battIsarAyavarasahassANuyAtamaggA sAgaravaramehalAhipatiNo maNussiMdA, se teNaTheNaM jAva 'naradevA, nrdevaa'| se keNaTheNaM bhaMte! evaM vuccai dhammadevA, dhammadevA'? goyamA! je ime aNagArA bhagavaMto riyAsamiyA jAva guttabaMbhacArI, seteNaTTeNaM jAva 'dhammadevA, dhmmdevaa'| se keNaDheNaM bhaMte! evaM vuccai 'devAtidevA, devAtidevA'? goyamA! je ime arahaMtA bhagavaMtA uppannanANa-daMsaNadharA jAva savvadarisI, seteNaDheNaM jAva devAtidevA, devaatidevaa'| se keNaTheNaM bhaMte! evaM vuccai 'bhAvadevA, bhAvadevA'? goyamA! je ime bhavaNavati-vANamaMtarajotisa-vemANiyA devA devagatinAma-goyAI kammAI vedeti, se teNaTheNaM jAva 'bhAvadevA, bhaavdevaa'| [555] bhaviyadavvadevA NaM bhaMte! kaohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti, tirikkha-maNussa-devehiMto uvavajjati? goyamA! neraiehiMto uvavajjati, tiri-maNu-devehiMto vi uvvjjti| bhedo jahA vkkNtiie| savvesu uvavAteyavvA jAva aNuttarovavAtiya ti| navaraM asaMkhejjavAsAThayaakammabhUmaga-aMtaradIvaga-savvaTThasiddhavajjaM jAva aparAjiyadevehiMto vi uvavajjaMti, No savvaTThasiddhadevehito uvvjjti| naradevA NaM bhaMte! kaohiMto uvavajjaMti? kiM neratiya0 pucchaa| goyamA! neratiehito uvavajjaMti, no tiri0, no maNu, devehiMto vi uvvjjNti| jadi neratiehiMto uvavajjaMti kiM rayaNappabhApuDhavineratiehiMto uvavajjaMti jAva ahesattamApuDhavineratiehiMto uvavajjati? goyamA! rayaNappabhApuDhavineratiehiMto uvavajjaMti, no sakkara0 jAva no ahesattamapuDhavineratiehiMto uvvjjNti| jar3a devehiMto uvavajjati kiM bhavaNavAsidevehiMto uvavajjaMti, vANamaMtara-jotisiyavemANiyadevehiMto uvavajjaMti? goyamA! bhavaNavAsidevehiMto vi uvavajjaMti, vANamaMtara0, evaM savvadevesa uvavAeyavvA vakkaMtIbhedeNaM jAva savvaTThasiddha ti| dhammadevA NaM bhaMte! kaohiMto uvavajjati kiM neratiehiMto?0 evaM vakkaMtIbhedeNaM savves uvavAeyavvA jAva savvaTThasiddha ti| navaraM tmaa-ahesttmaa-teu-vaau-asNkhejjvaasaatthy-akmmbhuumgaNtrdiivgvjjesu| devAtidevA NaM bhaMte! katohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti?0 pucchaa| goyamA! neraiehiMto uvavajjati, no tiri0, no maNa, devahiMto vi uvvjjNti| jati neratiehiMto evaM tisu puDhavIsa uvavajjaMti, sesAo khoddeyvvaao| jadi devehiMto0, vemANiesu savvesu uvavajjati jAva savvaTThasiddha ti| sesA khoddeyvvaa| bhAvadevA NaM bhaMte! kaohiMto uvavajjaMti?0 evaM jahA vakkaMtIe bhavaNavAsINaM uvavAto tahA bhaanniyvvo| [556] bhaviyadavvadevANaM bhaMte! kevatiyaM kolaM ThitI pannatA? goyamA! jahanneNaM aMtomuhattaM, ukkoseNaM tiNNi pliovmaaii| [dIparatnasAgara saMzodhitaH] [271] [5-bhagavaI] Page #273 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-9 naradevANaM0 pucchaa| goyamA! jahanneNaM satta vAsasayAI, ukkoseNaM caurAsItiM puvvsyshssaaiN| dhammadevANaM bhaMte!0 pucchaa| goyamA! jahanneNaM aMtomuhataM, ukkoseNaM desUNA puvvkoddii| devAtidevANaM0 pucchaa| goyamA! jahanneNaM bAvattari vAsAiM, ukkoseNaM caurAsIiM puvvsyshssaaiN| bhAvadevANaM0 pucchaa| goyamA! jahanneNaM dasavAsasahassAiM, ukkoseNaM tetIsaM saagrovmaaii| [557] bhaviyadavvadevA NaM bhaMte! kiM egataM pabhU viThavittae, puhattaM pi pabhU viuvittae? goyamA! egattaM pi pabhU viuvittae, puhattaM pi pabhU vitthvitte| egattaM viThavvamANe egidiyarUvaM vA jAva paMciMdiyarUvaM vA, puhattaM viThavvamANe egiMdiyarUvANi vA jAva paMciMdiyarUvANi vaa| tAI saMkhejjANi vA asaMkhejjANi vA, saMbaddhANi vA asaMbaddhANi vA, sarisANi vA asarisANi vA viThavvaMti, viThavitA tao pacchA jahicchiyAI kajjAiM kreNti| evaM naradevA vi, dhammadevA vi| devAtidevA NaM0 pucchaa| goyamA! egattaM pi pabhU viuvvittae, puhataM pi pabhU viThavittae, no ceva NaM saMpattIe viThavviMsu vA, viThavvaMti vA, viThavvissaMti vaa| bhAvadevA jahA bhviydvvdevaa| [558] bhaviyadavvadevA NaM bhaMte! aNaMtaraM uvvAitA kahiM gacchaMti? kahiM uvavajjaMti? kiM neraiesu uvavajjati, jAva devesu uvavajjaMti? goyamA! no neraiesu uvavajjaMti, no tiri0, no maNu, devesu uvvjjNti| jai devesu uvavajjati? savvadevesu uvavajjaMti jAva savvaTThasiddha ti| naradevA NaM bhaMte! aNaMtaraM uvvaTiAtA0 pucchaa| goyamA! neraiesu uvavajjati, no tiri0, no maNu0, no devesu uvvjjti| jai neraiesu uvavajjaMti, sattasu vi puDhavIsu uvvjjNti| dhammadevA gaM bhaMte! aNaMtaraM0 pucchaa| goyamA! no neraiesu uvavajjaMti, no tiri0, no maNu0, devesu uvvjjNti| jai devesu uvavajjaMti kiM bhavaNavAsi0 pucchaa| goyamA! no bhavaNavAsidevesu uvavajjaMti, no vANamaMtara0, no jotisiya0, vemANiyadevesu uvavajjaMti-savvesu vemANiesu uvavajjaMti jAva savvaTThasiddhaaNu0 jAva uvvjjti| atthegaiyA sijhaMti jAva aMtaM kreNti| devAtidevA aNaMtaraM uvvaTi tA kahiM gacchaMti? kahiM uvavajjaMti? goyamA! sijjhaMti jAva aMtaM kreNti| bhAvadevA NaM bhaMte! aNaMtaraM uvvaTi tA0 pucchaa| jahA vakkaMtIe asurakumArANaM uvvaTANA tahA bhaanniyvvaa| bhaviyadavvadeve NaM bhaMte! 'bhaviyadavvadevetti kAlao kevaciraM hoi? goyamA! jahanneNaM aMtomuhataM, ukkoseNaM tiNNi pliovmaaiN| evaM jacceva ThiI sacceva saMciTThaNA vi jAva bhaavdevss| navaraM dhammadevassa jahanneNaM ekkaM samayaM, ukkoseNaM desUNA puvvkoddii| [dIparatnasAgara saMzodhitaH] [272] [5-bhagavaI] Page #274 -------------------------------------------------------------------------- ________________ sataM-12, vaggo-,sattaMsattaM-, uddeso-9 bhaviyadavvadevassa NaM bhaMte! kevatiyaM kAlaM aMtaraM hoti ! goyamA ! jahanneNaM dasa vAsasahassAiM aMtomuhuttamabbhahiyAI, ukkoseNaM anaMtaM kAlaM vnnsstikaalo| naradevANaM pucchaa| goyamA ! jahanneNaM sAtiregaM sAgarovamaM, ukkoseNaM anaMtaM kAlaM avaDDha poggalapariyAM desUNaM / dhammadevassa NaM0 pucchaa| goyamA ! jahanneNaM sAtiregaM sAgarovamaM, ukkoseNaM aNaMtaM kAlaM avaDDhaM poggalapariyAM desUNaM / devAtidevA pucchA! goyamA ! natthi aMtaraM / bhAvadevassa nnN.pucchaa| goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM anaMtaM kAlaM-vanassatikAlo| eesi NaM bhaMte! bhaviyadavvadevANaM naradevANaM jAva bhAvadevANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA naradevA, devAtidevA saMkhejjaguNA, dhammadevA saMkhejjaguNA, bhaviyadavvadevA asaMkhejjaguNA, bhAvadevA asaMkhejjaguNA / [559] eesi NaM bhaMte! bhAvadevANaM bhavaNavAsINaM vANamaMtarANaM jotisiyANaM, vemANiyANaMsohammagANaM jAva accutagANaM, gevejjagANaM aNuttarovavAiyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA aNuttarovavAtiyA bhAvadevA, uvarimagevejjA bhAvadevA saMkhejjaguNA, majjhimagevejjA saMkhejjaguNA, heTThimagevejjA saMkhejjaguNA, accue kappe devA saMkhejjaguNA, jAva ANate kappe devA saMkhejjaguNA evaM jahA jIvAbhigame tivihe devapurise appAbahuyaM jAva jotisiyA bhAvadevA asaMkhejjaguNA / sevaM bhaMte! sevaM bhaMte! ti0 / *bArasame sae navamo uddeso samatto * 0 dasamo uddeso 0 [ 560 ] katividhA NaM bhaMte! AtA pannannA? goyamA ! aTThavihA AtA pannattA, taM jahA-daviyAyA kasAyAyA jogAyA upayogAtA NANAyA daMsaNAyA caritAyA vIriyAyA / jassa NaM bhaMte! daviyAyA tassa kasAyAyA, jassa kasAyAyA tassa daviyAyA? goyamA ! jassa daviyAyA tassa kasAyAtA siya atthi siya natthi, jassa puNa kasAyAyA tassa daviyAyA niyamaM atthi / jassa NaM bhaMte! daviyAtA tassa jogAyA ? evaM jahA daviyAyA ya kasAyAtA ya bhaNiyA tahA daviyAyA ya jogAyA ya bhANiyavvA / jassa NaM bhaMte! daviyAyA tassa uvayogAyA ? evaM savvattha pucchA bhANiyavvA / jassa daviyAyA tassa uvayogAyA niyamaM atthi, jassa vi uvayogAyA tassa vi daviyAyA niyamaM atthi / jassa daviyAyA tassa nANAyA bhayaNAe, jassa puNa nANAyA tassa daviyAtA niyamaM atthi / jassa daviyAyA tassa daMsaNAyA niyamaM atthi, jassa vi daMsaNAyA tassa daviyAyA niyamaM atthi / jassa daviyAyA tassa carittAyA bhayaNAe, jassa puNa caritAyA tassa daviyAyA niyamaM atthi / evaM vIriyAyAe vi samaM / jassa NaM bhaMte! kasAyAyA tassa jogAyA0 pucchaa| goyamA ! jassa kasAyAtA tassa jogAyA niyamaM atthi, jassa puNa jogAyA tassa kasAyAyA siya atthi siya natthi / evaM uvayogAyAe vi samaM kasAyAtA neyavvA / [dIparatnasAgara saMzodhitaH ] [273] [5-bhagavaI Page #275 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-10 kasAyAyA ya nANAyA ya paropparaM do vi bhiyvvaao| jahA kasAyAyA ya uvayogAyA ya tahA kasAyAyA ya daMsaNAyA y| kasAyAyA ya carittAyA ya do vi paropparaM bhiyvvaao| jahA kasAyAyA ya jogAyA ya tahA kasAyAyA ya vIriyAyA ya bhaanniyvvaao| evaM jahA kasAyAtAe vattavvayA bhaNiyA tahA jogAyAe vi uvarimAhiM samaM bhaanniyvvaa| jahA daviyAyAe vattavvayA bhaNiyA tahA uvayogAyAe vi uvarillAhiM samaM bhnniyvvaa| jassa nANAyA tassa daMsaNAyA niyamaM atthi, jassa puNa daMsaNAyA tassa NANAyA bhynnaae| jassa nANAyA tassa carittAyA siya atthi siya natthi, jassa puNa carittAyA tassa nANAyA niyamaM atthi| NANAyA ya vIriyAyA ya do vi paropparaM bhynnaae| jassa daMsaNAyA tassa uvarimAo do vi bhayaNAe, jassa puNa tAo tassa daMsaNAyA niyama atthi / jassa carittAyA tassa vIriyAyA niyama atthi, jassa puNa vIriyAyA tassa caritAyA siya atthi siya ntthi| eyAsi NaM bhaMte! daviyAyANaM kasAyAyANaM jAva vIriyAyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovAo caritAyAo, nANAyAo aNaMtaguNAo, kasAyAyAo aNaMtaguNAo, jogAyAo visesAhiyAo, vIriyAyAo visesAhiyAo, uvayoga-daviya-dasaNAyAo tiNNi vi tullAo visesaahiyaao| [561] AyA bhaMte! nANe, anne nANe? goyamA! AyA siya nANe, siya annANe, NANe puNa niyamaM aayaa| __ AyA bhaMte! neraiyANaM nANe, anne neraiyANaM nANe? goyamA! AyA neraiyANaM siya nANe siya annANe, nANe puNa se niyamaM aayaa| evaM jAva thnniykumaaraannN| AyA bhaMte! puDhavikAiyANaM annANe, anne puDhavikAiyANaM annANe? goyamA! AyA puDhavikAiyANaM niyamaM annANe, aNNANe vi niyamaM aayaa| evaM jAva vnnsstikaaiyaannN| beiMdiya-teiMdiyA jAva vemANiyANaM jahA neriyaannN| AyA bhaMte! daMsaNe, anne daMsaNe? goyamA! AyA niyamaM daMsaNe, daMsaNe vi niyamaM aayaa| AyA bhaMte! neraiyANaM daMsaNe, anne neraiyANaM daMsaNe? goyamA! AyA neraiyANaM niyamaM daMsaNe, daMsaNe vi se niyamaM aayaa| evaM jAva vemANiyANaM niraMtaraM dNddo| [562] AyA bhaMte! rayaNappabhA puDhavI, annA rayaNappabhA puDhavI? goyamA! rayaNappabhA puDhavI siya AyA, siya noAyA, siya avattavvaM--AyA ti ya, noAtA ti y| se keNaTheNaM bhaMte! evaM vuccati rayaNappabhA puDhavI siya AtA, siya noAyA, siya avattavvaM [dIparatnasAgara saMzodhitaH] [274] [5-bhagavaI Page #276 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-10 AtA ti ya, noAyA ti ya? goyamA! appaNo AdiThe AyA, parassa AdiDhe noAtA, tadbhayassa AdiThe avattavvaM-rayaNappabhA puDhavI AyA ti ya, noAyA ti y| seteNaTheNaM taM ceva jAva noAyA ti y| AyA bhaMte! sakkarappabhA puDhavI?0 jahA rayaNappabhA puDhavI tahA sakkarappabhA vi| evaM jAva ahesttmaa| AyA bhaMte! sohamme kappe?0 pucchaa| goyamA! sohamme kappe siya AyA, siya noAyA, jAva noAyA ti y| se keNaTheNaM bhaMte! jAva noAyA ti ya? goyamA! appaNo AdiThe AyA, parassa AdiThe noAyA, tadubhayassa AdiThe avattavvaM-AtA ti ya, noAyA ti y| seteNaTheNaM taM ceva jAva noAyA ti y| evaM jAva accue kppe| AyA bhaMte! gevejjavimANe, anne gevijjavimANe? evaM jahA rayaNappabhA thev| evaM aNuttaravimANA vi| evaM IsipabbhArA vi| AyA bhaMte! paramANupoggale, anne paramANupoggale? evaM jahA sohamme tahA paramANupoggale vi bhaanniyvve| AyA bhaMte! dupadesie khaMdhe, anne dupaesie khaMdhe? goyamA! dupaesie khaMdhe siya AyA, siya noAyA, siya avattavvaM-AyA ti ya noAyA ti ya, siya AyA ya noAyA ya, siya AyA ya avattavvaMAyA ti ya noAyA ti ya, siya noAyA ya avattavvaM-AyA ti ya noAyA ti y| se keNaTheNaM bhaMte! evaM taM ceva jAva no AyA ya, avattavvaM-AyA ti ya noAyA ti ya? goyamA! appaNo AdiDhe AyA; parassa AdiDhe noAyA; tadubhayassa AdiThe avattavvaM-dupaesie khaMdhe AyA ti ya, noAyA ti ya; dese AdiDhe sabbhAvapajjave, dese AdiThe asabbhAvapajjave dupadesie khaMdhe AyA ya noAyA ya; dese AdiThe sabbhAvapajjave, dese AdiThe tadubhayapajjave dupaesie khaMdhe AyA ya, avattavvaMAyA ti ya noAyA ti ya; dese AdiDhe asabbhAvapajjave, dese AdiDhe tadubhayapajjave dupaesie khaMdhe noAyA ya, avattavvaM-AtA ti ya noAyA ti ya / seteNaTheNaM taM ceva jAva noAyA ti y| AyA bhaMte! tipaesie khaMdhe, anne tipaesie khaMdhe? goyamA! tipaesie khaMdhe siya AyA, siya no AyA, siya avattavvaM-AtA ti ya noAtA ti ya, siya AyA ya noAyA ya, siya AyA ya noAyAo ya, siya AyAo ya noAyA ya, siya AyA ya avattavvaM-AyA ti ya noAyA ti ya, siya AyA ya avattavvAiM-AyAo ya noAyAo ya, siya AyAo ya avattavvaM-AyA ti ya noAyA ti ya, siya noAyA ya avattavvaM-AyA ti ya noAyA ti ya , siya noAyA ya avattavvAiM-AyAo ya noAyAo ya , siya noAyAo ya avattavvaM-AyAo ya avatavvaM-AyA ti ya noAyA ti ya , siya AyA ya noAyA ya avatavvaM-AyA ti ya noAtA ti ya / se keNaTheNaM bhaMte! evaM vuccati 'tipaesie khaMdhe siya AyA ya0 evaM ceva uccAreyavvaM jAva siya AyA ya noAyA ya avattavvaM-AyA ti ya noAyA ti ya? goyamA! appaNo AdiThe AyA; parassa AiDhe noAyA; tadbhayassa AiThe avatavvaM-AyA ti ya noAyA ti ya; dese AdiLeM sabbhAvapajjave, dese [dIparatnasAgara saMzodhitaH] [275] [5-bhagavaI Page #277 -------------------------------------------------------------------------- ________________ sataM - 12, vaggo, sattaMsattaM-, uddeso- 10 AdiTThe asabbhAvapajjave tipadesie khaMdhe AyA ya no AyA ya; dese AdiTThe sabbhAvapajjave, desA AiTThA asabbhAvapajjavA tipaesie khaMdhe AyA ya noAyAo ya; desA AdiTThA sabbhAvapajjavA, dese AdiTThe asabbhAvapajjave tipaesie khaMdhe AyAo ya noAyA ya; dese AdiTThe sabbhAvapajjave, dese AdiTThe tadubhayapajjave tipaesie khaMdhe AyA ya avattavvaM AyA i ya noAyA ti ya; dese AdiTThe sabbhAvapajjave, desA AdiTThA tadubhayapajjavA tipaesie khaMdhe AyA ya avattavvAiM AyAo ya noAyAo ya; desA AdiTThA sabbhAvapajjavA, dese AdiTThe tadubhayapajjave tipaesie khaMdhe AyAo ya avattavvaM AyAta noAyA ti ya; ee tiNi bhNgaa| dese AdiTThe asabbhAvapajjave, dese AdiTThe tadubhayapajjave tipaesie khaMdhe noAyA ya avattavvaM AyA ti ya noAyA ti ya; dese AdiTThe asabbhAvapajjave, desA AdiTThA tadubhayapajjavA tipaesie khaMdhe noAyA ya avattavvAiM- AyAo ya no AyAo ya; desA AdiTThA asabbhAvapajjavA, dese AdiTThe tadubhayapajjave tipaesie khaMdhe noAyAo ya avattavyaM AyA ti ya noAyA ti ya; se AdiTThe sabbhAvapajjave, dese AdiTThe asabbhAvapajjave, dese AdiTThe tadubhayapajjave tipaesie khaMdhe AyA ya noAyA ya avattavvaM AyA ti ya noAyA ti y| seteNaTTheNaM goyamA ! evaM vuccai tipaesie khaMdhe siya AyA0 taM ceva jAva noAyA ti y| AyA bhaMte! cauppaesie khaMdhe, anne0 pucchaa| goyamA ! cauppaesie khaMdhe siya AyA, siya noAyA, siya avattavyaM AyA ti ya noAyA ti ya, siya AyA ya noAyA ya, siya AyA ya avattavvaM, siya noAyA ya avattavvaM, siya AyA ya noAyA ya avattavyaM AyA ti ya noAyA ti ya, siya AyA ya noAyA ya avattavvAiM AyAo ya noAyAo ya, siya AyA ya noAyAo ya avattavyaM AyA ti ya noAyA ti ya, siya AyAo ya noAyA ya avattavvaM AyA ti ya noAyA ti ya / se keNaTTheNaM bhaMte! evaM vuccai - cauppaesie khaMdhe siya AyA ya, noAyA ya, avattavvaM0 taM ceva aThThe paDiuccAreyavvaM / goyamA ! appaNo AdiTThe AyA, parassa AdiTThe noAyA, tadubhayassa AdiTThe avattavvaM0, dese AdiTThe sabbhAvapajjave, dese AdiTThe asabbhAvapajjave caThabhaMgo, satbhAveNaM tadubhayeNa ya caThabhaMgo, asabbhAveNaM tadubhayeNa ya caThabhaMgo; dese AdiTThe sabbhAvapajjave, dese AdiTThe asabbhAvapajjave, dese AdiTThe tadubhayapajjave cauppaesie khaMdhe AyA ya, noAyA ya, avattavyaM AyA ti ya noAyA ti ya; dese AdiTThe sabbhAvapajjave, dese AdiTThe asabbhAvapajjave, desA AdiTThA tadubhayapajjavA cauppaesie khaMdhe AyA ya, noAyA ya, avattavvAiM AyAo ya noAyAo ya, dese AdiTThe sabbhAvapajjave, desA AdiTThA asabbhAvapajjavA, dese AdiTThe tadubhayapajjave cauppae sie khaMdhe AyA ya, noAyAo ya, avattavvaM AyA ti ya noAyA ti ya, desA AdiTThA sabbhAvapajjavA, dese AdiTThe asabbhAvapajjave, dese AdiTThe tadubhayapajjave caThappaesie khaMdhe AtAo ya, no AyA ya, avattavvaM AyA ti ya noAyA ti y| seteNaTTheNaM goyamA! evaM vuccai cauppaesie khaMdhe siya AyA, siya noAyA, siya avattavvaM / nikkheve te ceva bhaMgA uccAreyavvA jAva noAyA ti ya / AyA bhaMte! paMcapaesie khaMdhe, anne paMcapaesie khaMdhe? goyamA ! paMcapaesie khaMdhe siya AyA, siya noAyA, siya avattavvaM AyA ti ya noAyA ti ya, siya AyA ya noAyA ya, siya AyA ya avattavvaM, noAyA avattavveNa ya, tiyagasaMjoge ekko Na paDai / se keNaTTheNaM bhaMte!0 taM ceva paDiuccAreyavvaM / goyamA ! appaNo AdiTThe AyA, parassa [dIparatnasAgara saMzodhitaH ] [276] [5-bhagavaI] Page #278 -------------------------------------------------------------------------- ________________ sataM-12, vaggo- ,sattaMsattaM- , uddeso-10 AdiDhe noAyA, tadbhayassa AdiDhe avattavvaM0, dese AdiDhe sabbhAvapajjave, dese AdiThe asabbhAvapajjave, evaM dyagasaMjoge savve pddNti| tiyagasaMjoge ekko Na pddi| chappaesiyassa savve pddNti| jahA chappaesie evaM jAva annNtpesie| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| *bArasame sae paMcamo uheso samatto * 0-bArasamaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca bArasamaM sataM samattaM . [] terasamaM sayaM [] [563] puDhavI deva maNaMtara puDhavI AhArameva uvvaae| bhAsA kama anagAre keyAghaDiyA samugghAe || 0 paDhamo uddeso [564] rAyagihe jAva evaM vayAsI-- kati NaM bhaMte! puDhavIo pannatAo? goyamA! satta puDhavIo pannatAo, taM jahA-rayaNappabhA jAva ahesttmaa| imIse NaM bhaMte! rayaNappabhAe puDhavIe kevatiyA nirayAvAsasayasahassA pannattA? goyamA! tIsaM nirayAvAsasayasahassA pnntaa| te NaM bhaMte! kiM saMkhejjavitthaDA, asaMkhejjavitthaDA? goyamA! saMkhejjavitthaDA vi, asaMkhejjavitthaDA vi| imIse NaM bhaMte! rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahasses saMkhejjavitthaDesu naraesu egasamaeNaM kevatiyA neraiyA uvavajjati?, kevatiyA kAulessA uvavajjati?, kevatiyA kaNhapakkhiyA uvavajjati?, kevatiyA sukkapakkhiyA uvavajjati?, kevatiyA sannI uvavajjaMti?, kevatiyA asannI uvavajjati?, kevatiyA bhavasiddhiyA uvavajjati?, kevatiyA abhavasiddhiyA uvavajjaMti?, kevatiyA AbhiNibohiyanANI uvavajjaMti?, kevatiyA suyanANI uvavajjaMti?, kevatiyA ohinANI uvavajjati?, kevatiyA matiannANI uvavajjati?, kevatiyA suyaannANI uvavajjaMti?, kevatiyA vibhaMganANI uvavajjati?, kevatiyA cakkhudaMsaNI uvavajjaMti?, kevatiyA acakkhudaMsaNI uvavajjati?, kevatiyA ohidaMsaNI uvavajjaMti?, kevatiyA AhArasaNNovaThattA uvavajjaMti?, kevaiyA bhayasaNNovattA uvavajjati?, kevatiyA mehaNasaNNovattA uvavajjati?, kevatiyA pariggahasaNNovattA uvavajjaMti?, kevatiyA itthivedagA uvavajjaMti?, kevatiyA purisavedagA uvavajjati?, kevatiyA napuMsagavedagA uvavajjati?, kevatiyA kohakasAI uvavajjaMti?, jAva kevatiyA lobhakasAyI uvavajjaMti?, kevatiyA sotiMdiyovauttA uvavajjaMti?, jAva kevatiyA phAsiMdiyovaThattA uvavajjati?, kevatiyA noiMdiyovattA uvavajjaMti?, kevatiyA maNajogI uvavajjati?, kevatiyA vaijogI uvavajjaMti?, kevatiyA kAyajogI uvavajjati?, kevatiyA sAgArovaThattA uvavajjati?, kevatiyA aNAgArovattA uvavajjaMti? [dIparatnasAgara saMzodhitaH] [277] [5-bhagavaI Page #279 -------------------------------------------------------------------------- ________________ sataM-13, vaggo-,sattaMsattaM-, uddeso-1 goyamA! imIse rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu saMkhejjavitthaDesu naraesu egasamaNaM jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA neraiyA uvvjjNti| jahanneNaM ekko vA do vA tiNNi vA ukkoseNaM saMkhejjA kAulessA uvvjjNti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA kaNhapakkhiyA uvavajjaMti / evaM sukkapakkhiyA vi / evaM sannI / evaM asnnnnii| evaM bhavasiddhiyA / evaM abhavasiddhiyA, AbhiNibohiyanANI, suyanANI, ohinANI, matiannANI, suyaannANI, vibhaMganANI / cakkhudaMsaNI na uvvjjNti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA acakkhudaMsaNI uvavajjaMti / evaM ohidaMsaNI vi, AhArasaNNovauttA vi, jAva pariggahasaNNovauttA vi itthivedagA na uvavajjaMti / purisavedagA vi na uvvjjNti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA napuMsagavedagA uvavajjati / evaM kohakasAyI jAva lobhakasAyI / sotiMdiyovatA na uvavajjati / evaM jAva phAsiMdiyovauttA na uvvjjNti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA noiMdiyovauttA uvavajjaMti / maNajogI Na uvavajjaMti / evaM vaijogI vi| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA kAyajogI uvavajjaMti / evaM sAgArovauttA vi / evaM aNAgArovauttA vi / imIse NaM bhaMte! rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu saMkhejjavitthaDesu naraesu egasamaeNaM kevatiyA neraiyA uvvaTAMti ?, kevatiyA kAulessA uvvaTIti?, jAva kevatiyA aNAgArovauttA uvvaTAMti ? / goyamA ! imIse rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu saMkhejjavitthaDesu naraesu egasamayeNaM jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA neraiyA uvvttIti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA kAulessA uvvttaaNti| evaM jAva saNNI / asaNNI Na uvvttaaNti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA bhavasiddhIyA uvvttIti| evaM jAva suyaannANI / vibhaMganANI na uvvaTAMti / cakkhudaMsaNI Na uvvttaaNti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA acakkhudaMsaNI uvvttaaNti| evaM jAva lobhakasAyI / sotiMdiyovauttA Na uvvati / evaM jAva phAsiMdiyovauttA na uvvttaaNti| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA noiMdiyovauttA uvvati / maNajogI na uvvaTAMti / evaM vaijogI vi| jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA kAyajogI uvvaTAMti / evaM sAgArovauttA, aNAgArovauttA / imIse NaM bhaMte! rayaNappabhA puDhavIe tIsAe nirayAvAsasayasahassesu saMkhejjavitthaDesu naraesa kevatiyA neraiyA paNNattA?, kevaiyA kAulessA jAva kevatiyA aNAgArovauttA paNNattA?, kevatiyA aNaMtarovavannagA pannattA?, kevatiyA paraMparovavannagA pannattA?, kevatiyA aNaMtarogADhA pannattA?, kevatiyA paraMparogADhA pannattA?, kevatiyA aNaMtarAhArA pannattA?, kevatiyA paraMparAhArA pannattA?, kevatiyA aNaMtarapajjattA pannattA? kevatiyA paraMparapajjattA pannattA? kevatiyA carimA pannattA?, kevatiyA acarimA pannattA ? goyamA ! imIse rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu saMkhejjavitthaDesu naraesu saMkhejjA neraDyA pannattA / saMkhejjA kAulessA pannattA / evaM jAva saMkhejjA sannI pannattA / asaNNI siya atthi siya natthi; jadi jatthi jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA pannattA / saMkhejjA bhavasiddhIyA pannattA evaM jAva saMkhejjA pariggahasannovauttA pannattA / itthivedagA natthi / purisavedagA natthi / saMkhejjA napuMsagavedagA paNNattA / evaM kohakasAyI vi| mANakasAI jahA asaNNI / evaM jAva lobhakasAyI / saMkhejjA sotiMdiyovauttA pannattA / evaM jAva phAsiMdiyovauttA / [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [278] Page #280 -------------------------------------------------------------------------- ________________ sataM-13, vaggo - ,sattaMsattaM- , uddeso-1 noiMdiyovauttA jahA asnnnnii| saMkhejjA maNajogI pnnttaa| evaM jAva annaagaarovuttaa| aNaMtarovavannagA siya atthi siya natthi; jadi atthi jahA asnnnnii| saMkhejjA prNprovvnngaa| evaM jahA aNaMtarovavannagA tahA aNaMtarogADhagA, aNaMtarAhAragA, annNtrpjjtgaa| paraMparogADhagA jAva acarimA jahA paraMparovavannagA / imIse NaM bhaMte! rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahasses asaMkhejjavitthaDes naraesu egasamaeNaM kevatiyA neratiyA uvavajjati?, jAva kevatiyA aNAgArovaThattA uvavajjaMti?| goyamA! imIse rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu asaMkhejjavitthaDesu naraesu egasamaeNaM jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM asaMkhejjA neraiyA uvvjjti| evaM jaheva saMkhejjavitthaDesu tiNNi gamagA tahA asaMkhejjavitthaDesu vi tiNNi gamagA bhaanniyvvaa| navaraM asaMkhejjA bhANiyavvA, sesaM taM ceva jAva asaMkhejjA acarimA pannattA 49 / "nANataM lessAsu", lesAo jahA pddhmse| navaraM saMkhejjavitthaDesu vi asaMkhejjavitthaDesu vi ohinANI ohidaMsaNI ya saMkhejjA uvvaLAveyavvA, sesaM taM cev|| sakkarappabhAe NaM bhaMte! puDhavIe kevatiyA nirayAvAsa0 pucchaa| goyamA! paNuvIsa nirayAvAsasayasahassA pnntaa| te NaM bhaMte! kiM saMkhejjavitthaDA, asaMkhejjavitthaDA? evaM jahA rayaNappabhAe tahA sakkarappabhAe vi| navaraM asaNNI tisu vi gamaesu na bhaNNati, sesaM taM cev| vAluyappabhAe NaM0 pucchaa| goyamA! pannarasa nirayAvAsasayasahassA pnntaa| sesaM jahA skkrppbhaae| "NANataM lesAsu", lesAo jahA paDhamasae (sa0 1 30 5 su0 28) / paMkappabhAe0 pucchaa| goyamA! dasa niryaavaasstshssaa0| evaM jahA skkrppbhaae| navaraM ohinANI ohidaMsaNI ya na uvvaTAMti, sesaM taM cev| dhUmappabhAe NaM0 pucchaa| goyamA! tiNNi nirayAvAsasayasahassA0 evaM jahA pNkppbhaae| tamAe NaM bhaMte! puDhavIe kevatiyA nirayAvAsa0 pucchaa| goyamA! ege paMcUNe nirayAvAsasayasahasse pnnte| sesaM jahA pNkppbhaae| ahesattamAe NaM bhaMte! puDhavIe kati aNutarA mahatimahAlayA nirayA pannattA? goyamA! paMca aNuttarA jAva apptitttthaanne|| te NaM bhaMte! kiM saMkhejjavitthaDA, asaMkhejjavitthaDA? goyamA! saMkhejjavitthaDe ya asaMkhejjavitthaDA y| ahesattamAe NaM bhaMte! puDhavIe paMcasu aNuttaresu mahatimahA0 jAva mahAniraesu saMkhejjavitthaDe narae egasamaeNaM kevati evaM jahA pNkppbhaae| navaraM tis nANesu na uvavajjati na uvvttaaNti| pannattaes taheva atthi| evaM asaMkhejjavitthaDesa vi| navaraM asaMkhejjA bhaanniyvvaa| [565] imIse NaM bhaMte! rayaNappabhAe puDhavIe tIsAe nirayAvAsasatasahassesu saMkhejjavitthaDesu naraesu kiM sammaddiTThI neratiyA uvavajjaMti, micchaddiTThI neraiyA uvavajjaMti, sammAmicchaddiTThI neratiyA uvavajjaMti? goyamA! sammadiTThI vi neratiyA uvavajjati, micchaddiTThI vi neratiyA uvavajjaMti, no sammAmicchaddiTThI neratiyA uvvjjNti| imIse NaM bhaMte! rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu saMkhejjavitthaDesu [dIparatnasAgara saMzodhitaH] [279] [5-bhagavaI Page #281 -------------------------------------------------------------------------- ________________ sataM-13, vaggo-,sattaMsattaM-, uddeso-1 naraesa kiM sammadiTThI neratiyA uvvaTAMti ?0, evaM ceva / imIse NaM bhaMte! rayaNappabhAe puDhavIe tIsAe nirayAvAsasayasahassesu saMkhejjavitthaDA naragA kiM sammaddiTThIhiM neraiehiM avirahiyA, micchAdiTThIhiM neraiehiM avirahiyA, sammAmicchAdiTThIhiM neraiehiM avirahiyA? goyamA! sammaddiTThIhi vi neraiehiM avirahiyA, micchAdiTThIhi vi neraiehiM avirahitA, sammAmicchAdiTThIhiM neraiehiM avirahiyA virahiyA vA / evaM asaMkhejjavitthaDesu vi tiNNi gamagA bhANivvA evaM sakkarappabhAe vi / evaM jAva tamAe / asattamAe NaM bhaMte! puDhavIe paMcasu aNuttaresu jAva saMkhejjavitthaDe narae kiM sammadiTThI neraiyA0 pucchaa| goyamA! sammaddiTThI neraiyA na uvavajjaMti, micchaddiTThI neraiyA uvavajjaMti, sammAmicchaddiTThI neraDyA na uvavajjaMti / evaM uvvaTIti vi| avirahie jaheva rayaNappabhAe / evaM asaMkhejjavitthaDesu vi tiNNi gamagA / [566] se nUNaM bhaMte! kaNhalesse nIlalesse jAva sukkalesse bhavittA kaNhalessesu neraiesa uvavajjaMti? haMtA, goyamA ! kaNhalesse jAva uvavajjaMti / se keNaTTheNaM bhaMte! evaM vuccai `kaNhalesse jAva uvavajjaMti ? goyamA ! lessaTThANesu saMkilissamANesu saMkilissamANesu kaNhalesaM pariNamai kaNhalesaM pariNamittA kaNhalessesu neraiesu uvavajjaMti, seteNaTTheNaM jAva uvavajjaMti / se nUNaM bhaMte! kaNhalesse jAva sukkalesse bhavittA nIlalessesu neraiesu uvavajjaMti? haMtA, goyamA! jAva uvavajjaMti / se keNaTTheNaM jAva uvavajjaMti ? goyamA ! lessaTThANesu saMkilissamANesu vA visujjhamANesu vA nIlalessaM pariNamati, nIlalesaM pariNamittA nIlalessesu neraiesu uvavajjaMti, seteNaTTheNaM goyamA ! jAva uvavajjaMti / se nUNaM bhaMte! kaNhalesse nIla0 jAva bhavittA kAulessesu neraiesu uvavajjaMti ? evaM jahA nIlalessAe tahA kAulessA vi bhANiyavvA jAva se teNaTTheNaM jAva uvvjjNti| sevaM bhaMte! sevaM bhaMte! ti0 / *terasame sae padamo uddeso samato * 0 bIo uddeso 0 [567 ] katividhA NaM bhaMte! devA pannattA ? goyamA ! cauvvihA devA pannattA, taM jahA bhavaNavAsI vANamaMtarA cotisiyA vemANiyA / bhavaNavAsI NaM bhaMte! devA katividhA pannattA? goyamA ! dasavihA paNNattA, taM jahA-asurakumArA0 evaM bhedo jahA bitiyasae devuddesa jAva aparAjiyA savvaTThasiddhagA / kevatiyA NaM bhaMte! asurakumArAvasasayasahassA pannatA ? goyamA ! cosaTThiM asurakumArAvAsa[dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [280] Page #282 -------------------------------------------------------------------------- ________________ sataM-13, vaggo - ,sattaMsattaM- , uddeso-2 sayasahassA pnnttaa| te NaM bhaMte! kiM saMkhejjavitthaDA, asaMkhejjavitthaDA? goyamA! saMkhejjavitthaDA vi asaMkhejjavitthaDA vi| coyaTThIe NaM bhaMte! asurakumArAvAsasayasahassesu saMkhejjavitthaDesu asurakumArAvAsesu egasamayeNaM kevatiyA asurakumArA uvavajjati? jAva kevatiyA teulessA uvavajjati? kevatiyA kaNhapakkhiyA uvavajjati? evaM jahA rayaNappabhAe taheva pucchA, taheva vAgaraNaM, navaraM dohiM vi vedehiM uvavajjaMti, napuMsagaveyagA na uvvjjNti| sesaM taM cev| uvvAMtagA vi taheva, navaraM asaNNI uvvAMti, ohinANI ohidaMsaNI ya Na uvvAMti,sesaM taM cev| pannattaesu taheva, navaraM saMkhejjagA itthivedagA pnntaa| evaM purisavedagA vi| napuMsagavedagA ntthi| kohakasAyI siya atthi, siya natthi; jai atthi jahanneNa ekko vA do vA tinni vA, ukkoseNaM saMkhejjA pnntaa| evaM mANa0 maay0| saMkhejjA lobhakasAyI pnntaa| sesaM taM ceva tisu vi gamaesu cattAri lessAo bhaanniyvvaao| evaM asaMkhejjavitthaDesu vi, navaraM tisu vi gamaesu asaMkhejjA bhANiyavvA jAva asaMkhejjA acarimA pnnttaa| kevatiyA NaM bhaMte! nAgakumArAvAsa0? evaM jAva thaNiyakumArA, navaraM jattha jattiyA bhvnnaa| kevatiyA NaM bhaMte! vANamaMtarAvAsasayasahassA pannattA? goyamA! asaMkhejjA vANamaMtarAvAsasayasahassA pnntaa| te NaM bhaMte! kiM saMkhejjavitthaDA, asaMkhejjavitthaDA? goyamA! saMkhejjavitthaDA, no asNkhejjvitthddaa| saMkhejjesu NaM bhaMte! vANamaMtarAvAsasayasahassesu egasamaeNaM kevatiyA vANamaMtarA uvavajjati? evaM jahA asurakumArANaM saMkhejjavitthaDesu tiNNi gamA taheva bhANiyavvA vANamaMtarANa vi tiNNi gmaa| kevatiyA NaM bhaMte! jotisiyavimANAvAsasayasahassA pannattA? goyamA! asaMkhejjA jotisiyA vimANAvAsasayasahassA pnntaa| te NaM bhaMte! kiM saMkhejjavitthaDA0? evaM jahA vANamaMtarANaM tahA jotisiyANa vi tinni gamA bhANiyavvA, navaraM egA teulessaa| uvavajjaMtesu pannatesu ya asannI ntthi| sesaM taM cev| sohamme NaM bhaMte! kappe kevatiyA vimANAvAsasayasahassA pannatA? goyamA! battIsaM vimANAvAsasayasahassA pnntaa| te NaM bhaMte! kiM saMkhejjavitthaDA, asaMkhejjavitthaDA? goyamA! saMkhejjavitthaDA vi, asaMkhejjavitthaDA vi| sohamme NaM bhaMte! kappe battIsAe vimANAvAsasayasahassesu saMkhejjavitthaDesu vimANes egasamaeNaM kevatiyA sohammA devA uvavajjaMti? kevatiyA teulessA uvavajjaMti? evaM jahA jotisiyANaM tinni gamA taheva bhANiyavvA, navaraM tisu vi saMkhejjA bhaanniyvvaa| ohinANI ohidaMsaNI ya cyaaveyvvaa| sesaM taM cev| asaMkhejjavitthaDesu evaM ceva tinni gamA, navaraM tisa vi gamaesa asaMkhejjA bhaanniyvvaa| ohinANI ohidaMsaNI ya saMkhejjA cyNti| sesaM taM cev| [dIparatnasAgara saMzodhitaH] [281] [5-bhagavaI Page #283 -------------------------------------------------------------------------- ________________ sataM - 13, vaggo, sattaMsataM, uddeso-2 evaM jahA sohamme vattavvayA bhaNiyA tahA IsANe vi cha gamagA bhANiyavvA / saNakumAre evaM ceva, navaraM itthavedagA uvavajjaMtesu pannattesu ya na bhaNNaMti, asaNNI tusi vi gamaesu na bhnnnnNti| sesaM taM ceva / evaM jAva sahassAre, nANattaM vimANesu lessAsu y| sesaM taM ceva / ANaya- pANaesu NaM bhaMte! kappesu kevatiyA vimANAvAsasayasahassA pannattA? goyamA ! cattAri vimANAvAsasayasahassA pannattA / NaM bhaMte! kiM saMkhejja0 pucchaa| goyamA! saMkhejjavitthaDA vi, asaMkhejjavitthaDA vi / evaM saMkhejjavitthaDesu tinni gamagA jahA sahassAre / asaMkhejjavitthaDesu uvavajjaMtesu ya cayaMtesu ya evaM ceva saMkhejjA bhANiyavvA / pannattesu asaMkhejjA, navaraM noiMdiyovauttA, aNaMtarovavannagA, aNaMtarogADhagA, aNaMtarAhAragA, aNaMtarapajjattagA ya, eesiM jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA pannattA / sesA asaMkhejjA bhANiyavvA / vitthaDA ya / AraNa'ccuesu evaM ceva jahA ANaya pANatesu, nANattaM vimANesu / evaM gevejjagA vi / kati NaM bhaMte! aNuttaravimANA pannatA ? goyamA ! paMca aNuttaravimANA pannattA / te NaM bhaMte! kiM saMkhejjavitthaDA, asaMkhejjavitthaDA ? goyamA ! saMkhejjavitthaDe ya asaMkhejja paMcasu NaM bhaMte! aNuttaravimANesu saMkhejjavitthaDe vimANe egasamaeNaM kevatiyA aNuttarovavAtiyA devA uvavajjaMti ? kevatiyA sukkalessA uvavajjaMti ? 0 pucchA taheva / goyamA ! paMcasu NaM aNuttaravimANesu saMkhejjavitthaDe aNuttaravimANe egasamaeNaM jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM saMkhejjA aNuttarovavAtiyA devA uvavajjaMti / evaM jahA gevejjavimANesu saMkhejjavitthaDesu, navaraM kaNhapakkhiyA, abhavasiddhiyA, tisu annANesu ee na uvavajjaMti, na cayaMti, na vi pannattaesu bhANiyavvA, acarimA vi khoDijjaMti jAva saMkhejjA carimA pannattA / sesaM taM ceva / asaMkhejjavitthaDesu vi ete na bhaNNaMti, navaraM acarimA atthi / sesaM jahA gevejjaesu asaMkhejjavitthaDesu jAva asaMkhejjA acarimA pannattA / coyaTThIe NaM bhaMte! asurakumArAvAsasayasahassesu saMkhejjavitthaDesu asurakumArAvAsesu kiM sammaddiTThI asurakumArA uvavajjaMti, micchaddiTThI ?0 evaM jahA rayaNappabhAe tinni AlAvagA bhaNiyA tahA bhANiyavvA / evaM asaMkhejjavitthaDesu vi tinni gamA / evaM jAva gevejjavimANesu / aNuttaravimANesu evaM ceva, navaraM tisu vi AlAvaesu micchAdiTThI sammAmicchaddiTThI ya na bhati / sesaM taM ceva / se nUNaM bhaMte! kaNhalesse nIla0 jAva sukkalesse bhavittA kaNhalessesu devesu uvavajjaMti? haMtA, goyamA ! evaM jaheva neraiesa paDhame uddesae taheva bhANiyavvaM / nIlasAe vi jaheva neraiyANaM jahA nIlalessAe / evaM jAva pamhalessesu / [dIparatnasAgara saMzodhitaH ] [282] [5-bhagavaI Page #284 -------------------------------------------------------------------------- ________________ sataM - 13, vaggo, sattaMsataM, uddeso-2 sukkalessesu evaM ceva, navaraM lesAThANesu visujjhamANesu visujjhamANesu sukkalessaM pariNamati, sukkalesaM pariNamittA sukkalessesu devesu uvavajjaMti, seteNaTTheNaM jAva uvvjjNti| sevaM bhaMte! sevaM bhaMte! tti0| *terasame sae bIio uddeso samatto * 0 tatio uddeso 0 [568] neratiyA NaM bhaMte! aNaMtarAhArA tato nivvattaNayA / evaM pariyAraNApadaM niravasesaM bhA0 / sevaM bhaMte! sevaM bhaMte! ti0 / *terasame sae taio uddeso samatto * 0 cattho uddeso 0 [569] kati NaM bhaMte ! puDhavIo pannattAo ? goyamA ! satta puDhavIo paNNattAo, taM jahArayaNappabhA jAva ahesattamA / ahesattamAe NaM puDhavI paMca aNuttarA mahatimahAlayA jAva aptitttthaanne| te NaM NaragA chaTThAe tamAe puDhavIe naraehiMto mahattarA ceva, mahAvitthiNNatarA ceva, mahovAsatarA ceva, mahApatirikkatarA ceva, no tahA-mahApavesaNatarA ceva, AiNNatarA ceva, AulatarA ceva, aNomANatarA ceva; tesu NaM naraesu neratiyA chaTThAe tamAe puDhavIe neraiehiMto mahAkammatarA ceva, mahAkiriyatarA ceva, mahAsavatarA ceva, mahAveyaNatarA ceva, no tahA- appakammatarA ceva, appakiriyatarA ceva appAsavatarA ceva, appaveyaNatarA ceva / appiDDhiyatarA ceva, appajutiyatarA ceva; no tahA- mahiDDhiyatarA ceva, no mahajjutiyatarA ceva / chaTThAe NaM tamAe puDhavIe ege paMcUNe nirayAvAsasayasahasse pannatte / te NaM naragA ahesattamAe puDhavIe neraiehiMto no tahA - mahattarA ceva, mahAvitthiNNa0 4; mahappavesaNatarA ceva, AiNNa0 4 / tesu NaM naraesu neraiyA ahesattamAe puDhavIe neraiehiMto appakammatarA ceva, appakiriya0 4; no tahAmahAkammatarA ceva, mahAkiriya0 4; mahiDDiyatarA ceva, mahajjutiyatarA ceva; no tahA- appiDDhiyatarA ceva, appajjutiyatarA ceva / chaTThAe NaM tamAe puDhavIe naragA paMcamAe dhUmappabhAe puDhavIe naraehiMto mahattarA ceva0 4; no tahA mahappavesaNatarA ceva0 4 / tesu NaM naraesu neraiyA paMcamAe dhUmappabhAe puDhavIe neraiehiMto mahAkammatarA ceva0 4; no tahA appakammatarA ceva0 4; appiDDhiyatarA ceva appajuiyatarA ceva; no tahA mahiDDhiyatarA ceva0 2 / paMcamAe NaM dhUmappabhAe puDhavIe tinni nirayAvAsasatasahassA pnnttaa| evaM jahA chaTThAe bhaNiya evaM satta vi puDhavIo paropparaM bhaNNaMti jAva rayaNappabha tti| jAva no tahA mahiDDhiyatarA ceva appajjutiyatarA ceva / [570] rayaNappabhapuDhavineraiyA NaM bhaMte! kerisayaM puDhaviphAsaM paccaNubhavamANA viharaMti? goyamA ! aNiTThe jAva amaNANaM / evaM jAva ahesattamapuDhavineratiyA / evaM jAva vaNassaiphAsaM / [dIparatnasAgara saMzodhitaH ] [283] [5-bhagavaI Page #285 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-4 [571] imA NaM bhaMte! rayaNappabhA puDhavI doccaM sakkarappabhaM puDhaviM paNihAe savvamahaMtiyA bAhalleNaM, savvakhuDiyA savvaMtesu? evaM jahA jIvAbhigame bitie neriyuddese| [572] imIse NaM bhaMte! rayaNappabhAe puDhavIe NirayaparisAmaMtesu je puddhvikaaiyaa| evaM jahA neraiyauddesae jAva ahesttmaae| [573] kahi NaM bhaMte! logassa AyAmamajjhe pannate? goyamA! imIse rayaNappabhAe puDhavIe ovAsaMtarassa asaMkhejjatibhAgaM ogAhitA, ettha NaM logassa AyAmamajjhe pnnnntte| kahi bhaMte! ahelogassa AyAmamajjhe pannate? goyamA! cautthIe paMkappabhAe puDhavIe ovAsaMtarassa sAtiraMgaM addhaM ogAhittA, ettha NaM ahelogassa AyAmamajjhe pnnte| kahi NaM bhaMte! uDDhalogassa AyAmamajjhe pannate? goyamA! uppiM saNaMkumAra-mAhiMdANaMkappANaM heLiM baMbhaloe kappe riThe vimANapatthaDe, ettha NaM uDDhalogassa AyAmamajjhe pnnte| kahi NaM bhaMte! tiriyalogassa AyAmamajjhe pannate? goyamA! jaMbuddIve dIve maMdarassa pavvayassa bahmajjhadesabhAe imIse rayaNappabhAe puDhavIe uvarimaheTThillesu khuDga payaresu, ettha NaM tiriyalogamajjhe aThThapaesie ruyae pannate, jao NaM imAo dasa disAo pavahaMti, taM jahA-puratthimA puratthimadAhiNA evaM jahA dasamasate jAva nAmadhejja ti| iMdA aggeyI jamA ya neraI vAruNI ya vAyavvA somA IsANI yA vimalA ya tamA ya boddhavvA [574] iMdA NaM bhaMte! disA kimAdIyA kiMpavahA katipadesAdIyA katipadesuttarA katipadesiyA kiMpajjavasiyA kiMsaMThiyA pannatA? goyamA! iMdA NaM disA rUyagAdIyA ruyagappavahA dupadesAdIyA dupadesuttarA, logaM paDucca asaMkhejjapaesiyA, alogaM paDucca aNaMtapadesiyA, logaM paDucca sAdIyA sapajjavasiyA, alogaM paDucca sAdIyA apajjavasiyA, logaM paDucca muravasaMThiyA, alogaM paDucca sagaDuddhisaMThitA pnntaa| aggeyI NaM bhaMte! disA kimAdIyA kiMpavahA katipaesAdIyA katipaesavitthiNNA katipadesiyA kiMpajjavasiyA kiMsaMThiyA pannatA? goyamA! aggeyI NaM disA ruyagAdIyA ruyagappavahA egapaesAdIyA egapaesavitthiNNA aNutarA, logaM paDucca asaMkhejjapaesiyA, alogaM paDucca aNaMtapaesiyA, logaM paDucca sAdIyA sapajjavasiyA, alogaM paDucca sAdIyA apajjavasiyA, chinnamuttAvalisaMThiyA pnntaa| jamA jahA iNdaa| neratI jahA aggeyii| evaM jahA iMdA tahA disAo cattAri vi| jahA aggeyI tahA cattAri vi vidisaao| vimalA NaM bhaMte! disA kimAdIyA, pucchaa| goyamA! vimalA NaM disA ruyagAdIyA ruyagapa pavahA caThappaesAdIyA, dupadesavitthiNNA aNuttarA, logaM paDucca0 sesaM jahA aggeyIe, navaraM ruyagasaMThiyA pnnttaa| evaM tamA vi| [575] kimiyaM bhaMte! loe ti pavuccai? goyamA! paMcatthikAyA, esa NaM evatie loe ti pavuccai, taM jahA--dhamma'tthikAe, adhamma'tthikAe, jAva poggl'tthikaae| dhamma'tthikAe NaM bhaMte! jIvANaM kiM pavattati? goyamA! dhamma'tthikAe NaM jIvANaM AgamaNa [dIparatnasAgara saMzodhitaH] [284] [5-bhagavaI Page #286 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-4 gamaNa-bhAsummesa-maNajoga-vaijoga-kAyajogA, je yAvanne tahappagArA calA bhAvA savve te dhamma'tthikAe pvtNti| gatilakkhaNe NaM dhmmtthikaae| ahamma'tthikAe NaM bhaMte! jIvANaM kiM pavattati? goyamA! ahamma'tthikAe NaM jIvANaM ThANanisIyaNa-tuyANa-maNassa ya egatIbhAvakaraNatA, je yAvanne tahappagArA thirA bhAvA savve te ahamma'tthikAye pvttNti| ThANalakkhaNe NaM ahmmtthikaae| AgAsa'tthikAe NaM bhaMte! jIvANaM kiM pavattati? goyamA! AgAsa'tthikAe NaM jIvadavvANa ya ajIvadavvANa ya bhaaynnbhuue| [576] egeNa vi se puNNe, dohi vi puNNe, sayaM pi maaejjaa| koDisaeNa vi puNNe, koDisahassaM pi mAejjA / / [577] avagAhaNAlakkhaNe NaM aagaastthikaae| jIva'tthikAe NaM bhaMte! jIvANaM kiM pavattati? goyamA! jIva'tthikAe NaM jIve aNaMtANaM AbhiNibohiyanANapajjavANaM aNaMtANaM suyanANapajjavANaM evaM jahA bitiyasae atthikAyuddesae jAva uvayogaM gcchti| uvayogalakkhaNe NaM jiive| poggala'tthikAe pucchaa| goyamA! poggala tthikAe NaM jIvANaM orAliya-veThavviya-AhAraga teyA-kammA-sotidiya-cakkhiMdiya-ghANiMdiya-jibhiMdiya-phAsiMdiya-maNajoga-vaijogakAyajoga-ANApANUNaM ca gahaNaM pvttti| gahaNalakkhaNe NaM poggltthikaae| [578] ege bhaMte! dhamma'tthikAyapaese kevatiehiM dhamma'tthikAyapaesehiM puDhe? goyamA! jahannapae tIhiM, ukkosapae chhiN| kevatiehiM adhamma'tthikAyapaesehiM puThe? jahannapae cauhiM, ukkosapade stthiN| kevatiehiM AgAsa'tthikAyapadesehiM puDhe? stthiN| kevatiehiM jIva'tthikAyapadesehiM puDhe? annNtehiN| kevatiehiM poggala'tthikAyapaesehiM puDhe? annNtehiN| kevatiehiM addhAsamaehiM puDhe? siya puDhe, siya no putthe| jai puDhe niyamaM annNtehiN| ege bhaMte! ahamma'tthikAyapaese kevatiehiM dhamma'tthikAyapaesehiM puThe? goyamA! jahannapae caThahiM, ukkosapae stthiN| kevatiehiM ahamma'tthikAyapadesehiM puThe? jahannapae tIhiM, ukkosapade chhiN| sesaM jahA dhmm'tthikaayss| ege bhaMte! AgAsa'tthikAyapaese kevatiehiM dhamma'tthikAyapaesehiM puDhe? siya no putthe| jati puThe jahannapade ekkeNa vA dohi vA tIhiM vA caThahiM vA, ukkosapade stthiN| evaM ahamma'tthikAyapaesehi vi| kevatiehiM AgAsa'tthikAyapadesehiM0? chhiN| kevatiehiM jIva'tthikAyapadesehiM puDhe? siya puDhe, siya no putthe| jai puDhe niyama annNtehiN| evaM poggala'tthikAyapaesehi vi, addhAsamayehi vi| [dIparatnasAgara saMzodhitaH] [285] [5-bhagavaI Page #287 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-4 [579] ege bhaMte! jIva'tthikAyapaese kevatiehiM dhamma'tthi0 pucchaa| jahannapae caThahiM, ukkosapae stthiN| evaM adhamma'tthikAyapaesehi vi| kevatiehiM AgAsa'tthiO? stthiN| kevatiehiM jIvatthiO? sesaM jahA dhmmtthikaayss| ege bhaMte! poggalatthikAyapaese kevatiehiM dhammatthikAyapadesehiM? evaM jaheva jiivtthikaayss| do bhaMte! poggalatthikAyappadesA kevatiehiM dhammatthikAyapaesehiM puTThA? jahannapae chahiM, ukkosapade baarshiN| evaM ahamma'tthikAyappaesehi vi| kevatiehiM AgAsatthikAya? baarshiN| sesaM jahA dhmmtthikaayss| tinni bhaMte! poggala tthikAyapadesA kevatiehiM dhammatthi0 ? jahannapade aTThahiM, ukkosapade sttrshiN| evaM ahammatthikAyapadesehi vi| kevaiehiM AgAsatthiO? sttrshiN| sesaM jahA dhmmtthikaayss| evaM eeNaM gameNaM bhANiyavvA jAva dasa, navaraM jahannapade donni pakkhiviyavvA, ukkosapae paMca-- cattAri poggala'tthikAya? jahannapade dasahiM, ukko0 baaviisaae| paMca poggala0? jahaM0 bArasahiM, ukkosa0 sttaaviisaae| cha poggala? jahaM0 coddasahiM, ukko bttiisaae| satta po0? jahanneNaM solasahiM, ukko0 stttiisaae| aTTha po0? aTThArasahiM, ukkoseNaM baayaaliisaae| nava po0? jahaM0 vIsAe, ukko0 siiyaaliisaae| dasa? jahaM0 bAvIsAe, ukko0 baavnnnnaae| AgAsa'tthikAyassa savvattha ukkosagaM bhaanniyvvN| saMkhejjA bhaMte! poggala'tthikAyapaesA kevatiehiM dhamma'tthikAyapaesehiM puTThA? jahannapade teNeva saMkhejjaeNaM guNeNaM durUvAhieNaM, ukkosapae teNeva saMkhejjaeNaM paMcaguNeNaM duruuvaahiennN| kevatiehiM ahamma'tthikAehiM0? evaM cev| kevatiehiM AgAsa'tthikAya? teNeva saMkhejjaeNaM paMcaguNeNaM duruuvaahiennN| kevatiehiM jIvatthikAya? annNtehiN| kevatiehiM poggalatthikAya? siya pThe, siya no puThe jAva annNtehiN| asaMkhejjA bhaMte! poggalatthikAyapaesA kevatiehiM dhamma'tthi? jahannapade teNeva [dIparatnasAgara saMzodhitaH]] [286] [5-bhagavaI Page #288 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-4 asaMkhejjaeNaM daguNeNaM durUvAhieNaM, ukko0 teNeva asaMkhejjaeNaM paMcaguNeNaM duruuvaahiennN| sesaM jahA saMkhejjANaM jAva niyamaM annNtehiN| aNaMtA bhaMte! poggala'tthikAyapaesA kevatiehiM dhamma'tthikAya? evaM jahA asaMkhejjA tahA aNaMtA vi nirvsesN| ege bhaMte! addhAsamae kevatiehiM dhamma'tthikAyapadesehiM paThe? stthiN| kevatiehiM ahamma'tthiO? evaM cev| evaM AgAsa'tthikAehi vi| kevatiehiM jIva0? annNtehiN| evaM jAva addhaasmehiN| dhamma'tthikAe NaM bhaMte! kevatiehiM dhamma'tthikAyapaesehiM puThe? natthi ekkeNa vi| kevatiehiM adhamma'tthikAyappaesahiM0? asNkhejjehiN| kevatiehiM AgAsa'tthikAyapaO? asNkhejjehiN| kevatiehiM jIva'tthikAyapae? annNtehiN| kevatiehiM poggalatthikAyapaesehiM0? annNtehiN| kevatiehiM addhAsamaehiM0? siya puDhe siya no puddhe| jai puDhe niyamA annNtehiN| adhamma'tthikAe NaM bhaMte! keva0 dhammatthikAya? asNkhejjehiN| kevatiehiM ahammatthiO? natthi ekkeNa vi| sesaM jahA dhmmtthikaayss| evaM eteNaM gamaeNaM savve vi| saTThANae natthekkeNa vi putttthaa| paraTThANae AdillaehiM tIhiM asaMkhejjehiM bhANiyavvaM, pacchillaesu tisu aNaMtA bhANiyavvA jAva addhAsamayo tti-jAva kevatiehiM addhAsamaehiM puDhe? natthekkeNa vi| [580]jattha NaM bhaMte! ege dhamma'tthikAyapaese ogADhe tattha kevatiyA dhamma'tthikAyapaesA ogADhA? natthekko vi| kevatiyA adhamma'tthikAyapaesA ogADhA? ekko| kevatiyA AgAsa'tthikAya? ekko| kevatiyA jIva'tthi0? annNtaa| kevatiyA poggala tthi? annNtaa| kevatiyA addhAsamayA? siya ogADhA, siya no ogaaddhaa| jati ogADhA annNtaa| jattha NaM bhaMte! ege adhamma'tthikAyapaese ogADhe tattha kevatiyA dhamma'tthi0? ekko| kevatiyA ahamma'tthiO? natthi ekko vi| sesaM jahA dhmm'tthikaayss| jattha NaM bhaMte! ege AgAsa'tthikAyapaese ogADhe tattha kevatiyA dhamma'tthi kAya? siya ogADhA, siya no ogaaddhaa| jati ogADhA ekko| evaM ahammatthikAyapaesA vi| [dIparatnasAgara saMzodhitaH] [287] [5-bhagavaI Page #289 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-4 kevatiyA AgAsa'tthikAya? natthekko vi| kevatiyA jIva'tthiO? siya ogADhA, siya no ogaaddhaa| jati ogADhA annNtaa| evaM jAva addhaasmyaa| jattha NaM bhaMte! ege jIva'tthikAyapaese ogADhe tattha kevatiyA dhamma'tthi? ekko| evaM ahamma'tthikAyalA evaM AgAsa'tthikAyapaesA vi| kevatiyA jIva'tthiO? annNtaa| sesaM jahA dhmm'tthikaayss| jattha NaM bhaMte! ege poggala'tthikAyapadese ogADhe tattha kevatiyA dhamma'tthikAya? evaM jahA jIva'tthikAyapaese taheva nirvsesN| jattha NaM bhaMte ! do poggala tthikAyapaesA ogADhA tattha kevatiyA dhamma'tthikAya? siya ekko, siya donnnni| evaM ahamma'tthikAyassa vi| evaM AgAsa'tthikAyassa vi| sesaM jahA dhmm'tthikaayss| jattha NaM bhaMte! tinni poggalatthi0 tattha kevatiyA dhamma'tthikAya? siya ekko, siya donni, siya tinni| evaM ahamma'tthikAyassa vi| evaM AgAsa'tthikAyassa vi| sesaM jaheva donnhN| evaM ekkekko vaDhiyavvo paeso AdillaehiM tIhiM atthikaaehiN| sesaM jaheva doNhaM jAva dasaNhaM siya ekko, siya donni, siya tinni jAva siya ds| saMkhejjANaM siya ekko, siya donni, jAva siya dasa, siya sNkhejjaa| asaMkhejjANaM siya ekko, jAva siya saMkhejjA, siya asNkhejjaa| jahA asaMkhejjA evaM aNaMtA vi| jattha NaM bhaMte! ege addhAsamaye ogADhe tattha kevatiyA dhamma'tthio? ekko| kevatiyA ahamma'tthiO? ekko| kevatiyA AgAsa'tthiO? ekko| kevaiyA jIva'tthiO? annNtaa| evaM jAva addhaasmyaa| jattha NaM bhaMte! dhamma'tthikAye ogADhe tattha kevatiyA dhammatthikAyapaesA ogADhA? natthi ekko vi| kevatiyA ahamma'tthikAya? asNkhejjaa| kevatiyA AgAsa0? asNkhejjaa| kevatiyA jIva'tthikAya? annNtaa| dIparatnasAgara saMzodhitaH] [288] [5-bhagavaI Page #290 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-4 evaM jAva addhaasmyaa| jattha NaM bhaMte! ahamma'tthikAye ogADhe tattha kevatiyA dhamma'tthikAya? asNkhejjaa| kevatiyA ahamma'tthi? natthi ekko vi| sesaM jahA dhmm'tthikaayss| evaM svve| saTThANe natthi ekko vi bhaanniyvvN| paraTThANe AdillagA tinni asaMkhejjA bhANiyavvA, pacchillagA tinni aNaMtA bhANiyavvA jAva addhAsamao ti--jAva kevatiyA addhAsamayA ogADhA? natthi ekko vi| jattha NaM bhaMte! ege puDhavikAie ogADhe tattha kevatiyA puDhavikAiyA ogADhA? asNkhejjaa| kevatiyA AukkAiyA ogADhA? asNkhejjaa| kevatiyA teukAiyA ogADhA? asNkhejjaa| kevatiyA vA30 ogADhA? asNkhejjaa| kevatiyA vaNassatikAiyA ogADhA? annNtaa| jattha NaM bhaMte! ege AukAie ogADhe tattha NaM kevatiyA puDhavi0? asNkhejjaa| kevatiyA A30? asNkhejjaa| evaM jaheva puDhavikAiyANaM vattavvayA taheva savvesiM niravasesaM bhANiyavvaM jAva vaNassatikAiyANaM--jAva kevatiyA vaNassatikAiyA ogADhA? annNtaa| [581] eyaMsi NaM bhaMte! dhammatthikAya adhammatthikAyao AgAsatthikAyaMsi cakkiyA kei Asaittae vA saitae vA ciTiThattae vA nisIittae vA tayaTitae vA? no iNaTaThe samaTaThe, aNaMtA paNa tattha jIvA ogaaddhaa| se keNa-NaM bhaMte! evaM vuccai-eyaMsi NaM dhammatthi0 jAva AgAsatthikAyaMsi no cakkiyA keyi Asaittae vA jAva ogADhA? "goyamA! se jahAnAmae kUDAgArasAlA siyA duhao littA guttA guttadvArA jahA rAyappaseNaijje jAva dvAravayaNAI pihei; dvAravayaNAI pihitA tIse kUDAgArasAlAe bahmajjhadesabhAe jahanneNaM ekko vA do vA tiNNi vA, ukkoseNaM padIvasahassaM palivejjA; se nUNaM goyamA! tAo padIvalessAo annamannasaMbaddhAo annamannapuTThAo jAva annamannaghaDatAe ciTThati?" 'haMtA, citttthti|' "cakkiyA NaM goyamA! keyi tAsu padIvalessAsu Asaittae vA jAva tuyaTittae vA?" 'bhagavaM! No iNaThe samaThe, aNaMtA puNa tattha jIvA ogaaddhaa|' se teNaTheNaM goyamA! evaM vuccai jAva ogaaddhaa| [582] kahi NaM bhaMte! loe bahasame? kahi NaM bhaMte! loe savvaviggahie pannate? goyamA! imIse rayaNappabhAe puDhavIe uvarimaheTThillesu khuDDagapayaresu, ettha NaM loe bahasame, ettha NaM loe savvaviggahie pnnte| kahi NaM bhaMte! viggahaviggahie loe pannate? goyamA! viggahakaMDae, ettha NaM viggahaviggahie loe pnnte| 5831 kiMsaMThie NaM bhaMte! loe pannatte? goyamA! sapatiTaThagasaMThie loe pannate, heTaThA vitthiNNe, majjhe jahA sattamasae paDhamuddese jAva aMtaM kreti| etassa NaM bhaMte! ahelogassa tiriyalogassa uDDhalogassa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthove tiriyaloe, uDDhaloe asaMkhejjaguNe, aheloe visesaahie| [dIparatnasAgara saMzodhitaH] [289] [5-bhagavaI] Page #291 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-4 sevaM bhaMte! sevaM bhaMte! ti| *terasame sae cakattho uddeso samato* 0 paMcamo uddeso 0 [584]neratiyA NaM bhaMte! kiM sacittAhArA, acittAhArA0? paDhamo neraiyauddesao niravaseso bhaanniyvvo| sevaM bhaMte! sevaM bhaMte! tilA terasame sae paMcamo uddeso samatto * 0 chaTTho uddeso 0 [585] rAyagihe jAva evaM vayAsI-- saMtaraM bhaMte ! neratiyA uvavajjaMti, niraMtaraM neratiyA uvavajjaMti ? goyamA! saMtaraM pi neratiyA uvavajjaMti, niraMtaraM pi neratiyA uvvjjNti| evaM asurakumArA vi| evaM jahA gaMgeye taheva do daMDagA jAva saMtaraM pi vemANiyA cayaMti, niraMtaraM pi vemANiyA cyNti| [586]kahi NaM bhaMte! camarassa asuriMdassa asurakumAraraNNo camaracaMce nAmaM AvAse pannate? goyamA! jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM tiriyamasaMkhejje dIvasamudde evaM jahA bitiyasae sabhAuddesavattavvayA sacceva aparisesA neyavvA, navaraM imaM nANattaM jAva tigicchikUDassa uppAyapavvayassa camaracaMcAe rAyahANIe camaracaMcassa AvAsapavvayassa annesiM ca bahUNaM0 sesaM taM ceva jAva terasaaMgulAI addhaMgulaM ca kiMcivisesAhiyA prikkhevennN| tIse NaM camaracaMcAe rAyahANIe dAhiNapaccatthimeNaM chakkoDisae paNapannaM ca koDIo paNatIsaM ca sayasahassAiM pannAsaM ca sahassAiM aruNodagasamudaM tiriyaM vItIvaitA ettha NaM camarassa asuriMdassa asurakumAraraNNo camaracaMce nAmaM AvAse paNNatte, caurAsItiM joyaNasahassAI AyAmavikkhaMbheNaM, do joyaNasayasahassA pannaLiM ca sahassAI chacca battIse joyaNasae kiMcivisesAhie prikkhevennN| se NaM egeNaM pAgAreNaM savvato samaMtA sNprikkhite| se NaM pAgAre divaDhaM joyaNasayaM uDDhaM uccatteNaM, evaM camaracaMcArAyahANIvattavvayA bhANiyavvA sabhAvihUNA jAva cattAri paasaaypNtiio| camare NaM bhaMte! asuriMde asurakumArarAyA camaracaMce AvAse vasahiM uveti? no iNaThe smtthe| se keNaM khAi aTheNaM bhaMte! evaM vuccai 'camaracaMce AvAse, camaracaMce AvAse'? goyamA! se jahAnAmae ihaM maNussalogaMsi uvagAriyaleNA i vA, ujjANiyaleNA i vA, nijjANiyaleNA i vA, dhAravAriyaleNA ivA, tattha NaM bahave maNussA ya maNussIo ya AsayaMti sayaMti jahA rAyappaseNaijje jAva kallANaphalavittivisesaM paccaNubhavamANA viharaMti, annattha puNa vasahiM veMti, evAmeva goyamA! camarassa asuriMdassa asurakumAraraNNo camaracaMce AvAse kevalaM kiDDAtipattiyaM, annattha puNa vasahiM uveti| seteNaTTeNaM jAva aavaase| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| [dIparatnasAgara saMzodhitaH] [290] [5-bhagavaI Page #292 -------------------------------------------------------------------------- ________________ sataM-13, vaggo-,sattaMsattaM-, uddeso-6 [587] tae NaM samaNe bhagavaM mahAvIre annadA kadAyi rAyagihAo nagarAo guNasilAo jAva viharati / teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthA / vnnnno| puNNabhadde cetie / vnnnno| taNaM samaNe bhagavaM mahAvIre annayA kadAyi puvvANupuvviM caramANe jAva viharamANe jeNeva caMpAnagarI, jeNeva puNNabhadde cetie teNeva uvAgacchati, uvAgacchittA jAva vihri| teNaM kAleNaM teNaM samaeNaM teNaM samaeNaM siMdhUsovIresu jaNavaesa vItIbhae nAmaM nagare hotthaa| vnnnno| tassa NaM vItIbhayassa nagarassa bahiyA uttarapuratthime disibhAe, ettha NaM miyavaNe nAmaM ujjANe hotthA / savvouya0 vnnnno| tattha NaM vItIbhae nagare uddAyaNe nAmaM rAyA hotthA, mahayA0 vaNNao / tassa NaM uddAyaNassa ranno paramAvatI nAmaM devI hotthA, sukumAla0 vnnnno| tassa NaM uddAyaNassa raNNo pabhAvatI nAmaM devI hotthaa| vaNNao, jAva viharati / tassa NaM uddAyaNassa raNNo putte pabhAvatIe devIe attae abhIyI nAmaM kumAre hotthaa| sukumAla0 jahA sivabhadde jAva paccuvekkhamANe vihara / tassa NaM uddAyaNassa raNNo niyae bhAiNejje kesI nAmaM kumAre hotthA, sukumAla0 jAva surUve / se NaM uddAyaNe rAyA siMdhUsovIrappAmokkhANaM solasaNhaM jaNavayANaM, vItabhayappAmokkhANaM tiNhaM tesaTThINaM nagarAgarasayANaM, mahaseNappAmokkhANaM dasaNhaM rAINaM baddhamauDANaM vidiNNachata-cAmaravAlavIyaNINaM, annesiM ca bahUNaM rAIsara-talavara jAva satthavAhappabhitINaM AhevaccaM porevaccaM jAva kAremANe pAlemANe samaNovAsae abhigayajIvAjIve jAva viharati / tae NaM se uddAyaNe rAyA annadA kadAyi jeNeva posahasAlA teNeva uvAgacchati, jahA saMkhe jAva viharati / tae NaM tassa uddAyaNasya raNNo puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa ayameyArUve ajjhatthie jAva samuppajjitthA - "dhannA NaM te gAmAssgara - nagara - kheDa - kabbaDa - maDaMba - doNamuhapaTNA-sssama-saMvAha-sannivesA jattha NaM samaNe bhagavaM mahAvIraM vaMdaMti namaMsaMti jAva pjjuvaasNti| jati NaM samaNe bhagavaM mahAvIre puvvANupuvviM caramANe gAmANugAmaM jAva viharamANe ihamAgacchejjA, iha samosarejjA, iheva vItIbhayassa nagarassa bahiyA miyavaNe ujjANe ahApaDirUvaM oggahaM ogiNhittA saMjameNaM jAva viharejjA to NaM ahaM samaNaM bhagavaM mahAvIraM vaMdejjA, namaMsejjA jAva pajjuvAsejjA / " tae NaM samaNe bhagavaM mahAvIre uddAyaNassa raNNo ayameyArUvaM ajjhatthiyaM jAva samuppannaM vijANittA caMpAo nagarIo puNNabhaddAo cetiyAo paDinikkhamati, pa0 2ttA puvvANupuvviM caramANe gAmANu0 jAva viharamANe jeNeva siMdhUsovIrA jaNavadA, jeNeva vItIbhaye nagare, jeNeva miyavaNe ujjANe teNeva uvAgacchati, uvA0 2 jAva viharati / taNaM vItabhaye nagare siMghADaga jAva parisA pajjuvAsa | tae NaM se udyAyaNe rAyA imIse kahAe laddhaTThe samANe haTThatuTTha0 koDuMbiyapurise saddAveti, [dIparatnasAgara saMzodhitaH ] [291] [5-bhagavaI] Page #293 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-6 ko0 sa0 2 evaM vayAsI-khippAmeva bho devANuppiyA! vIyIbhayaM nagaraM sabbhiMtarabAhiriyaM jahA kUNio uvavAtie jAva pjjuvaasti| paThamAvatIpAmokkhAo devIo taheva jAva pjjuvaasNti| dhmmkhaa| tae NaM se uddAyaNe rAyA samaNassa bhagavao mahAvIrassa aMtiyaM dhamma soccA nisamma haThThatuThe uThAe uToti, 30 2 tA samaNaM bhagavaM mahAvIraM tikhto jAva namaMsitA evaM vayAsI-"evaMmeyaM bhaMte! tahameyaM bhaMte! jAva se jaheyaM tubbhe vadaha, ti kaTA jaM navaraM devANuppiyA! abhIyIkumAraM rajje tthaavemi| tae NaM ahaM devANuppiyANaM aMtie muMDe bhavittA jAva pvvyaami"| ahAsuhaM devANuppiyA! mA pddibNdhN| tae NaM se uddAyaNe rAyA samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe haTThatuTTha0 samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaM0 na0 tA tameva AbhisakkaM hatthiM dUhati, 2 tA samaNassa bhagavao mahAvIrassa aMtiyAo miyavaNAo ujjANAo paDinikkhamati, paDinikkhamitA jeNeva vItIbhaye nagare teNeva pahAretthA gmnnaae| tae NaM tassa uddAyaNassa raNNo ayameyArUve ajjhatthie jAva samuppajjitthA--"evaM khalu abhIyIkumAre mamaM ege putte iThe kaMte jAva kimaMga puNa pAsaNayAe?, taM jati NaM ahaM abhIyIkumAraM rajje ThAvettA samaNassa bhagavao mahAvIrassa aMtiyaM muMDe bhavitA jAva pavvayAmi to NaM abhIyIkumAre rajje ya raThe ya jAva jaNavae ya mANussaesu ya kAmabhoesu mucchie giddhe gaDhie ajjhovavanne aNAdIyaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM aNupariyaTissai, taM no khalu me seyaM abhIyIkumAraM rajje ThAvettA samaNassa bhagavao mahAvIrassa aMtiyaM muMDe bhavittA jAva pvvitte| seyaM khalu me NiyagaM bhAiNejjaM kesikumAraM rajje ThAvettA samaNassa bhagavato jAva pvvitte"| evaM saMpeheti, evaM saM02 tA jeNeva vItIbhaye nagare teNeva uvAgacchati, uvA0 2 tA vItIbhayaM nagaraM majjhaMmajjheNaM0 jeNeva sae gehe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchati, uvA0 2 tA AbhisekkaM hatthiM Thaveti, AO Tha02 AbhisekkAo hatthIo paccorubhai, AO pa02 jeNeva sIhAsaNe teNeva uvAgacchati, uvA02 sIhAsaNavaraMsi puratthAbhimuhe nisIyati, ni02 koiMbiyapurise saddAvei, ko0 sa02 evaM vayAsI-khippAmeva bho devANuppiyA! vItIbhayaM nagaraM sabhiMtarabAhiriyaM jAva pccppinnNti| tae NaM se uddAyaNe rAyA doccaM pi koiMbiyapurise saddAvei, sa02 evaM vayAsI--khippAmeva bho devANuppiyA! kesissa kumArassa mahatthaM mahagghaM maharihaM evaM rAyAbhiseo jahA sivabhaddassa taheva bhANiyavvo jAva paramAyuM pAlayAhi iTThajaNasaMparibuDe siMdhUsovIrapAmokkhANaM solasaNhaM jaNavadANaM, vItIbhayapAmokkhANaM0 mahaseNappA0, annesiM ca bahaNaM rAIsaratalavara0 jAva kAremANe pAlemANe viharAhi, tti kA jayajayasaI ptthNjNti| tae NaM se kesI kumAre rAyA jAte mahayA jAva vihrti| tae NaM se uddAyaNe rAyA kesiM rAyANaM aapucchi| tae NaM se kesI rAyA koiMbiyapurise saddAvei evaM jahA jamAlissa taheva sabbhitarabAhiriyaM taheva jAva nikkhamaNAbhiseyaM uvtttthveti|| tae NaM se kesI rAyA aNegagaNaNAyaga0 jAva parivur3e uddAyaNaM rAyaM sIhAsaNavaraMsi puratthAbhimuhaM nisIyAveti, ni0 2 aTThasaeNaM sovaNiyANaM evaM jahA jamAlissa jAva evaM vayAsI-bhaNa sAmI! kiM demo? kiM payacchAmo? kiNA vA te aTho? tae NaM se udghAyaNe rAyA kesiM rAyaM evaM vayAsI tA . [dIparatnasAgara saMzodhitaH] [292] [5-bhagavaI Page #294 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-6 icchAmi NaM devANuppiyA! kuttiyAvaNAo evaM jahA jamAlissa navaraM paThamAvatI aggakese paDicchai piyvippyogduush| tae NaM se kesI rAyA doccaM pi uttarAvakkamaNaM sIhAsaNaM rayAveti, do0 ra0 2 uddAyaNaM rAyaM seyApItaehiM kalasehiM0 sesaM jahA jamAlissa jAva sannisanne taheva ammadhAtI, navaraM paThamAvatI haMsalakkhaNaM paDasADagaM gahAya, sesaM taM ceva jAva sIyAo paccorubhati, sI0 pa0 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a, uvA0 2 samaNaM bhagavaM mahAvIraM tikkhuto vaMdati namaMsati, vaM0 2 uttarapuratthimaM disIbhAgaM avakkamati, 30 a0 2 sayameva AbharaNamallAlaMkAraM taM ceva, paThamAvatI paDicchar3a jAva ghaDiyavvaM sAmI! jAva no pamAdeyavvaM ti kaTA, kesI rAyA paThamAvatI ya samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, vaM0 2 jAva pddigyaa| tae NaM se uddAyaNe rAyA sayameva paMcamuTThiyaM loyaM0, sesaM jahA usabhadattassa jAva svvdukkhpphiinne| [588] tae NaM tassa abhIyissa kumArassa annadA kadAyi puvvarattAvarattakAlasamayaMsi kuiMbajAgariyaM jAgaramANassa ayameyArUve ajjhatthie jAva samuppajjitthA--'evaM khalu ahaM uddAyaNassa putte pabhAvatIe devIe attae, tae NaM se uddAyaNe rAyA mamaM avahAya niyagaM bhAgiNejja kesikumAraM rajje ThAvettA samaNassa bhagavao jAva pvvie'| imeNaM etArUveNaM mahatA appattieNaM maNomANasieNaM dukkheNaM abhibhUe samANe aMtepurapariyAlasaMparibuDe sabhaMDamattovagaraNamAyAe vItIbhayAo nagarAo niggacchati, ni0 2 puvvANupuTviM caramANe gAmANugAmaM dUijjamANe jeNeva caMpA nagarI jeNeva kUNie rAyA teNeva uvAgacchai, teNeva uvA0 2 kUNiyaM rAyaM uvasaMpajjittANaM vihri| ittha vi NaM se viThalabhogasamitisamannAgae yAvi hotthaa| tae NaM se abhIyI kumAre samaNovAsae yAvi hotthA, abhigaya0 jAva vihrti| uddAyaNammi rAyarisimmi samaNubaddhavere yAvi hotthaa| teNaM kAleNaM teNaM samaeNaM imIse rayaNappabhAe puDhavIe nirayaparisAmaMtesu cosaThiM asurakumArAvAsasayasahassA pnntaa| tae NaM se abhIyI kumAre bahUI vAsAiM samaNovAsagapariyAgaM pAuNati, pAuNittA addhamAsiyAe saMlehaNAe tIsaM bhattAI aNasaNAe chedei, che0 2 tassa ThANassa aNAloiyapaDikkaMte kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe nirayaparisAmaMtesu coyaTThIe AtAvA jAva sahassesu aNNataraMsi AtAvAasurakumArAvAsaMsi AtAvAasurakumAradevattAe uvvnne| tattha NaM atthegaiyANaM AtAvagANaM asurakumArANaM devANaM egaM paliovamaM ThitI pnntaa| tattha NaM abhIyissa vi devassa ega paliovamaM ThitI pnntaa| se NaM bhaMte! abhIyI deve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM aNaMtaraM uvvaTittA kahiM gacchihiti? kahiM uvavajjihiti? goyamA! mahAvidehe vAse sijjhihiti jAva aMtaM kaahiti| sevaM bhaMte! sevaM bhaMte! ti| *terasame sae chaTaTho uddeso samatto * 0 sattamo uddeso 0 [589] rAyagihe jAva evaM vayAsI [dIparatnasAgara saMzodhitaH] [293] [5-bhagavaI Page #295 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-7 AyA bhaMte! bhAsA, annA bhAsA? goyamA! no AtA bhAsA, annA bhaasaa| rUviM bhaMte! bhAsA, arUvi bhAsA? goyamA! rUviM bhAsA, no arUviM bhaasaa| sacittA bhaMte! bhAsA, acittA bhAsA? goyamA! no sacitA bhAsA, acittA bhaasaa| jIvA bhaMte! bhAsA, ajIvA bhAsA? goyamA! no jIvA bhAsA, ajIvA bhaasaa| jIvANaM bhaMte! bhAsA, ajIvANaM bhAsA? goyamA! jIvANaM bhAsA, no ajIvANaM bhaasaa| puvviM bhaMte! bhAsA, bhAsijjamANI bhAsA, bhAsAsamayavItikkaMtA bhAsA? goyamA! no puvviM bhAsA, bhAsijjamANI bhAsA, no bhAsAsamayavItikkaMtA bhaasaa| puTviM bhaMte ! bhAsA bhijjai, bhAsijjamANI bhAsA bhijjai, bhAsA samayavItikkaMtA bhAsA bhijjai? goyamA? goyamA! no puTviM bhAsA bhijjai, bhAsijjamANI bhAsA bhijjai, no bhAsAsamayavItikkaMtA bhAsA bhijji| katividhA NaM bhaMte! bhAsA pannatA? goyamA! cauvvihA bhAsA paNNatA, taM jahA--saccA mosA saccAmosA asccaamosaa| [590] AtA bhaMte! maNe, anne maNe? goyamA! no AyA maNe, anne mnne| jahA bhAsA tahA maNe vi jAva no ajIvANaM mnne| puTviM bhaMte! maNe, maNijjamANe maNe?0 evaM jaheva bhaasaa| puvviM bhaMte! maNe bhijjai, maNijjamANe maNe bhijjai, maNasamayavItikkaMte maNe bhijjai? evaM jaheva bhaasaa| katividhe NaM bhaMte! maNe pannatte? goyamA! caThavihe maNe pannate, taM jahA--sacce, jAva asccaamose| [591] AyA bhaMte! kAye, anne kAye? goyamA! AyA vi kAye, anne vi kaaye| rUviM bhaMte! kAye0 pucchaa| goyamA! rUvi pi kAye, arUvi pi kaaye| evaM sacite vi kAe, acite vi kaae| evaM ekkekke pucchaa| jIve vi kAye, ajIve vi kaae| jIvANa vi kAye, ajIvANa vi kaae| puvviM bhaMte! kAye? pucchaa| goyamA! puvviM pi kAe, kAyijjamANe vi kAe, kAyasamayavItikkaMte vi kaaye| puTviM bhaMte! kAye bhijjai?0 pucchaa| goyamA! puTviM pi kAe bhijjai jAva kAyasamayavItikkaMte vi kAe bhijjti| katividhe NaM bhaMte! kAye pannate? goyamA! sattavidhe kAye pannate, taM jahA--orAlie orAliyamIsae veThavvie veThavviyamIsae AhArae AhArayamIsae kmme| [592] katividhe NaM bhaMte! maraNe pannate? goyamA! paMcavidhe maraNe pannate, taM jahAAvIciyamaraNe ohimaraNe AtiyaMtiyamaraNe bAlamaraNe pNddiymrnne| AvIciyamaraNe NaM bhaMte! katividhe paNNate? goyamA! paMcavihe pannate, taM jahA-davvAvIciyamaraNe khettAvIciyamaraNe kAlAvIciyamaraNe bhavAvIciyamaraNe bhaavaaviiciymrnne| [dIparatnasAgara saMzodhitaH] [294] [5-bhagavaI Page #296 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-7 davvAvIciyamaraNe NaM bhaMte! katividhe pannatte? goyamA! caThavvihe pannatte, taM jahA-- neraiyadavvAvIciyamaraNe tirikkhajoNiyadavvAvIciyamaraNe maNussadavvAvIciyamaraNe devdvvaaviiciymrnne| se keNaDheNaM bhaMte! evaM vuccai 'neraiyadavvAvIciyamaraNe, neraiyadavvAvIciyamaraNe'? goyamA! jaM NaM neraDyA neraiyadavve vA mANA jAiM davvAI neraiyAuyattAe gahiyAI baddhAiM puTThAI kaDAI paTThaviyAI niviTThAI abhiniviTThAI abhisamannAgayAiM bhavaMti tAI davvAiM AvIcI aNusamayaM niraMtaraM maratIti kaTA, seteNaDheNaM goyamA! evaM vuccai neraiyadavvAvIciyamaraNe, neriydvvaaviiciymrnne'| evaM jAva devdvvaaviiciyyrnne| khettAvIciyamaraNe NaM bhaMte! katividhe pannate? goyamA! caThavihe pannate,taM jahA- neraiyakhettAvIciyamaraNe jAva devkhetaaviiciymrnne| se keNaTheNaM bhaMte! evaM vuccai 'neraiyakhettAvIciyamaraNe, neraiyakhetAvIciyamaraNe'? goyamA! jaM NaM neraiyA neraiyakhete va mANA jAiM davvAiM neraiyAuyattAe evaM jaheva davAvIciyamaraNe taheva khetAvIciyamaraNe vi| evaM jAva bhaavaaviiciymrnne| ohimaraNe NaM bhaMte! katividhe pannate? goyamA! paMcavihe pannatte, taM jahA--davvohimaraNe khetohimaraNe jAva bhaavohimrnne| davvohimaraNe NaM bhaMte! katividhe pannatte? goyamA! caThavihe pannatte, taM jahAneraiyadavvohimaraNe jAva devdvvohimrnne| se keNaTheNaM bhaMte! evaM vaccai 'neraiyadavvohimaraNe, neraiyadavvohimaraNe'? goyamA! jaM NaM neraiyA neraiyadavve vaTA mANA jAI davvAI saMpayaM maraMti, te NaM neraiyA tAI davvAiM aNAgate kAle puNo vi mrissNti| seteNaTheNaM goyamA! jAva dvvohimrnne| evaM tirikkhajoNiya0 maNassa0 devohimaraNe vi| evaM eeNaM gamaeNaM khettohimaraNe vi, kAlohimaraNe vi, bhavohimaraNe vi, bhAvohimaraNe vi| AtiyaMtiyamaraNe NaM bhaMte!0 pucchaa| goyamA! paMcavihe pannate, taM jahA--davvAtiyaMtiyamaraNe, khetAtiyaMtiyamaraNe, jAva bhaavaatiyNtiymrnne| davvAtiyaMtiyamaraNe NaM bhaMte! katividhe pannatte? goyamA! caThavvihe pannate, taM jahA-- neraiyadavvAtiyaMtiyamaraNe jAva devdvvaatiyNtiymrnne| se keNaTheNaM bhaMte! evaM vuccati evaM vuccati neraiyadavvAtiyaMtiyamaraNe, neraiyadavvAtiyaMtiyamaraNe? goyamA! jaM NaM neraiyA neraiyadavve vA mANA jAI davvAiM saMpataM maraMti, je NaM neraiyA tAI davvAiM aNAgate kAle no puNo vi mrissNti| seteNaTheNaM jAva mrnne| evaM tirikkha0 maNussa0 dev0| evaM khetAtiyaMtiyamaraNe vi, jAva bhAvAtiyaMtiyamaraNe vi| bAlamaraNe NaM bhaMte! katividhe pannate? goyamA! dvAlasavihe pannate taM jahA--valayamaraNe jahA khaMdae gddhpddh'e| paMDiyamaraNe NaM bhaMte! katividhe pannatte? goyamA! duvihe pannatte, taM jahA- pAovagamaNe ya [dIparatnasAgara saMzodhitaH] [295] [5-bhagavaI Page #297 -------------------------------------------------------------------------- ________________ sataM-13, vaggo, sattaMsattaM, uddeso-7 bhattapaccakkhANe y| pAovagamaNe NaM bhaMte! katividhe pannatte? goyamA ! duvidhe pannatte, taM jahA --NIhArimeya aNIhArime ya, niyamaM apaDikamme / bhattapaccakkhANe NaM bhaMte! katividhe pannatte? evaM taM ceva, navaraM niyamaM sapaDikamme / sevaM bhaMte! sevaM bhaMte! ti0| *terasame sae sattamo uheso samatto * 0 aTThamo uddeso 0 [593] kati NaM bhaMte! kammapagaDIo pannattAo? goyamA / aTTha kammapagaDIo pannattAo / evaM baMdhaTThitiuddesao bhANiyavvo niravaseso jahA pnnvnnaae| sevaM bhaMte! sevaM bhaMte! ti0| *terasame sae aTThamo uddeso samatto * 0 navamo uddeso 0 [594] rAyagihe jAva evaM se jahAnAmae keyi purise keyAghaDiyaM gahAya gacchejjA, evAmeva aNagAre vi bhAviyappA keyAghaDiyAkiccahatthagateNaM appANeNaM uDDhaM vehAsaM uppaejjA ? goyamA! haMtA, uppaejjA / aNagAre NaM bhaMte! bhAviyappA kevatiyAiM pabhU keyAghaDiyAkiccahatthagayAiM ruvAiM viuvvittae? goyamA! se jahAnAmae juvati juvANe hattheNaM hatthe evaM jahA tatiyasate paMcamuddesae jAva no ceva NaM saMpattIe viuvviMsu vA viThavvati vA viuvvissati vA / se jahAnAmae keyi purise hiraNNapelaM gahAya gacchejjA, evAmeva aNagAre vi bhAviyappA hiraNNapelahatthakiccagateNaM appANeNaM, sesaM taM ceva / evaM suvaNNapelaM, evaM rayaNapelaM, vairapelaM, vatthapelaM, AbharaNapelaM / evaM ayabhAraM taMbabhAraM tayabhAraM sIsagabhAraM hiraNNabhAraM suvaNNabhAraM vaibhAraM / se jahAnAmae vaggulI siyA, do vi pAe ullaMbiyA ullaMbiyA uDDhaMpAdA ahosirA ciTThejjA, evAmeva aNagAre vi bhAviyappA vaggulIkiccagaeNaM appANeNaM uDDhaM vehaasN0| evaM jaNNovaiyavattavvayA bhANitavvA jAva viuvvissati vA / se jahAnAmae jaloyA siyA, udagaMsi kAyaM uvvihiyA uvvihiyA gacchejjA, evAmeva0 sesaM vayAsI jahA vaggulIe / se jahAnAmae bIyaMbIyagasauNe siyA, do vi pAe samaturaMgemANe samaturaMgemANe gacchejjA, evAmeva aNagAre0, sesaM taM ceva / aNagAre0, sesaM taM ceva / se jahAnAmae pakkhibirAlae siyA, rukkhAo rukkhaM DevemANe DevemANe gacchejjA, evAmeva se jahAnAmae jIvaMjIvagasauNae siyA, do vi pAe samaturaMgemANe samaturaMgemANe gacchejjA, evAmeva aNagAre0, sesaM taM ceva / [dIparatnasAgara saMzodhitaH] [296] [5-bhagavaI] Page #298 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-9 se jahANamae haMse siyA, tIrAto tIraM abhiramamANe abhiramamANe gacchejjA, evAmeva aNagAre haMsakiccagateNaM appANeNaM0, taM cev| se jahAnAmae samuddavAyasae siyA, vIyIo vIyiM DevemANe DevemANe gacchejjA, evAmeva0, thev| se jahAnAmae keyi purise cakkaM gahAya gacchejjA, evAmeva aNagAre vi bhAviyappA cakkahatthakiccagaeNaM appANeNaM0, sesaM jahA kiyaaghddiyaae| evaM chttN| evaM cmm| se jahAnAmae keyi purise rayaNaM gahAya gacchejjA, evaM cev| evaM vairaM, veruliyaM, jAva rilaiN| evaM uppalahatthagaM, evaM paThamahatthagaM, evaM kumudahatthagaM, evaM jAva se jahAnAmae keyi purise sahassapattagaM gahAya gacchejjA, evaM cev| se jahAnAmae keyi purise bhisaM avadAliya avadAliya gacchejjA, evAmeva aNagAre vi bhisakiccagaeNaM appANeNaM0, taM cev| se jahAnAmae muNAliyA siyA, udagaMsi kAyaM ummajjiya ummajjiya ciTThajjA, evAmeva0, sesaM jahA vgguliie| se jahAnAmae vaNasaMDe siyA kiNhe kiNhobhAse jAva nikuLaMbabhUe pAsAdIe 4, evAmeva aNagAre vi bhAviyappA vaNasaMDakiccagateNaM appANeNaM uDDhaM vehAsaM uppaejjA, sesaM taM cev| se jahAnAmae pukkharaNI siyA, caThakkoNA samatIrA aNupuvvasujAya0 jAva saDunnaiyamaharasaraNAdiyA pAsAdIyA 4, evAmeva aNagAre vi bhAviyappA pokkharaNIkiccagaeNaM appANeNaM uDDhaM vehAsaM uppaejjA? haMtA, upptejjaa| aNagAre NaM bhaMte! bhAviyappA kevatiyAiM pabhU pokkharaNIkiccagayAiM rUvAiM viuvittae? sesaM taM ceva jAva viThavvissati vaa| se bhaMte! kiM mAyI viuvvai, amAyI viThavvai? goyamA! mAyI viThavvati, no amAyI vitthvvti| mAyI NaM tassa ThANassa aNAloiya0 evaM jahA tatiyasae cautthuddesae jAva atthi tassa aaraahnnaa| sevaM bhaMte! sevaM bhaMte! jAva vihrti| terasame sae nayamo uddeso samato. 0 dasamo uddeso 0 [595]kati NaM bhaMte! chAumatthiyA samugghAyA pannattA? goyamA! cha chAumatthiyA samugghAyA pannattA, taM jahA-vedaNAsamugghAte, evaM chAumatthiyA samugdhAtA netavvA jahA paNNavaNAe jAva AhAragasamugghAto ti| [dIparatnasAgara saMzodhitaH] [297] [5-bhagavaI Page #299 -------------------------------------------------------------------------- ________________ sataM-13, vaggo- ,sattaMsattaM- , uddeso-10 sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| terasame sae dasamo uddeso samato* 0-terasamaM sayaM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAditazca terasamaM sataM samataM . [] coddasamaM sayaM [] [596] cara ummAda sarIre poggala agaNI tahA kimAhAre / saMsiTThamaMtare khalu aNagAre kevalI ceva / / 0 paDhamo uddeso 0 [597] rAyagihe jAva evaM vayAsI aNagAre NaM bhaMte! bhAviyappA caramaM devAvAsaM vItikkate, paramaM devAvAsaM asaMpatte, ettha NaM aMtarA kAlaM karejjA, tassa NaM bhaMte! kahiM gatI, kahiM uvavAte pannate? goyamA! je se tattha paripassao tallesA devAvAsA tahiM tassa gatI, tahiM tassa uvavAte pnnte| se ya tatthagae virAhejjA kammalessAmeva paDipaDai, se ya tattha gae no virAhejjA tAmeva lessaM uvasaMpajjitANaM vihri| [598] aNagAre NaM bhaMte! bhAviyappA caramaM asurakumArAvAsaM vItikkaMte, paramaM asurakumArA? evaM cev| evaM jAva thaNiyakumArAvAsaM, jotisiyaavaasN| evaM vemANiyAvAsaM jAva vihri| neraiyANaM bhaMte! kahaM sIhA gatI? kahaM sIhe gativisae pannate? goyamA! se jahAnAmae keyi purise taruNe balavaM jugavaM jAva niThaNasippovagaeAuMpiyaM bAhaM pasArejjA, pasAriyaM vA bAhaM AThajjA , vikkhiNNaM vA muThiM sAharejjA, sAhariyaM vA muThiM vikkhirejjA, ummisiyaM vA acchiM nimisejjA, nimisitaM vA acchiM ummisejjA, bhaveyArUve? No tiNaDhe smtthe| neraiyA NaM egasamaeNa vA dusamaeNa vA tisamaeNa vA viggaheNaM uvavajjaMti, neraiyANaM goyamA! tahA sIhA gatI, tahA sIhe gativisae pnnte|| evaM jAva vemANiyANaM, navaraM egiMdiyANaM causamaie viggahe bhaanniyvve| sesaM taM cev| [599] neraiyA NaM bhaMte! kiM aNaMtarovavannagA, paraMparovavannagA, aNaMtaraparaMparaaNuvavannagA vi? goyamA! neraiyA aNaMtarovavannagA vi, paraMparovavannagA vi, aNaMtaraparaMparaaNuvavannagA vi| se keNaTheNaM bhaMte! evaM vuccai jAva aNaMtaraparaMparaaNuvavannagA vi? goyamA! je NaM neraiyA paDhamasamayovavannagA te NaM neraiyA aNatarovavannagA, je NaM neraiyA apaDhamasamayovavannagA te NaM neraiyA paraMparovavannagA, je NaM neraiyA viggahagatisamAvannagA te NaM neraiyA annNtrprNprannuvvnngaa| seteNaTheNaM jAva aNuvavannagA vi| evaM niraMtaraM jAva vemaanniyaa| aNaMtarovavannagA NaM bhaMte! neraiyA kiM neraiyAuyaM pakareMti? tirikkha-maNussa-devAuyaM pakareMti? goyamA! no neraiyAuyaM pakareMti, jAva no devAuyaM pkreNti| paraMparovavannagA NaM bhaMte! neraiyA kiM neraiyAuyaM pakareMti, jAva devAuyaM pakareMti? goyamA! no neraiyAuyaM pakareMti, tirikkhajoNiyA'yaM pi pakareMti, maNussAuyaM pi pakareMti, no [dIparatnasAgara saMzodhitaH] [298] [5-bhagavaI Page #300 -------------------------------------------------------------------------- ________________ sataM - 14, vaggo, sattaMsattaM-, uddeso-1 devAlayaM pakareMti / aNaMtaraparaMparaaNuvavannagA NaM bhaMte! neraiyA kiM neraiyAuyaM pa0 pucchaa| goyamA! no neraiyAuyaM pakareMti, jAva no devAuyaM pakareMti / evaM jAva vemANiyA, navaraM paMciMdiyatirikkhajoNiyA maNussA ya paraMparovavannagA cattAri vi AuyAI pakareMti / sesaM taM ceva / neraiyA NaM bhaMte! kiM aNaMtaraniggayA paraMparaniggayA aNaMtaraparaMparaaniggayA? goyamA ! neraDyA ataraniggayA vi jAva aNaMtaraparaMparaaniggayA vi / sekeNaTTheNaM jAva aNiggatA vi? goyamA ! je NaM neraiyA paDhamasamayaniggayA te NaM neraiyA aNaMtaraniggayA, je NaM neraiyA apaDhamasamayaniggayA te NaM neraiyA paraMparaniggayA, jeNaM neraiyA viggahagatisamAvannagA te NaM neraiyA aNaMtaraparaMparaaNiggayA / seteNaTTheNaM goyamA ! jAva aNiggatA vi| evaM jAva vemANiyA / aNaMtaraniggayA NaM bhaMte! neraiyA kiM neraiyAuyaM pakareMti, jAva devAuyaM pakareMti? goyamA! no neraiyAyaM pakareMti jAva no devAuyaM pakareMti / paraMparaniggayA NaM bhaMte! neraiyA kiM neraiyAuyaM0 pucchaa| goyamA ! neraiyAuyaM pi pakareMti, jAva devAlayaM pipakareMti / aNaMtaraparaMparaaNiggayA NaM bhaMte! neraiyA0 pucchA0 / goyamA ! no neraiyAuyaM pi pakareMti, jAva no devAlayaM pi kareMti / niravasesaM jAva vemANiyA / neraiyA NaM bhaMte! kiM aNaMtarakhedovavannagA, paraMparakhedovavannagA, aNaMtaraparaMparakhedANuvavannagA ? goyamA! neraiyA0, evaM eteNaM abhilAveNaM te ceva cattAri daMDagA bhANiyavvA / sevaM bhaMte! sevaM bhaMte! tti jAva viharati / * coisame sae paDhamo uheso samatto * 0 bIo uddeso 0 [600] katividhe NaM bhaMte! ummAde pannatte ? goyamA ! duvihe ummAde paNNatte, taM jahA jakkhAese ya mohaNijjassa ya kammassa udaeNaM / tattha NaM je se jakkhAese se NaM suhaveyaNatarAe ceva, suhavimoyaNatarAe cev| tattha NaM je se mohaNijjassa kammassa udaeNaM se NaM duhaveyaNatarAe ceva, duhavimoyaNatarAe ceva / neraiyANaM bhaMte! katividhe ummAde pannatte ? goyamA ! duvihe ummAde pannatte, taM jahA--jakkhAese ya, mohaNijjassa ya kammassa udaeNaM / se keNaTTheNaM bhaMte! evaM vuccai 'neraiyANaM duvihe ummAde pannatte, taM jahA--jakkhAese ya, mohaNijjassa jAva udaeNaM' ? goyamA ! deve vA se asubhe poggale pakkhivejjA, se NaM tesiM asubhANaM poggalANaM pakkhivaNayAe jakkhAesaM ummAyaM pAThaNijjA / mohaNijjassa vA kammassa udaeNaM mohaNijjaM [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] [299] Page #301 -------------------------------------------------------------------------- ________________ sataM-14, vaggo - ,sattaMsattaM- , uddeso-2 ummAyaM pAuNejjA, seteNaTheNaM jAva udennN| asurakumArANaM bhaMte! katividhe ummAde pannate? goyamA! duvihe ummAe pnnte| evaM jaheva neraiyANaM, navaraM- deve vA se mahiiDhiyatarAe asubhe poggale pakkhivejjA, se NaM tesiM asubhANaM poggalANaM pakkhivaNayAe jakkhAesaM ummAdaM pAThaNejjA, mohaNijjassa vAlA sesaM taM cev| seteNaTaTheNaM jAva udennN| evaM jAva thnniykumaaraannN| puDhavikAiyANaM jAva maNussANaM, etesiM jahA neriyaannN| vANamaMtara-jotisiya-vemANiyANaM jahA asurkumaaraannN| [601] atthi NaM bhaMte! pajjanne kAlavAsI buThThikAyaM pakareti? haMtA, atthi| jAhe NaM bhaMte ! sakke deviMde devarAyA buThThikAyaM kAukAme bhavati se kahamiyANiM pakareti ? goyamA! tAhe ceva NaM se sakke deviMde devarAyA abbhaMtaraparisae deve saddAveti, tae NaM te abbhaMtaraparisagA devA saddAviyA samANA majjhimaparisae deve saddAveMti, tae NaM te majjhimaparisagA devA saddAviyA samANA bAhiraparisae deve saddAveMti, tae NaM te bAhiraparisadA devA saddAviyA samANA bAhirabAhirage deve saddAveMti, tae NaM te bAhirabAhiragA devA saddAviyA samANA Abhiyogie deve saddAveMti, tae NaM te jAva saddAviyA samANA buTThikAie deve saddAveMti, tae NaM te vuThThikAiyA devA saddAviyA samANA vuTThikAyaM pkreNti| evaM khalu goyamA! sakke deviMde devarAyA buTThikAyaM pkreti| atthi NaM bhaMte! asurakumArA vi devA buTThikAyaM pakareMti? haMtA, atthi| kiMpattiyaM NaM bhaMte! asurakumArA devA vuTThikAyaM pakareMti? goyamA! je ime arahaMtA bhagavaMto eesi NaM jammaNamahimAsu vA, nikkhamaNamahimAsu vA, nANuppAyamahimAsu vA parinivvANamahimAsu vA evaM khalu goyamA! asurakumArA devA vuTThikAyaM pkreNti| evaM nAgakumArA vi| evaM jAva thnniykumaaraa| vANamaMtara-jotisiya-vemANiyA evaM cev| [602] jAhe NaM bhaMte! IsANe deviMde devarAyA tamukAyaM kAtukAme bhavati se kahamiyANiM pakareti? goyamA! tAhe ceva NaM IsANe deviMde devarAyA abhiMtaraparisae deve saddAveti, tae NaM te abhiMtaraparisagA devA saddAviyA samANA evaM jaheva sakkassa jAva tae NaM te AbhiyogiyA devA saddAviyA samANA tamukAie deve saddAveMti, tae NaM te tamukAiyA devA saddAviyA samANA tamukAyaM pakareMti, evaM khalu goyamA! IsANe deviMde devarAyA tamkAyaM pkreti| atthi NaM bhaMte! asurakumArA vi devA tamukAyaM pakareMti? haMtA, atthi| kiMpattiyaM NaM bhaMte! asurakumArA devA tamukAyaM pakareMti? goyamA! kiDDAratipattiyaM vA, paDiNIyavimohaNaTThayAe vA, guttisArakkhaNaheuM vA appaNo vA sarIrapacchAyaNaTThayAe, evaM khalu goyamA! asurakumArA vi devA tamukAyaM pkreNti| evaM jAva vemaanniyaa| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| cohasame sae bIio heso samato [dIparatnasAgara saMzodhitaH] [300] [5-bhagavaI Page #302 -------------------------------------------------------------------------- ________________ sataM-14, vaggo- ,sattaMsattaM- , uddeso-3 0 taio uddeso 0 [603] deve NaM bhaMte! mahAkAye mahAsarIre aNagArassa bhAviyappaNo majjhaMmajjheNaM vIyIvaejjA? goyamA! atthegaie vItIvaejjA, atthegatie no viitiivejjaa| se keNaTheNaM bhaMte! evaM vuccati atthegaie vItIvaejjA, atthegatie no vItIvaejjA'? goyamA! devA dvihA pannattA, taM jahA--mAyImicchAdiTThIuvavannagA ya, amAyIsammaddiTThIuvavannagA y| tattha NaM je se mAyImicchaddiTThIuvavannae deve se NaM aNagAraM bhAviyappANaM pAsati, pAsittA no vaMdati, no namaMsati, no sakkArei, no sammANeti, no kallANaM maMgalaM devataM jAva pjjuvaasti| se NaM aNagArassa bhAviyappaNo majjhaMmajjheNaM viitiivejjaa| tattha NaM je se amAyIsammaddiThiThavavannae deve, se NaM aNagAraM bhAviyappANaM pAsati, pAsittA vaMdati namaMsati jAva pajjuvAsai, se NaM aNagArassa bhAviyappaNo majjhaMmajjheNaM no viiyiivejjaa| seteNaTheNaM goyamA! evaM vuccai jAva no viiyiivejjaa| asurakumAre NaM bhaMte! mahAkAye mahAsarIre0, evaM cev| evaM devadaMDao bhANiyavvo jAva vemaannie| [604] atthi NaM bhaMte! neraiyANaM sakkAre ti vA sammANe ti vA kiikamme ti vA abbhuTThANe i vA aMjalipaggahe ti vA AsaNAbhiggahe ti vA AsaNANuppadANe ti vA, etassa paccuggacchaNayA, Thiyassa pajjuvAsaNayA, gacchaMtassa paDisaMsAhaNayA? no tiNaThe smtthe| atthi NaM bhaMte! asurakumArANaM sakkAre ti vA sammANe ti vA jAva paDisaMsAhaNatA? haMtA, atthi / evaM jAva thnniykumaaraannN| puDhavikAiyANaM jAva cariMdiyANaM, eesiM jahA neriyaannN| atthi NaM bhaMte! paMciMdiyatirikkhajoNiyANaM sakkAre ti vA jAva paDisaMsAdhaNayA? haMtA, atthi, no ceva NaM AsaNAbhiggahe ti vA, AsaNANuppayANe ti vaa| maNussANaM jAva vemANiyANaM jahA asurkumaaraannN| [605] appiDhie NaM bhaMte! deve mahiDDhiyassa devassa majjhaMmajjheNaM vItIvaejjA? no tiNaDhe smddhe| samiDDhie NaM bhaMte! deve samiDDhiyassa devassa majjhaMmajjheNaM vItIvaejjA? No tiNamaThe samaThe, pamattaM puNa viitiivejjaa| se NaM bhaMte! kiM sattheNaM akkamitA pabhU, aNakkamittA pabhU? goyamA! akkamitA pabhU, no aNakkamittA pbhuu| se NaM bhaMte! kiM puTviM sattheNaM akkamittA pacchA vItIvaejjA, puTviM vItIvatittA pacchA sattheNaM akkamejjA? evaM eeNaM abhilAveNaM jahA dasamasae AtiDDhIuddesae taheva niravasesaM cattAri daMDagA bhANitavvA jAva mahiDDhIyA mANiNI appir3iDhayAe vemaanninniie| [606] rataNappabhapuDhavineraiyA NaM bhaMte! kerisayaM poggalapariNAmaM paccaNubhavamANA viharaMti? [dIparatnasAgara saMzodhitaH] [301] [5-bhagavaI Page #303 -------------------------------------------------------------------------- ________________ sataM-14, vaggo - ,sattaMsattaM- , uddeso-3 goyamA! aNiThaM jAva amnnaam| evaM jAva ahesttmaapddhvineriyaa| evaM vednnaaprinnaam| evaM jahA jIvAbhigame bitie neraiyauddesae, jAva ahesattamApuDhavineraiyA NaM bhaMte! kerisayaM pariggahasaNNApariNAmaM paccaNubhavamANA viharaMti? goyamA! aNiThaM jAva amnnaam| sevaM bhaMte! sevaM bhaMte! ti| *cohasame sae taio uddeso samato . 0 cauttho uddeso 0 [607] esa NaM bhaMte! poggale tItamaNaMtaM sAsayaM samayaM samayaM lukkhI, samayaM alukkhI, samayaM lukkhI vA alukkhI vA, puTviM ca NaM karaNeNaM aNegavaNNaM aNegarUvaM pariNAmaM pariNamai, aha se pariNAme nijjiNNe bhavati tao pacchA egavaNNe egarUve siyA? haMtA, goyamA! esa NaM poggale tIta0, taM ceva jAva egarUve siyaa| esa NaM bhaMte! poggale paippannaM sAsayaM samayaM0? evaM cev| evaM aNAgayamaNaMtaM pi| esa NaM bhaMte! khaMdhe tItamaNaMtaM0? evaM ceva khaMdhe vi jahA poggle| [608] esa NaM bhaMte! jIve tItamaNaMtaM sAsayaM samayaM samayaM dukkhI, samayaM adukkhI, samayaM dukkhI vA adukkhI vA? puTviM ca NaM karaNeNaM aNegabhAvaM aNegabhUtaM pariNAmaM pariNamai, aha se veyaNijje nijjiNNe bhavati tato pacchA egabhAve egabhUte siyA? haMtA, goyamA! esa NaM jIve jAva egabhUte siyaa| evaM paDuppannaM sAsayaM smyN| evaM aNAgayamaNaMtaM sAsayaM smyN| [609] paramANupoggale NaM bhaMte! kiM sAsae, asAsae? goyamA! siya sAsae, siya asaase| se keNaDheNaM bhaMte! evaM vuccai 'siya sAsae, siya asAsae'? goyamA! davvaTThayAe sAsae, vaNNapajjavehiM jAva phAsapajjavehiM asaase| seteNaDheNaM jAva siya asaase| [810] paramANupoggale NaM bhaMte! kiM carime, acarime? goyamA! davvAdeseNaM no carime, acarime; khetAdeseNaM siya carime, siya acarime; kAlAdeseNaM siya carime, siya acarime; bhAvAdaseNaM siya carime, siya acrime| [611] katividhe NaM bhaMte! pariNAme pannate? goyamA! davihe pariNAme pannatte, taM jahAjIvapariNAme ya, ajIvapariNAme y| evaM pariNAmapadaM niravasesaM bhaanniyvvN| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| cohasame sae carattho uheso smto| 0 paMcamo uddeso 0 [612] neraie NaM bhaMte! agaNikAyassa majjhaMmajjheNaM vItIvaejjA? goyamA! atthegatie vItIvaejjA, atthegatie no viitiivejjaa| [dIparatnasAgara saMzodhitaH] [302] [5-bhagavaI Page #304 -------------------------------------------------------------------------- ________________ sataM-14 vaggo- ,sattaMsattaM- , uddeso-5 se keNaTheNaM bhaMte! evaM vuccai 'atthegatie vItIvaejjA, atthegatie no vItIvaejjA? goyamA! neraiyA vihA pannattA, taM jahA- viggahagatisamAvannagA ya aviggahagatisamAvannagA y| tattha NaM je se viggahagatisamAvannae neratie se NaM agaNikAyassa majjhamajjheNaM viitiivejjaa| se NaM tattha jhiyAejjA? No iNaDhe samaThe, no khalu tattha satthaM kmti| tattha NaM je se aviggahagatisamAvannae neraie se NaM agaNikAyassa majjhaMmajjheNaM No viitiivejjaa| seteNaDheNaM jAva no viitiivejjaa| asurakumAre NaM bhaMte! agaNikAyassa0 pucchaa| goyamA! atthegatie vItIvaejjA, atthagatie no viitiivejjaa| se keNaTheNaM jAva no vItIvaejjA? goyamA! asurakumArA duvihA pannatA, taM jahA-- viggahagatisamAvannagA ya aviggahagatisamAvannagA y| tattha NaM je se viggahagatisamAvannae asurakumAre se NaM evaM jaheva neratie jAva kmti| tattha NaM je se aviggahagatisamAvannae asurakumAre se NaM atthegatie agaNikAyassa majjhaMmajjheNaM vItIvaejjA, atthegaie no viiivejjaa| je NaM vItIvaejjA se NaM tattha jhiyAejjA? no iNaThe samaThe, no khalu tattha satthaM kmti| setenntthennN0| evaM jAva thnniykumaare| egiMdiyA jahA neriyaa| beiMdiyA NaM bhaMte! agaNikAyassa majjhaMmajjheNaM0? jahA asurakumAre tahA beiMdie vi| navaraM je NaM vItIvaejjA se NaM tattha jhiyAejjA? haMtA, jhiyaaejjaa| sesaM taM cev| evaM jAva criNdie| paMciMdiyatirikkhajoNie NaM bhaMte! agaNikAya0 pucchaa| goyamA! atthegatie vItIvaejjA, atthegatie no viiivejjaa| se keNaTheNaM0? goyamA! paMceMdiyatirikkhajoNiyA duvihA paNNatA, taM jahA- viggahagatisamAvannagA ya aviggahagatisamAvannagA y| viggahagatisamAvannae jaheva neraie jAva no khalu tattha satthaM kmi|avigghgismaavnngaa paMceMdiyatirikkhajoNiyA duvihA pannatA, taM jahA-iDDhippattA ya aNiDDhippattA y| tattha NaM je se iDDhippatte paMceMdiyatirikkhajoNie se NaM atthegatie agaNikAyassa majjhamajjheNaM vItIvaejjA, atthegatie no viiyiivejjaa| je NaM vItIvaejjA se NaM tattha jhiyAejjA? no iNaThe samaThe, no khalu tattha satthaM kmi| tattha NaM je se aNiDDhippatte paMceMdiyatirikkhajoNie se NaM atthegatie agaNikAyassa majjhaMmajjheNaM vItIvaejjA, atthegatie no viiivejjaa| je NaM vItIvaejjA se NaM tattha jhiyAejjA? haMtA, jhiyAejjA! seteNaTheNaM jAva no viitiivejjaa| evaM maNusse vi| vANamaMtara-jotisiya-vemANie jahA asurkumaare| [613] neratiyA dasa ThANAI paccaNubhavamANA viharaMti, taM jahA- aNiTThA saddA, aNiTThA rUvA, jAva aNiTThA phAsA, aNiTThA gatI, aNiTThA ThitI, aNiDhe lAyaNNe, aNiDhe jasokittI, aNiDhe utttthaannkmmblviiriypuriskkaarprkkme| asurakumArA dasa ThANAI paccaNubhavamANA viharaMti, taM jahA- iTThA saddA, iTThA rUvA jAva iThe utttthaannkmmblviiriypriskkaarprkkme| [dIparatnasAgara saMzodhitaH] [303] [5-bhagavaI Page #305 -------------------------------------------------------------------------- ________________ sataM-14, vaggo - ,sattaMsataM- , uddeso-5 evaM jAva thnniykumaaraa| puDhavikAiyA chaTThANAI paccaNubhavamANA viharaMti, taM jahA- iTThANiTThA phAsA, iTThANiTThA gatI, evaM jAva prkkme| evaM jAva vnnssikaaiyaa| beiMdiyA satta hANAiM paccaNubhavamANA viharaMti, taM jahA- iTThANiTThA rasA, sesaM jahA egiNdiyaannN| teiMdiyA NaM aTTha TThANAI paccaNubhavamANA viharaMti, taM jahA- iTThANiTThA gaMdhA, sesaM jahA beiNdiyaannN| cariMdiyA nava TThANAI paccaNubhavamANA viharaMti, taM jahA- iTThANiTThA rUvA, sesaM jahA teiNdiyaannN| paMceMdiyatirikkhajoNiyA dasa TThANAiM paccaNubhavamANA viharaMti, taM jahA- iTThANiTThA saddA jAva prkkme| evaM maNussA vi| vANamaMtara-jotisiya-vemANiyA jahA asurkumaaraa| [614] deve NaM bhaMte! mahiDDhIe jAva mahesakkhe bAhirae poggale apariyAdiittA pabhU tiriyapavvataM vA tiriyabhitiM vA ullaMghettae vA pallaMghettae vA? goyamA! no iNaTaThe smtttthe| deve NaM bhaMte! mahiDDhIe jAva mahesakkhe bAhirae poggale pariyAdiittA pabhU tiriyapa0 jAva pallaMghettae vA? haMtA, pbhuu| sevaM bhaMte! sevaM bhaMte! ti| *coisame sae paMcamo uddeso samatto * 0 chaTTho uddesao 0 [615] rAyagihe jAva evaM vadAsI neratiyA NaM bhaMte! kimAhArA, kiMpariNAmA, kiMjoNIyA, kiMThitIyA pannattA? goyamA! neraiyA NaM poggalAhArA, poggalapariNAmA, poggalajoNIyA, poggalaTThitIyA, kammovagA, kammaniyANA, kammaTTitIyA, kammaNA meva vippriyaasmeNti| evaM jAva vemaanniyaa| [616] neraiyA NaM bhaMte! kiM vIcidavvAiM AhAreMti, avIcidavvAiM AhAreMti? goyamA! neratiyA vIcidavvAI pi AhAreMti, avIcidavvAI pi aahaareNti| se keNaDheNaM bhaMte! evaM vuccati 'neratiyA vIci0 taM ceva jAva AhAreMti'? goyamA! je NaM neraiyA egapadesUNAI pi davvAiM AhAreMti te NaM neratiyA vIcidavvAI AhAreMti, je NaM neratiyA paDipuNNAI davvAiM AhAreti te NaM neraiyA avIcidavvAI aahaareti| seteNaTheNaM goyamA! evaM vuccati jAva aahaareNti| evaM jAva vemANiyA AhAreti / [617] jAhe NaM bhaMte! sakke deviMde devarAyA divvAI bhogabhogAI bhuMjiukAme bhavati se [dIparatnasAgara saMzodhitaH] [304] [5-bhagavaI Page #306 -------------------------------------------------------------------------- ________________ sataM - 14, vaggo, sattaMsattaM-, uddeso-6 kahamidANiM pakareti ? goyamA ! tAhe ceva NaM se sakke deviMde devarAyA egaM mahaM nemipaDirUvagaM vivvati, egaM joyaNasayasahassaM AyAmavikkhaMbheNaM, tiNNi joyaNasayasahassAiM jAva addhaMgulaM ca kiMcivisesAhiyaM parikkheveNaM, tassa NaM nemipaDirUvagassa avariM bahusamaramaNijje bhUmibhAge pannatte jAva maNINaM phaaso| tassa NaM nemipaDirUvagassa bahumajjhadesabhAge, tattha NaM mahaM egaM pAsAyavaDeMsagaM viThavvati, paMca joyaNasayAiM uDDhaM uccatteNaM, aDDhAijjAI joyaNasayAI vikkhaMbheNaM abbhuggayamUsiya0 vaNNao jAva paDirUvaM / tassa NaM pAsAyavaDeMsagassa ulloe paThamalayAbhatticitte jAva paDiruve / tassa NaM pAsAyavaDeMsagassa aMto bahusamaramaNijje bhUmimAge jAva maNINaM phAso maNipeDhiyA aTThajoyaNiyA jahA vemaanniyaannN| tIse NaM maNipeDhiyAe uvariM mahaM ege devasayaNijje viuvvati / sayaNijjavaNNao jAva paDirUve / tattha NaM se sakke deviMde devarAyA aTThahiM aggamahisIhiM saparivArAhiM, dohi ya aNiehiM -- naTANieNa ya gaMdhavvANieNa yasaddhiM mahayAhayanaT jAva divvAiM bhogabhogAI bhuMjamANe viharati / jAhe NaM IsANe deviMde devarAyA divvAiM0 jahA sakke tahA IsANe vi niravasesaM / evaM saNakumAre vi, navaraM pAsAyavaDeMsao chajjoyaNasayAiM uDDhaM uccatteNaM, tiNNi joyaNasayAI vikkhNbhennN| maNipeDhiyA taheva aTThajoyaNiyA / tIse NaM maNipeDhiyAe uvariM ettha NaM mahegaM sIhAsaNaM viThavvati, saparivAraM bhANiyavvaM / tattha NaM saNakumAre deviMde devarAyA bAvattarIe sAmANiyasAhassIhiM jAva cahiya bAvattahiM AyarakkhadevasAhassIhiM bahUhiM saNakumArakappavAsIhiM vemANiehiM devehi ya devIhi ya saddhiM saMparivuDe mahayA jAva viharati / evaM jahA saNakumAre tahA jAva pANato accuto, navaraM jo jassa parivAro so tassa bhaanniyvvo| pAsAyauccattaM jaM saesa saesa kappesu vimANANaM uccattaM, addhaddhaM vitthAro jAva accuyassa nava joyaNasayAiM uDDhaM uccatteNaM, addhapaMcamAI joyaNasayAiM vikkhaMbheNaM, tattha NaM goyamA! accue deviMde davarAyA dasahiM sAmANiyasAhassIhiM jAva viharati / sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ti0 / *cohasame sae chaTTho uddeso samatto * * sattamo uddeso 0 [618] rAyagihe jAva parisA pddigyaa| goyamA!' dI samaNe bhagavaM mahAvIre bhagavaM goyamaM AmaMtettA evaM vayAsI --cirasaMsiTTho'si me goyamA!, cirasaMyuto'si me goyamA ! ciraparicio'si me goyamA!, cirajhusio'si me goyamA ! cirANugao'si me goyamA!, cirANuvattI si me goyamA!, aNaMtaraM devaloe, aNaMtaraM mANussae bhave, kiM paraM maraNA kAyassa bhedA ito cutA, do vi tullA egaTThA avisesamaNANattA bhavissAmo [619] jahA NaM bhaMte! vayaM eyamaTTha jANAmo pAsAmo tahA NaM aNuttarovavAtiyA vi deva eyamaThaM jANaMti pAsaMti? haMtA, goyamA ! jahA NaM vayaM eyamaTThe jANAmo pAsAmo tahA aNuttarovavAtiyA vi devA eyamaThThe jANaMti pAsati / se keNaTTheNaM jAva pAsaMti? goyamA! aNuttarovavAtiyANaM aNaMtAo maNodavvavaggaNAo laddhAo pattAo abhisamannAgayAo bhavaMti, seteNaTTheNaM goyamA ! evaM vuccati jAva pAsati / [dIparatnasAgara saMzodhitaH] [305] [5-bhagavaI] Page #307 -------------------------------------------------------------------------- ________________ sataM-14, vaggo - ,sattaMsattaM- , uddeso-7 [620] katividhe NaM bhaMte! tullae pannatte? goyamA? chavvihe tullae pannate, taM jahAdavvatullae khetatullae kAlatullae bhavatullae bhAvatullae sNtthaanntulle| se keNaDheNaM bhaMte! evaM vuccai davvatullae, davvatullae'? goyamA! paramANupoggale paramANupoggalassa davvato tulle, paramANupoggale paramANupoggalavatirittassa davvao No tulle| dupaesie khaMdhe dupaesiyassa khaMdhassa davvao tulle, dupaesie khaMdhe dupaesiyavatirittassa khaMdhassa davvao No tulle| evaM jAva dspesie| tullasaMkhejjapaesie khaMdhe tullasaMkhejjapaesie khaMdhe tullasaMkhejjapaesiyassa khaMdhassa davvao tulle, tullasaMkhejjapaesie khaMdhe tullasaMkhejjapaesiyavatirittassa khaMdhassa davvao No tulle| evaM tullaasaMkhejjapaesie vi| evaM tullaaNaMtapadesie vi| seteNaTheNaM goyamA! evaM vuccati 'davvatullae, dvvtulle'| se keNaDheNaM bhaMte! evaM vuccai khetatullae, khetatullae'? goyamA! egapadesogADhe poggale egapadesogADhassa poggalassa khetao tulle, egapadesogADhe poggale egapaesogADhavatiritassa poggalassa khettao No tulle| evaM jAva dasapadesogADhe, tullasaMkhejjapadesogADhe0 tullasaMkhejjA evaM tullaasaMkhejjapadesogADhe vi| seteNaTheNaM jAva khettulle| se keNaDheNaM bhaMte! evaM vuccati 'kAlatullae, kAlatullae'? goyamA! egasamayaThitIe poggale ega0 kAlao tulle, egasamayaThitIe poggale egasamayaThitIyavatirittassa poggalassa kAlao No tulle| evaM jAva dssmytttthitiie| tullasaMkhejjasamayaThitIe evaM cev| evaM tullaasaMkhejjasamayaTThitIe vi| seteNaTheNaM jAva kAlatullae, kaaltulle| se keNaDheNaM bhaMte! evaM vuccai bhavatullae, bhavatullae'? goyamA! neraie neraiyassa bhavaTThayAe tulle, neraie neraiyavatirittassa bhavaThThayAe no tulle| tirikkhajoNie evaM cev| evaM mnnusse| evaM deve vi| seteNaTheNaM jAva bhavatullae, bhvtulle| se keNaTheNaM bhaMte! evaM vuccai 'bhAvatullae, bhAvatullae'? goyamA! egaguNakAlae poggale egaguNakAlagassa poggalassa bhAvao tulle, egaguNakAlae poggale egaguNakAlagavatirittassa poggalassa bhAvao No tulle| evaM jAva dsgunnkaale| tullasaMkhejjaguNakAlae poggale tullsNkhejj0| evaM tullaasaMkhejjaguNakAlae vi| evaM tullaaNaMtaguNakAlae vi| jahA kAlae evaM nIlae lohiyae hAliddae sukille| evaM subbhigaMdhe dubbhigNdhe| evaM tite jAva mhre| evaM kakkhaDe jAva lukkhe| udaie bhAve udaiyassa bhAvassa bhAvao tulle, udaie bhAve udaiyabhAvavairittassa bhAvassa bhAvao no tulle| evaM uvasamie khaie khayovasamie pAriNAmie, sannivAtie bhAve sannivAtiyassa bhaavss| seteNaDheNaM goyamA! evaM vuccati 'bhAvatullae, bhAvatullae'| se keNaTheNaM bhaMte! evaM vuccai 'saMThANatullae, saMThANatullae'? goyamA! parimaMDale saMThANe parimaMDalassa saMThANassa saMThANao tulle, parimaMDale saMThANe parimaMDalasaMThANavatirittassa saMThANassa saMThANao no tulle| evaM vo taMse cauraMse aaye| samacaTharaMsasaMThANe samacaTharaMsassa saMThANassa saMThANao tulle, samacaTharaMse saMThANe samacaTharaMsasaMThANavatirittassa saMThANassa saMThANao no tulle| evaM parimaMDale vi| evaM jAva hNdde| seteNaTheNaM jAva sNtthaanntulle| [21] bhattapaccakkhAyae NaM bhaMte! aNagAre mucchie jAva ajjhovavanne AhAramAhArei, ahe NaM [dIparatnasAgara saMzodhitaH] [306] [5-bhagavaI Page #308 -------------------------------------------------------------------------- ________________ sataM - 14, vaggo, sattaMsattaM-, uddeso-7 vIsasAe kAlaM kareti tato pacchA amucchite agiddhe jAva aNajjhovavanne AhAramAhArei? haMtA, goyamA! bhattapaccakkhAyae NaM aNagAre0 taM ceva / se keNaTTheNaM bhaMte! evaM vuccati `bhattapaccakkhAyae NaM aNa0' taM ceva? goyamA ! bhattapaccakkhAyae NaM aNagAre mucchie jAva ajjhovavanne AhAre bhavai, ahe NaM vIsasAe kAlaM karei tao pacchA amucchite jAva AhAre bhvti| seteNaTTheNaM goyamA ! jAva aahaarmaahaareti| [622] atthi NaM bhaMte! 'lavasattamA devA, lavasattamA devA'? haMtA, atthi / se keNaTTheNaM bhaMte! evaM vuccai 'lavasattamA devA, lavasattamA devA' ? goyamA! se jahAnAmae keyi purise taruNe jAva niuNasippovagae sAlINa vA vIhINa va godhUmANa vA javANa vA javajavANa vA pikkANaM pariyAtANaM hariyANaM hariyakaMDANaM tikkheNaM NavapajjaNa eNaM asiyaeNaM paDisAhariyA paDisAhariyA paDisaMkhiviya paDisaMkhiviya jAva iNAmeva iNAmeva tti kaTTTu satta lae laejjA, jati NaM goyamA ! tesiM devANaM evatiyaM kAlaM Aue pahuppaMte to NaM te devA teNaM ceva bhavaggahaNeNaM sijjhatA jAva aMta kareMtA / seteNaTTheNaM jAva lavasattamA devA, lavasattamA devA / [623] atthi NaM bhaMte! aNuttarovavAtiyA devA, aNuttarovavAtiyA devA? haMtA, atthi / se keNaTTheNaM bhaMte! evaM vuccati 'aNuttarovavAtiyA devA, aNuttarovavAtiyA devA'? goyamA! aNuttarovavAtiyANaM devANaM aNuttarA saddA jAva aNuttarA phAsA, seteNaTTheNaM goyamA ! evaM vuccai aNuttarovavAtiyA devA, aNutattarovavAtiyA devA / aNuttarovavAtiyA NaM bhaMte! devA kevatieNaM kammAvaseseNaM aNuttarovavAtiyadevattAe uvavannA? goyamA! jAvatiyaM chaTThabhattie samaNe niggaMthe kammaM nijjareti evatieNaM kammAvaseseNaM aNuttarovavAtiyA devA aNuttarovavAtiyadevattAe uvavannA / sevaM bhaMte! sevaM bhaMte! ti0 / * cohasame sae sattamo uheso samatto * 0 aTThamo uddeso 0 [624] imIse NaM bhaMte! rayaNappabhAe puDhavIe sakkarappabhAe ya puDhavIe kevatiyaM abAhAe aMtare pannatte ? goyamA ! asaMkhejjAiM joyaNasahassAiM abAhAe aMtare pannatte / sakkarappabhAe NaM bhaMte! puDhavIe vAluyappabhAe ya puDhavIe kevatiyaM 0? evaM ceva / evaM jAva tamAe ahesattamAe ya / ahesattamAe NaM bhaMte! puDhavIe alogassa ya kevatiyaM abAhAe aMtare pannatte? goyamA! asaMkhejjAI joyaNasahassAiM abAhAe aMtare pannatte / imIse NaM bhaMte! rayaNappabhAe puDhavIe jotisassa ya kevatiyaM0 pucchaa| goyamA! sattanaue joyaNasae abAhAe aMtare pannatte / jotisassa NaM bhaMte! sohammIsANANa ya kappANaM kevatiyaM pucchaa| goyamA! asaMkhejjAiM joyaNAiM jAva aMtare pannatte / sohemmIsANANaM bhaMte! saNakumAra mAhiMdANa ya kevatiyaM ? evaM ceva / [dIparatnasAgara saMzodhitaH ] [307] [5-bhagavaI Page #309 -------------------------------------------------------------------------- ________________ sataM-14, vaggo - ,sattaMsattaM- , uddeso-8 saNaMkumAra-mAhiMdANaM bhaMte! baMbhalogassa ya kappassa kevatiyaM0? evaM cev| baMbhalogassa NaM bhaMte! laMtagassa ya kappassa kevatiyaM0? evaM cev| laMtayassa NaM bhaMte! mahAsukkassa ya kappassa kevitiyaM0? evaM cev| evaM mahAsukkassa sahassArassa y| evaM sahassArassa ANaya-pANayANa ya kppaannN| evaM ANaya-pANayANa AraNa'ccuyANa ya kppaannN| evaM AraNa'ccutANaM gevejjavimANANa y| evaM gevejjavimANANaM aNuttaravimANANa y| aNutaravimANANaM bhaMte! IsipabbhArAe ya puDhavIe kevatie0 pucchaa| goyamA! duvAlasajoyaNe abAhAe aMtare pnnte| IsipabbhArAe NaM bhaMte! puDhavIe alogassa ya kevitie abAhAe pucchaa| goyamA! desUNaM joyaNaM abAhAe aMtare pnnte| [625] esa NaM bhaMte! sAlarukkhae uNhAbhihate taNhAbhihae davaggijAlAbhihae kAlamAse kAlaM kiccA kahiM gacchihiti, kahiM uvavajjihiti? goyamA! iheva rAyagihe nagare sAlarukkhattAe pccaayaahiti| se NaM tattha acciyavaMdiyapUiyasakkAriyasammANie divve sacce saccovAe sannihiyapADihere lAulloiyamahite yAvi bhvissi|| se NaM bhaMte! taohiMto aNaMtaraM uvvaTittA kahiM gamihiti? kahiM uvavajjihiti? goyamA! mahAvidehe vAse sijjhahiti jAva aMtaM kaahiti| esa NaM bhaMte! sAlalaThThiyA uNhAbhihayA taNhAbhihayA davaggijAlAbhihayA kAlamAse jAva kahiM uvavajjihiti? goyamA! iheva jaMbuddIve dIve bhArahe vAse viMjhagiripAyamUle mahesarIe nagarIe sAmalirukkhattAe pccaayaahiti| sA NaM tattha acciyavaMdiyapUiya jAva lAulloiyamahiyA yAvi bhvissi| se NaM bhaMte! taohiMto aNaMtaraM0, sesaM jahA sAlarukkhassa jAva aMtaM kaahiti| esa NaM bhaMte! uMbaralaTThiyA uNhAbhihayA taNhAbhihayA davaggijAlAbhihayA kAlamAse kAlaM jAva kahiM uvavajjihiti? goyamA! iheva jaMbuddIve dIve bhArahe vAse pAiliputte nAmaM nagare pADali- rukkhattAe pccaayaahiti| se NaM tattha accitavaMdiya jAva bhvissi| se NaM bhaMte! aNaMtaraM uvvaTiA tA0, sesaM taM ceva jAva aMtaM kaahiti| [626] teNaM kAleNaM teNaM samaeNaM ammaDassa parivvAyagassa satta aMtevAsisayA gimhakAlasamayaMsi evaM jahA uvavAtie jAva aaraahgaa| [627] bahujaNe NaM bhaMte! annamannassa evamAikkhati 4-evaM khalu ammaDe parivvAyae kaMpillapure nagare gharasate evaM jahA uvavAtie ammaDavattavvayA jAva daDhappatiNNe aMtaM kaahiti| [628] atthi NaM bhaMte! avvAbAhA devA, avvAbAhA devA? haMtA atthi| se keNaDheNaM bhaMte! evaM vuccati avvAbAhA devA, avvAbAhA devA'? goyamA! pabhU NaM egamege avvAbAhe deve egamegassa purisassa egamegaMsi acchipattaMsi divvaM deviDDhiM divvaM devajutiM divvaM devANubhAgaM divvaM battIsativihaM nA vihaM uvadaMsettae, No ceva NaM tassa parisassa kiMci AbAhaM vA vAbAhaM vA uppAeti, [dIparatnasAgara saMzodhitaH] [308] [5-bhagavaI Page #310 -------------------------------------------------------------------------- ________________ sataM-14, vaggo-,sattaMsattaM-, uddeso-8 chaviccheyaM vA kareti, esuhumaM ca NaM uvdNsejjaa| seteNaTTheNaM jAva avvAbAhA devA, avvAbAhA devA / [629] pabhU NaM bhaMte! sakke deviMde devarAyA purisassa sIsaM sApANiNA asiNA chiMdittA kamaMDalummi pakkhivittae? haMtA, pabhU / se kahamidANiM pakarei ? goyamA ! chiMdiyA chiMdiyA va NaM pakkhivejjA, bhiMdiyA bhiMdiyA va NaM pakkhivejjA, kuTyA kuTyA va NaM pakkhivejjA, cuNNiyA cuNNiyA va NaM pakkhivejjA, tato pacchA khippAmeva paDisaMghAtejjA, no ceva NaM tassa purisassa kiMci AbAhaM vA vAbAhaM vA uppAejjA, chaviccheyaM puNa kareti, esumaM ca NaM pakkhivejjA / [630] atthi NaM bhaMte! jaMbhayA devA, jaMbhayA devA? haMtA, atthi / se keNaTThaNaM bhaMte! evaM vuccai jaMbhayA devA, jaMbhayA devA' ? goyamA ! jaMbhagA NaM devA niccaM pamuditapakkIliyA kaMdapparatimohaNasIlA, je NaM te deve kuddhe pAsejjA se NaM mahaMtaM ayasaM pAuNejjA, jeNaM te deve tuTThe pAsejjA se NaM mahaMtaM jasaM pAuNejjA, seteNaTTheNaM goyamA ! jaMbhagA devA, jaMbhagA devA' / kativihA NaM bhaMte! jaMbhagA devA pannattA ? goyamA ! dasavihA pannattA, taM jahA -- annajaMbhagA, pANajaMbhagA, vatthajaMbhagA, leNajaMbhagA, sayaNajaMbhagA, pupphajaMbhagA, phalajaMbhagA, pupphaphalajaMbhagA, vijjAjaMbhagA, aviyttijNbhgaa| jaMbhagA NaM bhaMte! devA kahiM vasahiM uveMti ? goyamA! savvesu ceva dIhaveyaDDhesu cittavicittajamagapavvaesu kaMcaNapavvaesu ya, ettha NaM jaMbhagA devA vasahiM uveMti / jaMbhagANaM bhaMte! devANaM kevatiyaM kalaM ThitI pannattA ? goyamA ! egaM paliovamaM ThitI pannattA / sevaM bhaMte! sevaM bhaMte! tti jAva virahati / *coddasame sae aTThamo uddeso samatto * 0 navamo uddeso 0 [631] aNagAre NaM bhaMte! bhAviyappA appaNo kammalessaM na jANati, na pAsati, taM puNa jIvaM sarUviM sakammalessaM jANai, pAsai ? haMtA, goyamA ! aNagAre NaM bhAviyappA appaNo jAva pAsati / atthi NaM bhaMte! sarUvI sakammalessA poggalA obhAsaMti 4 ? haMtA, atthi / kayare NaM bhaMte! sarUvI sakammalessA poggalA obhAsaMti jAva pabhAseMti? goyamA ! jAo imAo caMdima-sUriyANaM devANaM vimANehiMto lessAo bahiyA abhinissaDAo pabhAveMti ee NaM goyamA ! te saruvI sakammalessA poggalA obhAseMti 4 / [632] neratiyANaM bhaMte! kiM attA poggalA, aNattA poggalA? goyamA ! no attA poggalA, asurakumArANaM bhaMte! kiM attA poggalA, aNattA poggalA? goyamA ! attA poggalA, No aNattA evaM jAva thaNiyakumArANaM / puDhavavikAiyANaM pucchaa| goyamA ! attA vi poggalA, aNattA vi poggalA / evaM jAva maNussANaM / aNattA poggalA / poggalA / [dIparatnasAgara saMzodhitaH ] [309] [5-bhagavaI Page #311 -------------------------------------------------------------------------- ________________ sataM - 14, vaggo, sattaMsattaM-, uddeso-9 poggalA / daMDagA / vANamaMtara-jotisiya-vemANiyANaM jahA asurakumArANaM / neratiyANaM bhaMte! kiM iTThA poggalA, aNiTThA poggalA? goyamA ! no iTThA poggalA, aNiTThA jahA attA bhaNiyA evaM iTThA vi, kaMtA vi, piyA vi, maNunnA vi bhANiyavvA / ee paMca [633] deve NaM bhaMte! mahiDDhIe jAva mahesakkhe rUvasahassaM viuvvittA pabhU bhAsAsahassaM bhAsita? haMtA, pabhU / bhAsAsahassaM / sA NaM bhaMte! kiM egA bhAsA, bhAsAsahassaM? goyamA ! egA NaM sA bhAsA, No khalu taM [634]teNaM kAleNaM teNaM samaeNaM bhagavaM goyame aciruggataM bAlasUriyaM jAsumaNAkusumapuMjappagAsaM lohItagaM pAsati, pAsittA jAtasaDDhe jAva samuppannakouhalle jeNeva samaNe bhagavaM mahAvIre teva uvAgacchai, uvAgacchittA jAva namaMsittA jAva evaM vayAsI - kimidaM bhaMte! sUrie, kimidaM bhaMte! sUriyassa aTThe? goyamA! subhe sUrie, subhe sUriyassa aTThe / kimidaM bhaMte! sUrie, kimidaM bhaMte! sUriyassa pabhA ? evaM ceva / evaM chAyA / evaM lessaa| [635] je ime bhaMte! ajjattAe samaNA niggaMthA viharaMti ete NaM kassa teyalessaM vItIvayaMti ? goyamA ! mAsapariyAe samaNe niggaMthe vANamaMtarANaM devANaM teyalessaM vItIvayati / dumAsapariyAe samaNe niggaMthe asuriMdavajjiyANaM bhavaNavAsIeNaM devANaM teyalessaM vIyIvayati / evaM eteNaM abhilAveNaM timAsapariyAe samaNe0 asurakumArANaM devANaM teya0 / catumAsapariyAe sa0 gaha-nakkhattatArArUvANaM jotisiyANaM devANaM teya0 / paMcamAsapariyAe sa0 caMdima-sUriyANaM jotisiMdANaM jotisarAINaM teya0 / chammAsapariyA sodhammIsANANaM devANaM0 / sattamAsapariyAe0 saNakumAra- mAhiMdANaM devAnaM0 / aTThamAsapariyAe baMbhaloga laMtagANaM devANaM teyale / navamAsapariyAe samaNe0 mahAsukka sahassArANaM devANaM tey0| dasamAsapariyAe sama0 ANaya-pANaya- AraNa- accuyANaM devANaM0 / ekkArasamAsapariyAe0 gevejjagANaM devaannN0| bArasamAsapariyAe samaNe niggaMthe aNuttarovavAtiyANaM devANaM teyalessaM vItIvayati / teNa paraM sukke sukkAbhijAtie bhavittA tato pacchA sijjhati jAva aMtaM kareti / sevaM bhaMte! sevaM bhaMte! tti jAva viharati / sa0 * codasame sae navamo uddeso samato * 0 dasamo uddeso 0 [636] kevalI NaM bhaMte! chaThamatthaM jANati pAsati ? haMtA, jANati pAsati / jahA NaM bhaMte! kevalI chaThamatthaM jANati pAsati tahA NaM siddhe vi chaThamatthaM jANati pAsati? haMtA, jANati pAsati / kevalI NaM bhaMte! AhodhiyaM jANati pAsati ? evaM ceva / [dIparatnasAgara saMzodhitaH ] [310] [5-bhagavaI Page #312 -------------------------------------------------------------------------- ________________ sataM-14, vaggo- ,sattaMsataM- , uddeso-10 evaM prmaahohiyN| evaM kevliN| evaM siddhaM jAva, jahA NaM bhaMte! kevalI siddhaM jANati pAsati tahA NaM siddhe vi siddhaM jANati pAsati? haMtA, jANati paasti| kevalI NaM bhaMte! bhAsejja vA vAgarejja vA? haMtA, bhAsejja vA vAgarejja vaa| jahA NaM bhaMte! kevalI bhAsejja vA vAgarejja vA tahA NaM siddhe vi bhAsejja vA vAgarejja vA? no tiNaThe smtthe| se keNaDheNaM bhaMte! evaM vuccai jahA NaM kevalI bhAsejja vA vAgarejja vA no tahA NaM siddhe bhAsejja vA vAgarejja vA? goyamA! kevalI NaM sauTThANe sakamme sabale savIrie saparisakkAraparakkame, siddhe NaM aNuTThANe jAva aparisakkAra parakkame, seteNaTheNaM jAva vAgarejja vaa| kevalI NaM bhaMte! ummisejja vA nimisejja vA? haMtA, ummisejja vA nimisejja vA, evaM cev| evaM Auojja vA pasArejja vaa| evaM ThANaM vA sejjaM vA nisIhiyaM vA ceejjaa| kevalI NaM bhaMte! imaM rayaNappabhaM puDhavi rayaNappabhapuDhavI ti jANati pAsati? haMtA, jANati paasti| jahA NaM bhaMte! kevalI imaM rayaNappabhaM puDhaviM rayaNappabhapuDhavI'ti jANati pAsati tahA NaM siddhe vi imaM rayaNappabhaM puDhaviM rayaNappabhapuDhavI'ti jANati pAsati? haMtA, jANati paasti| kevalI NaM bhaMte! sakkarappabhaM puDhaviM 'sakkarappabhapuDhavI ti jANati pAsati? evaM cev| evaM jAva ahesttmaa| kevalI NaM bhaMte! sohammaM kappaM sohammakappe'ti jANati pAsati? haMtA, jANati evaM cev| evaM iisaannN| evaM jAva accuyN| kevalI NaM bhaMte! gevejjavimANe 'gevejjavimANe'tti jANati pAsati? evaM cev| evaM aNuttaravimANe vi| kevalI NaM bhaMte! IsipabbhAraM puDhavi IsIpabbhArapuDhavI'ti jANati pAsati? evaM cev| kevalI NaM bhaMte! paramANupoggalaM paramANupoggale'ti jANati pAsati? evaM cev| evaM dupadesiyaM khNdhN| evaM jAva jahA NaM bhaMte! kevalI aNaMtapadesiyaM khaMdhaM 'aNaMtapadesie khaMdhe'tti jANati pAsati tahA NaM siddhe vi aNaMtapadasiyaM jAva pAsati? haMtA, jANati paasti| sevaM bhaMte! sevaM bhaMte! ti| *coisame sae dasamo uddeso samatto * 0-coddasamaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAditazca coisamaM sataM samataM . [dIparatnasAgara saMzodhitaH] [311] [5-bhagavaI Page #313 -------------------------------------------------------------------------- ________________ sataM-15, vaggo- ,sattaMsattaM- , uddeso [] pannarasamaM sataM / [637] namo suyadevayAe bhgvtiie| teNaM kAleNaM teNaM samayeNaM sAvatthI nAmaM nagarI hotthaa| vnnnno| tIse NaM sAvatthIe nagarIe bahiyA utarapuratthime disIbhAe, ettha NaM koTThae nAmaM cetie hotthaa| vnnnno| tattha NaM sAvatthIe nagarIe hAlAhalA nAma kuMbhakArI AjIviovAsiyA parivasati, aDDhA jAva aparibhUyA AjIviyasamayaMsi laddhaTThA gahitaTThA pucchiyaTThA viNicchiyaTThA aTThimiMjapemmANurAgarattA ayamAuso! AjIviyasamaye aTThe, ayaM paramaThe, sese aNadvetti AjIviyasamaeNaM appANaM bhAvemANI vihrti| teNaM kAleNaM teNaM samayeNaM gosAle maMkhaliputte catuvIsavAsapariyAe hAlAhalAe kuMbhakArIe kuMbhArAvaNaMsi AjIviyasaMghasaMpariDe AjIviyasamayeNaM appANaM bhAvemANe vihrti| tae NaM tassa gosAlassa maMkhaliputtassa annadA kadAyi ime chaddisAcarA aMtiyaM pAbbhavitthA, taM jahA-soNe kaNaMde kaNiyAre acchidde aggivesAyaNe ajjuNe goymputte| tae NaM te chaddisAcarA aTThavihaM puvvagayaM maggadasamaM saehiM saehiM matidaMsaNehiM nijjUhaMti, sa0 nijjUhitA gosAlaM maMkhaliputtaM uvtttthaaiNsu|| tae NaM se gosAle maMkhaliputte teNaM alaiMgassa mahAnimittassa keNai ulloyameteNa savvesiM pANANaM savvesiM bhUyANaM savvesiM jIvANaM savvesiM sattANaM imAI cha aNatikkamaNijjAiM vAgaraNAI vAgareti, taM jahA--lAbhaM alAbhaM suhaM dukkhaM jIvitaM maraNaM thaa| tae NaM se gosAle maMkhaliputte teNaM alaiMgassa mahAnimittassa keNai ulloyameteNaM sAvatthIe nagarIe ajiNe jiNappalAvI, aNarahA arahappalAvI, akevalI kevalippalAvI, asavvaNNU savvaNNuppalAvI, ajiNe jiNasaI pagAsemANe vihrti| [638]tae NaM sAvatthIe nagarIe siMghADaga jAva pahesu bahujaNo annamannassa evamAikkhati jAva evaM parUveti--evaM khalu devANuppiyA! gosAle maMkhaliputte jiNe jiNappalAvI jAva pakAsemANe viharati, se kahameyaM manne evaM? teNaM kAleNaM teNaM samaeNaM sAmI smosddhe| jAva parisA pddigtaa| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa jeDhe aMtevAsI iMdabhUtINAmaM aNagAre goyame goteNaM jAva chaThaMchaTTeNaM evaM jahA bitiyasae niyaMThuddesae jAva aDamANe bahujaNasaddha nisAmei--"bahujaNo annamannassa evamAikkhati 4-evaM khalu devANuppiyA! gosAle maMkhaliputte jiNe jiNappalAvI jAva pakAsemANe vihri| se kahameyaM manne evN?"| tae NaM bhagavaM goyame bahujaNassa aMtiyaM eyamalaiM soccA nisamma jAyasaDhe jAva bhatta-pANaM paDidaMseti jAva pajjuvAsamANe evaM vayAsI-evaM khalu ahaM bhaMte!0, taM ceva jAva jiNasaI pagAsemANe viharai, se kahametaM bhaMte! evaM? taM icchAmi NaM bhaMte! gosAlassa maMkhaliputtassa uTThANapAriyANiyaM prikhiyN| gotamA!'dI samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI- jaM NaM goyamA! se bahujaNe yA / [dIparatnasAgara saMzodhitaH] [312] [5-bhagavaI Page #314 -------------------------------------------------------------------------- ________________ sataM-15, vaggo-,sattaMsattaM-, uddeso annamannassa evamAikkhati 4 evaM khalu gosAle maMkhaliputte jiNe jiNappalAvI jAva pagAsemANe viharati ' taM NaM micchA, ahaM puNa goyamA ! evamAikkhAmi jAva parUvemi--evaM khalu eyassa gosAlassa maMkhaliputtassa maMkhalI NAmaM maMkhe pitA hotthA / tassa NaM maMkhalissa maMkhassa bhaddA nAmaM bhAriyA hotthA, sukumAla0 jAva pddiruuvaa| tae NaM sA bhaddA bhAriyA annadA kadAyi guvviNI yAvi hotthaa| teNaM kAleNaM teNaM samaeNaM saravaNe nAmaM sannivese hotthA, riddhatthimiya jAva sannibhappagAse pAsAdIe 4 | tattha NaM saravaNe sannivese gobahule nAmaM mAhaNe parivasati aDDhe jAva aparibhUte rivveda jAva supariniTThie yAvi hotthA / tassa NaM gobahulassa mAhaNassa gosAlA yAvi hotthaa| tae NaM se maMkhalI maMkhe annadA kadAyi bhaddAe bhAriyAe guvviNIe saddhiM cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe puvvANupuvviM caramANe gAmANugAmaM dUijjamANe jeNeva saravaNe sannivese jeNeva gobahulassa mAhaNassa gosAlA teNeva uvAgacchati, uvA02 gobahulassa mAhaNassa gosAlAe egadesaMsi bhaMDAnikkhevaM kareti, bhaMDA0 ka0 2 saravaNe sannivese ucca-nIya majjhimAiM kulAI gharasamudANassa bhikkhAyariyAe aDamANe vasahIe savvao samaMtA maggaNagavesaNaM kareti, vasahIe savvao samaMtA maggaNagavesaNaM karemANe annattha vasahiM alabhamANe tasseva gobahulassa mAhaNassa gosAlAe egadesaMsi vAsAvAsaM uvaage| taNaM sA bhaddA bhAriyA navaNhaM mAsANaM bahupaDipuNNANaM addhaTThamANa ya rAtiMdiyANaM vItikkaMtANaM sukumAla jAva paDirUvaM dAragaM pyaataa| tae NaM tassa dAragassa ammApiyaro ekkArasame divase vItikkaMte jAva bArasAhadivase ayametArUvaM goNNaM guNanipphannaM nAmadhejjaM kareMti--jamhA NaM amhaM ime dArae gobahulassa mAhaNassa gosAlAe jAe taM hou NaM amhaM imassa dAragassa nAmadhejjaM 'gosAle, gosAle ti / tae NaM tassa dAragassa ammApiyaro nAmadhejjaM kareMti 'gosAle' tti / tae NaM se gosAle dArae ummukkabAlabhAve viNNayapariNatamette jovvaNagamaNuppatte sayameva pADiekkaM cittaphalagaM kareti, saya0 ka0 2 cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe viharati / [639]teNaM kAleNaM teNaM samaeNaM ahaM goyamA ! tIsaM vAsAI agAravAsamajjhe vasittA ammApitIhiM devatte gatehiM evaM jahA bhAvaNAe jAva egaM devadsamupAdAya muMDe bhavittA agArAto aNagAriyaM pavvaie / tae NaM ahaM gotamA! paDhamaM vAsaM addhamAsaM addhamAseNaM khamamANe aTThiyagAmaM nissAe paDhamaM aMtaravAsaM vAsAvAsaM uvaagte| doccaM vAsaM mAsaMmAseNaM khamamANe puvvANupuvviM caramANe gAmANugAmaM dUijjamANe jeNeva rAyagihe nagare jeNeva nAlaMdAbAhiriyA jeNeva taMtuvAyasAlA teNeva uvAgacchAmi, te0 vA0 2 ahApaDirUvaM oggahaM ogiNhAmi, ahA0 o0 2 taMtuvAyasAlAe egadesaMsi vAsavAsaM uvAgate / tae NaM ahaM gotamA ! paDhamaM mAsakkhamaNaM uvasaMpajjittANaM viharAmi / taNaM se gosAle maMkhaliputte cittaphalagahatthagae maMkhattaNeNa appANaM bhAvemANe puvvANupuvviM caramANe jAva dUijjamANe jeNeva rAyagihe nagare jeNeva nAlaMdAbAhiriyA jeNeva taMtuvAyasAlA teNeva uvAgacchati, te0 uvA0 rataMtuvAyasAlAe egadesaMsi bhaMDAnikkhevaM karei, bhaMDA0 ka0 2 rAyagihe nagare ucca[dIparatnasAgara saMzodhitaH ] [313] [5-bhagavaI] Page #315 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso jAva annattha katthayi vasahiM alabhamANe tIse va taMtuvAyasAlAe egadesaMsi vAsAvAsaM uvAgate jattheva NaM ahaM goymaa!| tae NaM ahaM goyamA! paDhamamAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi, taMtu0 pa0 2 NAlaMdaM bAhiriyaM majjhamajjheNaM jeNeva rAyagihe nagare teNeva uvAgacchAmi, te0 uvA0 2 rAyagihe nagare ucca-nIya jAva aDamANe vijayassa gAhAvatissa gihaM annuppviddhe| tae NaM se vijaye gAhAvatI mamaM ejjamANaM pAsati, pA0 2 haTThatuTTha0 khippAmeva AsaNAo abbhuDheti, khi0 a0 2 pAdapIDhAo paccorubhati, pAda0 pa0 2 pAThayAo omuyai, pA0 o0 2 egasADiyaM uttarAsaMgaM kareti, ega0 ka0 2 aMjalimaThaliyahatthe mamaM sattaTThapayAI aNugacchati, a0 2 mamaM tikkhutto AdAhiNapadAhiNaM kareti, ka0 2 mamaM vaMdati namasati, mamaM vaM0 2 mamaM viThaleNaM asaNa-pANa-khAima-sAimeNaM 'paDilAbhessAmi tti kA tuThe, paDilAbhemANe vi tuThe, paDilAbhite vi tutthe| tae NaM tassa vijayassa gAhAvatissa teNaM davvasuddheNaM dAyagasuddheNaM paDigAhagasuddheNaM tiviheNaM tikaraNasuddheNaM dANeNaM mae paDilAbhie samANe devAue nibaddhe, saMsAre parittIkate, gihaMsi ya se imAiM paMca divvAiM pAdubbhUyAiM, taM jahA- vasudhArA vuTThA, dasaddhavaNNe kusume nivAtite, celukkheve kae, AhayAo devadaMbhIo, aMtarA vi ya NaM AgAse aho! dANe, aho! dANetti ghutthe| tae NaM rAyagihe nagare siMghADaga jAva pahesu bahujaNo annamannassa evamAikkhati jAva evaM parUveti--dhanne NaM devANuppiyA! vijaye gAhAvatI, katatthe NaM devANuppiyA! vijaye gAhAvatI, kayapunne NaM devANuppiyA! vijaye gAhAvatI, kayalakkhaNe NaM devANuppiyA! vijaye gAhAvatI, kayA NaM loyA devANuppiyA! vijayassa gAhAvatissa, suladdhe NaM devANuppiyA! mANussae jammajIviyaphale vijayassa gAhAvatissa, jassa NaM gihaMsi tahArUve sAdhU sAdhurUve paDilAbhie samANe imAiM paMca divvAiM pAbbhUyAI, taM jahA--vasudhArA vuTThA jAva aho dANe ghutthe| taM dhanne kayatthe kayapuNNe kayalakkhaNe, kayA NaM loyA, suladdhe mANussae jammajIviyaphale vijayassa gAhAvatissa, vijayassa gaahaavtiss| tae NaM se gosAle maMkhaliputte bajaNassa aMtiyaM eyamalaiM soccA nisamma samuppannasaMsae samuppannakouhalle jeNeva vijayassa gAhAvatissa gihaMsi vasudhAraM vuThaM, dasaddhavaNNaM kusumaM nivddiyN| mamaM ca NaM vijayassa gAhAvatissa gihAo paDinikkhamamANaM pAsati, pAsittA haTThatuTTha0 jeNeva mamaM aMtiyaM teNeva uvAgacchati, uvA0 2 mamaM tikkhutto AdAhiNapadAhiNaM kareti, ka0 2 mamaM vaMdati namaMsati, vaM0 2 mama evaM vayAsI--tubbhe NaM bhaMte! mamaM dhammAyariyA, ahaM NaM tubbhaM dhmmNtevaasii| tae NaM ahaM goyamA! gosAlassa maMkhaliputtassa eyamadvaM no ADhAmi, no parijANAmi, tusiNIe sNcitttthaami| tae NaM ahaM goyamA! rAyagihAo nagarAo paDinikkhamAmi, pa02 NAlaMdaM bAhiriyaM majjhaM majjheNaM jemeva taMtuvAyasAlA teNeva uvAgacchAmi, uvA0 2 doccaM mAsakkhamaNaM uvasaMpajjittANaM vihraami| tae NaM ahaM goyamA! doccamAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi, taM0 pa0 2 nAlaMdaM bAhiriyaM majjhaMmajjheNaM jeNeva rAyagihe nagare jAva aDamANe ANaMdassa gAhAvatissa gihaM annuppviddhe| tae NaM se ANaMde gAhAvatI mamaM ejjamANaM pAsati, evaM jaheva vijayassa, navaraM mamaM viulAe [dIparatnasAgara saMzodhitaH]] [314] [5-bhagavaI Page #316 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso khajjagavihIe paDilAbhessAmI'ti tutthe| sesaM taM ceva jAva taccaM mAsakkhamaNaM uvasaMpajjittANaM vihraami| tae NaM ahaM gotamA! taccamAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi, taM0 pa02 taheva jAva aDamANe suNaMdassa gAhAvatissa gihaM annupvitthe| tae NaM se suNaMde gAhAvatI0, evaM jaheva vijae gAhAvatI, navaraM mamaM savvakAmaguNieNaM bhoyaNeNaM pddilaabheti| sesaM taM ceva jAva cautthaM mAsakkhamaNaM uvasaMpajjittANaM vihraami| tIse NaM nAlaMdAe bAhiriyAe adUrasAmaMte ettha NaM kollAe nAmaM sannivese hotthaa| snnivesvnnnno| __ tattha NaM kollAe sannivese bahule nAma mAhaNe parivasai aDDhe jAva aparibhUe rivveda jAva supariniTThie yAvi hotthaa| tae NaM se bahule mAhaNe katiyacAtummAsiyapADivagaMsi viThaleNaM mahu-ghayasaMjutteNaM paramanneNaM mAhaNe aayaametthaa| tae NaM ahaM goyamA! cautthamAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi, taM0 pa0 2 NAlaMdaM bAhiriyaM majjhaMmajjheNaM niggacchAmi, ni0 2 jeNeva kollAe sannivese teNeva uvAgacchAmi, te0 30 2 kollAe sannivese ucca-nIya jAva aDamANe balassa mAhaNassa gihaM annuppvitthe| tae NaM se bahale mAhaNe mamaM ejjamANaM taheva jAva mamaM viThaleNaM maha-ghayasaMjutteNaM paramanneNaM 'paDilAbhessAmI'tti tutthe| sesaM jahA vijayassa jAva bahulassa mAhaNassa, bahulassa maahnnss| tae NaM se gosAle maMkhaliputte mamaM taMtuvAyasAlAe apAsamANe rAyagihe nagare sabbhaMtarabAhirie mamaM savvao samaMtA maggaNagavesaNaM krei| mamaM katthati sutiM vA khutiM vA pavattiM vA alabhamANe jeNeva taMtuvAyasAlA teNeva uvAgacchati, uvA0 2 sADiyAo ya pADiyAo ya kuMDiyAo ya pAhaNAo ya cittaphalagaM ca mAhaNe AyAmeti, A02 sauttaroThaM bhaMDaM kAreti, sa0 kA0 2 taMtuvAyasAlAo paDinikkhamati, taM0 pa0 2 NAlaMdaM bAhiriyaM majjhamajjheNaM niggacchati, ni02 jeNeva kollAgasannivese teNeva uvaagcchd| tae NaM tassa kollAgassa sannivesassa bahiyA bajaNo annamannassa evamAikkhati jAva parUveti--dhanne NaM devANuppiyA! bahule mAhaNe, taM ceva jAva jIviyaphale bahulassa mAhaNassa, bahulassa maahnnss| tae NaM tassa gosAlassa maMkhaliputtassa bahujaNassa aMtiyaM eyamalai soccA nisamma ayameyArUve ajjhatthie jAva samuppajjitthA-jArisiyA NaM mamaM dhammAyariyassa dhammovadesagassa samaNassa bhagavato mahAvIrassa iDDhI jutI jase bale vIrie purisakkAraparakkame laddhe patte abhisamannAgae no khalu atthi tArisiyA annassa kassai tahAruvassa samaNassa vA mAhaNassa vA iDDhI jutI jAva parakkame laddhe patte abhisamannAgate, taM nissaMdiddhaM NaM etthaM mamaM dhammAyarie dhammovaesae samaNe bhagavaM mahAvIre bhavissati' ti kA kollAe sannivese sabbhiMtarabAhirie mamaM savvao samaMtA maggaNagavesaNaM kreti| mamaM savvao jAva karemANe kollAgassa sannivesassa bahiyA paNiyabhUmIe mae saddhiM abhismnnaage| tae NaM se gosAle maMkhaliputte haTThatuTTha0 mamaM tikkhuto AyAhiNapayAhiNaM jAva namaMsittA [dIparatnasAgara saMzodhitaH] [315] [5-bhagavaI Page #317 -------------------------------------------------------------------------- ________________ sataM - 15, vaggo, sattaMsattaM-, uddeso evaM vadAsI--`tubbhe NaM bhaMte! mama dhammAyariyA, ahaM NaM tubbhaM aMtevAsI / taNaM ahaM goyamA ! gosAlassa maMkhaliputtassa eyamaThThe paDisuNemi / tae NaM ahaM goyamA! gosAleNaM maMkhaliputteNaM saddhiM paNiyabhUmIe chavvAsAiM lAbhaM alAbhaM sukhaM dukkhaM sakkAramasakkAraM paccaNubhavamANe aNiccajAgariyaM viharitthA / [ 640] tae NaM ahaM goyamA ! annadA kadAyi paDhamasaradakAlasamayaMsi appavuTThikAyaMsi gosAleNaM maMkhaliputteNaM saddhiM siddhatthagAmAo nagarAo kummaggAmaM nagaraM saMpaTThie vihArAe / tassa siddhatthaggAmassa nagarassa kummaggAmassa nagarassa ya aMtarA ettha NaM mahaM ege tilathaMbhae pattie puppha hariyagarerijjamANe sirIe atIva atIva uvasobhemANe uvasobhemANe ciTThati / tae NaM se gosAle maMkhaliputte taM tilathaMbhagaM pAsati pA0 2 mamaM vaMdati nama'sati, vaM0 2 evaM vadAsI - esaM NaM bhaMte! tilathaMbhae kiM nipphajjissati, no nipphajjissati ? ete ya satta tilapupphajIvA uddAittA uddAitA kahiM gacchihiMti? kahiM uvavajjihiMti ? tae NaM ahaM goyamA ! gosAlaM maMkhaliputtaM evaM vayAsI - gosAlA ! esa NaM tilathaMbhae nipphajjissati, no na nipphajjissai; ee ya satta tilapupphajIvA uddAittA uddAittA eyassa ceva tilathaMbhagassa egAe tilasaMgaliyAe satta tilA pccaayaaissNti| taNaM se gosAle maMkhaliputte mamaM evaM AikkhamANassa eyamaTThe no saddahati, no pattiyati, no roei; etamaTThaM asaddahamANe apattiyamANe aropamANe mamaM paNihAe `ayaM NaM micchAvAdI bhavatu' tti kaT mamaM aMtiyAo saNiyaM saNiyaM paccosakkar3a, sa0 pa02 jeNeva se tilathaMbhae teNeva uvAgacchati, u02 taM tilathaMbhagaM saleThuyAyaM ceva uppADei, u02 egaMte eDeti, takkhaNamettaM ca NaM goyamA ! divve abbhavaddalae paaubbhuue| tae NaM se divve abbhavaddalae khippAmeva pataNataNAti, khippA0 pa0 2 khippAmeva pavijjuyAti, khi0 pa02 khippAmeva naccodagaM nAtimaTyiM paviralapapphusiyaM rayareNuviNAsaNaM divvaM salilodagaM vAsaM vAsati jeNaM se tilathaMbhae Asatthe paccAyAte baddhamUle tattheva ptitttthie| te ya satta tilapupphajIvA uddAittA uddAittA tasseva tilathaMbhagassa egAe tilasaMgaliyAe satta tilA pccaayaataa| [641] tae NaM ahaM goyamA ! gosAleNaM maMkhaliputteNaM saddhiM jeNeva kummaggAme nagare teNeva uvAgacchAmi / tae NaM tassa kummaggAmassa nagarassa bahiyA vesiyAyaNe nAmaM bAlatavassI chaTThachaTTheNaM aNikkhitteNaM tavokammeNaM uDDhaM bAhAo pagijjhiyA pagijjhiyA sUrAbhimuhe AyAvaNabhUmIe AyAvemANe viharati, AdiccateyataviyAo ya se chappadAo savvao samaMtA abhinissavaMti, pANa- bhUya-jIvasattadayaTThayAe ca NaM paDiyAo paDiyAo tattheva tattheva bhujjo bhujjo paccorubheti / taNaM se gosAle maMkhaliputte vesiyAyaNaM bAlatavassiM pAsati pA02 mamaM aMtiyAo saNiyaM saNiyaM paccosakkati, mamaM0 pa02 jeNeva vesiyAyaNe bAlatavassI teNeva uvAgacchati, uvA0 2 vesiyAyaNaM bAlatavassiM evaM vayAsi - - kiM bhavaM muNI muNie? udAhu jUyAsejjAyarae? tae NaM se vesiyAyaNe bAlatavassI gosAlassa maMkhaliputtassa eyamaTThe No ADhAti no parijANati, tusiNIe saMciTThati / tae NaM se gosAle maMkhaliputte vesiyAyaNaM bAlatavassiM doccaM pi taccaM pi evaM vayAsI - kiM bhavaM muNI muNie jAva sejjAyarae ? tae NaM se vesiyAyaNe bAlatavassI gosAleNaM maMkhaliputteNaM doccaM pi taccaM pi evaM vutte samANe Asurute jAva misimisemANe AyAvaNabhUmIo paccorubhati, AyAvaNa0 pa0 2 teyAsamugdhAeNaM samohannati, [dIparatnasAgara saMzodhitaH ] [316] [5-bhagavaI] Page #318 -------------------------------------------------------------------------- ________________ sataM - 15, vaggo, sattaMsattaM-, uddeso te0sa02 sattaTThapayAiM paccosakkati, sa0 pa0 2 gosAlassa maMkhaliputtassa vahAe sarIragaMsi teyaM nisirati / tae NaM ahaM goyamA ! gosAlassa maMkhaliputtassa aNukaMpaNaTTyAe vesiyAyaNassa bAlatavassissa teyapaDisAharaNaTThayAe ettha NaM aMtarA sIyaliyaM teyalessaM nisirAmi, jAe sA mamaM sIyaliyAe teyalessAe vesiyAyaNassa bAlatavassissa usuNA teyalessA paDihayA / tae NaM se vesiyAyaNe bAlatavassI mamaM sIyaliyAe teyalessAe sAusuNaM teyalessaM paDihayaM jANittA gosAlassa ya maMkhaliputtassa sarIragassa kiMci AbAhaM vA vAbAhaM vA chavicchedaM vA akIramANaM pAsittA sAaM usuNaM teyalessaM paDisAharati, sAusuNaM teyalessaM paDisAharittA mamaM evaM vayAsI --se gatameyaM bhagavaM!, gatatamayaM bhagavaM ! | taNaM se gosAle maMkhaliputte mamaM evaM vayAsI - kiM NaM bhaMte! esa jUyAsejjAyara tubbhe evaM vadAsI --se gayametaM bhagavaM! gayagayametaM ! ' ? tae NaM ahaM goyamA ! gosAlaM maMkhaliputtaM evaM vadAmi--"tumaM NaM gosAlA! vesiyAyaNaM bAlatavassiM pAsasi, pA02 mamaM aMtiyAto saNiyaM saNiyaM paccosakkasi, pa0 2 jeNeva vesiyAyaNe bAlatavassI teNeva uvAgacchasi te0 u0 2 vesiyAyaNaM bAlatavassiM evaM vayAsI - kiM bhavaM muNie? udAhu jUyAsejjAyarae ? tae NaM se vesiyAyaNe bAlatavassI tava eyamaTThaM no ADhAti, no parijANati, tusiNIe saMciTThati / tae NaM tumaM gosAlA! vesiyAyaNaM bAlatavassiM doccaM pi taccaM pievaM vayAsI- kiM bhavaM muNI jAva sejjAyarae ? tae NaM se vesiyAyaNe bAlatavassI tumaM (? me) doccaM pi taccaM pi evaM vRtte samANe Asurute jAva paccosakkati, pa0 2 tava vahAe sarIragaMsi teyaM nisirati / tae NaM ahaM gosAlA! tava aNukaMpaNaTThatAe vesiyAyaNassa bAlatavassissa usiNateyapaDisAharaNaTThayAe ettha NaM aMtarA sIyaliyaM teyalessaM nisirAmi jAva paDihayaM jANittA tava ya sarIragassa kiMci AbAhaM vA vAbAhaM vA chavicchedaM vA akIramANaM pAsittA sAyaM usuNaM teyalessaM paDisAharati, sAyaM0 pa0 2 mamaM evaM vayAsI-se gayameyaM bhagavaM!, gayagayameyaM bhgvN!"| taNaM se gosAle maMkhaliputte mamaM aMtiyAo eyamaTThe soccA nisamma bhIe jAva saMjAyabhaye mamaM vaMdati nama'sati, mamaM vaM0 2 evaM vayAsI - kahaM NaM bhaMte! saMkhittaviulateyalesse bhavati ? tae NaM ahaM goyamA ! gosAlaM maMkhaliputtaM evaM vayAmi je NaM gosAlA ! egAe saNahAe kummAsapiMDiyAe egeNa ya viyaDAsaeNaM chaTThachaTTheNaM anikkhitteNaM tavokammeNaM uDDhaM bAhAo pagijjhiya pagijjhiya jAva viharai se NaM aMto chaNhaM mAsANaM saMkhittaviulateyalesse bhavati / tae NaM se gosAle maMkhaliputte mamaM eyamaTThe sammaM viNaeNaM paDissuNeti / [642] tae NaM ahaM goyamA ! annadA kadAyi gosAleNaM maMkhaliputteNaM saddhiM kummaggAmAo nagarAo siddhatthaggAmaM nagaraM saMpatthie vihArAe / jAhe ya mo taM desaM havvamAgayA jattha NaM se tilathaMbhae / tae NaM se gosAle maMkhaliputte mamaM evaM vadAsi --"tubbhe NaM bhaMte! tadA mamaM evaM Aikkhaha jAva parUveha`gosAlA ! esa NaM tilathaMbhae nipphajjissati, no na nippha0, taM ceva jAva paccAyAissaMti taM NaM micchA, imaM NaM paccakkhameva dIsati esa NaM se tilathaMbhae No nipphanne, anipphannameva; te ya satta tilapupphajIvA uddAttA uddAittA no eyassa ceva tilathaMbhagassa egAe tilasaMgaliyAe satta tilA paccAyAtA" / tae NaM ahaM goyamA! gosAlaM maMkhaliputtaM evaM vadAmi - "tumaM NaM gosAlA! tadA mamaM evaM AikkhamANassa jAva parUvemANassa eyamaTThe no saddahasi, no pattiyasi, no roesi, eyamaTThe asaddahamANe apattiyamANe aropamANe [dIparatnasAgara saMzodhitaH] [317] [5-bhagavaI] Page #319 -------------------------------------------------------------------------- ________________ sataM-15, vaggo-,sattaMsattaM-, uddeso mamaM paNihAe `ayaM NaM micchAvAdI bhavatu tti kaTTTu mamaM aMtiyAo saNiyaM saNiyaM paccosakkasi, pa0 2 jeNeva se tilathaMbhae teNeva uvAgacchasi 30 2 jAva egaMtamaMte eDesi, takkhaNamettaM gosAlA ! divve abbhavaddalae paatthbbhuute| tae NaM se divve abbhavaddalae khippAmeva0, taM ceva jAva tassa ceva tilathaMbhagas egAe tilasaMgaliyAe satta tilA paccAyAyA / taM esa NaM gosAlA! se tilathaMbhae nipphanne, No anipphannameva, te ya satta tilapupphajIvA uddAittA uddAittA eyassa ceva tilathaMbhagassa egAe tilasaMgaliyA satta tilA pccaayaataa| evaM khalu gosAlA! vaNassatikAiyA pauparihAraM pariharaMti" / tae NaM se gosAle maMkhaliputte mamaM evamAikkhamANassa jAva parUvemANassa eyamaTThe no sddhti3| etamaTThaM asaddahamANe jAva aroyemANe jeNeva se tilathaMbhae teNeva uvAgacchati, 02 ta tilathaMbhayAo taM tilasaMgaliyaM khuDati khuDittA karatalaMsi satta tile papphoDe / tae NaM tassa gosAlassa maMkhaliputtassa te satta tile gaNemANassa ayameyArUve ajjhatthie jAva samuppajjitthA evaM khalu savvajIvA vi pauT-parihAraM pariharati / esa NaM goyamA ! gosAlassa maMkhaliputtassa pauT / esa NaM goyamA ! gosAlassa maMkhaliputtassa mamaM aMtiyAo AyAe avakkamaNe pannatte / [643]tae NaM se gosAle maMkhaliputte egAe saNahAe kummAsapiMDiyAe egeNa ya viyaDAsaeNaM chaTThachaTTheNaM anikkhitteNaM tavokammeNaM uDDhaM bAhAo pagijjhiya jAva viharai / tae NaM se gosAle maMkhaliputte aMto chahaM mAsANaM saMkhittaviulateyalesse jAte / [644] tae NaM tassa gosAlassa maMkhaliputtassa annadA kadAyi ime chaddisAcarA aMtiyaM pAdubbhavitthA, taM jahA- soNe0, taM caiva savvaM jAva ajiNe jiNasaddaM pagAsemANe viharati / taM no khalu goyamA! gosAle maMkhaliputte jiNe, jiNappalAvI jAva jiNasaddaM pagAsemANe viharati / gosAle NaM maMkhaliputte ajiNe jiNappalAvI jAva pagAsemANe viharati / tae NaM sA mahatimahAliyA mahaccaparisA jahA sive jAva pddigyaa| taNaM sAvatthIe nagarIe siMghADaga jAva bahujaNo annamannassa jAva parUvei--"jaM NaM devANuppiyA! gosAle maMkhaliputte jiNe jiNappalAvI jAva viharati taM micchA, samaNe bhagavaM mahAvIre evaM Aikkhati jAva parUveti evaM khalu tassa gosAlassa maMkhaliputtassa maMkhalI nAmaM maMkhe pitA hotthA / ta NaM tassa maMkhalissa0, evaM ceva savvaM bhANitavvaM jAva ajiNe jiNasaddaM pakAsemANe viharati / taM no khalu gosAle maMkhaliputte jiNe jiNappalAvI jAva viharati, gosAle NaM maMkhaliputte ajiNe jiNappalAvI jAva viharati / samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva jiNasaddaM pagAsemANe viharati " / taNaM se gosAle maMkhaliputte bahujaNassa aMtiyaM eyamaTThe soccA nisamma Asurute jAva misimisemANe AtAvaNabhUmito paccorubhati, A0 pa0 2 sAvatthiM nagariM majjhamajjheNaM jeNeva hAlAhalA kuMbhakArIe kuMbhakArAvaNe teNeva uvAgacchai, te0 30 2 hAlAhalAe kuMbhakArIe kubhakArAvaNaMsi AjIviyasaMghasaMparivuDe mahatA amarisaM vahamANe evaM vA vi viharati / [645] teNaM kAleNaM teNaM samayeNaM samaNassa bhagavato mahAvIrassa aMtevAsI ANaMde nAmaM there pagatibhaddae jAva viNIe chaTThachaTTheNaM aNikkhitteNaM tavokammeNaM saMjameNaM tavasA appANaM bhAvemANe vihrti| tae NaM se ANaMde there chaTThakkhamaNapAraNagaMsi paDhamAe porisIe evaM jahA goyamasAmI taheva Apucchai, taheva jAva ucca-nIya-majjhima jAva aDamANe hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa [dIparatnasAgara saMzodhitaH ] [318] [5-bhagavaI] Page #320 -------------------------------------------------------------------------- ________________ sataM-15, vaggo-,sattaMsattaM-, uddeso adUrasAmaMteNaM vItIvayati / taNaM se gosAle maMkhaliputte ANaMda theraM hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa adUrasAmaMteNaM vItIvayamANaM pAsati, pAsittA evaM vayAsI - ehi tAva ANaMdA! io egaM mahaM ovamiyaM nisaamehi| taNaM se ANaMde there gosAleNaM maMkhaliputteNaM evaM vutte samANe jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe jeNeva gosAle maMkhaliputte teNeva uvAgacchati / taNaM se gosAle maMkhaliputte ANaMda theraM evaM vadAsI -- "evaM khalu ANaMdA! ito cirAtIyAe addhAe keyI uccAvayA vaNiyA attha'tthI atthaluddhA atthagavesI atthakaMkhiyA atthapivAsA atthagavesaNayAe nANAvihaviulapaNiyabhaMDamAyAe sagaDI - sAgaDeNaM subahuM bhatta-pANapatthayaNaM gahAya egaM mahaM agAmiyaM aNohiyaM chinnAvAyaM dIhamaddhaM aDaviM annuppvitttthaa| "tae NaM tesiM vaNiyANaM tIse akAmiyAe aNohiyAe chinnAvAyAe dIhamaddhArA aDavIe kaMcidesaM aNuppattANaM samANANaM se puvvagahie udae aNupuvveNaM paribhujjamANe paribhujjamANe jhiinne| "tae NaM te vaNiyA jhINodagA samANA taNhAe paribbhavamANA annamannaM saddAveMti, anna0 evaM vayAsi--`evaM khalu devANuppiyA! amhaM imIse akAmiyAe jAva aDavIe kaMci desaM aNuppattANaM samANANaM se puvvagahite udae aNupuvveNaM paribhujjamANe paribhujjamANe jhINe, taM seyaM khalu devANuppiyA! amhaM imIse akAmiyAe jAva aDavIe udagassa savvato samaMtA maggaNagavesaNaM karettae'tti kaT annamannassa aMtiyaM eyamaTThe paDisurNeti, anna0 paDi0 2 tIse NaM agAmiyAe jAva aDavIe udagassa savvao samaMtA maggaNagavesaNaM kareMti / udagassa savvato samaMtA maggaNagavesaNaM karemANA egaM mahaM vaNasaMDa AsAdeMti kiNhaM kiNhobhAsaM jAva nikuraMbabhUyaM pAsAdIyaM jAva paDirUvaM / tassa NaM vaNasaMDassa bahumajjhadesabhAe ettha NaM mahegaM vammIyaM AsAdeMti / tassa NaM vammIyassa cattAri vappUo abbhuggAo abhinisaDhAo, tiriyaM susaMpaggahitAo, ahe pannagaddharuvAo pannagaddhasaMThANasaMThiyAo pAsAdIyAo jAva pddiruvaao| "tae NaM te vaNiyA haTThatuTTha0 annamannaM saddAveMti, anna0 sa02 evaM vayAsI evaM khalu devANuppiyA! amhe imIse akAmiyAe jAva savvato samaMtA maggaNagavesaNaM karemANehiM ime vaNasaMDe AsAdite kiNhe kiNhobhAse0, imassa NaM vaNasaMDassa bahumajjhadesabhAe ime vammIe AsAdie, imassa vammIyassa cattAri vappUo abbhuggayAo jAva paDirUvAo, taM seyaM khalu devANuppiyA ! amhaM imassa vammIyassa paDhamaM vapuM bhiMdittae avi yA iMtha orAlaM udagarayaNaM assAdessAmo' / "tae NaM te vaNiyA annamannassa aMtiyaM etamaTTha paDissurNeti, anna0 pa0 2 tassa vammIyassa paDhamaM vapuM bhiMdaMti, te NaM tattha acchaM patthaM jaccaM taNuyaM phAliyavaNNAbhaM orAlaM udagarayaNaM AsAdeMti / "tae NaM te vaNiyA haTThatuTTha0 pANiyaM pibaMti pA0 pi02 vAhaNAI pajjaMti, vA0 pa0 2 bhAyaNAiM bhareMti, bhA0 bha0 2 doccaM pi annamannaM evaM vadAsI - evaM khalu devANuppiyA! amhehiM imassa vammIyassa paDhamAe vapUe bhinnAe orAle udagarayaNe assAdie, taM seyaM khalu devANuppiyA! amhaM imassa vammIyassa doccaM pi vapuM bhiMdittae, avi yA iMtha orAlaM suvaNNarayaNaM assAdessAmo / [dIparatnasAgara saMzodhitaH] [319] [5-bhagavaI] Page #321 -------------------------------------------------------------------------- ________________ sataM-15, vaggo- ,sattaMsattaM- , uddeso "tae NaM te vaNiyA annamannassa aMtiyaM eyamalaiM paDissuNeti, anna0 pa0 2 tassa vammIyassa doccaM pi vapuM bhiNdNti| te NaM tattha acchaM jaccaM tAvaNijjaM mahatthaM mahagghaM maharihaM orAlaM suvaNNarayaNaM assaadeti| "tae NaM te vaNiyA haTThatuTTha0 bhAyaNAI bhareMti, bhA0 bha02 pavahaNAiM bhareMti, pa0 bha02 taccaM pi annamannaM evaM vadAsi--evaM khalu devANuppiyA! amhe imassa vammIyassa paDhamAe vapUe bhinnAe orAle udagarayaNe assAdie, doccAe vapUe bhinnAe orAle suvaNNarayaNe assAdie taM seyaM khalu devANuppiyA! amhaM imassa vammIyassa taccaM pi vapuM bhiMdittae, avi yA iMtha orAlaM maNirayaNaM assaadessaamo| tae NaM te vaNiyA annamannassa aMtiyaM etamaTheM paDisuNeti, anna0 pa02 tassa vaMmiyassa taccaM pi vapuM bhiNdNti| te NaM tattha vimalaM nimmalaM nittalaM nikkalaM mahatthaM mahagdhaM maharihaM orAlaM maNirayaNaM assaadeti| "tae NaM te vaNiyA haTTatuTTha0 bhAyaNAI bhareMti, bhA0 bha0 2 pavahaNAI bhareMti, pa0 bha0 2 caThatthaM pi annamannaM evaM vadAsI-evaM khalu devANuppiyA! amhe imassa vammIyassa paDhamAe vapUe bhinnAe orAle udagarayaNe assAdie, doccAe vappUe bhinnAe orAle suvaNNarayaNe assAdie, taccAe vapUe bhinnAe orAle maNirayaNe assAdie, taM seyaM khalu devANuppiyA! amhaM imassa vammIyassa cautthaM pi vapuM bhiMdittae, avi yA iMtha uttamaM mahagghaM maharihaM orAlaM vairarataNaM assaadessaamo| / ___"tae NaM tesiM vaNiyANaM ege vaNie hiyakAmae suhakAmae patthakAmae ANukaMpie nissesie hiya-suha-nissesakAmae te vaNie evaM vayAsI-evaM khalu devANuppiyA! amhe imassa vammIyassa paDhamAe vapUe bhinnAe orAle udagarayaNe jAva taccAe vapUe bhinnAe orAle maNirayaNe assAdie, taM hou alAhi pajjataM Ne, esA cautthI vapU mA bhijjau, cautthI NaM vapU sauvasaggA yAvi hojjaa| "tae NaM te vaNiyA tassa vaNiyassa hiyakAmagassa suhakAma0 jAva hiya-suhanissesakAmagassa evamAikkhamANassa jAva parUvemANassa etamalaiM no saddahati jAva no royeMti, etamalaiM asaddahamANA jAva aroyemANA tassa vammIyassa cautthaM pi vapuM bhiMdaMti, te NaM tattha uggavisaM caMDavisaM ghoravisaM mahAvisaM atikAyamahAkAyaM masi-mUsAkAlagaM nayaNavisarosapuNNaM aMjaNapuMjanigarappagAsaM rattacchaM jamalajuvalacaMcalacalaMtajIhaM dharaNitalaveNibhUyaM ukkaDaphuDakuDilajaDulakakkhaDavikaDaphaDADovakaraNadacchaM lohAgaradhammamANadhamadhameMtaghosaM aNAgaliyacaMDativvarosaM samuhiM turiyaM cavalaM dhamaMtaM diTThIvisaM sappaM sNghaati| tae NaM se diTThIvise sappe tehiM vaNiehiM saMghaTiAe samANe Asurute jAva misimisemANe saNiyaM saNiyaM uTheti, 30 2 sarasarasarassa vammIyassa siharatalaM duhati, sara0 dra0 2 AdiccaM NijjhAti, A0 Ni 2 te vaNie aNimisAe diTThIe savvato samaMtA smbhiloeti| tae NaM te vaNiyA teNaM diTThIviseNaM sappeNaM aNimisAe diTThIe savvao samaMtA samabhiloiyA samANA khippAmeva sabhaMDamattovagaraNamAyA egAhaccaM kUDAhaccaM bhAsarAsIkayA yAvi hotthaa| tattha NaM je se vaNie tesiM vaNiyANaM hiyakAmae jAva hiya-suha-nissesakAmae se NaM ANukaMpitAe devayAe sabhaMDamattovakaraNamAyAe niyagaM nagaraM saahie| "evAmeva ANaMdA! tava vi dhammAyarieNaM dhammovaesaeNaM samaNeNaM nAyapatteNaM orAle pariyAe assAdi, orAlA kitti-vaNNa-sadda-silogA sadevamaNuyAsure loe puvaMti guvaMti tuvaMti iti khalu samaNe [dIparatnasAgara saMzodhitaH] [320] [5-bhagavaI Page #322 -------------------------------------------------------------------------- ________________ sataM-15, vaggo- ,sattaMsattaM- , uddeso bhagavaM mahAvIre, iti khalu samaNe bhagavaM mhaaviire'| taM jadi me se ajja kiMci vadati to NaM taveNaM teeNaM egAhaccaM kUDAhaccaM bhAsarAsiM karemi jahA vA vAleNaM te vnniyaa| tumaM ca NaM ANaMdA! sArakkhAmi saMgovAmi jahA vA se vaNie tesiM vaNiyANaM hitakAmae jAva nissesakAmae ANukaMpiyAe devayAe sabhaMDamattovagaraNa jAva saahie| taM gaccha NaM tumaM ANaMdA! tava dhammAyariyassa dhammovadesagassa samaNassa NAtaputtassa eyama- prikhehi|" tae NaM se ANaMde there gosAleNaM maMkhaliputteNaM evaM vutte samANe bhIe jAva saMjAyabhaye gosAlassa maMkhaliputtassa aMtiyAo hAlAhalAe kuMbhakArIe kuMbhakArAvaNAo paDinikkhamati, pa0 2 sigdhaM turiyaM 5 sAvatthiM nagari majjhaMmajjheNaM niggacchai, ni0 2 jeNeva koTThae cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvA0 2 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM kareti, ka0 2 vaMdati namaMsati, vaM0 2 evaM vayAsI--"evaM khalu ahaM bhaMte! chaTThakkhamaNapAraNagaMsi tubbhehiM abbhaNuNNAe samANe sAvatthIe nagarIe ucca-nIya jAva aDamANe hAlAhalAe kuMbhakArIe jAva viiyiivyaami| tae NaM se gosAle maMkhalipute mamaM hAlAhalAe jAva pAsitA evaM vadAsi--ehi tAva ANaMdA! io egaM mahaM ovamiyaM nisaamehi| tae NaM ahaM gosAleNaM maMkhaliputteNaM evaM vutte samANe jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe jeNeva gosAle maMkhaliputte teNeva uvaagcchaami| tae NaM se gosAle maMkhaliputte mamaM evaM vayAsI--evaM khalu ANaMdA! ito cirAtIAe addhAe keyi uccAvayA vaNiyA0, evaM taM ceva jAva savvaM niravasesaM bhANiyavvaM jAva niyaganagaraM saahie| taM gaccha NaM tumaM ANaMdA! tava dhammAyariyassa dhammova0 jAva prikhehi'| [646] taM pabhU NaM bhaMte! gosAle maMkhaliputte taveNaM teeNaM egAhaccaM kUDAhaccaM bhAsarAsiM karettae? visae NaM bhaMte! gosAlassa maMkhaliputtassa jAva karettae? samatthe NaM bhaMte! gosAle jAva karettae?" "pabhU NaM ANaMdA! gosAle maMkhaliputte taveNaM jAva karettae, visae NaM ANaMdA! gosAlassa jAva karettae, samatthe NaM ANaMdA! gosAle jAva krette| no ceva NaM arahaMte bhagavaMte, pAritAvaNiyaM puNa krejjaa| jAvatie NaM ANaMdA! gosAlassa maMkhaliputtassa tavatee eto aNaMtaguNavisiTThayarAe ceva tavatee aNagArANaM bhagavaMtANaM, khaMtikhamA puNa aNagArA bhgvNto| jAvaie NaM ANaMdA! aNagArANaM bhagavaMtANaM tavatee eto aNaMtaguNavisiTThayarAe ceva tavatee therANaM bhagavaMtANaM, khaMtikhamA puNa therA bhgvNto| jAvatie NaM ANaMdA! therANaM bhagavaMtANaM tavatee eto aNaMtaguNavisiTThayarAe ceva tavatee arahaMtANaM bhagavaMtANaM, khaMtikhamA puNa arahaMtA bhgvNto| taM pabhU NaM ANaMdA! gosAle maMkhaliputte taveNaM teyeNaM jAva karettae, visae NaM ANaMdA! jAva karetae, samatthe NaM ANaMdA! jAva karettae; no ceva NaM arahaMte bhagavaMte, pAriyAvaNiyaM paNa karejjA / [647] taM gaccha NaM tumaM ANaMdA! goyamAINaM samaNANaM niggaMthANaM eyamaTheM parikahehi--mA NaM ajjo! tubbhaM keyi gosAlaM maMkhaliputtaM dhammiyAe paDicoyaNAe paDicoetu, dhammiyAe paDisAraNAe paDisAreTha, dhammieNaM paDoyAreNaM pddoyaareu| gosAle NaM maMkhaliputte samaNehiM niggaMthehiM micchaM vippddivnne"| tae NaM se ANaMde there samaNeNaM bhagavatA mahAvIreNaM evaM vutte samANe samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaM0 2 jeNeva goyamAdI samaNA niggaMthA teNeva uvAgacchati, te0 uvAgacchittA gotamAdI samaNe niggaMthe AmaMteti, A0 2 evaM vayAsi-evaM khalu ajjo! chaTThakkhamaNapAraNagaMsi samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe sAvatthIe nagarIeucca-nIya0, taM ceva savvaM jAva nAyaputtassa eyama- parikahehi0, taM [dIparatnasAgara saMzodhitaH] [321] [5-bhagavaI Page #323 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso [? ceva jAva] mA NaM ajjo! tubbhaM keyi gosAlaM maMkhaliputtaM dhammiyAe paDicoyaNAe paDicoeTha jAva micchaM vippddivnne| [648] jAvaM ca NaM ANaMde there goyamAINaM samaNANaM niggaMthANaM eyamalaiM parikaheti tAvaM ca NaM se gosAle maMkhaliputte hAlAhalAe kuMbhakArIe kuMbhakArAvaNAo paDinikkhamati, paDi0 2 AjIviyasaMghasaMparivar3e mahayA amarisaM vahamANe sigghaM tariyaM jAva sAvatthiM nagariM majjhamajheNaM niggaccha jeNeva koTThae cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, te0 30 2 samaNassa bhagavato mahAvIrassa adUrasAmaMte ThiccA samaNaM bhagavaM mahAvIraM evaM vadAsI-- "suThu NaM AThaso! kAsavA! mamaM evaM vadAsI, sAha NaM Auso! kAsavA! mamaM evaM vadAsI-- 'gosAle maMkhaliputte mamaM dhammaMtevAsI, gosAle maMkhaliputte mamaM dhmmNtevaasii'| je NaM se gosAle maMkhaliputte tava dhammaMtevAsI se NaM sukke sukkAbhijAie bhavittA kAlamAse kAlaM kiccA annayaresu devaloesu devattAe uvvnne| ahaM NaM udAI nAmaM kaMDiyAyaNie ajjuNassa goyamaputtassa sarIragaM vippajahAmi, ajju0 vippa0 2 gosAlassa maMkhaliputtassa sarIragaM aNuppavisAmi, go0 aNu0 2 imaM sattamaM pauTA parihAraM prihraami| ___ "je vi yAI Auso! kAsavA! amhaM samayaMsi keyi sijjhiMsu vA sijjhaMti vA sijjhissaMti vA savve te caurAsItiM mahAkappasayasahassAI sata divve sata saMjUhe satta sannigabbhe satta pauTA parihAre paMca kammuNi sayasahassAiM saTAThiM ca sahassAI chacca sae tiNNi ya kammase aNupuvveNaM khavaittA tao pacchA sijjhaMti, bujjhaMti, muccaMti, parinivvAiMti savvadukkhANamaMtaM kareMsu vA, kareMti vA, karissaMti vaa| "se jahA vA gaMgA mahAnadI jato pavUDhA, jahiM vA pajjuvatthitA, esa NaM addhA paMca joyaNasatAI AyAmeNaM, addhajoyaNaM vikkhaMbheNaM, paMca dhaNusayAI oveheNaM, eeNaM gaMgApamANeNaM satta gaMgAo sA egA mahAgaMgA, satta mahAgaMgAo sA egA sAINagaMgA, satta sAdINagaMgAo sA egA maDDagaMgA, satta maDDagaMgAo sA egA lohiyagaMgA, satta lohiyagaMgAo sA egA AvatIgaMgA, satta AvatIgaMgAo sA egA paramAvatI, evAmeva sapuvvAvareNaM egaM gaMgAsayasahassaM sattarasa ya sahassA chacca aguNapannaM gaMgAsatA bhavaMtIti mkkhaayaa| tAsiM vihe uddhAre pannate, taM jahA--suhamaboMdikalevare ceva, bAdaraboMdikalevare cev| tattha NaM je se suhamaboMdikalevare se tthppe| tattha NaM je se bAdaraboMdikalevare tato NaM vAsasate gate vAsasate gate egamegaM gaMgAvAlayaM avahAya jAvatieNaM kAleNaM se koThe khINe NIrae nilleve niTThie bhavati se taM sare srppmaanne| eeNaM sarappamANeNaM tiNNi sarasayasAhassIo se ege mhaakppe| caurAsItiM mahAkappasayasahassAiM se ege mhaamaannse| aNaMtAto saMjUhAto jIve cayaM cayittA uvarille mANase saMjUhe deve uvvjjti| se NaM tattha divvAI bhogabhogAI bhuMjamANe viharai, viharittA tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM aNaMtaraM cayaM cayittA paDhame sannigabbhe jIve pccaayaati| se NaM taohiMto aNaMtaraM uvvaTitA majjhille mANase saMjUhe deve uvvjji| se NaM tattha divvAiM bhogabhogAiM jAva viharitA tAo devalogAo Ayu0 jAva caitA docce sannigabbhe jIve pccaayaati| se NaM tatohiMto aNaMtaraM uvvaTiAtA heTThille mANase saMjUhe deve uvvjji| se NaM tattha divvAiM jAva caittA tacce sannigabbhe jIve pccaayaati| se NaM taohiMto jAva uvvaTittA uvarillemANusuttare saMjUhe deve uvvjjti| se NaM tattha [dIparatnasAgara saMzodhitaH] [322] [5-bhagavaI] Page #324 -------------------------------------------------------------------------- ________________ sataM-15, vaggo-,sattaMsattaM-, uddeso divvAiM bhoga0 jAva caittA catutthe sannigabbhe jIve paccAyAti / se NaM taohiMto anaMtaraM uvvaTttiA majjhille mANusuttare saMjUhe deve uvvjjti| se NaM tattha divvAiM bhoga0 jAva caitA paMcame saNNigabbhe jIve paccAyAti / se NaM taohiMto anaMtaraM uvvaTttiA hiTThille mANusuttare saMjUhe deve uvavajjai / se NaM tattha divvAiM bhoga0 jAva caittA chaTThe saNNigabbhe jIve paccAyAti / se NaM taohiMto anaMtaraM uvvaTttiA baMbhaloge nAmaM se kappe pannatte pAINapaDINAyate udINadAhiNavitthiNNe jahA ThANapade jAva paMca vaDeMsayA pannattA, taM jahA - asogavaDeMsae jAva paDiruvA / se NaM tattha deve uvavajjati / se NaM tattha dasa sAgarovamAiM divvAiM bhoga0 jAva caitA sattame sannigabbhe jIve pccaayaati| se NaM tattha navaNhaM mAsANaM bahupaDipuNNANaM addhaTThamANa jAva vItikkaMtANaM sukumAlagabhaddalae midukuMDalakuMciyakesae maTThagaMDayalakaNNapIDhae devakumArasappa bhae dArae payAti se NaM ahaM kAsavA ! / "tae NaM ahaM Auso ! kAsavA ! komAriyapavvajjAe komAraeNaM baMbhaceravAseNaM aviddhakanna ceva saMkhANaM paDilabhAmi, saMkhANaM paDilabhittA ime satta paT parihAre pariharAmi, taMjahA- eNejjagassa, mallarAmagassa, maMDiyassa, rAhassa, bhAraddAissa, ajjuNagassa gotamaputtassa, gosAlassa maMkhaliputtassa / "tattha NaM je se paDhame pauTparihAre se NaM rAyagihassa nagarassa bahiyA maMDiyakucchiMsi cetiyaMsi udAyissa kaMDiyAyaNiyassa sarIragaM vippajahAmi, udA0 sarIragaM vippajahittA eNejjagassa sarIragaM annuppvisaami| eNejjagassa sarIragaM aNuppavisittA bAvIsaM vAsAiM paDhamaM paDaT parihAraM pariharAmi / "tattha NaM je se docce pauparihAre se NaM uddaMDapurassa nagarassa bahiyA caMdoyaraNaMsi cetiyaMsi eNejjagassa sarIragaM vippajahAmi, eNejjagassa sarIragaM vippajahittA mallarAmagassa sarIragaM aNuppavisAmi; mallarAmagassa sarIragaM aNuppavisittA ekkavIsaM vAsAiM doccaM pauTparihAraM pariharAmi / "tattha NaM je se tacce pauparihAre se NaM caMpAe nagarIe bahiyA aMgamaMdiraMsi cetiyaMsi mallarAmagassa sarIragaM vippajahAmi; mallarAmagassa sarIragaM vippajahittA maMDiyassa sarIragaM aNuppavisAmi, maMDiyassa sarIragaM aNuppavisittA vIsaM vAsAiM taccaM cauT parihAraM pariharAmi / tattha NaM je se cautthe pauTparihAre se NaM vANArasIe nagarIe bahiyA kAmamahAvaNaMsi cetiyaMsi maMDiyassa sarIragaM vippajahAmi, maMDiyassa sarIragaM vippajahittA rAhassa sarIragaM aNuppavisAmi ; rAhassa sarIragaM aNuppavisittA ekkUNavIsaM vAsAI cautthaM pauTparihAraM pariharAmi / tattha NaM je se paMcame pauparihAre se NaM AlabhiyAe nagarIe bahiyA pattakAlagaMsi cetiyaMsi rAhassa sarIragaM vippajahAmi, rAhassa sarIragaM vippajahittA bhAraddAissa sarIragaM aNuppavisAmi, bhAraddAissa sarIragaM aNuppavisittA aTThArasa vAsAiM paMcamaM pauparihAraM pariharAmi / tattha NaM je se chaTThe pauparihAre se NaM vesAlIe nagarIe bahiyA kaMDiyAyaNiyaMsi cetiyaMsi bhAraddAiyassa sarIragaM vippajahAmi, bhAraddAiyassa sarIragaM vippajahittA ajjuNagassa goyamaputtassa sarIragaM aNuppavisAmi ajjuNagassa0 sarIragaM aNuppavisittA sattarasa vAsAiM chaTTha pauT parihAraM pariharAmi / tattha NaM je se sattame pauTparihAre se NaM iheva sAvatthIe nagarIe hAlAhalAe kuMbhakArIe [dIparatnasAgara saMzodhitaH ] [323] [5-bhagavaI] Page #325 -------------------------------------------------------------------------- ________________ sataM-15, vaggo- ,sattaMsattaM- , uddeso kuMbhakArAvaNaMsi ajjuNagassa goyamaputtassa sarIragaM vippajahAmi, ajjuNayassa0 sarIragaM vippajahitA gosAlassa maMkhaliputtassa sarIragaM alaM thiraM dhuvaM dhAraNijjaM sIyasahaM uNhasahaM khuhAsaha vivihadaMsamasagaparIsahovasaggasahaM thirasaMghayaNaM ti kA taM aNuppavisAmi, taM aNuppavisittA solasa vAsAI ima sattamaM pauTA parihAraM prihraami| ___ evAmeva Auso! kAsavA! eeNaM tettIseNaM vAsasaeNaM satta pauTA parihArA parihariyA bhavaMtIti mkkhaataa| taM suThu NaM Auso! kAsavA! mamaM evaM vadAsi, sAdhu NaM Auso! kAsavA! mamaM evaM vadAsi `gosAle maMkhaliputte mamaM dhammaMtevAsI, gosAle maMkhaliputte mamaM dhmmNtevaasitti|" [649] tae NaM samaNe bhagavaM mahAvIre gosAlaM maMkhaliputtaM evaM vadAsi- gosAlA! se jahAnAmae teNae siyA, gAmellaehiM parabbhamANe parabbhamANe katthayi gaDDaM vA dariM vA duggaM vA NiNNaM vA pavvayaM vA visamaM vA aNassAdemANe egeNaM mahaM uNNAlomeNa vA saNalomeNa vA kappAsapomheNa vA taNasUeNa vA attANaM AvarettANaM ciTThajjA, se NaM aNAvarie Avariyamiti appANaM mannati, appacchanne pacchannamiti appANaM mannati, aNilukke Nilukkamiti appANaM mannati, apalAe palAyamiti appANaM mannati, evAmeva tumaM pi gosAlA! aNanne saMte annamiti appANaM uvalabhasi, taM mA evaM gosAlA!, nArihasi gosAlA!, sacceva te sA chAyA, no annaa| [650] tae NaM se gosAle maMkhaliputte samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe Asurutte 5 samaNaM bhagavaM mahAvIraM uccAvayAhi AosaNAhiM Aosati, uccA0 Ao0 2 uccAvayAhiM uddhaMsaNAhiM uddhaMseti, uccA0 302 uccAvayAhiM nibbhacchaNAhiM nibhaccheti, uccA0 ni02 uccAvayAhiM nicchoDaNAhiM nicchoDeti, uccA0 ni0 2 evaM vadAsi--naDhe si kadAyi, viNaDhe si kadAyi, bhaTThe si kadAyi, naTThaviNaTThabhaTThe si kadAyi, ajja na bhavasi, nA hi te mamAhiMto suhmtthi| [651] teNaM kAleNa teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI pAyINajANavae savvANubhUtI NAmaM aNagAre pagatibhaddae jAva viNIe dhammAyariyANurAgeNaM eyamaTheM asaddahamANe uTThAe uTheti, 30 2 jeNeva gosAle maMkhaliputte teNeva uvAgacchai, uvA0 2 gosAlaM maMkhaliputtaM evaM vayAsi--je vi tAva gosAlA! tahArUvassa samaNassa vA mAhaNassa vA aMtiyaM egamavi AriyaM dhammiyaM suvayaNaM nisAmeti se vi tAva taM vaMdati namaMsati jAva kallANaM maMgalaM devayaM cetiyaM pajjuvAsati, kimaMga puNa tumaM gosAlA! bhagavayA ceva pavvAvie, bhagavayA ceva muMDAvie, bhagavayA ceva sehAvie, bhagavayA ceva sikkhAvie, bhagavayA ceva bahassutIkate, bhagavao ceva micchaM vippaDivanne, taM mA evaM gosAlA!, nArihasi gosAlA!, sacceva te sA chAyA, no annaa| tae NaM se gosAle maMkhaliputte savvANubhUiNA aNagAreNaM evaM vutte samANe Asurute savvANubhUti aNagAraM taveNaM teeNaM egAhaccaM kUDAhaccaM bhAsarAsiM kreti| tae NaM se gosAle maMkhaliputte savvANubhUI aNagAraM taveNaM teeNaM egAhaccaM jAva bhAsarAsiM karetA doccaM pi samaNaM bhagavaM mahAvIraM uccAvayAhiM AosaNAhiM Aosai jAva suhmtthi| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa aMtevAsI kosalajANavae sunakkhatte nAmaM aNagAre pagatibhaddae jAva viNIe dhammAyariyANurAgeNaM jahA savvANubhUtI taheva jAva sacceva te sA chAyA, no annaa| [dIparatnasAgara saMzodhitaH] [324] [5-bhagavaI] Page #326 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso tae NaM se gosAle maMkhaliputte sunakkhatteNaM aNagAreNaM evaM vutte samANe Asurute 5 sunakkhattaM aNagAraM taveNaM teeNaM pritaaveti| tae NaM se sunakkhatte aNagAre gosAleNaM maMkhaliputteNaM taveNaM teeNaM paritAvie samANe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvA0 2 samaNaM bhagavaM mahAvIraM tikkhutto vaMdati namaMsati, vaM0 2 sayameva paMca mahavvayAiM Arubheti, sa0 A0 2 samaNA ya samaNIo ya khAmeti, sama0 khA0 2 AloiyapaDikkaMte samAhipatte ANapavvIe kaalgte| tae NaM se gosAle maMkhaliputte sunakkhataM aNagAraM taveNaM teyeNaM paritAvettA taccaM pi samaNaM bhagavaM mahAvIraM uccAvayAhiM AosaNAhiM Aosati savvaM taM ceva jAva suhmtthi| tae NaM samaNe bhagavaM mahAvIre gosAlaM maMkhaliputaM evaM vayAsi-je vi tAva gosAlA! tahAruvassa samaNassa vA mAhaNassa0, vA taM ceva jAva pajjuvAsati, kimaMga puNa gosAlA! tumaM mae ceva pavvAvie jAva mae ceva bahussutIkate mamaM ceva micchaM vippaDivanne?,taM mA evaM gosAlA! jAva no annaa| tae NaM se gosAle maMkhaliputte samaNeNaM bhagavatA mahAvIreNaM evaM vutte samANe Asurute 5 teyAsamugghAteNaM samohannai, teyA0 sa0 2 sattaTThapayAI paccosakkai, sa0 pa0 2 samaNassa bhagavato mahAvIrassa vahAe sarIragaMsi teyaM nisirti| se jahAnAmae vAkkaliyA i vA vAyamaMDaliyA i vA selasi vA kuDDaMsi vA thaMbhaMsi vA thUbhaMsi vA AvArijjamANI vA nivArijjamANI vA sA NaM tattha No kamati, no pakkamati, evAmeva gosAlassa vi maMkhaliputtassa tave teye samaNassa bhagavato mahAvIrassa vahAe sarIragaMsi nisiDhe samANe se NaM tattha no kamati, no pakkamati, aMciaMciM kareti, aMci0 ka02 AdAhiNapayAhiNaM kareti, A0 ka0 2 uDDhe vehAsaM upptie| se NaM tao paDihae paDiniyattamANe tameva gosAlassa maMkhaliputtassa sarIragaM aNuDahamANe aNuDahamANe aMto aMto annuppviddhe| tae NaM se gosAle maMkhaliputte saeNaM teyeNaM annAiThe samANe samaNaM bhagavaM mahAvIraM evaM vadAsi--tumaM NaM Auso! kAsavA! mama taveNaM teeNaM annAiTThe samANe aMto chaNhaM mAsANaM pittajjaraparigayasarIre dAhavakkaMtIe chaThamatthe ceva kAlaM kresssi| tae NaM samaNe bhagavaM mahAvIre gosAlaM maMkhaliputtaM evaM vadAsi-no khalu ahaM gosAlA! tava taveNaM teyeNaM annAiTThe samANe aMto chaNhaM jAva kAlaM karessAmi, ahaM NaM annAI solasa vAsAiM jiNe suhatthI vihrissaami| tumaM NaM gosAlA! appaNA ceva saeNaM teyeNaM annAiTThe samANe aMto sattarattassa pittajjaraparigayasarIre jAva chaThamatthe ceva kAlaM kresssi| tae NaM sAvatthIe nagarIe siMghADaga jAva pahesu bahujaNo annamannassa evamAikkhar3a jAva evaM parUveti--evaM khalu devANuppiyA! sAvatthIe nagarIe bahiyA koTThae cetie ve jiNA saMlaveMti, ege vadati--tumaM puvviM kAlaM karessasi, ege vadati tumaM puvviM kAlaM karessasi, tattha NaM ke sammAvAdI, ke micchAvAdI? tattha NaM je se ahappahANe jaNe se vadati--samaNe bhagavaM mahAvIre sammAvAdI, gosAle maMkhalipute micchaavaadii| ajjo!' ti samaNe bhagavaM mahAvIre samaNe niggaMthe AmaMtetA evaM vayAsi--ajjo! se jahAnAmae taNarAsI ti vA kaTTharAsI ti vA pattarAsI ti vA tayArAsI ti vA tusarAsI ti vA bhusarAsI ti vA gomayarAsI ti vA avakararAsI ti vA agaNijhAmie agaNijhUsie agaNipariNAmie hayateye gayateye naTThateye bhaTThateye lutatee viNaTThateye jAe evAmeva gosAlemaMkhaliputte mamaM vahAe sarIragaMsi teyaM nisiretta| [dIparatnasAgara saMzodhitaH] [325] [5-bhagavaI] Page #327 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso hatateye gatateye jAva viNateye jAe, taM chaMdeNaM ajjo! tubbhe gosAlaM maMkhaliputtaM dhammiyAe paDicoyaNAe paDicodeha, dhammiyAe paDicoyaNAe paDicoetA dhammiyAe paDisAraNAe paDisAreha, dhammiyAe paDisAraNAe paDisArettA dhammieNaM paDoyAreNaM paDiyAreha, dhammieNaM paDoyAreNaM paDoyAretA aTThehi ya hetUhi ya pasiNehi ya vAgaraNehi ya kAraNehi ya nippaThThapasiNavAgaraNaM kreh| tae NaM te samaNA niggaMthA samaNeNaM bhagavayA mahAvIreNaM evaM vuttA samANA samaNaM bhagavaM mahAvIraM vaMdati namasaMti, vaM0 2 jeNeva gosAle maMkhaliputte teNeva uvAgacchaMti, uvA0 2 gosAlaM maMkhaliputtaM dhammiyAe paDicodaNAe paDicodeMti, dha0 pa0 2 dhammiyAe paDisAraNAe paDisAreMti, dha0 pa0 2 dhammieNaM paDoyAreNaM paDoyAreMti, dha0 pa02 aThehi ya heUhi ya kAraNehi ya jAva nippaTThapasiNavAgaraNaM kreNti| tae NaM se gosAle maMkhaliputte samaNehiM niggaMthehiM dhammiyAe paDicoyaNAe paDicoijjamANe jAva nippaTThapasiNavAgaraNe kIramANe Asurute jAva misimisemANe no saMcAeti samaNANaM niggaMthANaM sarIragassa kiMci AbAhaM vA vAbAhaM vA uppAetae, chaviccheyaM vA krette| tae NaM te AjIviyA therA gosAlaM maMkhaliputtaM samaNehiM niggaMthehiM dhammiyAe paDicoyaNAe paDicoijjamANaM, dhammiyAe paDisAraNAe paDisArijjamANaM, dhammieNaM paDoyAreNaM paDoyArijjamANaM aThehi ya heUhi ya jAva kIramANaM AsurutaM jAva misimisemANaM samaNANaM niggaMthANaM sarIragassa kiMci AbAhaM vA vAbAhaM vA chavicchedaM vA akaremANaM pAsaMti, pA0 2 gosAlassa maMkhaliputtassa aMtiyAo atthegaiyA AyAe avakkamaMti, AyAe a0 2 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti, te0 302 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM kareMti; ka0 2 vaMdaMti namasaMti, vaM0 2 samaNaM bhagavaM mahAvIraM uvasaMpajjittANaM vihrNti| atthegaiyA AjIviyA therA gosAlaM ceva maMkhaliputaM uvasaMpajjitANaM vihrNti| tae NaM se gosAle maMkhaliputte jassaTThAe havvamAgae tama- asAhemANe, ruMdAiM paloemANe, dIhaNhAiM nIsasamANe, dADhiyAe lomAI luMcamANe, avaI kaMDUyamANe, puyaliM papphoDemANe, hatthe viNiddhaNamANe, dohi vi pAehiM bhUmi koTomANe hAhA aho! hao'hamassI' ti kA samaNassa bhagavato mahAvIrassa aMtiyAo koTThayAo cetiyAo paDinikkhamati, paDi0 2 jeNeva sAvatthI nagarI jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe teNeva uvAgacchati, te0 30 2 hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagae majjapANagaM piyamANe abhikkhaNaM gAyamANe abhikkhaNaM gAyamANe abhikkhaNaM naccamANe abhikkhaNaM hAlAhalAe kuMbhakArIe aMjalikammaM karemANe sIyalaeNaM maTiyApANaeNaM AyaMcaNiudaeNaM gAyAiM parisiMcemANe vihri| [652] ajjo'ti samaNe bhagavaM mahAvIre samaNe niggaMthe AmaMtetA evaM vayAsi--jAvatie NaM ajjo! gosAleNaM maMkhaliputteNaM mamaM vahAe sarIragaMsi teye nisaThe se NaM alAhi pajjate solasaNhaM jaNavayANaM, taM jahA--aMgANaM vaMgANaM magahANaM malayANaM mAlavagANaM acchANaM vacchANaM koTThANaM pADhANaM lADhANaM vajjANaM molINaM kAsINaM kosalANaM avAhANaM suMbhuttarANaM ghAtAe vahAe ucchAdaNatAe bhaasiikrnntaae| jaM pi ya ajjo! gosAle maMkhaliputte hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbaUNagahatthagae majjapANaM piyamANe abhikkhaNaM jAva aMjalikammaM karemANe viharati tassa vi NaM vajjassa pacchAyaNaTThatAe imAiM aTTha carimAiM pannaveti,taM jahA-- carime pANe, carime geye, carime naTo, [dIparatnasAgara saMzodhitaH] [326] [5-bhagavaI Page #328 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso carime aMjalikamme, carime pukkhalasaMvaTAe mahAmehe, carime seyaNae gaMdhahatthI, carime mahAsilAkaMAe saMgAme, ahaM ca NaM imIse osappiNisamAe caThavIsAe titthakarANaM carime titthakare sijjhissaM jAva aMtaM kressN| jaM pi ya ajjo! gosAle maMkhaliputte sIyalaeNaM maTiyApANaeNaM AdaMcaNiudaeNaM gAyAI parisiMcemANe viharati tassa vi NaM vajjassa pacchAyaNaTThayAe imAI cattAri pANagAI, cattAri apANagAI pnnveti| se kiM taM pANae? pANae caThavihe pannate, taM jahA-gopuTThae hatthamaddiyae Ayavatattae silaapbbhtttthe| se taM paanne| se kiM taM apANae? apANae caThavihe pannate, taM jahA-thAla-pANae tayApANae siMbalipANae suddhpaanne| se kiM taM thAlapANae? thAlapANae je NaM dAthAlagaM vA dAvAragaM vA dAkuMbhagaM vA dAkalasaM vA sIyalagaM ullagaM hatthehiM parAmasai, na ya pANiyaM piyai se taM thaalpaanne| se kiM taM tayApANae? tayApANae je gaM aMbaM vA aMbADagaM vA jahA payogapae jAva boraM vA tiMduruyaM vA taruNagaM AmagaM AsagaMsi AvIleti vA pavIleti, vA, na ya pANiyaM piyai se taM tyaapaanne| se kiM taM siMbalipANae? siMbalipANae je NaM kalasaMgaliyaM vA muggasiMgaliyaM vA mAsasaMgaliyaM vA siMbalisiMgaliyaM vA taruNiyaM AmiyaM AsagaMsi AvIleti vA pavIleti vA, Na ya pANiyaM piyai se taM siNblipaanne| se kiM taM suddhapANae? suddhapANae je NaM chammAse suddhaM khAdimaM khAti-do mAse puDhavisaMthArovagae, do mAse kaTThasaMthArovagae, do mAse dbbhsNthaarovge| tassa NaM bahapaDipuNNANaM chaNhaM mAsANaM aMtimarAIe ime do devA mahiTIyA jAva mahesakkhA aMtiyaM pAubbhavaMti, taM jahA--paNNabhadde ya mANibhadde ya / tae NaM te devA sItalaehiM ullaehiM hatthehiM gAyAI parAmasaMti, je NaM te deve sAtijjati se NaM AsIvisattAe kammaM pakareti, je NaM te deve no sAtijjati tassa NaM saMsi sarIragaMsi agaNikAe sNbhvti| se NaM saeNaM teyeNaM sarIragaM jhAmeti, sarIragaM jhAmettA tato pacchA sijjhati jAva aMtaM kreti| se taM suddhpaanne| tattha NaM sAvatthIe nagarIe ayaMpule NAmaM AjIviovAsae parivasati aDhe jahA hAlAhalA jAva AjIviyasamaeNaM appANaM bhAvemANe vihrti| tae NaM tassa ayaMpulassa AjIviovAsagassa annadA kadAi puvvarattAvarattakAlasamayaMsi kuiMbajAgariyaM jAgaramANassa ayameyArUve ajjhatthie jAva samuppajjitthA-kiMsaMThiyA NaM hallA pannatA?| tae NaM tassa ayaMpulassa AjIviovAsagassa doccaM pi ayameyArUve ajjhatthie jAva samuppajjitthA-evaM khalu mamaM dhammAyarie dhammovaesae gosAle maMkhaliputte uppannanANa-daMsaNadhare jAva savvaNNU savvadarisI iheva sAvatthIe nagarIe hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi AjIviyasaMghasaMparivuDe AjIviyasamaeNaM appANaM bhAvemANe viharati, taM seyaM khalu me kallaM jAva jalaMte gosAlaM maMkhaliputtaM vaMdittA jAva pajjuvAsettA, imaM eyArUvaM vAgaraNaM vAgarittae'tti kaTA evaM saMpeheti, evaM saM0 2 kallaM jAva jalaMte pahAe kaya jAva appamahagghAbharaNAlaMkiyasarIre sAto gihAo paDinikkhamai, sAto0 pa0 2 pAdavihAracAreNaM sAvatthiM nagariM majjhaMmajjheNaM jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe teNeva uvAgacchati,teNeva uvA0 2 [dIparatnasAgara saMzodhitaH] [327] [5-bhagavaI Page #329 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso pAsati gosAlaM maMkhaliputtaM hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbaUNagahatthagayaM jAva aMjalikamma karemANaM sIyalaeNaM maTiAyA jAva gAyAiM parisiMcamANaM, pAsittA lajjie vilie viDDe saNiyaM saNiyaM pccoskki| tae NaM te AjIviyA therA ayaMpulaM AjIviyovAsagaM lajjiyaM jAva paccosakkamANaM pAsaMti, pA02 evaM vadAsi--ehi tAva ayaMpalA! ito| tae NaM se ayaMpule AjIviyovAsae AjIviyatherehiM evaM vutte samANe jeNeva AjIviyA therA teNeva uvAgacchai, uvA0 2 AjIvie there vaMdati namaMsati, vaM0 2 naccAsanne jAva pjjuvaasti| ayaMpula!' ti AjIviyA therA ayaMpulaM AjIviyovAsagaM evaM vadAsi-se nUNaM te ayaMpulA! puvvaratAvarattakAlasamayaMsi jAva kiMsaMThiyA hallA pannatA? tae NaM tava ayaMpulA! doccaM pi ayameyArUve0, taM ceva savvaM bhANiyavvaM jAva sAvatthiM nagari majjhaMmajjheNaM jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe jeNeva ihaM teNeva havvamAgae, se nUNaM te ayaMpulA! aDhe samaDhe?' 'haMtA, atthi'| jaM pi ya ayaMpulA! tava dhammAyarie dhammovaesae gosAle maMkhaliputte hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagae jAva aMjalikammaM karemANe viharai tattha vi NaM bhagavaM imAiM aTTha carimAiM pannaveti,taM jahA--carime pANe jAva aMtaM kressti| jaM pi ya ayaMpulA! tava dhammAyarie dhammovaesae gosAle maMkhaliputte sIyalaeNaM maTiyA jAva viharati, tattha vi NaM bhagavaM imAiM cattAri pANagAI, cattAri apANagAiM pnnveti| se kiM taM pANae? pANae jAva tato pacchA sijjhati jAva aMtaM kreti| taM gaccha NaM tumaM ayaMpulA! esa ceva te dhammAyarie dhammovaesae gosAle maMkhaliputte imaM eyArUvaM vAgaraNaM vaagrehiti| tae NaM se ayaMpule AjIviyovAsae AjIviehiM therehiM evaM vutte samANe haTThatuTTha0 uTThAe uTheti, 302 jeNeva gosAle maMkhaliputte teNeva pahArettha gmnnaae| tae NaM te AjIviyA therA gosAlassa maMkhaliputtassa aMbakUNagaeDAvaNaTThayAe egaMtamaMte saMgAraM kuvvNti| tae NaM se gosAle maMkhalipatte AjIviyANaM therANaM saMgAraM paDicchar3a, saM0 pa0 aMbakUNagaM egaMtamaMte eddei| tae NaM se ayaMpule AjIviyovAsae jeNeva gosAle maMkhaliputte teNeva uvAgacchai, uvA02 gosAlaM maMkhalipte teNeva uvAgacchai, uvA02 gosAlaM maMkhaliptaM tikhto jAva pjjuvaasti| ayaMpulA!' tI gosAle maMkhaliputte ayaMpulaM AjIviyovAsagaM evaM vadAsi--se nUNaM ayaMpulA! puvvaratAvarattakAlasamayaMsi jAva jeNeva mamaM aMtiyaM teNeva havvamAgae, se nUNaM ayaMpulA! aThe samaThe?' 'haMtA, atthi'| taM no khalu esa aMbakUNae, aMbacoyae NaM ese| kiM saMThiyA hallA pannatA? vaMsImUlasaMThiyA hallA pnnnntaa| vINaM vAehi re vIragA!, vINaM vAehi re viirgaa!| tae NaM se ayaMpule AjIviyovAsae gosAleNaM maMkhaliputteNaM imaM eyArUvaM vAgaraNaM vAgarie samANe haTThatuTTha0 jAva hiyae gosAlaM maMkhaliputaM vaMdati namasati, vaM02 pasiNAI pucchar3a, pasi0 pu0 2 aTThAI pariyAdIyati, a0 pa02 uTThAi uTheti, 302 gosAlaM maMkhaliputaM vaMdati namaMsati jAva pddige| tae NaM se gosAle maMkhaliputte appaNo maraNaM Abhoei, appa0 A02 AjIvie there saddAvei, A0 sa0 2 evaM vadAsi--"tubbhe NaM devANuppiyA! mamaM kAlagayaM jANitA surabhiNA gaMdhodaeNaM NhANeha, su0 [dIparatnasAgara saMzodhitaH] [328] [5-bhagavaI Page #330 -------------------------------------------------------------------------- ________________ sataM-15, vaggo-,sattaMsattaM-, uddeso NhA02 pamhalasukumAlAe gaMdhakAsAIe gAyAiM lUheha, gA0 lU0 2 saraseNaM gosIseNaM caMdaNeNaM gAyAI aNuliMpaha, sara0 a0 2 maharihaM haMsalakkhaNaM paDasADagaM niyaMseha, maha0 ni02 savvAlaMkAravibhUsiyaM kareha, sa0 ka02 purisasahassavAhiNiM sIyaM druhaha, puri0 dru02 sAvatthIe nagarIe siMghADaga0 jAva pahesu mahayA mahA saddeNaM ugghosemANA ugghosemANA evaM vadaha-- `evaM khalu devANuppiyA! gosAle maMkhaliputte jiNe jiNappalAvI jAva jiNasaddaM pagAsemANe viharittA imIse osappiNIe cauvIsAe titthagarANaM carimatitthagare siddhe jAva savvadukkhappahINe' / iDhisakkArasamudaeNaM mamaM sarIragassa NIharaNaM kareha" / tae NaM te AjIviyA therA gosAlassa maMkhaliputtassa etamaTTha viNaeNaM paDisurNeti / [653] tae NaM tassa gosAlassa maMkhaliputtassa sattarattaMsi pariNamamANaMsi paDiladdhasammattassa ayameyArUve ajjhatthie jAva samuppajjitthA - No khalu ahaM jiNe jiNappalAvI jAva jiNasaddaM pagAsemANe viharie, ahaM NaM gosAle ceva maMkhaliputte samaNaghAtae samaNamArae samaNapaDiNIe, Ayariya uvajjhAyANaM ayasakAraNa avaNNakArae akittikArae bahUhiM asabbhAvubbhAvaNAhiM micchattA bhinivesehi ya appANaM vA paraM vA tadubhayaM vA vuggAhemANe vuppAemANe viharitA saeNaM teeNaM annAiTThe samANe aMtosattarattassa pittajjaraparigayasarIre dAhavakkaMtIe chaumatthe ceva kAlaM karessaM, samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva jiNasaddaM pagAsemANe viharati / evaM saMpeheti, evaM saM0 2 AjIvie there saddAvei, A0 sa0 2 uccAvayasavahasAvie kareti, uccA0 ka0 2 evaM vadAsi --"no khalu ahaM jiNe jiNappalAvI jAva pakAsemANe viharie, ahaM NaM gosAle ceva maMkhaliputte samaNaghAtae jAva chaumatthe ceva kAlaM karessaM, samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva jiNasaddaM pagAsemANe viharati / taM tubbhe NaM devANuppiyA ! mamaM kAlagayaM jANittA vAme pAe suMbeNaM baMdhaha, vAme0 baM02 tikkhutto muhe uThubhaha, ti0 u0 2 sAvatthIe nagarIe siMghADaga0 jAva pahesu AkaDDhavikaDDhi karemANA mahayA mahayA saddeNaM ugghosemANA ugghosemANA evaM vadaha-- `no khalu devANuppiyA ! gosAle maMkhaliputte jiNe jiNappalAvI jAva viharie, esa NaM gosAle ceva maMkhaliputte samaNaghAyae jAva chaumatthe ceva kAlagate, samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva viharati / ' mahatA aNiDDhisakkArasamudaNNaM mamaM sarIragassa nIharaNaM karejjAha" / evaM vadittA kaalge| [654] tae NaM te AjIviyA therA gosAlaM maMkhaliputtaM kAlagayaM jANittA hAlAhalAe kuMbhakArI kuMbhakArAvaNassa duvArAI piheMti; du0 pi0 2 hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa bahumajjhadesabhAe sAvatthi nagariM AlihaMti, sA0 A02 gosAlassa maMkhaliputtassa sarIragaM vAme pAe suMbeNaM baMdhaMti, vA0 baM0 2 tikkhutto muhe uTThahaMti, ti0 u0 2 sAvatthIe nagarIe siMgghADaga0 jAva pahesu AkaDDhavikaDDheiM karemANA NIyaM NIyaM saddeNaM ugghosemANA ugghosemANA evaM vayAsi -- `no khalu devANuppiyA! gosAle maMkhaliputte jiNe jiNappalAvI jAva viharie, esa NaM gosAle ceva maMkhaliputte samaNaghAyae jAva chaThamatthe ceva kAlagate, samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva viharai / savahapaDimokkhaNagaM kareMti, savahapaDimokkhaNagaM karetA doccaM pi pUyAsakkArathirIkaraNaTThayAe gosAlassa maMkhaliputtassa vAmAo pAdAo suMbaM muyaMti, suMbaM mu0 2 hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa duvAravayaNAI avaMguNaMti, avaM0 2 gosAlassa maMkhaliputassa sarIragaM surabhiNA gaMdhodaeNaM NhANeMti, taM ceva jAva mahayA iDDhisakkArasamudaeNaM gosAlassa maMkhaliputtassa sarIragassa nIharaNaM kareMti / [655] tae NaM samaNe bhagavaM mahAvIre annadA kadAyi sAvatthIo nagarIo koTThayAo [dIparatnasAgara saMzodhitaH ] [329] [5-bhagavaI] Page #331 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso cetiyAo paDinikkhamati, paDi02 bahiyA jaNavayavihAraM vihrti| teNaM kAleNaM teNaM samaeNaM meMDhiyaggAme nAmaM nagare hotthaa|vnnnno| tassa NaM meMDhiyaggAmassa nagarassa bahiyA uttarapuratthime disIbhAge ettha NaM sANakoTThae nAmaM cetie hotthaa| vnnnno| jAva puddhvisilaapttaao| tassa NaM sANakoTThagassa cetiyassa adUrasAmaMte ettha NaM mahege mAluyAkacchae yAvi hotthA, kiNhe kiNhobhAse jAva nikuLaMbabhUe pattie pupphie phalie hariyagarerijjamANe sirIe atIva atIva uvasobhemANe uvasobhemANe citttthti| tattha NaM meMDhiggAme nagare revatI nAma gAhAvatiNI parivasati aGThA jAva apribhuuyaa| tae NaM samaNe bhagavaM mahAvIre annadA kadAyi puvvANupuTviM caramANe jAva jeNeva meMDhiyaggAme nagare jeNeva sANakoTThae cetie jAva parisA pddigyaa| tae NaM samaNassa bhagavao mahAvIrassa sarIragaMsi vipule rogAyaMke pAubbhUte ujjale jAva durhiyaase| pittajjaraparigayasarIre dAhavakkaMtie yAvi vihrti| avi yAssiM lohiyavaccAI pi pkreti| cAuvvaNNaM ca NaM vAgareti--evaM khalu samaNe bhagavaM mahAvIre gosAlassa maMkhaliputtassa taveNaM teyeNaM annAiThe samANe aMto chaNhaM mAsANaM pittajjaraparigayasarIre dAhavakkaMtie chaumatthe ceva kAlaM kressti'| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa aMtevAsI sIhe nAmaM aNagAre pagatibhaddae jAva viNIe mAluyAkacchagassa adUrasAmaMte chaTheMchaTTeNaM anikkhitteNaM tavokammeNaM uDr3habAhA0 jAva vihrti| tae NaM tassa sIhassa aNagArassa jhANaMtariyAe vaTAmANassa ayameyArUve jAva samuppajjitthA-evaM khalu mama dhammAyariyassa dhammovaesagassa samaNassa bhagavato mahAvIrassa sarIragaMsi vipule rogAyaMke pAubbhUte ujjale jAva chaThamatthe ceva kAlaM karissati, vadissaMti ya NaM annatitthiyA 'chaumatthe ceva kaalge'| imeNaM eyArUveNaM mahayA maNomANasieNaM dukkheNaM abhibhUe samANe AyAvaNabhUmIo paccorubhati, AyA0 pa02 jeNeva mAluyAkacchae teNeva uvAgacchati, uvA02 mAluyAkacchayaM aMto aMto amuppavisati, mA0 aNu0 2 mahayA mahayA saddeNaM kuhukuhussa prunne'| ajjo' ti samaNe bhagavaM mahAvIre samaNe niggaMthe AmaMteti, AmaMtetA evaM vadAsi-evaM khalu ajjo! mamaM aMtevAsI sIhe nAmaM aNagAre pagatibhaddae0, taM ceva savvaM bhANiyavvaM jAva prunne| taM gacchaha NaM ajjo! tubbhe sIhaM aNagAraM sddh'| tae NaM te samaNA niggaMthA samaNeNaM bhagavayA mahAvIreNaM evaM vuttA samANA samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, vaM0 2 samaNassa bhagavato mahAvIrassa aMtiyAto sANakoTTyAto cetiyAto paDinikkhamaMti, sA0 pa0 2 jeNeva mAluyAkacchae, jeNeva sIhe aNagAre teNeva uvAgacchaMti, uvA0 2 sIhaM aNagAraM evaM vayAsi-sIhA! dhammAyariyA sddaaveNti'| tae NaM se sIhe aNagAre samaNehiM niggaMthehiM saddhiM mAluyAkacchagAo paDinikkhamati, pa0 2 jeNeva sANakoTThae cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvA0 2 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNa0 jAva pjjuvaasti| sIhA!' di samaNe bhagavaM mahAvIre sIhaM aNagAraM evaM vayAsi--se nUNaM te sIhA! jhANaMtariyAe vaTA mANassa ayameyArUve jAva prunne| se nUNaM te sIhA! aThe samaThe?' haMtA, atthi|' taM no khalu ahaM [dIparatnasAgara saMzodhitaH] [330] [5-bhagavaI Page #332 -------------------------------------------------------------------------- ________________ sataM-15, vaggo-,sattaMsattaM-, uddeso sIhA! gosAlassa maMkhaliputtassa taveNaM teyeNaM annAiTThe samANe aMto chaNhaM mAsANaM jAva kAlaM karessaM / ahaM NaM annAiM addhasolasa vAsAiM jiNe suhatthI vihrissaami| taM gaccha NaM tumaM sIhA ! meMDhiyagAmaM nagaraM revatIe gAhAvatiNIe gihaM, tattha NaM revatIe gAhAvatiNIe mamaM aTyAe duve kavoyasarIrA uvakkhaDiyA, hiM no aTTho, atthi se anne pAriyAsie majjArakaDae kukkuDamaMsae tamAharAhi, teNaM aTTho' / taNaM se sIhe aNAgAre samaNeNaM bhagavayA mahAvIreNaM evaM vutte samANe haTThatuTTha0 jAva hiyae samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM0 2 aturiyamacavalamasaMbhaMtaM muhapottiyaM paDileheti, mu0pa02 jahA goyamasAmI jAva jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvA0 2 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM0 2 samaNassa bhagavato mahAvIrassa aMtiyAto sANakoTThayAo cetiyAo paDinikkhamati, paDi0 2 aturiya jAva jeNeva meMDhiyaggAme nagare teNeva uvAgacchati, uvA0 2 meMDhiyaggAmaM nagaraM majjhaMmajjheNaM jeNeva revatIe gAhAvatiNIe gihe teNeva uvAgacchai, uvA0 2 revatIe gAhAvatiNIe gihaM annuppvitttthe| tae NaM sA revatI gAhAvatiNI sIhaM aNagAraM ejjamANaM pAsati pA0 2 haTThatuTTha0 khippAmeva AsaNAo abbhuTTheti, khi0 a0 2 sIhaM aNagAraM sattaTTha payAI aNugacchai, sa0 aNu0 2 tikkhutto AyAhiNapayAhiNaM kareti, ka0 2 vaMdati nama'sati, vaM0 2 evaM vayAsI - saMdisaMtu NaM devANuppiyA! kimAgamaNappaoyaNaM? tae NaM se sIhe aNagAre revatiM gAhAvatiNiM evaM vayAsI -- evaM khalu tume devANuppie! samaNassa bhagavato mahAvIrassa aTThAe duve kavoyasarIrA uvakkhaDiyA tehiM no aTThe, atthi te anne pAriyAsie majjArakaDa kukkuDamaMsae tamAharAhi, teNaM aTTho / tae NaM sA revatI gAhAvatiNI sIhaM aNagAraM evaM vadAsi kesa NaM sIhA ! se NANI vA tavassI vA jeNaM tava esa aTThe mama AtarahassakaDe havvamakkhAe jato NaM tumaM jANAsi ? evaM jahA khaMda jAva jato NaM ahaM jANAmi / tae NaM sA revatI gAhAvatiNI sIhassa aNagArassa aMtiyaM etamaTThe soccA nisamma haTThatuTTha0 jeNeva bhattaghare teNeva uvAgacchai, uvA02 pattaM moeti, pattaM mo02 jeNeva sIhe aNagAre teNeva uvAgacchati, uvA02 sIhassa aNagArassa paDiggahagaMsi taM savvaM sammaM nisirati / taNaM tI revatI gAhAvatiNIe teNaM davvasuddheNaM jAva dANeNaM sIhe aNagAre paDilAbhie samANe devA nibaddhe jahA vijayassa jAva jammajIviyaphale revatIe gAhAvatiNIe, revatIe gAhAvatiNIe / taNaM se sIhe aNagAre revatIe gAhAvatiNIe gihAo paDinikkhamati, paDi02 meMDhiyaggAmaM nagaraM majjhaMmajjheNaM niggacchati, ni02 jahA goyamasAmI jAva bhattapANaM paDidaMseti bha0 pa0 2 samaNassa bhagavato mahAvIrassa pANisi taM savvaM sammaM nisirati / taNaM samaNe bhagavaM mahAvIre amucchie jAva aNajjhovavanne bilamiva pannagabhUeNaM appANeNaM tamAhAraM sarIrakoTThagaMsi pakkhiva / tae NaM samaNassa bhagavato mahAvIrassa tamAhAraM AhAriyassa samANassa se vipule rogAyaMke khippAmeva uvasaMte haTThe jAe aroe baliyasarIre / tuTThA samaNA, tuTThAo samaNIo, tuTThA sAvagA, tuTThAo sAviyAo, tuTThA devA, tuTThAo devIo, sadevamaNuyAsure loe tuTThe haTThe jAe- 'samaNe bhagavaM mahAvIre haTThe, samaNe bhagavaM mahAvIre haTThe' / [656 ] bhaMte! tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM02 evaM vadAsI- evaM khalu devANuppiyANaM aMtevAsI pAINajANavae savvANubhUtI nAmaM aNagAre pagatibhaddae jAva viNIe se NaM bhaMte [dIparatnasAgara saMzodhitaH ] [331] [5-bhagavaI] Page #333 -------------------------------------------------------------------------- ________________ sataM-15, vaggo-,sattaMsattaM-, uddeso tadA gosAleNaM maMkhaliputteNaM taveNaM teyeNaM bhAsarAsIkae samANe kahiM gae, kahiM uvavanne? evaM khalu goyamA! mamaM aMtevAsI pAINajANavae savvANubhUtI nAmaM aNagAre pagatIbhaddae jAva viNIe se NaM tadA gosAleNaM maMkhaliputteNaM taveNaM teeNaM bhAsarAsIkae samANe uDDhaM caMdimasUriya jAva baMbha-laMtaka - mahAsukke kappe vItIvaittA sahassAre kappe devattAe uvvnne| tattha NaM atthegatiyANaM devANaM aTThArasa sAgarovamAiM ThitI pannattA, tattha NaM savvANubhUtissa vi devassa aTThArasa sAgarovamAiM ThitI pannatA / se NaM bhaMte! savvANubhUtI deve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM jAva mahAvidehe vAse sijjhihiti jAva aMtaM karehiti / evaM khalu devANuppiyANaM aMtevAsI kosalajANavate sunakkhatte nAmaM aNagAre pagatibhaddae jAva viNIe, se NaM bhaMte! tadA gosAleNaM maMkhaliputteNaM taveNaM teyeNaM paritAvie samANe kAlamAse kAlaM kiccA kahiM gae, kahiM uvavanne ? evaM khalu goyamA ! mamaM aMtevAsI sunakkhatte nAmaM aNagAre pagatibhaddae jAva viNIe, se NaM tadA gosAleNaM maMkhaliputteNaM taveNaM teyeNaM paritAvie samANe jeNeva mamaM aMtie teNeva uvAgacchati, uvA0 2 vaMdati nama'sati, vaM0 2 sayameva paMca mahavvayAiM Arubheti, sayameva paMca0 A0 2 samaNA ya samaNIo ya khAmeti, sa0 khA0 2 AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA uDDhaM caMdimasUriya jAva ANaya-pANayAraNe kappe vItIvaittA accute kappe devattAe uvvnne| tattha NaM atthegatiyANaM devANaM bAvIsaM sAgarovamAiM ThitI pannattA, tattha NaM sunakkhattassa vi devassa bAvIsaM sAgarovamAiM0, sesaM jahA savvANubhUtissa jAva aMtaM kAhiti / [657] evaM khalu devANuppiyANaM aMtevAsI kusisse gosAle nAmaM maMkhaliputte, se NaM bhaMte! gosAle maMkhaliputte kAlamAse kAlaM kiccA kahiM gae, kahiM uvavanne ? evaM khalu goyamA ! mamaM aMtevAsI kusisse gosAle nAmaM maMkhaliputte samaNaghAtae jAva chaumatthe ceva kAlamAse kAlaM kiccA uDDhaM caMdimasUriya jAva accue kappe devattAe uvvnne| tattha NaM atthegatiyANaM devANaM bAvIsaM sAgarovamAiM ThI pannattA, tattha NaM gosAlassa vi devassa bAvIsaM sAgarovamAiM ThitI pannattA / se NaM bhaMte! gosAle deva tAo devalogAo AukkhaeNaM jAva kahiM uvavajjihiti? "goyamA ! iheva jaMbuddIve dIve bhArahe vAse viMjhagiripAyamUle puMDesu jaNavaesu sataduvAre nagare sammutissa ranno bhaddAe bhAriyAe kucchiMsi puttattAe paccAyAhiti / se NaM tattha navaNhaM mAsANaM bahupaDipuNNANaM jAva vItikkaMtANaM jAva surUve dArae payAhiti, jaM rayaNiM ca NaM se dArae jAhiti, taM rayaNiM ca NaM sataduvAre nagare sabbhaMtarabAhirie bhAraggaso ya kuMbhaggaso ya paThamavAse ya rayaNavAse ya vAse vaasihiti| tae NaM tassa dAragassa ammApiyaro ekkArasame divase vItikkaMte jAva saMpatte bArasAhadivase ayameyArUvaM goNNaM guNanipphannaM nAmadhejjaM kAhiMti--jamhA NaM amhaM imaMsi dAragaMsi jAyaMsi samANaMsi sataduvAre nagare sabbhaMtarabAhirie jAva rayaNavAse ya vAse vuTThe, taM hou NaM amhaM imassa dAragassa nAmajjaM 'mahApa, mahApame / "tae NaM tassa dAragassa ammApiyaro nAmadhejjaM karehiMti `mhaaptthmo'tti| "tae NaM taM mahApaThamaM dAragaM ammApiyaro sAtiregaTThavAsajAyagaM jANittA sobhaNaMsi tihikaraNa-divasa-nakkhattamuhuttaMsi mahayA mahayA rAyAbhisegeNaM abhisiMcerhiti / se NaM tattha rAyA bhavissai mahA himavaMta0 vaNNao jAva viharissati / [dIparatnasAgara saMzodhitaH ] [332] [5-bhagavaI] Page #334 -------------------------------------------------------------------------- ________________ sataM - 15, vaggo, sattasattaM-, uddeso "tae NaM tassa mahApaThamassa raNNo annadA kadAyi do devA mahiDDhiyA jAva mahesakkhA seNAkammaM kAhiMti, taM jahA -- puNNabhadde ya mANibhadde ya / tae NaM sataduvAre nagare bahave rAIsara - talavara jAva satthavAhappabhitayo annamannaM saddAvehiMti, anna0 sa0 2 evaM vadihiMti--jamhA NaM devANuppiyA! amhaM mahApaThamassa raNNo do devA mahiDDhIyA jAva seNAkammaM kareMti taM jahA - puNNabhadde ya mANibhadde ya; taM ho NaM devANuppiyA! amhaM mahApaThamassa raNNo docce vi nAmadhejje 'devaseNe, devaseNe' / "tae NaM tassa mahApaThamassa ranno docce vi nAmadhejje bhavissati 'devaseNe 'ti / "tae NaM tassa devaseNassa raNNo annadA kadAyi sete saMkhatalavimalasannigAse cauddaMte hatthirayaNe samuppajjissa / tae NaM se devaseNe rAyA taM setaM saMkhatalavimalasannigAsaM cauddaMtaM hatthirayaNaM drUDhe samANe sayaduvAraM nagaraM majjhaMmajjheNaM abhikkhaNaM abhikkhaNaM atijAhiti ya nijjAhiti y| tae NaM sayaduvAre nagare bahave rAIsara jAva pabhitayo annamannaM saddAvehiMti, anna0 sa02 evaM vadihiMti--jamhANaM devANuppiyA! amhaM devaseNassa raNNo sete saMkhatalavimalasannigAse cauddaMte hatthirayaNe samuppanne, taM ho NaM devANuppiyA! amhaM devaseNassa raNNo tacce vi nAmadhejje 'vimalavAhaNe vimlvaahnne'| "tae NaM tassa devaseNassa raNNo tacce vi nAmadhejje bhavissati 'vimlvaahnne'tti| "tae NaM se vimalavAhaNe rAyA annadA kadAyi samaNehiM niggaMthehiM micchaM vippaDivajjihiti-appegatie Aosehiti, appegatie avahasihiti, appegatie nicchoDehiti, appegatie nibbhacchehiti, appegatie baMdhehiti, appegatie NiruMbhehiti appegatiyANaM chavicchedaM karehiti, appegaie mArehiti, appegatie pamArehii appegatie uddavehiti appegatiyANaM vatthaM paDiggahaM kaMbalaM pAyapuMchaNaM AchiMdihiti vicchiMdihiti bhiMdihiti avaharihiti appegatiyANaM bhattapANaM vocchiMdihiti appegatie Ninnagare karehiti, appegatie nivvisae karehiti / "tae NaM sattadduvAre nagare bahave rAIsara jAva vadihiMti - evaM khalu devANuppiyA! vimalavAhaNe rAyA samaNehiM niggaMthehiM micchaM vippaDivanne appegatie Aosati jAva nivvisae kareti, taM no khalu devANuppiyA! eyaM amhaM seyaM, no khalu eyaM vimalavAhaNassa raNNo seyaM, no khalu eyaM rajjassa vA raTThassa vA balassa vA vAhaNassa vA purassa vA aMteurassa vA jaNavayassa vA seyaM, jaM NaM vimalavAhaNe rAyA samaNehiM niggaMthehiM micchaM vippaDivanne / taM seyaM khalu devANuppiyA! amhaM vimalavAhaNaM rAyaM eyamaTThe viNNavitta ' i kaT annamannassa aMtiyaM eyamaTTha paDisurNeti, anna0 pa0 2 jeNeva vimalavAhame rAyA teNeva uvAgacchaMti, uvA0 2 karayalapariggahiyaM vimalavAhaNaM rAyaM jaeNaM vijaeNaM vaddhAvehiMti, jaeNaM vijaeNaM vaddhAvittA evaM vadihiMti--`evaM khalu devANuppiyA samaNehiM niggaMthehiM micchaM vippaDivannA, appegatie AosaMta java appegatie nivvisae kareMti, taM no khalu eyaM devANuppiyANaM seyaM, no khalu eyaM amhaM seyaM, no khalu eyaM rajjassa vA jAva jaNavadassa vA seyaM, jaM NaM devANuppiyA samaNehiM niggaMthehiM micchaM vippaDivannA, taM viramaMtu NaM devANuppiyA eyamaTThassa akaraNayAe / "tae NaM se vimalavAhaNe rAyA tehiM bahUhiM rAIsara jAva satthavAhappabhitIhiM eyamaTTha vinnate samANe 'no dhammo tti, no tavo, 'tti, micchAviNaeNaM eyamaTThe paDisuNehiti / "tassa NaM sataduvArassa nagarassa bahiyA uttarapuratthime disIbhAge ettha NaM subhUmibhAge nAmaM ujjANe bhavissati, savvouya0 vnnnno| [dIparatnasAgara saMzodhitaH ] [333] [5-bhagavaI] Page #335 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso "teNaM kAleNaM teNaM samaeNaM vimalassa arahao paThappae sumaMgale nAma aNagAre jAtisaMpanne jahA dhammaghosassa vaNNao jAva saMkhittaviulateyalesse tiNANovagae subhUmibhAgassa ujjANassa adUrasAmaMte chaThaMchaTTeNaM aNikkhitteNaM jAva AyAvemANe vihrissti| "tae NaM se vimalavAhaNe rAyA annadA kadAyi rahacariyaM kAuM nijjaahiti| tae NaM se vimalavAhaNe rAyA subhUmibhAgassa ujjANassa adUrasAmaMte rahacariyaM karemANe sumaMgalaM aNagAraM chaTheMchaTTeNaM jAva AtAvemANaM pAsihiti, pA02 Asurutte jAva misimisemANe sumaMgalaM aNagAraM rahasireNaM nnollaavehiti| "tae NaM se sumaMgale aNagAre vimalavAhaNeNaM raNNA rahasireNaM NollAvie samANe saNiyaM saNiyaM uThehiti, sa0 302 doccaM pi uDDhaM bAhAo pagijjhiya jAva AyAvemANe vihrissti| "tae NaM se vimalavAhaNe rAyA sumaMgalaM aNagAraM doccaM pi rahasireNaM nnollaavehiti| "tae NaM se sumaMgale aNagAre vimalavAhaNeNaM raNNA doccaM pi rahasireNaM NollAvie samANe saNiyaM saNiyaM uThehiti, sa0 30 2 ohiM pauMjihiti, ohiM pa02 vimalavAhaNassa raNNo tIyaddhaM Abhoehiti, tI0 A0 2 vimalavAhaNaM rAyaM evaM vadihiti--'no khalu tumaM vimalavAhaNe rAyA, no khalu tuma devaseNe rAyA, no khalu tumaM mahApaume rAyA, tumaM NaM io tacce bhavaggahaNe gosAle nAmaM maMkhaliputte hotthA samaNaghAyae jAva chaThamatthe ceva kaalge| taM jati te tadA savvANubhUtiNA aNagAreNaM pabhuNA vi hoiUNaM samma sahiyaM khamiyaM titikkhiyaM ahiyAsiyaM, jar3a te tadA sunakkhateNaM aNagAreNaM pabhuNA vi hoiUNaM samma sahiyaM jAva ahiyAsiyaM, jai te tadA samaNeNaM bhagavatA mahAvIreNaM pabhuNA vi jAva ahiyAsiyaM, taM no khalu ahaM tahA samma sahissaM jAva ahiyAsissaM, ahaM te navaraM sahayaM sarahaM sasArahIyaM taveNaM teyeNaM egAhaccaM kUDAhaccaM bhAsarAsiM krejjaami'| "tae NaM se vimalavAhaNe rAyA sumaMgaleNaM aNagAreNaM evaM vutte samANe Asurute jAva misimisemANe sumaMgalaM aNagAraM taccaM pi rahasireNaM nnollaavehiti| "tae NaM se sumaMgale aNagAre vimalavAhaNeNaM raNNA taccaM pi rahasireNaM nollAvie samANe Asurutte jAva misimisemANe AyAvaNabhUmIo paccoruhati, A0 pa0 2 teyAsamugghAteNaM samohannihiti, teyA0 sa0 2 sattaTThapayAI paccosakkihiti, satta80 pacco02 vimalavAhaNaM rAyaM sahayaM sarahaM sasArahIyaM taveNaM teyeNaM jAva bhAsarAsiM krehiti|" sumaMgale NaM bhaMte! aNagAre vimalavAhaNaM rAyaM sahayaM jAva bhAsarAsiM karettA kahiM gacchihiti kahiM uvavajjihiti? goyamA! sumaMgale NaM aNagAre vimalavAhaNaM rAyaM sahayaM jAva bhAsarAsiM karetA bahahiM cauttha-chaThThaTThama-dasama-duvAlasa jAva vicittehiM tavokammehiM appANaM bhAvemANe bahaI vAsAiM sAmaNNapariyAgaM pAuNehiti, bahuiM0 pA0 2 mAsiyAe saMlehaNAe saThiM bhattAI aNasaNAe jAva chedettA AloiyapaDikkaMte samAhipatte kAlamAse0 uDDhaM caMdima jAva gevejjavimANAvAsasayaM vItIvaittA savvaTThasiddhe mahAvimANe devatAe uvvjjihiti| tattha NaM devANaM ajahannamaNukkoseNaM tetIsaM sAgarovamAiM ThitI pnntaa| tattha NaM sumaMgalassa vi devassa ajahannamaNukkoseNaM tetIsaM sAgarovamAiM ThitI pnnttaa| tattha NaM sumaMgalassa vi devassa ajahannamaNukkoseNaM tettIsaM sAgarovamAI ThitI pnnttaa| se NaM bhaMte! sumaMgale deve tAo devalogAo jAva mahAvidehe vAse sijjhihiti jAva aMtaM kaahiti| [dIparatnasAgara saMzodhitaH] [334] [5-bhagavaI Page #336 -------------------------------------------------------------------------- ________________ sataM-15, vaggo- ,sattaMsattaM- , uddeso [658] vimalavAhaNe NaM bhaMte! rAyA sumaMgaleNaM aNagAreNaM sahaye jAva bhAsarAsIkae samANe kahiM gacchihiti, kahiM uvavajjihiti? goyamA! vimalavAhaNe NaM rAyA sumaMgaleNaM aNagAreNaM sahaye jAva bhAsarAsIkae samANe ahesattamAe puDhavIe ukkosakAlaThThitIyaMsi naragaMsi neraiyattAe uvvjjihiti| se NaM tato aNaMtaraM uvvaTittA macchesu uvvjjihiti| tattha vi NaM satthavajjhe dAhavakkaMtIe kAlamAse kAlaM kiccA doccaM pi ahesatamAe, puDhavIe ukkosakAlaTThitIyaMsi naragaMsi neraiyattAe uvvjjihiti| se NaM tato aNaMtaraM uvvaTi tA doccaM pi macchesu uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA chaTThAe tamAe puDhavIe ukkosakAlaTThitIyaMsi naragaMsi neraiyattAe uvvjjihiti| se NaM taohiMto jAva uvvaTi tA itthiyAsu uvvjjihiti| tattha vi NaM satthavajjhe dAha0 jAva doccaM pi chaTThAe tamAe puDhavIe ukkosakAla jAva uvvaTittA doccaM pi itthiyAsu uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA paMcamAe dhUmappabhAe puDhavIe ukkosakAla jAva uvvaTi tA uraesu uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA doccaM pi paMcamAe jAva uvvaTiAtA doccaM pi uraesa uvavajjihiti jAva kiccA cautthIe paMkappabhAe puDhavIe ukkosakAlaTThitIyaMsi jAva uvvaTittA sIhesu uvvjjihiti| tattha vi NaM satthavajjhe taheva jAva kiccA doccaM pi cautthIe paMka0 jAva uvaTi tA doccaM pi sIhesu uvavajjihiti jAva kiccA taccAe vAluyappabhAe puDhavIe ukkosakAla jAva uvaTitA pakkhIsu uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA doccaM pi taccAe vAluya jAva uvvaTiyattA doccaM pi pakkhIsu uvava0 jAva kiccA doccAe sakkarappabhAe jAva uvvaTi tA sirIsivesu uvv0| tattha vi NaM sattha0 jAva kiccA doccaM pi doccAe sakkarappabhAe jAva uvvaTi tA doccaM pi sirIsivesu uvavajjihiti jAva kiccA imIse rataNappabhAe puDhavIe ukkosakAlaThThitIyaMsi naragaMsi neraiyattAe uvavajjihiti, jAva uvvaTittA saNNIsu uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA asaNNIsu uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA doccaM pi imIse rayaNappabhAe puDhavIe paliovamassa asaMkhejjaibhAgaThThitIyaMsi NaragaMsi neraiyattAe uvvjjihiti| se NaM tato uvvaTittA jAiM imAI khahacaravihANAI bhavaMti, taM jahA--cammapakkhINaM lomapakkhINaM samuggapakkhINaM vitatapakkhINaM tesu aNegasatasahassakhuto uddAittA uddAittA tattheva bhujjo bhujjo pccaayaahiti| savvattha vi NaM satthavajjhe dAhavakkaMtIe kAlamAse kAlaM kiccA jAI imAI bhuyaparisappavihANAI bhavaMti; taM jahA-gohANaM naThalANaM jahA paNNavaNApade jAva jAhagANaM cAuppAiyANaM, tesu, aNegasayasahassakhuto sesaM jahA khahacarANaM, jAva kiccA jAI imAiM uraparisappavihANAI bhavaMti, taM jahA-- ahINaM ayagarANaM AsAliyANaM mahoragANaM, tesu aNegasayasaha0 jAva kiccA jAI imAI caThappayavihANAI bhavaMti, taM jahA--egakhurANaM dukhurANaM gaMDIpadANaM saNappadANaM, tesu aNegasayasaha0 jAva kiccA jAI imAI jalacara vihANAI bhavaMti, taM jahA--macchANaM kacchabhANaM jAva suMsumArANaM, tesu amegasaya sahassa0 jAva kiccA jAiM imAI cariMdiyavihANAI bhavaMti, taM jahA--aMdhiyANaM potiyANaM jahA paNNavaNApade jAva gomayakIDANaM, tesu aNegasaya0 jAva kiccA jAI imAI teiMdiyavihANAI bhavaMti, taM jahA-uvaciyANaM jAva hatthisoMDANaM, tesu aNegasayA jAva kiccA jAI imAI beiMdiyavihANAI bhavaMti taM jahA-pulAkimiyANaM jAva samuddalikkhANaM, tesu aNegasaya0 jAva kiccA jAI imAI vaNassativihANAI bhavaMti,taM jahA [dIparatnasAgara saMzodhitaH] [335] [5-bhagavaI Page #337 -------------------------------------------------------------------------- ________________ sataM-15, vaggo- ,sattaMsattaM- , uddeso rukkhANaM gacchANaM jAva kuNANaM, tesu aNegasaya0 jAva paccAyAissai, ussannaM ca NaM kaiyarukkhesu kaiyavallIsu savvattha vi NaM satthavajjhe jAva kiccA jAI imAI vAukAiyavihANAI bhavaMti, taM jahA--pAINavAtANaM jAva suddhavAtANaM, tesu aNegayasayasahassa0 jAva kiccA jAI imAI tekkAiyavihANAI bhavaMti, taM jahA--iMgAlANaM jAva sUrakaMtamaNinissiyANaM, tesu aNegasayasaha0 jAva kiccA jAiM imAI AukAiyavihANAiM bhavaMti, taM jahA--ussANaM jAva khAtodagANaM, tesu aNegasayasaha0 jAva paccAyAissati, ussaNNaM ca NaM khArodaesu khAtodaesu, savvattha vi NaM satthavajjhe jAva kiccA jAiM imAI puDhavikAiyavihANAI bhavaMti, taM jahA--puDhavINaM sakkarANaM jAva sUrakaMtANaM, tesu aNegasaya0 jAva paccAyAhiti, ussannaM ca NaM kharabAdarapuDhavikAiesu, savvattha vi NaM satthavajjhe jAva kiccA rAyagihe nagare bAhiMkhariyattAe uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA doccaM pi rAyagihe nagare aMtokhariyattAe uvvjjihiti| tattha vi NaM satthavajjhe jAva kiccA | [659] iheva jaMbuddIve dIve bhArahe vAse viMjhagiripAdamUle bebhele sannivese mAhaNakulasi dAriyattAe pccaayaahiti| tae NaM taM dAriyaM ammApiyaro ummukkabAlabhAvaM jovvaNamaNuppattaM paDirUvieNaM suMkeNaM paDirUvieNaM viNaeNaM paDirUviyassa bhattArassa bhAriyatAe dlissNtthi| sA NaM tassa bhAriyA bhavissati iTThA kaMtA jAva aNumayA bhaMDakaraMDagasamANA tellakelA iva susaMgoviyA, celapelA iva susaMparihiyA, rayaNakaraMDao viva surakkhiyA susaMgoviyA-mA NaM sIyaM mA NaM uNhaM jAva parIsahovasaggA phusNtu| tae NaM sA dAriyA annadA kadApi guvviNI sasurakulAo kulagharaM nijjamANI aMtarA davaggi jAlAbhihayA kAlamAse kAlaM kiccA dAhiNillesu aggikumAresu devesu devattAe uvvjjihiti| se NaM tatohiMto aNaMtaraM uvvaTittA mANusaM viggahaM labhihiti, mANusaM viggahaM labhittA kevalaM bodhiM bujjhihiti, kevalaM bodhiM bujjhitA muMDe bhavittA agArAo aNagAriyaM pvvihiti| tattha vi NaM virAhiyasAmaNNe kAlamAse kAlaM kiccA dAhiNillesu asurakumAresu devesu devattAe uvvjjihiti| se NaM tatohiMto jAva uvvaTi tA mANusaM viggahaM taM ceva jAva tattha vi NaM virAhiyasAmaNNe kAlamAse jAva kiccA dAhiNillesu nAgakumAresu devesu devatAe uvvjjihiti| se NaM tatohiMto aNaMtaraM0 evaM eeNaM abhilAveNaM dAhiNillesu suvaNNakumAresu, dAhiNillesu vijjukumAresu, evaM aggikumAravajjaM jAva dAhiNillesu thnniykumaaresu0|| se NaM tato jAva uvvaTipatA mANussaM viggahaM labhihiti jAva virAhiyasAmaNNe jotisiesa devesu uvvjjihiti| se NaM tato aNaMtaraM cayaM caitA mANussaM viggahaM labhihiti, kevalaM bohiM bujjhihiti jAva avirAhiyasAmaNNe kAlamAse kAlaM kiccA sohamme kappe devatAe uvvjjihiti| se tatohiMto aNaMtaraM cayaM caitA mANussaM viggahaM labhihiti, kevalaM bohiM bujjhihiti| tattha vi NaM avirAhiyasAmaNNe kAlamAse kAlaM kiccA IsANe kappe devattAe uvvjjihiti| se taohiMto aNaMtaraM cayaM caitA mANussaM viggahaM labhihiti, kevalaM bohiM bujjhihiti| tattha vi NaM avirAhiyasAmaNNe kAlamAse kAlaM kiccA saNaMkumAre kappe devattAe uvvjjihiti| se NaM tatohiMto evaM jahA saNaMkumAre tahA baMbhaloe mahAsukke ANae AraNe| [dIparatnasAgara saMzodhitaH] [336] [5-bhagavaI Page #338 -------------------------------------------------------------------------- ________________ sataM-15, vaggo - ,sattaMsattaM- , uddeso se NaM tato jAva avirAhiyasAmaNNe kAlamAse kAlaM kiccA savvaTThasiddhe mahAvimANe devatAe uvvjjihiti| se NaM tatohiMto aNaMtaraM cayaM cayittA mahAvidehe vAse jAiM imAI kulAI bhavaMti-aDDhAI jAva aparibhUyAI, tahappagAresu kulesu pumattAe pccaayaahiti| evaM jahA uvavAtie daDhappatiNNavattavvatA sacceva vattavvatA niravasesA bhANitavvA jAva kevalavaranANa-daMsaNe smuppjjihiti| tae NaM se daDhappatiNNe kevalI appaNo tIyaddhaM AbhoehI, appa0 A0 2 samaNe niggaMthe saddAvehiti, sama0 sa0 2 evaM vadihI--evaM khalu ahaM ajjo! ito cirAtIyAe addhAe gosAle nAma maMkhaliputte hotthA samaNaghAyae jAva chaumatthe ceva kAlagae, tammUlagaM ca NaM ahaM ajjo! aNAdIyaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM annupriyttie| taM mA NaM ajjo! tubbhaM pi keyi bhavatu AyariyapaDiNIe, uvajjhAyapaDiNIe Ayariya-uvajjhAyANaM ayasakArae avaNNakArae akittikArae, mA NaM se vi evaM ceva aNAdIyaM aNavayaggaM jAva saMsArakaMtAraM aNupariyaTi hiti jahA NaM ahN'| tae NaM te samaNA niggaMthA daDhappatiNNassa kevalissa aMtiyaM eyamalai soccA nisammA bhIyA tatthA tasitA saMsArabhauvviggA daDhappatiNNaM kevaliM vaMdihiMti namaMsihiMti, vaM0 2 tassa ThANassa AloehiMti nidihiMti jAva pddivjjihiNti| tae NaM se daDhappatiNNe kevalI bahUI vAsAiM kevalipariyAgaM pAuNehiti, bahU0 pA0 2 appaNo AusesaM jANetA bhattaM paccakkhAhiti evaM jahA uvavAtie jAva savvadukkhANamaMtaM kaahiti| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| 0-pannarasamaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca pannarasamaM sataM samataM . [] solasamaM sayaM [] [660] ahikaraNi jarA kamme jAvatiyaM gaMgadatta sumiNe ya / uvayoga loga bali ohi dIva udahI disA thnniyaa|| 0 paDhamo uddeso 0 [661] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva pajjuvAsamANe evaM vadAsi-- atthi NaM bhaMte! adhikaraNiMsi vAuyAe vakkamai? haMtA; atthi| se bhaMte! kiM puDhe uddAti, apuDhe uddAi? goyamA! puDhe uddAi, no apuDhe uddaai| se bhaMte! kiM sasarIre nikkhamai, asarIre nikkhamai? evaM jahA khaMdae jAva seteNaDheNaM jAva asarIre nikkhmti| [662] iMgAlakAriyAe NaM bhaMte! agaNikAe kevatiyaM kAlaM saMciTTha? goyamA! jahanneNaM aMtomuhataM, ukkoseNaM tinni raatiNdiyaaiN| anne vittha vAuyAe vakkamati, na viNA vAukAeNaM agaNikAe ujjlti| [663] purise NaM bhaMte! ayaM ayakolaiMsi AyomayeNaM saMDAsaeNaM uvvihamANe vA pavvihamANe [dIparatnasAgara saMzodhitaH] [337] [5-bhagavaI Page #339 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsattaM- , uddeso-1 vA katikirie? goyamA! jAvaM ca NaM se purise ayaM ayakolaiMsi ayomayeNaM saMDAsaeNaM uvvihati vA pavvihati vA tAvaM ca NaM se purise kAiyAe jAva pANAtivAyakiriyAe paMcahiM kiriyAhiM puLe; jesi pi ya NaM jIvANaM sarIrehiMto aye nivvattie, ayakoThe nivvattie, saMDAsae nivvattie, iMgAlA nivvattiyA, iMgAlakaDhaNI nivvattiyA, bhatthA nivvattiyA, te vi NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM putttthaa| purise NaM bhaMte! ayaM ayakoTThAo ayomaeNaM saMDAsaeNaM gahAya ahikaraNiMsi ukkhivamANe vA nikkhivamANe vA katikirie? goyamA! jAvaM ca NaM se purise ayaM ayakoTThAo jAva nikkhivati vA tAvaM ca NaM se purise kAiyAe jAva pANAtivAyakiriyAe paMcahiM kiriyAhiM puDhe; jesi pi ya NaM jIvANaM sarIrehiMto aye nivvattie, saMDAsae nivvattite, cammeDhe nivvattie, muTThie nivvattie, adhikaraNI NivvattitA, adhikaraNikhoDI NivvattitA, udagadoNI Ni, adhikaraNasAlA nivvattiyA te vi NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM putttthaa| [664] jIve NaM bhaMte! kiM adhikaraNI, adhikaraNaM? goyamA! jIve adhikaraNI vi, adhikaraNaM se keNaTheNaM bhaMte! evaM vuccati 'jIve adhikaraNI vi, adhikaraNaM pi'? goyamA! aviratiM paDucca, seteNaDheNaM jAva ahikaraNaM pi| neratie NaM bhaMte! kiM adhikaraNI, adhikaraNaM? goyamA! adhikaraNI vi, adhikaraNaM pi| evaM jaheva jIve taheva neraie vi|| evaM niraMtaraM jAva vemaannie| jIve NaM bhaMte! kiM sAhikaraNI, niradhikaraNI? goyamA! sAhikaraNI, no nirhikrnnii| se keNaTheNaM0 pucchaa| goyamA! aviratiM paDucca, seteNaTheNaM jAva no nirhikrnnii| evaM jAva vemaannie| jIva NaM bhaMte! kiM AyAhikaraNI, parAhikaraNI, tadbhayAdhikaraNI? goyamA! AyAhikaraNI vi, parAdhikaraNI vi, tadbhayAhikaraNI vi| se keNaTheNaM bhaMte! evaM vuccati jAva tadbhayAdhikaraNI vi? goyamA! aviratiM picc| seteNaTheNaM jAva tadbhayAhikaraNI vi| evaM jAva vemaannie| jIvANaM bhaMte! adhikaraNe kiM Ayappayoganivvattie, parappayoganivvattie, tadbhayappayoganivvattie? goyamA! Ayappayoganivvattie vi, parappayoganivvattie vi, tadubhayappayoganivvattie vi| se keNaTheNaM bhaMte! evaM vuccai? goyamA! aviratiM picc| se teNaTheNaM jAva tadubhayappayoganivvatie vi| evaM jAva vemANiyANaM [665] kati NaM bhaMte! sarIragA pannatA? goyamA! paMca sarIragA pannattA, taM jahA-orAlie jAva kmme| kati NaM bhaMte! iMdiyA pannattA? goyamA! paMca iMdiyA pannattA, taM jahA-sotidie jAva phaasiNdie| [dIparatnasAgara saMzodhitaH] [338] [5-bhagavaI Page #340 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsattaM- , uddeso-1 kativihe NaM bhaMte! joe pannatte? goyamA! tivihe joe pannatte, taM jahA--maNajoe vaijoe kaayjoe| jIve NaM bhaMte! AroliyasarIraM nivvattemANe kiM adhikaraNI, adhikaraNaM? goyamA! adhikaraNI vi, adhikaraNaM pi| se keNaTheNaM bhaMte! evaM vuccai adhikaraNI vi, adhikaraNaM pi? goyamA! aviratiM pdducc| seteNaTheNaM jAva adhikaraNaM pi| puDhavikAie NaM bhaMte! orAliyasarIraM nivvattemANe kiM adhikaraNI0? evaM cev| evaM jAva mnnusse| evaM veThavviyasarIraM pi| navaraM jassa atthi| jIve NaM bhaMte! AhAragasarIraM nivvattemANe kiM adhikaraNI0 pucchaa| goyamA! adhikaraNI vi, adhikaraNaM pi| se keNaTheNaM jAva adhikaraNaM pi? goyamA! pamAdaM picc| se teNaTheNaM jAva adhikaraNaM pi| evaM maNusse vi| teyAsarIraM jahA orAliyaM, navaraM savvajIvANaM bhaanniyvvN| evaM kammagasarIraM pi| jIve NaM bhaMte! sotiMdiyaM nivvattemANe kiM adhikaraNI, adhikaraNaM? evaM jaheva orAliyasarIraM taheva soiMdiyaM pi bhaanniyvvN| navaraM jassa atthi sotiNdiyN| evaM cakkhiMdiya-ghANiMdiya-jibhidiya-phAsiMdiyANi vi, navaraM jANiyavvaM jassa jaM atthi| jIve NaM bhaMte! maNajogaM nivvattemANe kiM adhikaraNI, adhikaraNaM? evaM jaheva sotiMdiyaM taheva nirvsesN| vaijogo evaM cev| navaraM egidiyvjjaannN| evaM kAyajogo vi, navaraM savvajIvANaM jAva vemaannie| sevaM bhaMte! sevaM bhaMte! ti0 solasame sae battIsaimo uheso samato. 0bIo uddeso 0 [666] rAyagihe jAva evaM vadAsijIvANaM bhaMte! kiM jahA, soge? goyamA! jIvANaM jarA vi, soge vi| se keNaTheNaM bhaMte! jAva soe vi? goyamA! je NaM jIvA sArIraM veyaNaM vedeti tesi NaM jIvANaM jarA, je NaM jIvA mANasaM vedaNaM vedeti tesi NaM jIvANaM soge| seteNaTheNaM jAva soge vi| evaM neraiyANa vi| evaM jAva thnniykumaaraannN| puDhavikAiyANaM bhaMte! kiM jarA, soge? goyamA! puDhavikAiyANaM jarA, no soge| se keNaTheNaM jAva no soge? goyamA! puDhavikAiyA NaM sArIraM vedaNaM vedeti, no mANasaM vedaNaM [dIparatnasAgara saMzodhitaH] [339] [5-bhagavaI Page #341 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsattaM- , uddeso-2 vedeti| seteNaTheNaM jAva no soge| evaM jAva criNdiyaannN| sesANaM jahA jIvANaM jAva vemaanniyaannN| sevaM bhaMte! sevaM bhaMte! jAva pjjuvaasti| [667] teNaM kAleNaM teNaM samayeNaM sakke deviMde devarAyA vajjapANI puraMdare jAva bhuMjamANe vihrti| imaM ca NaM kevalakappaM jaMbuddIvaM dIvaM vipuleNaM ohiNA AbhoemANe AbhoemANe pAsati ya'ttha samaNaM bhagavaM mahAvIraM jaMbuddIve dIve evaM jahA IsANe tatiyasae taheva sakko vi| navaraM Abhiyogie Na saddAveti, harI pAyattANiyAhivatI, sughosA ghaDI, pAlao vimANakArI, pAlagaM vimANaM, uttarille nijjANamagge, dAhiNapurathimille ratikarapavvae, sesaM taM ceva jAva nAmagaM sAvettA pjjuvaasti| dhammakahA jAva parisA pddigyaa| tae NaM se sakke deviMde devarAyA samaNassa bhagavato mahAvIrassa aMtiyaM dhamma soccA nisammA haTThatuTTha0 samaNaM bhagavaM mahAvIraM vaMdati namaMsati,2 tA evaM vayAsI-- kativihe NaM bhaMte! oggahe pannate? sakkA! paMcavihe oggahe pannate, taM jahA-deviMdoggahe, rAyoggahe gAhAvatioggahe sAgArioggahe saadhmmiogghe| je ime bhaMte! ajjatAe samaNA niggaMthA viharaMti eesi NaM ahaM oggahaM aNujANAmIti kaTA samaNaM bhagavaM mahAvIraM vaMdati namasati, 2 tA tameva divvaM jANavimANaM hati, dU0 2 jAmeva disaM pAubbhUe tAmeva disaM pddige| bhaMte!'ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namasati, vaM0 2 tA evaM vayAsI-jaM NaM bhaMte! sakke deviMde devarAyA tubbhe evaM vadati sacce NaM esa maTThe? haMtA, scce| [668] sakke NaM bhaMte! deviMde devarAyA kiM sammAvAdI, micchAvAdI? goyamA! sammAvAdI, no micchaavaadii| sakke NaM bhaMte! deviMde devarAyA kiM saccaM bhAsaM bhAsati, mosaM bhAsaM bhAsati, saccAmosaM bhAsaM bhAsati, asaccAmosaM bhAsaM bhAsai? goyamA! saccaM pi bhAsaM bhAsati, jAva asaccAmosaM pi bhAsaM bhaasti| sakke NaM bhaMte! deviMde devarAyA kiM sAvajjaM bhAsaM bhAsati, aNavajjaM bhAsaM bhAsati? goyamA! sAvajjaM pi bhAsaM bhAsati, aNavajjaM pi bhAsaM bhaasti| se keNa-NaM bhaMte! evaM vuccai--sAvajjaM pi jAva aNavajjaM pi bhAsaM bhAsati? goyamA! jAhe NaM sakke deviMde devarAyA suhamakAyaM anijjUhitANaM bhAsaM bhAsati tAhe NaM sakke deviMde devarAyA sAvajjaM bhAsaM bhAsati, jAhe NaM sakke deviMde devarAyA suhamakAyaM nijjUhitANaM bhAsaM bhAsai tAhe sakke deviMde devarAyA aNavajjaM bhAsaM bhAsati, seteNaTheNaM jAva bhaasti| sakke NaM bhaMte! deviMde devarAyA kiM bhavasiddhIe, abhavasiddhIe, sammadiTThIe? evaM jahA mouddesae saNaMkumAro jAva no acrime| [669] jIvANaM bhaMte! kiM ceyakaDA kammA kajjaMti, aceyakaDA kammA kajjaMti? goyamA! jIvANaM ceyakaDA kammA kajjaMti, no aceyakaDA kammA kjjNti| se keNaTheNaM bhaMte! evaM vuccai jAva kajjati? goyamA jIvANaM AhArovacitA poggalA [dIparatnasAgara saMzodhitaH] [340] [5-bhagavaI Page #342 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsattaM- , uddeso-2 boMdiciyA poggalA kalevaraciyA poggalA tahA tahA NaM te poggalA pariNamaMti, natthi aceyakaDA kammA smnnaauso!| duTThANesu dusejjAsu dunnisIhiyAsu tahA tahA NaM te poggalA pariNamaMti, natthi aceyakaDA kammA smnnaauso!| Ayake se vahAe hoti, saMkappe se vahAe hoti, maraNaMte se vahAe hoti, tahA tahA NaM te poggalA pariNamaMti, natthi aceyakaDA kammA smnnaauso!| seteNaTheNaM jAva kammA kjjNti| evaM neratiyANa vi| evaM jAva vemaanniyaannN| sevaM bhaMte! sevaM bhaMte! jAva vihrti| solasame sae bIio uDeso samatola 0 taio uddeso 0 [670] rAyagihe jAva evaM vadAsi-- kati NaM bhaMte! kammapagaDIo pannatAo? goyamA! aTTha kammapagaDIo pannatAo, taM jahA-- nANAvaraNijjaM jAva aNtraaiyN| evaM jAva vemaanniyaannN| jIve NaM bhaMte! nANAvaraNijjaM kammaM vedemANe kati kammapagaDIo vedeti? goyamA! aTTha kammappagaDIo, evaM jahA pannavaNAe vedAveuddesao so ceva niravaseso bhaanniyvvo| vedAbaMdho vi thev| baMdhAvedo vi thev| baMdhAbaMdho vi taheva bhANiyavvo jAva vemANiyANaM ti| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| [671] tae NaM samaNe bhagavaM mahAvIre annadA kadAyi rAyagihAo nagarAo guNasilAo cetiyAo paDinikkhamati, pa02 bahiyA jaNavayavihAraM vihrti| teNaM kAleNaM teNaM samaeNaM ulluyatIre nAma nagare hotthaa| vnnnno| tassa NaM ulluyatIrassa nagarassa bahiyA uttarapuratthime disibhAe, ettha NaM egajaMbue nAma cetie hotthaa| vnnnno| tae NaM samaNe bhagavaM mahAvIre annadA kadAyi puvvANupuTviM caramANe jAva egajaMbue smosddhe| jAva parisA pddigyaa| bhaMte!'tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsati,2 evaM vadAsi-- aNagArassa NaM bhaMte! bhAviyappaNo chaThaMchaTheNaM aNikkhiteNaM jAva AtAvemANassa tassa NaM puratthimeNaM avaDDhaM divasaM no kappati hatthaM vA pAyaM vA bAhaM vA UruM vA AuMgAvettae vA pasArettae vA; paccatthimeNaM se avaDDhaM divasaM kappati hatthaM vA pAyaM vA jAva UruM vA AuMgAvettae vA pasAretara vaa| tassa ya aMsiyAo laMbaMti, taM ca vejje adakkhu, IsiM pADeti, I02 aMsiyAo chiNdejjaa| se nUNaM bhaMte! je chiMdati tassa kiriyA kajjati? jassa chijjaMti no tassa kiriyA kajjai Na'nnatthegeNaM dhammaMtarAieNaM? haMtA, goyamA! je chiMdati jAva dhmmNtraaiennN| sevaM bhaMte! sevaM bhaMte! ti| *solasame sae taio uddeso samato. [dIparatnasAgara saMzodhitaH] [341] [5-bhagavaI Page #343 -------------------------------------------------------------------------- ________________ sataM-16, vaggo- ,sattaMsataM- , uddeso-4 jAla 0 cauttho uddeso 0 [672] rAyagihe jAva evaM vadAsi jAvatiyaM NaM bhaMte! annagilAyae samaNe niggaMthe kammaM nijjareti evatiyaM kamma naraesa neratiyA vAseNa vA vAsehi vA vAsasateNa vA khavayaMti? No iNaThe smtthe| jAvatiyaM NaM bhaMte! cautthabhattie samaNe niggaMthe kammaM nijjareti evatiyaM kammaM naraesu neratiyA vAsasateNa vA vAsasatehi vA vAsasahasseNa vA khavayaMti? No iNaDhe smtthe| jAvatiyaM NaM bhaMte! chaTThabhattie samaNe niggaMthe kamma nijjareti evatiyaM kammaM naraesa neratiyA vAsasahasseNa vA vAsasahassehi vA vAsasayasahasseNa vA khavayaMti? No iNaDhe smtthe| jAvatiyaM NaM bhaMte! aThabhattie samaNe niggaMthe kammaM nijjareti evatiyaM kammaM naraesa neraiyA vAsasayasahasseNa vA vAsasayasahassehi vA vAsakoDIe vA khavayaMti? no iNaThe smtthe| jAvatiyaM NaM bhaMte! dasamabhattie samaNe niggaMthe kammaM nijjareti evatiyaM kammaM naraesa neratiyA vAsakoDIe vA vAsakoDIhiM vA vAsakoDAkoDIe vA khavayaMti? no iNaThe smtthe| se keNaTheNaM bhaMte! evaM vuccati--jAvatiyaM annagilAtae samaNe niggaMthe kammaM nijjareti evatiyaM kammaM naraesu neratiyA vAseNa vA vAsehi vA vAsasaeNa vA no khavayaMti, jAvatiyaM cautthabhattie, evaM taM ceva puvvabhaNiyaM uccAreyavvaM jAva vAsakoDAkoDIe vA no khavayaMti? goyamA! se jahAnAmae-keyi purise juNNe jarAjajjariyadehe siDhilatayAvalitaraMgasaMpiNaddhagatte paviralaparisaDiyadaMtaseDhI uNhAbhihae taNhAbhihae Aure jhaMjhite pivAsie dubbale kilaMte egaM mahaM kosaMbagaMDiyaM sukkhaM jaDilaM gaMThillaM cikkaNaM vAiddhaM apattiyaM muMDeNa parasuNA akkamejjA, tae NaM se purise mahaMtAI mahaMtAI saddAI karei, no mahaMtAI mahaMtAI dalAI avaddAleti, evAmeva goyamA! neraiyANaM pAvAI kammAiM gADhIkayAI cikkaNIkayAiM evaM jahA chaTThasae jAva no mahApajjavasANA bhvNti| se jahA vA keyi purise ahikaraNiM AuDemANe mahayA jAva no mahApajjavasANA bhvNti| se jahAnAmae- keyi purise taruNe balavaM jAva mehAvI niThaNasippovagae egaM mahaM sAmaligaMDiyaM ullaM ajaDilaM agaMThillaM acikkaNaM avAiddhaM sapattiyaM tikkheNa parasuNA akkamejjA, tae NaM se purise no mahaMtAI mahaMtAI saddAI kareti, mahaMtAI mahaMtAI dalAI avaddAleti, evAmeva goyamA! samaNANaM niggaMthANaM ahAbAdarAI kammAI siDhilIkayAI NiTThiyAI kayAiM jAva khippAmeva parividdhatthAI bhavaMti, jAvatiyaM tAvatiyaM jAva mahApajjavasANA bhvNti| se jahA vA keyi purise sukkaM taNahatthagaM jAyateyaMsi pakkhivejjA evaM jahA chaTThasae tahA ayokavalle vi jAva mahApajjavasANA bhvNti| seteNaTheNaM goyamA! evaM vuccai jAvatiyaM annailAyae samaNe niggaMthe kammaM nijjarei0 taM ceva jAva vAsakoDAkoDIe vA no khvyNti| sevaM bhaMte! sevaM bhaMte! jAva vihri| *solasame sae cauttho uddeso samatola 0 paMcamo uddeso 0 [673] teNaM kAleNaM teNaM samaeNaM ulluyatIre nAmaM nagare hotthaa| vnnnno| egajaMbue ceie| [dIparatnasAgara saMzodhitaH]] [342] [5-bhagavaI Page #344 -------------------------------------------------------------------------- ________________ sataM-16, vaggo-,sattaMsattaM-, uddeso-5 vnnnno| teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe jAva parisA pajjuvAsati / teNaM kAleNaM teNaM samaeNaM sakke deviMde devarAyA vajjapANI evaM jaheva bitiyauddesae taheva divveNaM jANavimANeNaM Agato jAva jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, 2 tA jAva namaMsittA evaM vadAsi -- deve NaM bhaMte! mahiDDhIe jAva mahesakkhe bAhirae poggale apariyAdiittA pabhU Agamittae? no iNaTThe smtttthe| pabhU / deve NaM bhaMte! mahiDDhIe jAva mahesakkhe bAhirae poggale pariyAdiittA pabhU Agamittae? haMtA, deve NaM bhaMte! mahiDDhIe evaM eteNaM abhilAveNaM gamittae / evaM bhAsittae vA, viAgaritae vA, ummisAvettae vA nimisAvettae vA, AuM vettae vA pasArettae vA, ThANaM vA sejjaM vA nisIhiyaM vA ceittae vA, evaM vivvittae vA, evaM pariyArettae vA? jAva haMtA, pabhU / imAiM aTTha ukkhittapasiNavAgaraNAiM pucchati, imAiM0 2 saMbhaMtiyavaMdaNaeNaM vaMdati, saMbhaMtiya0 2 tameva divvaM jANavimANaM dUhati, 2 jAmeva disaM pAThabbhUe tAmeva disaM paDigate / [674] bhaMte!' ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati nama'sati, 2 evaM vayAsI-annadA NaM bhaMte! sakke deviMde devarAyA devANuppiyaM vaMdati nama'sati, vaMdi0 2 sakkAreti jAva pajjuvAsati, kiM NaM bhaMte! ajja sakke deviMde devarAyA devANuppiyaM aTTha ukkhittapasiNavAgaraNAI pucchai, 2 saMbhaMtiyavaMdaNaeNaM vaMdati0, 2 jAva paDigae? 'goyamA ! ' di samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vadAsi- evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM mahAsukke kappe mahAsAmANe vimANe do devA mahiDDhIyA jAva mahesakkhA egavimANaMsi devattAe uvavannA, taM jahA -- mAyimicchAdiTThiuvavannae, amAyisammaddiTThiuvavannae / tae NaM se mAyimicchAdiTThiuvavannae deve taM amAyisammaddiTThiuvavannagaM devaM evaM vadAsi- pariNamamANA poggalA no pariNayA, apariNayA; pariNamaMtIti poggalA no pariNayA, apariNayA / tae NaM se amAyisammaddiTThIuvavannae deve taM mAyimicchaddiTThiuvavannagaM devaM evaM vayAsI - pariNamamANA poggalA pariNayA, no apariNayA; pariNamaMtIti poggalA pariNayA, no apariNayA / taM mAyimicchaddiTThIuvavannagaM devaM evaM paDihaNai, evaM paDihaNittA ohiM paraMjati, ohiM0 2 mamaM ohiNA Abhoeti, mamaM0 2 ayameyArUve jAva samuppajjitthA - evaM khalu samaNe bhagavaM mahAvIre jaMbuddIve dIve bhArahe vAse ulluyatIrassa nagarassa bahiyA egajaMbue ceie ahApaDirUvaM jAva viharati, taM seyaM khalu me samaNaM bhagavaM mahAvIraM vaMdittA jAva pajjuvAsittA imaM eyArUvaM vAgaraNaM pucchittae' ti kaTpa evaM saMpeheti, evaM saMpehittA cauhi vi sAmANiyasAhassIhiM0 pariyAro jahA sUriyAbhassa jAva nigghosanAitaraveNaM jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva ulluyatIre nagare jeNeva egajaMbue cetie jeNeva mamaM aMtiyaM teva pahArettha gamaNAe / tae NaM se sakke deviMde devarAyA tassa devassa taM divvaM deviDDhi divvaM devajutiM divvaM devANubhAvaM divvaM teyalessaM asahamANe mamaM aTTha ukkhittapasiNavAgaraNAI pucchati, pu0 2 saMbhaMtiya jAva pddige| [dIparatnasAgara saMzodhitaH ] [343] [5-bhagavaI] Page #345 -------------------------------------------------------------------------- ________________ sataM-16, vaggo-,sattaMsattaM-, uddeso-5 [675] jAvaM ca NaM samaNe bhagavaM mahAvIre bhagavato goyamassa eyamaTThe parikaheti tAvaM ca NaM se deve taM desaM havvamAgae / tae NaM se deve samaNaM bhagavaM mahAvIraM tikkhutto vaMdati nama'sati, 2 evaM vadAsI--"evaM khalu bhaMte! mahAsukke kappe mahAsAmANe vimANe ege mAyimicchaddiTThiuvavannae deve mamaM evaM vadAsI-`pariNamamANA poggalA no pariNayA, apariNayA; pariNamaMtIti poggalA no pariNayA, apariNayA' / tae NaM ahaM taM mAyimicchaddiTThauvavannagaM devaM evaM vadAmi-- pariNamamANA poggalA pariNayA, no apariNayA; pariNamaMtIti poggalA pariNayA, No apariNayA / se kahameyaM bhaMte! evaM?" gaMgadattA!' I samaNe bhagavaM mahAvIre gaMgadattaM devaM evaM vadAsI- ahaM pi NaM gaMgadattA ! evamAikkhAmi0 4 pariNamamANA poggalA jAva no apariNayA, saccamese aTThe / taNaM se gaMgadatte deve samaNassa bhagavato mahAvIrassa aMtiyaM eyamaTThe soccA nisamma haTThatuTTha0 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, 2 naccAsanne jAva pajjuvAsai / tae NaM samaNe bhagavaM mahAvIre gaMgadattassa devassa tIse ya jAva dhammaM parikaheti jAva ArAhae bhavati / tae NaM se gaMgadatte deve samaNassa bhagavato mahAvIrassa aMtiye dhammaM soccA nisamma haTThatuTTha0 uTThAe uTTheti, 30 2 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, 2 evaM vadAsI - ahaM NaM bhaMte! gaMgadatte deve kiM bhavasiddhie abhavasiddhie? evaM jahA sUriyAbho jAva battIsativihaM naT vihiM uvadaMseti, uva0 2 jAva tAmeva disaM pddige| [676] bhaMte! 'tti bhagavaM goyame samaNaM bhagavaM mahAvIraM jAva evaM vadAsI - gaMgadattassa NaM bhaMte! devassa sA divvA deviDDhI divvA devajutI jAva aNuppaviTThA? goyamA ! sarIraM gayA, sarIraM annuppvitttthaa| kUDAgArasAlAdiTThato jAva sarIraM annuppvitttthaa| aho ! NaM bhaMte! gaMgadatte deve mahiDDhIe jAva mheskkhe| gaMgadatteNaM bhaMte! deveNaM sA divvA deviDDhI divvA devajutI kiNA laddhA jAva jaM NaM gaMgadatteNaM deveNaM sA divvA deviDDhI jAva abhisamannAgayA? 'goyamA!' I samaNe bhagavaM goyamaM evaM vadAsI --"evaM khalu goyamA!"teNaM kAleNaM teNaM samayeNaM iheva jaMbuddIve dIve bhArahe vAse hatthiNApure NAmaM nagare hotthA, vnnnno| sahasaMbavaNe ujjANo, vnnnno| tattha NaM hatthiNApure nagare gaMgadatte nAmaM gAhAvatI parivasati aDDhe jAva aparibhUte / teNaM kAleNaM teNaM samayeNaM muNisuvvae arahA Adigare jAva savvaNNU savvadarisI AgAsagaeNaM cakkeNaM jAva pakaDDhijjamANeNaM pakaDDhijjamANeNaM sIsagaNasaMparivuDe puvvANupuvviM caramANe gAmANugAmaM jAva jeNeva sahasaMbavaNe ujjANe jAva viharati / parisA niggatA jAva pajjuvAsati / tae NaM se gaMgadatte gAhAvatI imIse kahAe laddhaTThe samANe haTThatuTTha0 NhAte katabalikamme jAva sarIre sAto gihAto paDinikkhamati, 2 pAdavihAracAreNaM hatthiNApuraM nagaraM majjhaMmajjheNaM niggacchati, ni0 2 jeNeva sahasaMbavaNe ujjANe jeNeva muNisuvvae arahA teNeva uvAgacchar3a, uvA0 2 muNisuvvayaM arahaM tikkhuto AyAhiNapayAhiNaM jAva tivihAe pajjuvAsaNAe pajjuvAsati / tae NaM muNisuvvae arahA gaMgadattassa gAhAvatissa tIse ya mahati jAva parisA pddigtaa| tae NaM se gaMgadatte gAhAvatI muNisuvvayassa arahao aMtiyaM dhammaM soccA nisamma [dIparatnasAgara saMzodhitaH ] [344] [5-bhagavaI] Page #346 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsattaM- , uddeso-5 haThThatuTTha0 uTThAe uTheti, 302 muNisuvvataM arahaM vaMdati namasati, vaM0 2 evaM vadAsI--saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM jAva se jaheyaM tubbhe vdh| jaM navaraM devANuppiyA! jeThThaputtaM kuiMbe ThAvemi, tae NaM ahaM devANuppiyANaM aMtiyaM muMDe jAva pvvyaami'| ahAsuhaM devANuppiyA! mA pddibNdh'| tae NaM se gaMgadatte gAhAvatI muNisuvvateNaM arahayA evaM vutte samANe haTTatuTTha0 muNisuvvataM arahaM vaMdati namaMsati, vaM0 2 muNisuvvayassa arahao aMtiyAo sahasaMbavaNAo ujjANAto paDinikkhamati, paDi0 2 jeNeva hatthiNApure nagare jeNeva sae gihe teNeva uvAgacchati, uvA02 vipulaM asaNa-pANa0 jAva uvakkhaDAvei, uva02 mitta-NAti-Niyaga0 jAva AmaMteti, A02 tato pacchA pahAte jahA pUraNe jAva jeTThaputtaM kuDuMbe ThAveti, ThA0 2 taM mitta-NAti0 jAva jeThThaputaM ca Apucchati, A0 2 purisasahassavAhiNiM sIyaM dUhati, purisasaha0 2 mitta-NAti-niyaga0 jAva parijaNeNaM jeThThaputteNa ya samaNugammamANamagge savviDDhIe jAva NAditaraveNaM hatthiNApuraM nagaraM majjhamajjheNaM niggacchati, ni0 2 jeNeva sahasaMbavaNe ujjANe teNeva uvAgacchati, 302 chattAdie titthagarAtisae pAsati, evaM jahA uddAyaNo jAva sayameva AbharaNaM omuyai, sa0 2 sayameva paMcamuTThiyaM loyaM karei, sa0 2 joNeva muNisuvvaye arahA, evaM jaheva uddAyaNo taheva pvvio| taheva ekkArasa aMgAI adhijjai jAva mAsiyAe saMlehaNAe saThiM bhattAI aNasaNAe jAva chedeti, saLiM0 2 AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA mahAsukke kappe mahAsAmANe vimANe uvavAyasabhAe devasayaNijjaMsi jAva gaMgadattadevatAe uvvnne| "tae NaM se gaMgadatte deve ahaNovavannametae samANe paMcavihAe pajjattIe pajjatIbhAvaM gacchati, taM jahA--AhArapajjattIe jAva bhaasaa-mnnpjjttiie| evaM khalu goyamA! gaMgadatteNaM deveNaM sA divvA devir3aDhI jAva abhismnnaagyaa| gaMgadattassa NaM bhaMte! devassa kevatiyaM kAlaM ThitI pannatA? goyamA! sattarasAgarovamAiM ThitI pnnttaa| gaMgadatte NaM bhaMte! deve tAo devalogAo AukkhaeNaM jAva mahAvidehe vAse sijjhihiti jAva aMtaM kaahiti| sevaM bhaMte! sevaM bhaMte! ti| solasame sae paMcamo uDeso samato. 0 chaTho uddeso 0 [677] katividhe NaM bhaMte! suviNadaMsaNe pannate? goyamA! paMcavihe suviNadaMsaNe pannatte, taM jahA--ahAtacce payANe ciMtAsuviNe tavvivarIe avvttdNsnne| sute NaM bhaMte! suviNaM pAsati, jAgare suviNaM pAsati, suttajAgare suviNaM pAsati? goyamA! no sute suviNaM pAsati, no jAgare suviNaM pAsati, suttajAgare suviNaM paasti| jIvA NaM bhaMte! kiM sutA, jAgarA, suttajAgarA? goyamA! jIvA suttA vi, jAgarA vi, suttajAgarA vi| neratiyA NaM bhaMte! kiM suttA0 pucchaa| goyamA! neraiyA suttA, no jAgarA, no suttjaagraa| evaM jAva criNdiyaa| [dIparatnasAgara saMzodhitaH] [345] [5-bhagavaI Page #347 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsattaM- , uddeso-6 paMceMdiyatirikkhajoNiyA NaM bhaMte! kiM suttA0 pucchaa| goyamA! suttA, no jAgarA, suttajAgarA vi| maNussA jahA jiivaa| vANamaMtara-jotisiya-vemANiyA jahA neriyaa| [678] saMvur3e NaM bhaMte! suviNaM pAsati, asaMbur3e suviNaM pAsati, saMvuDAsaMvur3e suviNaM pAsati? goyamA! saMvuDe vi suviNaM pAsati, asaMvuDe vi suviNaM pAsati, saMvuDAsaMvuDe vi suviNaM paasti| saMvuDe suviNaM pAsati-ahAtaccaM paasti| asaMvuDe suviNaM pAsati-tahA vA taM hojjA, annahA vA taM hojjaa| saMvuDAsaMvuDe suviNaM pAsati-evaM cev| jIvA NaM bhaMte! kiM saMvuDA, asaMvuDA, saMvuDAsaMvuDA? goyamA! jIvA saMvuDA vi, asaMvuDA vi, saMvuDAsaMvuDA vi| evaM jaheva suttANaM daMDao taheva bhaanniyvvo| kati NaM bhaMte! suviNA pannatA? goyamA! bAyAlIsaM suviNA pnntaa| kati NaM bhaMte! mahAsuviNA pannatA? goyamA! tIsaM mahAsuviNA pnntaa| kati NaM bhaMte! savvasuviNA pannattA? goyamA! bAvataraM savvasuviNA pnntaa| titthayaramAyaro NaM bhaMte! titthagaraMsi gabbhaM vakkamamANaMsi kati mahAsuviNe pAsittANaM paDibujjhaMti? goyamA! titthagaramAyaro NaM titthagaraMsi gabbhaM vakkamamANaMsi eesiM tIsAe mahAsuviNANaM ime coddasa mahAsuviNe pAsittANaM paDibujjhaMti, taM jahA--gaya-vasabha-sIha jAva sihiM c| cakkavaTi mAyaro NaM bhaMte! cakkavaTisi gabbhaM vakkamamANaMsi kati mahAsuviNe jAva bujjhaMti? goyamA! cakkavaTimAyaro cakkavaTisi gabbhaM vakkamamANaMsi eesiM tIsAe mahAsu0 evaM jahA titthagaramAyaro jAva sihiM c| vAsudevamAyaro NaM0 pucchaa| goyamA! vAsudevamAyaro jAva vakkamamANaMsi eesiM coddasaNhaM mahAsuviNANaM annayare satta mahAsuviNe pAsittANaM pddibujjhti| baladevamAyaro pucchaa| goyamA! baladevamAyaro jAva eesiM coddasaNhaM mahAsuviNANaM annayare cattAri mahAsuviNe pAsittANaM pddibujjhNti| maMDaliyamAyaro NaM bhaMte! maM0 pucchaa| goyamA! maMDaliyamAyaro jAva eesiM coddasaNhaM mahAsuviNANaM annayaraM egaM mahAsuviNaM jAva pddibujjhNti| [679] samaNe bhagavaM mahAvIreNaM chaThamatthakAliyAe aMtimarAiyaMsi ime dasa mahAsuviNe pAsittANaM paDibuddhe, taM jahA-egaM ca NaM mahaM ghorarUvadittadharaM tAlapisAyaM suviNe parAjiyaM pAsittANaM pddibuddhe| egaM ca NaM mahaM sukkilapakkhagaM pUsakoilaM suviNe pAsittANaM pddibuddhe| egaM ca NaM mahaM cittavicittapakkhagaM pUsakoilagaM suviNe pAsittANaM pddibuddhe| egaM ca NaM mahaM dAmadugaM savvarayaNAmayaM suviNe pAsittANaM pddibuddhe| egaM ca NaM mahaM seyaM govaggaM suviNe pAsittANaM pddibuddhe| egaM ca NaM mahaM paThamasaraM savvato samaMtA kusumiyaM suviNe pAsittANaM pddibuddhe| egaM ca NaM mahaM sAgaraM ummI-vIyIsahassakaliyaM bhuyAhiM tiNNaM suviNe pAsittANaM pddibuddhe| egaM ca NaM mahaM diNakaraM teyasA jalaMtaM suviNe pAsittANaM pddibuddhe| egaM ca NaM mahaM hariveruliyavaNNAbheNaM niyageNaM aMteNaM mANusuttaraM pavvayaM savvato samaMtA AveDhiyaM pariveDhiyaM suviNe [dIparatnasAgara saMzodhitaH] [346] [5-bhagavaI Page #348 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsataM- , uddeso-6 pAsittANaM pddibuddhe| egaM ca NaM mahaM maMdare pavvae madaracUliyAe uvariM sIhAsaNavaragayaM appANaM suviNe pAsittANaM pddibuddhe| jaM NaM samaNe bhagavaM mahAvIre egaM mahaM ghorarUvadittadharaM tAlapisAyaM suviNe parAjiyaM pA0 jAva paDibuddhe taM NaM samaNeNaM bhagavatA mahAvIreNaM mohaNijje kamme mUlao ugghAtie jaM NaM samaNe bhagavaM mahAvIre eNaM mahaM sukkila jAva paDibuddhe taM NaM samaNe bhagavaM mahAvIre egaM mahaM sukkila jAva paDibuddhe taM NaM samaNe bhagavaM mahAvIre sukkajjhANovagae vihrti| jaM NaM samaNe bhagavaM mahAvIre egaM mahaM cittavicitta jAva paDibuddhe taM NaM samaNe bhagavaM mahAvIre vicittaM sasamaya-parasamaiyaM dvAlasaMgaM gaNipiDagaM Aghaveti pannaveti parUveti daMseti nidaMseti uvadaMseti, taM jahA--AyAraM sUyagaDaM jAva ditthtthivaayN| jaM NaM samaNe bhagavaM mahAvIre egaM mahaM dAmadugaM savvarayaNAmayaM suviNe pAsittANaM paDibuddhe taM NaM samaNe bhagavaM mahAvIre duvihaM dhamma pannaveti, taM jahA--agAradhammaM vA aNagAradhamma vaa| jaM NaM samaNe bhagavaM mahAvIre egaM mahaM seyaM govaggaM jAva paDibuddhe taM NaM samaNassa bhagavato mahAvIrassa cAuvvaNNAiNNe samaNasaMghe, taM jahA--samaNA samaNIo sAvagA saaviyaao| jaM NaM samaNe bhagavaM mahAvIre egaM mahaM paThamasaraM jAva paDibuddhe taM NaM samaNe jAva vIre caThavihe deve paNNaveti, taM jahA--bhavaNavAsI vANamaMtare jotisie vemaannie| jaM NaM samaNe bhagavaM mahAvIre egaM mahaM sAgaraM jAva paDibuddhe taM NaM samaNeNaM bhagavatA mahAvIreNaM aNAdIe aNavadagge jAva saMsArakaMtAre tinnnne| jaM NaM samaNe bhagavaM mahAvIre egaM mahaM diNakaraM jAva paDibuddhe taM NaM samaNassa bhagavato mahAvIrassa aNaMte aNuttare jAva kevalavaranANa-daMsaNe smuppnne| jaM NaM samaNe jAva vIre egaM mahaM hariveruliya jAva paDibuddhe taM NaM samaNassa bhagavato mahAvIrassa orAlA kittivaNNasaddasiloyA sadevamaNuyAsure loge parituvaMti--iti khalu samaNe bhagavaM mahAvIre, iti khalu samaNe bhagavaM mhaaviire| jaM NaM samaNe bhagavaM mahAvIre maMdare pavvate maMdaracUliyAe jAva paDibuddhe taM NaM samaNe bhagavaM mahAvIre sadevamaNuyAsurAe parisAe majjhagae kevalI dhammaM Aghaveti jAva uvdNseti| [680] itthI vA purise vA suviNaMte egaM mahaM hayapaMtiM vA gayapaMtiM vA jAva usabhapaMtiM vA pAsamANe pAsati, dUhamANe dUhati, dUDhamiti appANaM mannati, takkhaNAmeva bujjhati, teNeva bhavaggahaNeNaM sijjhati jAva aMtaM kreti|| itthI vA purise vA suviNaMte egaM mahaM dAmiNiM pAINapaDiNAyataM duhao samudde puDheM pAsamANe pAsati, saMvellemANe saMvellei, saMvelliyamiti appANaM mannati, takkhaNAmeva bujjhati, teNeva bhavaggahaNeNa jAva aMtaM krei| itthI vA purise vA suviNaMte egaM mahaM rajju pAINapaDiNAyataM duhato logate puDheM pAsamANe pAsati, chiMdamANe chiMdai, chinnamiti appANaM mannati, takkhaNAmeva jAva aMtaM krei| itthI vA purise vA suviNaMte egaM mahaM kiNhasuttagaM vA jAva sukkilasuttagaM vA pAsamANe pAsati, uggovemANe uggovei, uggovitamiti appANaM mannati, takkhaNAmeva jAva aMtaM kreti| itthI vA purise vA suviNaMte egaM mahaM ayarAsiM vA taMbarAsiM vA taThayarAsiM vA sIsagarAsiM vA pAsamANe pAsati, durUhamANe durUhati, durUDhamiti appANaM mannati, takkhaNAmeva bujjhai, docce bhavaggahaNe sijjhati jAva aMtaM kreti| itthI vA purise vA suviNaMte egaM mahaM hiraNNarAsiM vA suvaNNarAsiM vA rayaNarAsiM vA [dIparatnasAgara saMzodhitaH] [347] [5-bhagavaI Page #349 -------------------------------------------------------------------------- ________________ sataM-16, vaggo - ,sattaMsattaM- , uddeso-6 vairarAsiM vA pAsamANe pAsai, durUhamANe durUhai, durUDhamiti appANaM mannati, takkhaNAmeva bujjhati, teNeva bhavaggahaNeNaM sijjhati jAva aMtaM kreti| itthI vA purise vA suviNaMte egaM mahaM taNarAsiM vA jahA teyanisagge (sa0 15 su0 82) jAva avakararAsiM vA pAsamANe pAsati, vikkhiramANe vikkhirai, vikkhiNNamiti appANaM mannati, takkhaNAmeva bujjhati, teNeva jAva aMtaM kreti| itthI vA purise vA suviNaMte egaM mahaM sarathaMbhaM vA vIraNathaMbhaM vA vaMsImUlathaMbhaM vA vallImUlathaMbhaM vA pAsamANe pAsati, ummUlemANe ummUlei, ummUlitamiti appANaM mannati takkhaNAmeva bujjhati, teNeva jAva aMtaM kreti| itthI vA parise vA suviNaMte egaM mahaM khIrakuMbhaM vA dadhikuMbhaM vA ghayakuMbhaM vA madhukuMbhaM vA pAsamANe pAsati, uppADemANe uppADeti, uppADitamiti appANaM mannati, takkhaNAmeva bujjhati teNeva jAva aMtaM kreti| itthI vA purise vA suviNaMte egaM mahaM surAviyaDakuMbhaM vA sovIragaviyaDakuMbhaM vA tellakuMbhaM vA vasAkuMbhaM vA pAsamANe pAsati, bhiMdamANe bhiMdati, bhinnamiti appANaM mannati, takkhaNAmeva bujjhati, docceNaM bhava0 jAva aMtaM kreti| itthI vA purise vA suviNaMte egaM mahaM paThamasaraM kusumiyaM pAsamANe pAsati, ogAhamANe ogAhati, ogADhamiti appANaM mannati, takkhaNAmeva0 teNeva jAva aMtaM kreti| itthI vA jAva suviNaMte egaM mahaM sAgaraM ummI-vIyI jAva kaliyaM pAsamANe pAsati, taramANe tarati, tiNNamiti appANaM mannati, takkhaNAmeva0 teNeva jAva aMtaM kreti| itthI vA jAva suviNaMte egaM mahaM bhavaNaM savvarayaNAmayaM pAsamANe pAsati, aNuppavisamANe aNuppavisati, aNuppaviTThamiti appANaM mannati0 teNeva jAva aMtaM kreti| itthI vA purise vA suviNaMte egaM mahaM vimANaM savvarayaNAmayaM pAsamANe pAsati, dUhamANe dUhati, dUDhamiti appANaM mannati, takkhaNAmeva bujjhati, teNeva jAva aMtaM kreti| [681] aha bhaMte! koTThapuDANa vA jAva keyatipuDANa vA aNuvAyaMsi ubbhijjamANANa vA jAva ThANAo vA ThANaM saMkAmijjamANANaM kiM koThe vAti jAva keyatI vAti? goyamA! no koThe vAti jAva no keyatI vAti ghANasahagayA poggalA vaaNti| sevaM bhaMte! sevaM bhaMte! tilA *solasame sae chaTaTho uddeso samato. 0 sattamo uddeso 0 [682] katividhe NaM bhaMte! uvaoge pannate? goyamA! duvihe uvayoge pannate, evaM jahA uvayogapayaM pannavaNAe taheva niravasesaM bhANiyavvaM pAsaNayApayaM ca niravasesaM neyvvN| sevaM bhaMte! sevaM bhaMte! ti0| *solasame sae sattamo uddeso samato 0 aTThamo uddeso 0 [683] kemahAlae NaM bhaMte! loe pannate? goyamA! mahatimahAlae jahA bArasamasae taheva jAva [dIparatnasAgara saMzodhitaH] [348] [5-bhagavaI Page #350 -------------------------------------------------------------------------- ________________ sataM-16, vaggo- ,sattaMsattaM- , uddeso-8 asaMkhejjAo joyaNakoDAkoDIo prikkhevennN| logassa NaM bhaMte! purathimille carimaMte kiM jIvA, jIvadesA, jIvapadesA, ajIvA, ajIvadesA, ajIvapadesA? goyamA! no jIvA, jIvadesA vi, jIvapadesA vi, ajIvA vi, ajIvadesA vi, ajIvapadesA vi| je jIvadesA te niyamaM egiMdiyadesA, ahavA egiMdiyadesA ya beiMdiyassa ya dese| evaM jahA dasamasae aggeyI disA taheva, navaraM desesu aNiMdiyANaM aadillvirhio| je arUvI ajIvA te chavvihA, addhAsamayo ntthi| sesaM taM ceva svvN| logassa NaM bhaMte! dAhiNille carimaMte kiM jIvA0? evaM cev| evaM paccatthimille vi, uttarille vi| logassa NaM bhaMte! uvarille carimaMte kiM jIvA0 pucchaa| goyamA! no jIvA, jIvadesA vi jAva ajIvapaesA vi| je jIvadesA te niyamaM egiMdiyadesA ya aNiMdiyadesA ya, ahavA egiMdiyadesA ya aNiMdiyadesA ya beMdiyassa ya dese, ahavA egiMdiyadesA ya aNiMdiyadesA ya beiMdiyANa ya desaa| evaM majjhillavirahito jAva pNciNdiyaannN| je jIvappaesA te niyamaM egiMdiyappadesA ya aNiMdiyappaesA ya, ahavA egidiyappadesA ya aNiMdiyappadesA ya beiMdiyassa ya padesA, ahavA egiMdiyapadesA ya aNiMdiyapaesA ya beiMdiyANa ya pdesaa| evaM Adillavirahio jAva pNciNdiyaannN| ajIvA jahA dasamasae tamAe taheva nirvsesN| logassa NaM bhaMte! hechille carimaMte kiM jIvA0 pucchaa| goyamA! no jIvA, jIvadesA vi jAva ajIvappaesA vi| je jIvadesA te niyamaM egiMdiyadesA, ahavA egiMdiyadesA ya beMdiyassa ya dese, ahavA egiMdiyadesA ya beiMdiyANa ya desaa| evaM majjhillavirahio jAva aNiMdiyANaM padesA AdillavirahiyA savvesiM jahA purathimille carimaMte thev| ajIvA jahA uvarille carimaMte thev| imIse NaM bhaMte! rayaNappabhAe puDhavIe purathimille carimaMte kiM jIvA0 pucchA goyamA! no jIvA, evaM jaheva logassa taheva cattAri vi carimaMtA jAva uttarille, uvarille jahA dasamasae vimalA disA taheva nirvsesN| heTThille carimaMte jaheva logassa hechille carimaMte taheva, navaraM dese paMceMdiesu tiyabhaMgo, sesaM taM cev| evaM jahA rayaNappabhAe cattAri carimaMtA bhaNiyA evaM sakkarappabhAe vi| uvarima-hechillA jahA rayaNappabhAe hetttthille| evaM jAva ahesttmaae| evaM sohammassa vi jAva accuyss| gevijjavimANANaM evaM cev| navaraM uvarima-heTThillesu carimaMtesu desesu paMceMdiyANa vi majjhillavirahito ceva, sesaM thev| evaM jahA gevejjavimANA tahA aNutaravimANA vi, IsipabbhArA vi| [684] paramANupoggale NaM bhaMte! logassa purathimillAo carimaMtAo paccatthimillaM carimaMtaM egasamaeNaM gacchati, paccatthimillAo carimaMtAo purathimillaM carimaMtaM egasamaeNaM gacchati, dAhiNillAo carimaMtAo uttarillaM jAva gacchati, uttarillAo0 dAhiNillaM jAva gacchati, uvarillAo carimaMtAo hechillaM carimaMtaM ega0 jAva gacchati, hechillAo carimaMtAo uvarillaM carimaMtaM egasamaeNaM [dIparatnasAgara saMzodhitaH] [349] [5-bhagavaI Page #351 -------------------------------------------------------------------------- ________________ sataM-16, vaggo-,sattaMsattaM-, uddeso-8 gacchati? haMtA, gotamA! paramANupoggale NaM logassa puritthimilla0 taM ceva jAva uvarillaM carimaMtaM gacchati / [685] purise NaM bhaMte! vAsaM vAsati, vAsaM no vAsatIti hatthaM vA pAyaM vA bAhuM vA UruM vA AuM-AvemANe vA pasAremANe vA katirie ? goyamA ! jAvaM ca NaM se purise vAsaM vAsati, vAsaM no vAsa hatthaM vA jAva UruM vA AuMgAveti vA pasAreti vA tAvaM ca NaM se purise kAiyAe jAva paMcahiM kiriyAhiM putttthe| [686] deve NaM bhaMte! mahiDDhIe jAva mahesakkhe logaMte ThiccA pabhU alogaMsi hatthaM vA jAva UruM vA AUM vetta vA pasArettae vA? No iNaTThe samaTThe / se keNaTTheNaM bhaMte! evaM vuccati deve NaM mahiDDhIe jAva logaMte ThiccA No pabhU alogaMsi hatthaM vA jAva pasArettae vA' ? goyamA ! jIvANaM AhArovaciyA poggalA, boMdiciyA poggalA, kalevaraciyA poggalA, poggalameva pappa jIvANa ya ajIvANa ya gatipariyAe Ahijjai, aloe NaM nevatthi jIvA, nevatthi poggalA, seteNaTTheNaM jAva pasArettae vA / sevaM bhaMte! sevaM bhaMte! ti0 / *solasame sae aTThamo uddeso samatto* 0 navamo uddeso 0 [687] kahiM NaM bhaMte! balissa vairoyaNiMdassa vairoyaNaranno sabhA suhammA pannattA? goyamA ! jaMbuddIve dIve maMdarassa pavvayassa uttareNaM tiriyamasaMkhejje0 jaheva camarassa jAva bAyAlIsaM joyaNasahassAiM ogAhitA ettha NaM balissa vairoyaNiMdassa vairoyaNaranno ruyagiMde nAmaM uppAyapavvae pannatte sattarasa ekkavIse joyaNasae evaM pamANaM jaheva tigiMchikUDassa, pAsAyavaDeMsagassa vi taM ceva pamANaM sIhAsaNaM saparivAraM balissa pariyAreNaM aTTho taheva, navaraM ruyagiMdappabhAI 3 kumuyaaii| sesaM taM ceva jAva balicaMcAe rAyahANIe annesiM ca jAva nicce, ruyagiMdassa NaM uppAyapavvayassa uttareNaM chakkoDisae taheva jAva cattAlIsaM joyaNasahassAiM ogAhittA ettha NaM balissa vairoyaNiMdassa vaioyaNaranno balicaMcA nAmaM rAyahANI pannattA; egaM joyaNasayasahassaM pamANaM taheva jAva balipeDhassa uvavAto jAva AyarakkhA savvaM taheva niravasesaM, navaraM sAtiregaM sAgarovamaM ThitI pannattA / sesaM taM ceva jAva balI vairoyaNiMde, balI vairoyaNiMde / sevaM bhaMte! sevaM bhaMte! jAva viharati / * solasame sae navamo raheso samato* 0 dasamo uddeso 0 [688] katividhe(?dhA) NaM bhaMte! ohI paNNattA ? goyamA ! duvidhA ohI pnntaa| ohIpayaM niravasesaM bhANiyavvaM / sevaM bhaMte! sevaM bhaMte! jAva viharati / *solasame sae dasamo uheso samato* 0 egArasamo uddeso 0 [689] dIvakumArA NaM bhaMte! savve samAhArA0 nissAsA? no iNaTThe samaTThe / evaM jahA paDhamasae bitiyauddesae dIvakumArANaM vattavvayA taheva jAva samAuyA smussaasnissaasaa| [dIparatnasAgara saMzodhitaH ] [350] [5-bhagavaI] Page #352 -------------------------------------------------------------------------- ________________ sataM-16, vaggo- ,sattaMsataM- , uddeso-11 dIvakumArANaM bhaMte! kati lessAo pannatAo? goyamA! cattAri lessAo pannattAo, taM jahA-- kaNhalessA jAva teulessaa| eesi NaM bhaMte! dIvakumArANaM kaNhalessANaM jAva teulessANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA dIvakumArA teulessA, kAulessA asaMkhejjaguNA, nilalessA visesAhiyA, kaNhalessA visesaahiyaa| etesi NaM bhaMte! dIvakumArANaM kaNhalessANaM jAva teulessANa ya kayare kayarehiMto appiDDhiyA vA mahiDDhiyA vA? goyamA! kaNhalessehiMto nIlalessA mahiDDhiyA jAva savvamahiDDhiyA teulessA / sevaM bhaMte! sevaM bhaMte! jAva vihrti| solasame sae ekkArasamo uddeso samato 0 bArasamo uddeso 0 [690] udadhikumArA NaM bhaMte! savve samAhArA0? evaM cev| sevaM bhaMte! sevaM bhaMte!01 *solasame sae bArasamo uddeso samatto 0 terasamo uddeso 0 [691] evaM disAkumArA vi| *solasame sae terasamo uddeso samatto 0 caudasamo uddeso 0 [692] evaM thaNiyakumArA vi| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| *solasame sae caudasamo uheso samato. -solasamaM sayaM samataM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAditazca solasamaM sataM samataM . [] sattarasamaM sayaM [] [693] namo suyadevayAe bhgvtiie| [694] kuMjara saMjaya selesi kiriya IsANa puDhavi daga vaauu| egiMdiya nAga suvaNNa vijju vAya 'ggi sttrse|| 0 paDhamo uddeso 0 [694] rAyagihe jAva evaM vadAsiudAyI NaM bhaMte ! hatthirAyA kaohiMto aNaMtaraM uvvaTi tA udAyi-hatthirAyattAe uvavanne ? goyamA! asurakumArehiMto devehito aNaMtaraM uvvAitA udAyihatthirAyatAe uvvnne| [dIparatnasAgara saMzodhitaH] [351] [5-bhagavaI Page #353 -------------------------------------------------------------------------- ________________ sataM-17, vaggo-,sattaMsattaM-, uddeso-1 udAyI NaM bhaMte! hatthirAyA kAlamAse kAlaM kiccA kahiM gacchihiti, kahiM uvavajjihiti ? goyamA ! imIse NaM rataNappabhAe puDhavIe ukkosasAgarovamaTThitIyaMsi naragaMsi neraiyattAe uvavajjihiti / se NaM bhaMte! tatohiMto anaMtaraM uvvaTttiA kahiM gacchihiti ?, kahiM uvavajjihiti ? goyamA ! mahAvidehe vAse sijjhihiti jAva aMtaM kAhiti / bhUyANaMde NaM bhaMte! hatthirAyA katohiMto anaMtaraM uvvaTttiA bhUyANaMda ? evaM jaheva udAyI jAva aMtaM kAhiti / [696 ] purise NaM bhaMte! tAlamArubhai, tAlaM ArubhittA tAlAo tAlaphalaM pacAlemANe vA pavADemANe vA katikirie ? goyamA ! jAvaM ca NaM se purise tAlamArubhati, tAlamArubhittA tAlAo tAlaphalaM pacAlei vA pavADei vA tAvaM ca NaM se purise kAiyAe jAva paMcahiM kiriyAhiM puTThe / jesiM pi ya NaM jIvANaM sarIrehiMto tAle nivvattie tAlaphale nivvattie te vi NaM jIvA kAiyAe jAva paMcahi kiriyAhiM puTThA / ahe NaM bhaMte! se tAlaphale appaNo garuyayAe jAva paccovayamANe jAI tattha pANAI jAva jIviyAo vavaroveti tato NaM bhaMte! se purise katikirie ? goyamA ! jAvaM ca NaM se purise tAlaphale appaNa garuyayAe jAva jIviyAo vavaroveti tAvaM ca NaM se purise kAiyAe jAva cauhiM kiriyAhiM puTThe / jesiM pi ya NaM jIvANaM sarIrehiMto tAle nivvattie te vi NaM jIvA kAiyAe jAva cauhiM kiriyAhiM putttthaa| jesiM pi ya NaM jIvANaM sarIrehiMto tAlaphale nivvattie te vi NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM putttthaa| je vi ya se jIvA ahe vIsasAe paccovatamANassa uvaggahe ve Mti te vi NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM putttthaa| purise NaM bhaMte! rukkhassa mUlaM pacAlemANe vA pavADemANe vA katikirie ? goyamA ! jAvaM ca NaM se purise rukkhassa mUlaM pacAleti vA pavADeti vA tAvaM ca NaM se purise kAiyAe jAva paMcahi kiriyA hiM putttthe| jesiM pi ya NaM jIvANaM sarIrehiMto mUle nivvattie jAva bIe nivvattie te vi NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM puTThA / ahe NaM bhaMte! se mUle appaNo garuyayAe jAva jIviyAo vavaroveti tao NaM bhaMte! se purise katikirie? goyamA! jAvaM ca NaM se mUle appaNo jAva vavaroveti tAvaM ca NaM se purise kAiyAe jAva calahiM kiriyAhiM putttthe| jesiM pi ya NaM jIvANaM sarIrehiMto kaMde nivvattie jAva bIe nivvatti vi jIvA kAiyA jAva cauhiM0 putttthaa| jesiM pi ya NaM jIvANaM sarIrehiMto mUle nivvattie te vi NaM jIvA kAiyAe jAva paMcahi kiriyAhiM putttthaa| je vi ya se jIvA ahe vIsasAe paccovayamANassa uvaggahe vati te vi NaM jIvA kAiyAe jAva paMcahiM kiriyAhiM putttthaa| purise NaM bhaMte! rukkhassa kaMdaM pacAlei0 ? goyamA ! jAvaM ca NaM se purise jAva paMcahiM kiriyAhiM putttthe| jesiM pi ya NaM jIvANaM sarIrehiMto kaMde nivvattite te vi NaM jIvA jAva paMcahiM kiriyAhiM puTThA / vi ahe NaM bhaMte! se kaMde appaNo jAva cauhiM0 puTThe / jesiM pi ya NaM jIvANaM sarIrehiMto mUle nivvattite, khaMdhe nivattite jAva cauhiM0 putttthaa| jesiM pi ya NaM jIvANaM sarIrehiMto kaMde nivvatti jAva paMcahiM0 putttthaa| je vi ya se jIvA ahe vIsasAe paccovayamANassa jAva paMcahiM0 putttthaa| jahA kaMdo evaM jAva bIyaM / [dIparatnasAgara saMzodhitaH] [352] [5-bhagavaI] Page #354 -------------------------------------------------------------------------- ________________ sataM-17, vaggo- ,sattaMsattaM- , uddeso [697] kati NaM bhaMte! sarIragA pannattA? goyamA! paMca sarIragA pannattA, taM jahA--orAlie jAva kmme| kati NaM bhaMte! iMdiyA pannatA? goyamA! paMca iMdiyA pannatA, taM jahA--sotidie jAva phaasidie| katividhe NaM bhaMte! joe pannate? goyamA! tividhe joe pannatte, taM jahA--maNajoe vaijoe kaayjoe| jIve NaM bhaMte! orAliyasarIraM nivvattemANe katikirie? goyamA! siya tikirie, siya caThakirie, siya pNckirie| evaM puDhavikAie vi| evaM jAva mnnusse| jIvA NaM bhaMte! orAliyasarIraM nivvattemANA katikiriyA? goyamA! tikiriyA vi, caukiriyA vi, paMcakiriyA vi| evaM puDhavikAiyA vi| evaM jAva mnnussaa| evaM veThavviyasarIreNa vi do daMDagA, navaraM jassa atthi vetthbviyN| evaM jAva kmmgsriirN| evaM sotidiyaM jAva phaasiNdiy| evaM maNajogaM, vaijogaM, kAyajogaM, jassa jaM atthi taM bhaanniyvvN| ete egata- puhatteNaM chavvIsaM dNddgaa| [698] katividhe NaM bhaMte! bhAve pannatte? goyamA! chavihe bhAve pannate, taM jahA--udaie uvasamie jAva snnivaatie| se kiM taM udaie bhAve? udaie bhAve vihe pannatte, taM jahA--udae ya udayanipphanne y| evaM eteNaM abhilAveNaM jahA aNuogaddAre channAmaM taheva niravasesaM bhANiyavvaM jAva se taM sannivAtie bhaave| sevaM bhaMte! sevaM bhaMte! ti| *satarasame sae caudasamo uddeso samato 0 bIo uddeso 0 [699] se nUNaM bhaMte! saMyatavirayapaDihayapaccakkhAyapAvakamme dhamme Thie, assaMjayaaviraya apaDihayaapaccakkhAyapAvakamme adhamme Thie, saMjayAsaMjaye dhammAdhamme Thie? haMtA, goyamA! saMjayaviraya jAva dhammAdhamme tthie| eyaMsi NaM bhaMte! dhammasi vA ahammaMsi vA dhammAdhammaMsi vA cakkiyA keyi Asaittae vA jAva tuyaTipatae vA? No iNaThe smtthe| se keNaM khAI aTheNaM bhaMte! evaM vuccai jAva dhammAdhamme Thie? goyamA! saMjatavirata jAva pAvakamme dhamme Thie dhamma ceva uvasaMpajjittANaM vihrti| assaMyata jAva pAvakamme adhamme Thie adhamma [dIparatnasAgara saMzodhitaH] [353] [5-bhagavaI] Page #355 -------------------------------------------------------------------------- ________________ sataM-17, vaggo- ,sattaMsattaM- , uddeso-2 ceva uvasaMpajjittANaM vihri| saMjayA-saMjaye dhammAdhamme Thie dhammAdhamma uvasaMpajjittANaM viharati, seteNaDheNaM jAva tthie| jIvA NaM bhaMte! kiM dhamme ThiyA, adhamme ThiyA dhammAdhamme ThiyA? goyamA! jIvA dhamme vi ThiyA, adhamme vi ThiyA, dhammAdhamme vi tthiyaa| neratiyA NaM0 pucchaa| goyamA! NeratiyA no dhamme ThiyA, adhamme ThiyA, no dhammAdhamme tthiyaa| evaM jAva criNdiyaannN| paMciMdiyatirikkhajoNiyA NaM0 pucchaa| goyamA! paMciMdiyatirikkhajoNiyA no dhamme ThiyA, adhamme ThiyA, dhammAdhamme vi tthiyaa| maNussA jahA jiivaa| vANamaMtara-jotisiya-vemANiyA jahA neriyaa| [700] annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveMti-- evaM khalu samaNA paMDiyA, samaNovAsayA bAlapaMDiyA; jassa NaM egapANAe vi daMDe anikkhite se NaM egaMtabAle ti vattavvaM siyA' se kahameyaM bhaMte! evaM? goyamA! jaM NaM te annautthiyA evamAikkhaMti jAva vattavvaM siyA, je te evamAhaMsu, micchaM te evmaahNsu| ahaM puNa goyamA! evamAikkhAmi jAva parUvemi--evaM khalu samaNA paMDiyA; samaNovAsagA bAlapaMDiyA; jassa NaM egapANAe vi daMDe nikkhitte se NaM no egaMtabAle ti vattavvaM siyaa| jIvA NaM bhaMte! kiM bAlA, paMDiyA, bAlapaMDiyA? goyamA! jIvA bAlA vi, paMDiyA vi, bAlapaMDiyA vi| neraiyA NaM0 pucchaa| goyamA! neraiyA bAlA, no paMDiyA, no baalpNddiyaa| evaM jAva criNdiyaannN| paMciMdiyatirikkha0 pucchaa| goyamA! paMciMdiyatirikkhajoNiyA bAlA, no paMDiyA, bAlapaMDiyA vi| maNussA jahA jiivaa| vANamaMtara-jotisiya-vemANiyA jahA nertiyaa| [701] annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveMti--"evaM khalu pANAivAe musAvAe jAva micchAdasaNasalle vAmANassa anne jIve, anne jiivaayaa| pANAtivAyaveramaNe jAva pariggahaveramaNe, kohavivege jAva micchAdaMsaNasallavivege vA mANassa anne jIve, anne jiivaayaa| uppattiyAe jAva pAriNAmiyAe vA mANassa anne jIve, anne jiivaayaa| uggahe IhA-avAye dhAraNAe vaTAmANassa jAva jiivaataa| uTThANe jAva parakkame vaTA mANassa jAva jiivaayaa| neraiyatte tirikkhamaNussa-devatte vA mANassa jAva jiivaayaa| nANAvaraNijje jAva aMtarAie va mANassa jAva jiivaayaa| evaM kaNhalessAe jAva sukkalessAe, smmditttthiie3| evaM cakkhudaMsaNe4, AbhiNibohiyanANe5, matiannANe3, AhArasannAe 4 / evaM oraaliysriire5| evaM mnnjoe3| sAgArovayoge aNAgArovayoge vA mANassa anne jIve, anne jIvAtA" se kahameyaM bhNte| evaM? goyamA! jaM NaM te annautthiyA evamAikkhaMti jAva micchaM te evmaahNsu| ahaM puNa goyamA! evamAikkhAmi jAva parUvemi-evaM khalu pANAtivAe jAva micchAdasaNasalle vaTAmANassa se ceva [dIparatnasAgara saMzodhitaH] [354] [5-bhagavaI Page #356 -------------------------------------------------------------------------- ________________ sataM-17, vaggo- ,sattaMsattaM- , uddeso-2 jIve, se ceva jIvAtA jAva aNAgArovayoge vAmANassa se ceva jIve, se ceva jiivaayaa'| [702] deve NaM bhaMte! mahiDDhIe jAva mahesakkhe puvvAmeva rUvI bhavittA pabhU arUviM viThavitANaM ciTThittae? No iNaThe smtthe| se keNaTheNaM bhaMte! evaM vuccai deve NaM jAva no pabhU arUviM viuvvittANaM ciThThittae? goyamA! ahameyaM jANAmi, ahameyaM pAsAmi, ahameyaM bujjhAmi, ahameyaM abhisamannAgacchAmi--mae eyaM nAyaM, mae eyaM diLaM, mae eyaM buddhaM, mae eyaM abhisamannAgayaM jaM NaM tahAgayassa jIvassa sarUvissa sakammassa sarAgassa saveyaNassa samohassa salesassa sasarIrassa tAo sarIrAo avippamukkassa evaM paNNAyati, taM jahA-- kAlate vA jAva sukkilate vA, subbhigaMdhatte vA bbhigaMdhatte vA, tittate vA jAva maharate vA, kakkhaDatte vA jAva lukkhatte vA, seteNaTheNaM goyamA! jAva citttthite| sa cceva NaM bhaMte! se jIve puvvAmeva arUvI bhavittA pabhU rUviM viuvvittANaM ciThThittae? No tiNaThe smtthe| jAva ciTThittae? goyamA! ahameyaM jANAmi, jAva jaM NaM tahAgayassa jIvassa arUvissa akammassa arAgassa avedassa amohassa alesassa asarIrassa tAo sarIrAo vippamukkassa No evaM pannAyati, taM jahA-kAlate vA jAva lukkhate vA, seteNaTTeNaM jAva citttthite| sevaM bhaMte! sevaM bhaMte! ti| *sattarasame sae bIio uddeso samatto. 0 taio uddeso 0 [703] selesiM paDivannae NaM bhaMte! aNagAre sadA samiyaM eyati veyati jAva taM taM bhAvaM pariNamati? no iNaThe samaThe, na'nnatthegeNaM prppyogennN| katividhA NaM bhaMte! eyaNA pannatA? goyamA! paMcavihA eyaNA pannattA, taM jahA-davveyaNA khetteyaNA kAleyaNA bhaveyaNA bhaaveynnaa| davveyaNA NaM bhaMte! katividhA pannatA? goyamA! caThavvihA pannatA, taM jahA-neratiyadavveyaNA tirikkhajoNiyadavveyaNA maNussadavveyaNA devdvveynnaa| se keNaDheNaM bhaMte! evaM vuccati neratiyadavveyaNA, neraiyadavveyaNA? goyamA! jaM NaM neratiyA neratiyadavve vaTisa vA, vaTAMti vA, vaTiAssaMti vA teNaM tattha neratiyA neratiyadavve va mANA neratiyadavveyaNaM eiMsu vA, eyaMti vA, eissaMti vA, seteNaDheNaM jAva dvveynnaa| se keNaTheNaM bhaMte! evaM vaccati tirikkhajoNiyadavveyaNA0? evaM ceva, navaraM tirikkhajoNiyadavve' bhaanniyvvN| sesaM taM cev| evaM jAva devdvveynnaa| kheteyaNA NaM bhaMte! kativihA pannatA? goyamA! caThavvihA pannatA, taM jahA--neratiyakheteyaNA jAva devkhetteynnaa| se keNaTheNaM bhaMte! evaM vuccati--neratiyakheteyaNA, neraiyakheteyaNA? evaM ceva, navaraM neratiyakhetteyaNA bhaannitvvaa| evaM jAva devkhetteynnaa| [dIparatnasAgara saMzodhitaH] [355] [5-bhagavaI Page #357 -------------------------------------------------------------------------- ________________ sataM-17, vaggo- ,sattaMsattaM- , uddeso-3 evaM kAleyaNA vi| evaM bhaveyaNA vi, bhAveyaNA vi; jAva deva bhaaveynnaa| [704] kativihA NaM bhaMte! calaNA pannattA? goyamA! tivihA calaNA pannattA, taM jahA-sarIracalaNA iMdiyacalaNA jogclnnaa| sarIracalaNA NaM bhaMte! kativihA pannattA? goyamA! paMcavihA pannatA, taM jahA-- orAliyasarIracalaNA jAva kmmgsriirclnnaa| iMdiyacalaNA NaM bhaMte! kativihA pannatA? goyamA! paMcavihA pannatA,taM jahA--sotiMdiyacalaNA jAva phaasiNdiyclnnaa| jogacalaNA NaM bhaMte! kativihA pannatA? goyamA! tivihA pannatA, taM jahA--maNajogacalaNA vaijogacalaNA kaayjogclnnaa| se keNaTheNaM bhaMte! evaM vuccai--orAliyasarIracalaNA, orAliyasarIracalaNA? goyamA! jaM NaM jIvA orAliyasarIre vaTAmANA orAliyasarIrapAyoggAI davAiM orAliyasarIrattAe pariNAmemANA orAliyasarIracalaNaM caliMsu vA, calaMti vA, calissaMti vA, seteNaTheNaM jAva orAliyasarIracalaNA, oraaliysriirclnnaa| se keNaTheNaM bhaMte! evaM vuccai--veThavviyasarIracalaNA, veThavviyasarIracalaNA? evaM ceva, navaraM veThavviyasarIre vA maannaa| evaM jAva kmmgsriirclnnaa| se keNaDheNaM bhaMte! evaM vuccai--sotiMdiyacalaNA, sotiMdiyacalaNA? goyamA! jaM NaM jIvA sotidie vA mANA sotiMdayapAyoggAI davvAiM sotidiyattAe pariNAmemANA sotiMdiyacalaNaM caliMsu vA, calaMti vA, calissaMti vA, seteNaTheNaM jAva sotiMdiyacalaNA, sotiNdiyclnnaa| evaM jAva phaasiNdiyclnnaa| se keNaTheNaM bhaMte! evaM vuccai--maNajogacalaNA, maNajogacalaNA? goyamA! jaM NaM jIvA maNajoe vA mANA maNajogappAyoggAI davvAiM maNajogattAe pariNAmemANA maNacalaNaM caliMsu vA, calaMti vA, calissaMti vA, seteNaTheNaM jAva maNajogacalaNA, mnnjogclnnaa| evaM vaijogacalaNA vi| evaM kAyajogacalaNA vi| [705] aha bhaMte! saMvege nivvee guru-sAdhammiyasussUsaNayA AloyaNayA niMdaNayA garahaNayA khamAvaNayA suyasahAyatA viosamaNayA, bhAve apaDibaddhayA viNivANayA vivittasayaNAsaNasevaNayA sotiMdiyasaMvare jAva phAsiMdiyasaMvare jogapaccakkhANe sarIrapaccakkhANe kasAyapaccakkhANe saMbhogapaccakkhANe uvahipaccakkhANe bhattapaccakkhANe khamA virAgayA bhAvasacce jogasacce karaNasacce maNasamannAharaNayA vaisamannAharaNayA kAyasamannAharaNayA kohavivege jAva micchAdasaNasallavivege, NANasaMpannayA daMsaNasaMpannayA carittasaMpannayA vedaNaahiyAsaNayA mAraNaMtiyaahiyAsaNayA, ee NaM bhaMte! padA kiMpajjavasANaphalA pannatA samaNAuso!? goyamA! saMvege nivvee jAva mAraNaMtiyaahiyAsaNayA, ee NaM siddhipajjavasANaphalA pannatA smnnaauso!| sevaM bhaMte! sevaM bhaMte! jAva vihrti| satarasame sae taio Deso samatola [dIparatnasAgara saMzodhitaH] [356] [5-bhagavaI Page #358 -------------------------------------------------------------------------- ________________ sataM-17, vaggo- ,sattaMsattaM- , uddeso-4 0 cauttho uddeso 0 [706] teNaM kAleNaM teNaM samaeNaM jAva evaM vayAsI-- atthi NaM bhaMte! jIvANaM pANAtivAeNaM kiriyA kajjati? haMtA, atthi| sA bhaMte! kiM puTThA kajjati, apuTThA kajjati? goyamA! puTThA kajjati, no apuTThA kjjti| evaM jahA paDhamasae chaThuddesae jAva no aNANupusvikaDA ti vattavvaM siyaa| evaM jAva vemANiyANaM; navaraM jIvANaM egidiyANa ya nivvAghAeNaM chaddisiM; vAghAyaM paDucca siya tidisiM siya caudisiM siya paMcadisiM; sesANaM niyamaM chddisiN| atthi NaM bhaMte! jIvANaM musAvAeNaM kiriyA kajjati? haMtA, atthi| sA bhaMte! kiM puTThA kajjati0? jahA pANAtivAeNaM daMDao evaM musAvAteNa vi| evaM adiNNAdANeNa vi, mehaNeNa vi, pariggaheNa vi| evaM ee paMca dNddgaa| jaM samayaM NaM bhaMte! jIvANaM pANAtivAeNaM kiriyA kajjati sA bhaMte! kiM puTThA kajjai, apuTThA kajjai? evaM taheva jAva vattavvaM siyaa| jAva vemaanniyaannN| evaM jAva prigghennN| ete vi paMca daMDagA / jaM desaM NaM bhaMte! jIvANaM pANAtivAeNaM kiriyA kajjai0? evaM cev| jAva prigghennN| evaM ete vi paMca dNddgaa| jaM padesaM NaM bhaMte! jIvANaM pANAtivAeNaM kiriyA kajjai sA bhaMte! kiM puTThA kajjai0? evaM taheva dNddo| evaM jAva prigghennN| evaM ee vIsaM dNddgaa| [707] jIvANaM bhaMte! kiM attakaDe dukkhe, parakaDe dukkhe, tadubhayakaDe dukkhe? goyamA! attakaDe dukkhe, no parakaDe dukkhe, no tadubhayakaDe dukkhe| evaM jAva vemaanniyaannN| jIvA NaM bhaMte! kiM attakaDaM dukkhaM vedeti, parakaDaM dukkhaM vedeti, tadubhayakaDaM dukkhaM vedeti? goyamA! attakaDaM dukkhaM vedeti, no parakaDaM dukkhaM vedeti, no tadubhayakaDaM dukkhaM vedeti| evaM jAva vemaanniyaa| jIvANaM bhaMte! kiM attakaDA veyaNA, parakaDA veyaNAo? pucchaa| goyamA! attakaDA veyaNA, No parakaDA veyaNA,No tadbhayakaDA vednnaa| evaM jAva vemaanniyaannN| jIvA NaM bhaMte! kiM attakaDaM vedaNaM vedati, parakaDaM vedaNaM vedeti, tadbhayakaDaM veyaNaM vedeti? goyamA! jIvA attakaDaM vedaNaM vedeti, no parakaDaM veyaNaM veeMti, no tadubhayakaDaM veyaNaM veeNti| evaM jAva vemaanniyaa| sevaM bhaMte! sevaM bhaMte! ti| *sattarasame sae cauttho uddeso samatto. [dIparatnasAgara saMzodhitaH] [357] [5-bhagavaI Page #359 -------------------------------------------------------------------------- ________________ sataM-17, vaggo- ,sattaMsataM- , uddeso-5 0 paMcamo uddeso 0 [708] kahi NaM bhaMte! IsANassa deviMdassa devaraNNo sabhA suhammA pannattA? goyamA! jaMbuddIve dIve maMdarassa pavvayassa uttareNaM imIse rayaNappabhAe puDhavIe bahasamaramaNijjAo bhUmibhAgAo uDDhaM caMdima0 jahA ThANapae jAva majjhe iisaannvddeNse| se NaM IsANavaDeMsae mahAvimANe aDDhaterasa joyaNasayasahassAiM evaM jahA dasamasae sakkavimANavattavvayA, sA iha vi IsANassa niravasesA bhANiyavvA jAva Ayarakkha ti| ThitI sAtiregAiM do saagrovmaaiN| sesaM taM ceva jAva IsANe deviMde devarAyA, IsANe deviMde devraayaa| sevaM bhaMte! sevaM bhaMte! ti| *sattarasame sae paMcamo uddeso samato. 0 chaTTho uddeso 0 [709] puDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe samohae, samohaNNitA je bhavie sohamme kappe puDhavikAiyattAe uvavajjittae se NaM bhaMte! kiM puTviM uvavajjitA pacchA saMpAuNejjA, puTviM vA saMpAuNittA pacchA uvavajjejjA? goyamA! puvviM vA uvavajjittA pacchA saMpAuNejjA, puvviM vA saMpAuNitA pacchA uvvjjejjaa| se keNaDheNaM jAva pacchA uvavajjejjA? goyamA! puDhavikAiyANaM tao samugghAyA pannattA, taM jahA--veyaNAsamugghAe kasAyamugghAe maarnnNtiysmugghaae| mAraNaMtiyasamugghAeNaM samohaNNamANe deseNa vA samohaNNati savveNa vA samohaNNati, deseNaM samohannamANe puTviM saMpAuNittA pacchA uvavajjijjA, savveNaM samohaNNamANe puTviM uvavajjetA pacchA saMpAuNejjA, seteNaTheNaM jAva uvvjjijjaa| puDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe jAva samohae, sAmohannittA je bhavie IsANe kappe puDhavi0 evaM ceva IsANe vi| evaM jAva accue| gevijjavimANe aNuttaravimANe IsipabbhArAe ya evaM cev| puDhavikAie NaM bhaMte! sakkarappabhAe puDhavIe samohate, samohannitA je bhavie sohamme kappe puDhavi0 evaM jahA rayaNappabhAe puDhavikAio uvavAtio evaM sakkarappabhapuDhavikAio vi uvavAeyavvo jAva iisipbbhaaraae| evaM jahA rayaNappabhAe vattavvatA bhaNiyA evaM jAva ahesattamAe samohato IsipabbhArAe uvvaateyvvo| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! tilA *sattarasame sae chaTaTho uddeso samato 0 sattamo uddeso 0 [710] puDhavikAie NaM bhaMte! sohamme kappe samohae, samohaNNitA je bhavie imIse rayaNappabhAe puDhavIe puDhavikAiyattAe uvavajjittae se NaM bhaMte! kiM puTviM0 sesaM taM cev| jahA rayaNappabhApuDhavikAio savvakappesu jAva IsipabbhArAe tAva uvavAtio evaM sohammapuDhavikAio vi sattasu [dIparatnasAgara saMzodhitaH] [358] [5-bhagavaI Page #360 -------------------------------------------------------------------------- ________________ sataM-17, vaggo- ,sattaMsattaM- , uddeso-7 vi puDhavIsu uvavAteyavvo jAva ahesttmaae| evaM jahA sohammapuDhavikAio savvapuDhavIsu uvavAtio evaM jAva IsipabbhArApuDhavikAio savvapuDhavIsu uvavAteyavvo jAva ahesttmaae| sevaM bhaMte! sevaM bhaMte!01 satarasame sae satamo uddeso samato. 0 aTThamo uddeso 0 [711]AukAie NaM bhaMte! imIse rataNappabhAe puDhavIe samohate, samohannittA je bhavie sohamme kappe AukAiyattAe uvavajjittae0? evaM jahA puDhavikAio tahA AThakAio vi savvakappesu jAva IsipabbhArAe taheva uvvaateyvvo| evaM jahA rayaNappabhaAukAio uvavAtio tahA jAva ahesattamaAukAio uvavAeyavvo jAva iisipbbhaaraae| sevaM bhaMte! sevaM bhaMte! tilA *sattarasame sae aTaThamo uddeso samatto 0 navamo uddeso 0 [712] AukAie NaM bhaMte! sohamme kappe samohae, samohannittA je bhavie imIse rayaNappabhAe puDhavIe ghaNodadhivalayesu AukAiyattAe uvavajjitae se NaM bhaMte!0? sesaM taM cev| evaM jAva ahesttmaae| jahA sohammaAThakAio evaM jAva IsipabbhArAAukAio jAva ahesattamAe uvvaateyvvo| sevaM bhaMte! sevaM bhaMte!01 *sattarasame sae navamo uddeso samatto dasamo uddeso 0 [713] vAukAie NaM bhaMte! imIse rataNappabhAe jAva je bhavie sohamme kappe vAukAiyattAe uvavajjittae se NaM0? jahA puDhavikAio tahA vAukAio vi, navaraM vAukAiyANaM cattAri samugghAyA pannatA, taM jahA--vedaNAsamugghAe jAva vetthbviysmugghaae| mAraNaMtiyasamugghAeNaM samohaNNamANe deseNa vA smo0| sesaM taM ceva jAva ahesattamAe samohao IsipabbhArAe uvvaateyvvo| sevaM bhaMte! sevaM bhaMte! ti| sattarasame sae dasamo Deso samatola 0 egArasamo uddeso 0 [714]vAukAie NaM bhaMte! sohamme kappe samohae, samohannitA je bhavie imIse rayaNappabhAe puDhavIe ghaNavAe taNuvAe ghaNavAyavalaesu taNuvAyavalaesu vAukAiyattAe uvavajjittae se NaM bhaMte!0? sesaM taM cev| evaM jahA sohammavAukAio sattasu vi puDhavIsu uvavAtio evaM jAva IsipabbhArAvAukAio ahesattamAe jAva uvvaayeyvvo| sevaM bhaMte! sevaM bhaMte!01 *sattarasame sae egArasamo uddeso samatto [dIparatnasAgara saMzodhitaH] [359] [5-bhagavaI Page #361 -------------------------------------------------------------------------- ________________ sataM-17, vaggo-,sattaMsattaM-, uddeso-12 0 bArasamo uddeso 0 [ 715] egiMdiyA NaM bhaMte! savve samAhArA, savve samasarIrA ? evaM jahA paDhamasae bitiyauddesae puDhavikAiyANaM vattavvayA bhaNiyA sA ceva egiMdiyANaM ihaM bhANiyavvA jAva samAuyA samovavannagA egiMdiyANaM bhaMte! kati lessAo pannattAo? goyamA ! cattAri lessAo pannattAo, taM jahAkaNhalessA jAva teulessaa| etesi NaM bhaMte! egiMdiyANaM kaNhalessANaM jAva visesAhiyA vA? goyamA ! savvatthovA egiMdiyA teulessA, kAulessA aNaMtaguNA, NIlalessA visesAhiyA, kaNhalessA visesAhiyA / eesi NaM bhaMte! egiMdiyANaM kaNhalessA0 iDDhI jaheva dIvakumArANaM / sevaM bhaMte! sevaM bhaMte!0 / * sattarasame sae bArasamo uddeso samato* 0 terasamo uddeso 0 [716] nAgakumArA NaM bhaMte savve samAhArA jahA solasamasae dIvakumAruddesaNa taheva niravasesaM bhANiyavvaM jAva iDDhI / sevaM bhaMte! sevaM bhaMte! jAva viharai / *sattarasame sae terasamo uddeso samatto* 0 coddasamo uddeso 0 [717] suvaNNakumArA NaM bhaMte! savve samAhArA0? evaM ceva / sevaM bhaMte! sevaM bhaMte!0 / 0 * sattarasame sae cauddasamo uddeso samatto * 0 pannarasamo uddeso 0 [718]vijjukumArA NaM bhaMte! savve samAhArA0 ? evaM ceva / sevaM bhaMte! sevaM bhaMte!0 / * sattarasame sae pannarasamo uddeso samatto * 0 solasamo uddeso 0 [719] vAyakumArA NaM bhaMte! savve samAhArA0? evaM ceva / sevaM bhaMte! sevaM bhaMte!0 / / * sattarasame sae solasamo uddeso samatto * 0 sattarasamo uddeso 0 [720] aggikumArA NaM bhaMte! savve samAhArA0? evaM ceva / sevaM bhaMte! sevaM bhaMte! 01 * sattarasame sae sattarasamo uddeso samatto* 0 sattarasamaM sayaM samattaM - 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattarasamaM sataM samattaM * [dIparatnasAgara saMzodhitaH] [360] [5-bhagavaI] Page #362 -------------------------------------------------------------------------- ________________ sataM-18, vaggo - ,sattaMsattaM- , uddeso-1 ___[] aTThArasamaM sayaM[] [721] paDhamA visAha mAyaMdie ya pANAtivAya asure y| gula kevali aNagAre bhavie taha somil'tttthrse|| 0 paDhamo uddeso 0 [722] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva evaM vayAsIjIve NaM bhaMte! jIvabhAveNaM kiM paDhame, apaDhame? goyamA! no paDhame, apddhme| evaM neraie jAva vemaannie| siddhe NaM bhaMte! siddhabhAveNaM kiM paDhame, apaDhame? goyamA! paDhame, no apddhme| jIvA NaM bhaMte! jIvabhAveNaM kiM paDhamA, apaDhamA? goyamA! no paDhamA, apddhmaa| evaM jAva vemaanniyaa| siddhA NaM0 pucchaa| goyamA! paDhamA, no apddhmaa| AhArae NaM bhaMte! jIve AhArabhAveNaM kiM paDhame, apaDhame? goyamA! no paDhame, apddhme| evaM jAva vemaannie| pohattie evaM cev| aNAhArae NaM bhaMte! jIve aNAhArabhAveNaM0 pucchA? goyamA! siya paDhame, siya apddhme| neratie NaM bhaMte!0? evaM neratie jAva vemANie no paDhame, apddhme| siddhe paDhame, no apddhme| aNAhAragA NaM bhaMte! jIvA aNAhArabhAveNaM0 pucchA! goyamA! paDhamA vi, apaDhamA vi| neratiyA jAva vemANiyA No paDhamA, apddhmaa| siddhA paDhamA, no apddhmaa| ekkekke pucchA bhaanniyvvaa| bhavasiddhIe egatta-puhatteNaM jahA AhArae / evaM abhavasiddhIe vi| nobhavasiddhIya-noabhavasiddhIe NaM bhaMte! jIve nobhava0 pucchaa| goyamA! paDhame, no apddhme| NobhavasiddhIya-noabhavasiddhIye NaM bhaMte! siddhe nobhava0? evaM cev| evaM puhatteNa vi doNha vi| saNNI NaM bhaMte! jIve saNNibhAveNaM kiM0 pucchaa| goyamA! no paDhame, apddhme| evaM vigaliMdiyavajjaM jAva vemaannie| evaM puhatteNa vi| asaNNI evaM ceva egatta-puhatteNaM, navaraM jAva vaannmNtraa| nosaNNInoasaNNI jIve maNusse siddhe paDhame, no apddhme| evaM puhatteNa vi| salese NaM bhaMte!0 pucchaa| goyamA! jahA aahaare| evaM puhatteNa vi| [dIparatnasAgara saMzodhitaH] [361] [5-bhagavaI Page #363 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-1 apaDhame / atthi / kaNhalessA jAva sukkalessA evaM ceva, navaraM jassa jA lesA atthi / alese NaM jIva- maNussa - siddhe jahA nosaNNInoasaNNI / sammadiTThIe NaM bhaMte! jIve sammadiTThibhAveNaM kiM paDhame0 pucchaa| goyamA ! siya paDhame, siya evaM egiMdiyavajjaM jAva vemANie / siddhe paDhame, no apaDhame / puhattiyA jIvA paDhamA vi, apaDhamA vi| evaM jAva vemANiyA / siddhA paDhamA, no apaDhamA / micchAdiTThIe egatta-puhatteNaM jahA aahaargaa| sammAmicchaddiTThIe egatta-puhatteNaM jahA sammaddiTThI navaraM jassa atthi sammAmicchataM / saMjae jIve maNusse ya egatta-puhatteNaM jahA sammaddiTThI / assaMjae jahA AhArae / saMjayAsaMjaye jIve paMciMdiyatirikkhajoNiya maNussA egatta-puhatteNaM jahA sammaddiTThI / nosaMjae noasaMjae nosaMjayAsajaye jIve siddhe ya egattapuhatteNaM paDhame, no apaDhame / sakasAyI kohakasAyI jAva lobhakasAyI, ee egata puhatteNaM jahA AhArae | akasAyI jIve siya paDhame, siya apaDhame / evaM masse vi siddhe paDhame, no apaDhame / puhatteNaM jIva maNussA vi paDhamA vi, apaDhamA vi| siddhA paDhamA, no apaDhamA / NANI egatta-puhatteNaM jahA sammaddiTThI / AbhiNibohiyanANi jAva maNapajjavanANI egatta-puhatteNaM evaM ceva, navaraM jassa jaM atthi / kevalanANI jIve maNusse siddhe ya egatta puhatteNaM paDhamA, no apaDhamA / annANi-matiannANI suyaannANI vibhaMganANI ya egatta-puhatteNaM jahA AhArae / sajogI-maNajogI vaijogI kAyajogI egatta-puhatteNaM jahA AhArae, navaraM jassa jo jogo ajogI jIva-maNussa-siddhA egatta-puhatteNaM paDhamA, no apaDhamA / sAgArovauttA aNAgArovauttA egatta-puhatteNaM jahA aNAhArae / savedago jAva napuMsagavedago egatta-puhatteNaM jahA AhArae, navaraM jassa jo vedo atthi / avedao egatta-puhatteNaM tisu vi paesu jahA aksaayii| sasarIrI jahA aahaare| evaM jAva kammagasarIrI, jassa jaM atthi sarIraM; navaraM AhAragasarIrI egatta-puhatteNaM jahA sammaddiTThI / asarIrI jIve siddhe; egatta-puhatteNaM paDhamA, no apaDhamA / [362] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI Page #364 -------------------------------------------------------------------------- ________________ sataM-18, vaggo - ,sattaMsattaM- , uddeso-1 paMcahiM pajjattIhiM, paMcahiM apajjattIhiM egatta-puhatteNaM jahA aahaare| navaraM jassa jA atthi jAva vemANiyA no paDhamA, apddhmaa| imA lakkhaNagAhA-- [723] jo jeNa pattapuvvo bhAvo so teNa'paDhamao hoti| sesesu hoi paDhamo apatapuvvesu bhAvesu / / [724] jIve NaM bhaMte! jIvabhAveNaM kiM carime, acarime? goyamA! no carime, acrime| neratie NaM bhaMte! neratiyabhAveNaM0 pucchaa| goyamA! siya carime, siya acrime| evaM jAva vemaannie| siddhe jahA jiive| jIvA NaM0 pucchaa| goyamA! no carimA, acrimaa| neratiyA carimA vi, acarimA vi| evaM jAva vemaanniyaa| siddhA jahA jiivaa| AhArae savvattha egateNaM siya carime, siya acrime| puhatteNaM carimA vi, acarimA vi| aNAhArao jIvo siddho ya; egatteNa vi pahatteNa vi no carimA, acrimaa| sesaTThANesu egatta-puhatteNaM jahA AhArao / bhavasiddhIo jIvapade egata-pahateNaM carime, no acrime| sesaTThANesu jahA aahaaro| abhavasiddhIo savvattha egatta-pahatteNaM no carime, acrime| nobhavasiddhIyanoabhavasiddhIyajIvA siddhA ya egatta-puhatteNaM jahA abhvsiddhiio| saNNI jahA AhArao| evaM asaNNI vi| nosannInoasannI jIvapade siddhapade ya acarimo, maNussapade carimo, egtt-puhttennN| salesso jAva sukkalesso jahA AhArao, navaraM jassa jA atthi| alesso jahA nosnnnniinoasnnnnii| samaddiTThI jahA annaahaaro| micchAdiTThI jahA AhArao / sammAmicchaddiTThI egiMdiya-vigaliMdiyavajjaM siya carime, siya acrime| puhatteNaM carimA vi, acarimA vi| saMjao jIvo maNusso ya jahA aahaaro| asaMjato vi thev| saMjayAsaMjato vi taheva; navaraM jassa jaM atthi| nosaMjayanoasaMjayanosaMjayAsaMjao jahA nobhvsiddhiiynoabhvsiddhiiyo| sakasAyI jAva lobhakasAyI savvaTThANesu jahA aahaaro| akasAyI jIvapae siddhe ya no carimo, acrimo| maNussapade siya carimo, siya acrimo| [dIparatnasAgara saMzodhitaH]] [363] [5-bhagavaI] Page #365 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-1 bhANiyavvA / NANI jahA sammaddiTThI savvattha / AbhiNibohiyanANI jAva maNapajjavanANI jahA AhArao, jassa jaM atthi / kevalanANI jahA nosaNNIno asaNNI / aNNANI jAva vibhaMganANI jahA aahaaro| sajogI jAva kAyajogI jahA AhArao, jassa jo jogo atthi / ajogI jahA nosaNNIno asaNNI / sAgArovautto aNAgArovautto ya jahA aNAhArao / savedao jAva napuMsagavedao jahA AhArao / avedao jahA akasAyI / sasarIrI jAva kammagasarIrI jahA AhArao, navaraM jassa jaM atthi / asarIrI jahA nobhvsiddhiiynoabhvsiddhiio| paMcahiM pajjattIhiM paMcahiM apajjattIhiM jahA aahaaro| savvattha egatta-puhatteNaM daMDagA imA lakkhaNagAhA- [725] jo jaM pAvihiti puNo bhAvaM so teNa acarimo hoi| accataviyogo jassa jeNa bhAveNa so carimo // [726] sevaM bhaMte! sevaM bhaMte! 0 jAva viharati / *aTThArasame sae par3hamo uddeso samatto* 0 bIo uddeso 0 [727] teNaM kAleNaM teNaM samayeNaM visAhA nAmaM nagarI hotthA / vannao / bahuputtie cetie / vnnnno| sAmI samosaDhe jAva pajjuvAsati / teNaM kAleNaM teNaM samaeNaM sakke deviMde devarAyA vajjapANI puraMdare evaM jahA solasamasae bitie uddesae taheva divveNa jANavimANeNa Agato; navaraM ettha AbhiyogA vi atthi, jAva battIsativihaM vihiM vadaMseti, uva0 2 jAva paDigate / bhaMte! tti bhagavaM goyame samaNaM jAva evaM vadAsI jahA tatiyasate IsANassa taheva kUDAgAra diTThato, taheva puvvabhavapucchA jAva abhisamannAgayA? `goyamA' IsamaNe bhagavaM mahAvIre bhagavaM gotamaM evaM vadAsI-"evaM khalu goyamA !, "teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse hatthiNApure nAmaM nagare hotthA / vnnnno| sahassaMbavaNe ujjANe / vnnnno| tattha NaM hatthiNApure nagare kattie nAmaM seTThI parivasai aDDhe jAva aparibhUe NegamapaDhamAsaNie, NegamaTThasahassassa bahUsu kajjesu ya kAraNesu ya koDuMbesu ya evaM jahA rAyapaseNaijje citte jAva cakkhubhUte NegamaTThasahassassa sAyassa ya kuTuMbassa AhevaccaM jAva karemANe pAlemANe samaNovAsae abhigayajIvAjIve jAva viharati / teNaM kAleNaM teNaM samaeNaM muNisuvvayearahA Adigare jahA solasamasae taheva jAva samosaDhe [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] [364] Page #366 -------------------------------------------------------------------------- ________________ sataM-18, vaggo - ,sattaMsattaM- , uddeso-2 jAva parisA pjjuvaasti| tae NaM se kattie seTThI imIse kahAe laddhaThe samANe haTTatuTTha0 evaM jahA ekkArasamasate sudaMsaNe taheva niggao jAva pjjuvaasti| tae NaM muNisuvvae arahA kattiyassa seTThissa dhammakahA jAva parisA pddigtaa| tae NaM se kattie seTThI muNisuvvaya0 jAva nisamma haTThatuTTha0 uTThAe uTheti, 30 2 muNisuvvayaM jAva evaM vadAsI--evameyaM bhaMte! jAva se jaheyaM tubbhe vdh| jaM navaraM devANuppiyA! negamaTThasahassaM ApucchAmi, jeTThaputtaM ca kuDuMbe ThAvemi, tae NaM ahaM devANuppiyANaM aMtiyaM pvvyaami'| ahAsuhaM jAva mA pddibNdh'| tae NaM se kattie seTThI jAva paDinikkhamai, pa02 jeNeva hatthiNApure nagare jeNeva sae gihe teNeva uvAgacchai, uvA0 2 NegamaTThasahassaM saddAvei, sa0 2 evaM vayAsI--evaM khalu devANuppiyA! mae muNisuvvayassa arahao aMtiyaM dhamme nisaMte, se vi ya me dhamme icchie paDicchie abhiruyite| tae NaM ahaM devANuppiyA! saMsArabhayuvvigge jAva pvvyaami| taM tubbhe NaM devANuppiyA! kiM kareha? kiM vavasaha? ke bhe hidaicchie? ke bhe sAmatthe?' tae NaM taM NegamaTThasahassaM taM kattiyaM seThiM evaM vadAsI--'jadi NaM devANuppiyA! saMsArabhayuvviggA jAva pavvaissaMti amhaM devANuppiyA! kiM anne AlaMbaNe vA AhAre vA paDibaMdhe vA? amhe vi NaM devANuppiyA! saMsArabhaThavviggA bhItA jammaNa-maraNANaM devANuppiehiM saddhiM muNisuvvayassa arahao aMtiyaM muMDA bhavittA agArAo jAva pvvyaamo'|| tae NaM se kattie seTThI taM negamaThasahassaM evaM vayAsI--'jadi NaM devANuppiyA! saMsArabhayuvviggA bhIyA jammaNa-maraNANaM mae saddhiM muNisuvvaya jAva pavvAha taM gacchaha NaM tubbhe devANuppiyA! saesu gihesu0 jeThThapute kuDube ThAveha, je80 ThA0 2 purisasahassavAhiNIo sIyAo dUhaha, purisa0 dU0 2 akAlaparihiNaM ceva mama aMtiyaM paadubbhvh'| tae NaM taM negamaTThasahassaM pi kattiyassa seTThissa etamaDhaM viNaeNaM paDisuNeti, pa0 2 jeNeva sAiM sAiM gihAI teNeva uvAgacchai, uvA0 2 vipulaM asaNa jAva uvakkhaDAveti, 30 2 mittanAti0 jAva tasseva mittanAti0 jAva purato jeTThaputte kuiMbe ThAveti, je0 ThA0 2 taM mittanAti jAva jeThThaputte ya Apucchati, A0 2 purisasahassavAhiNIo sIyAo dUhati, pu0 dU0 2 mittaNAti jAva parijaNeNaM jeTThaputtehi ya samaNugammamANamaggA(?ggaM) savviDDhIe jAva raveNaM akAlaparihINaM ceva kattiyassa seTThissa aMtiyaM paaubbhvti| tae NaM se kattie seTThI vipulaM asaNa 4 jahA gaMgadatto jAva mittanAti jAva parijaNeNaM jeTThaputteNaM NegamaTThasahasseNa ya samaNugammamANamagge savviDDhIe jAva raveNaM hatthiNApura nagaraM majjhaMmajjheNaM jahA gaMgadatto jAva Alite NaM bhaMte! loe, palite NaM bhaMte! loe, jAva ANugAmiyattAe bhavissati, taM icchAmi NaM bhaMte! NegamaTThasahasseNaM saddhiM sayameva pavvAviyaM jAva dhmmmaaikkhitN| tae NaM muNisuvvae arahA kattiyaM seTiM NegamaTThasahasseNaM saddhiM sayameva pavvAvei jAva dhammamAikkhai- evaM devANuppiyA! gaMtavvaM, evaM ciTThiyavvaM jAva sNjmiyvvN| tae NaM se kattie seTThI negamaTThasahasseNa saddhiM muNisuvvayassa arahao imaM eyArUvaM [dIparatnasAgara saMzodhitaH] [365] [5-bhagavaI] Page #367 -------------------------------------------------------------------------- ________________ sataM-18, vaggo - ,sattaMsattaM- , uddeso-2 dhammiyaM uvadesaM sammaM saMpaDivajjati tamANAe tahA gacchati jAva sNjmti| tae NaM se kattie seTThI NegamaTThasahasseNaM saddhiM aNagAre jAe riyAsamie jAva guttbNbhcaarii| tae NaM se kattie aNagAre muNisuvvayassa arahao tahArUvANaM therANaM aMtiyaM sAmAiyamAiyAI coddasa puvvAiM ahijjai, sA0 a0 2 bahUhiM cautthachaTTha'TThama0 jAva appANaM bhAvemANe bahupaDipuNNAI vAlasavAsAiM sAmaNNapariyAgaM pAuNati, ba0 pA0 2 mAsiyAe saMlehaNAe attANaM jhosei, mA0 jho0 2 saThiM bhattAI aNasaNAe chedeti, sa0 che0 2 Aloiya jAva kAlaM kiccA sohamme kappe sohammavaDeMsae vimANe uvavAyasabhAe devasayaNijjasi jAva sakke deviMdatAe uvvnne| tae NaM se sakke deviMde devarAyA ahnggovvnne| sesaM jahA gaMgadattassa jAva aMtaM kAhiti, navaraM ThitI do sAgarovamAI sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| *aTThArasame sae bIio uddeso samatto 0 taio uddeso 0 [728] teNaM kAleNaM teNaM samaeNaM rAyagihe nAma nagare hotthaa| vnnnno| guNasilae cetie| vnnnno| jAva parisA pddigyaa| teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa jAva aMtevAsI mAgaMdiyaputte nAma aNagAre pagatibhaddae jahA maMDiyaputte jAva pajjuvAsamANe evaM vayAsI--se nUNaM bhaMte! kAThalesse puDhavikAie kAulessehiMto puDhavikAiehiMto aNaMtaraM uvvaTiAttA mANussaM viggahaM labhati, mA0 la0 2 kevalaM bohiM bujjhai, keva0 bu02 tao pacchA sijjhati jAva aMtaM kareti? haMtA, mAgaMdiyaputtA! kAulesse puDhavikAie jAva aMtaM kreti| se nUNaM bhaMte! kAulesse AThakAie kAulessehiMto AukAiehiMto aNaMtaraM uvvaTigatA mANussaM viggahaM labhati, mANussaM viggahaM labhittA kevalaM bohiM bujjhati jAva aMtaM kareti? haMtA, mAgaMdiyaputtA! jAva aMtaM kreti| se nUNaM bhaMte! kAulesse vaNassaikAie? evaM ceva jAva aMtaM kreti| sevaM bhaMte! sevaM bhaMte!'tti mAgaMdiyaputte aNagAre samaNaM bhagavaM mahAvIraM jAva namaMsitA jeNeva samaNe niggaMthe teNeva uvAgacchati, te0 302 samaNe niggaMthe evaM vadAsI--evaM khalu ajjo! kAulesse puDhavikAie taheva jAva aMtaM kreti| evaM khalu ajjo! kAulesse AukkAie jAva aMtaM kreti| evaM khalu ajjo! kAulesse vaNassatikAie jAva aMtaM kreti'| tae NaM te samaNA niggaMthA mAgaMdiyaputtassa aNagArassa evamAikkhamANassa jAva evaM parUvemANassa eyamalaiM no saddahati 3, eyamajheM asaddahamANA 3 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchaMti, te0 30 2 samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti, vaM0 2 evaM vayAsI--evaM khalu bhaMte! mAgaMdiyaputte aNagAre amhaM evamAikkhar3a jAva parUvei-- evaM khalu ajjo! kAulesse puDhavikAie jAva aMtaM kareti, evaM khalu ajjo! kAulesse AukAie jAva aMtaM kareti, evaM vaNassatikAie vi jAva aMtaM kreti| se kahameyaM [dIparatnasAgara saMzodhitaH] [366] [5-bhagavaI Page #368 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-3 bhaMte! evaM? ajjo !tti samaNe bhagavaM mahAvIre te samaNe niggaMthe AmaMtittA evaM vayAsI jaM NaM ajjo! mAgaMdiyaputte aNagAre tubbhe evamAikkhar3a jAva parUve - `evaM khalu ajjo! kAulesse puDhavikAie jAva aMtaM kareti, evaM khalu ajjo ! kAulesse AukAie jAva aMtaM kareti, evaM khalu vaNassaikAtie vi jAva aMtaM kareti sacce NaM esamaTThe, ahaM pi NaM ajjo ! evamAikkhAmi 4 evaM khalu ajjo! kaNhalesse puDhavikAie kaNhalessehiMto puDhavikAiehiMto jAva aMtaM kareti, evaM khalu ajjo ! nIlalesse puDhavikAi jAva aMtaM kareti, evaM kAulesse vi, jahA puDhavikAie evaM AukAie vi, evaM vaNassatikAie vi, sacce NaM esamaTThe / sevaM bhaMte! sevaM bhaMte! tti samaNA niggaMthA samaNaM bhagavaM mahAvIraM vaMdaMti namaMsaMti, vaM0 2 jeNeva mAgaMdiyaputte aNagAre teNeva uvAgacchaMti, uvA0 2 mAgaMdiyaputtaM aNagAraM vaMdaMti namaMsaMti, vaM0 2 eyamaTTha sammaM viNaNaM bhujjo bhujjo khAmeMti / [729] tae NaM se mAgaMdiyaputte aNagAre uThAe uTThei, u02 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, te0 30 2 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM0 2 evaM vadAsI- aNagArassa NaM bhaMte! bhAviyappaNo savvaM kammaM vedemANassa, savvaM kammaM nijjaremANassa, savvaM mAraM maramANassa, savvaM sarIraM vippajahamANassa, carimaM kammaM vedemANassa, carimaM kammaM nijjaremANassa, carimaM mAraM maramANassa, carimaM sarIraM vippajahamANassa, mAraNaMtiyaM kammaM vedemANassa, mAraNaMtiyaM kammaM nijjaremANassa, mAraNaMtiyaM mAraM maramANassa, mAraNaMtiyaM sarIraM vippajahamANassa je carimA nijjarApoggalA, suhumA NaM te poggalA paNat samaNAuso! savvaM logaM pi NaM te ogAhittANaM ciTThati ? haMtA, mAgaMdiyaputtA! aNagArassa NaM bhAviyappaNo jAva ogAhittANaM ciTThati / chaThamatthe NaM bhaMte! maNusse tesiM nijjarApoggalANaM kiMci ANattaM vA NANattaM vA evaM jahA iMdiyauddesae paDhame jAva vemANiyA jAva tattha NaM je te uvauttA te jANaMti pAsaMti AhAreMti, seteNaTTheNaM nikkhevo bhANitavvo / [730] katividhe NaM bhaMte! baMdhe pannatte? mAgaMdiyaputtA! duvihe baMdhe pannatte, taM jahA--davvabaMdhe ya bhAvabaMdhe ya davvabaMdhe NaM bhaMte ! katividhe pannatte ? mAgaMdiyaputtA ! duvidhe pannatte, taM jahA- payogabaMdhe ya vIsasAbaMdhe ya vIsasAbaMdhe NaM bhaMte ! katividhe pannatte ? mAgaMdiyaputtA! duvidhe pannatte, taM jahA - sAdIyavIsasAbaMdhe ya aNAdIyavIsasAbaMdhe ya / payogabaMdhe NaM bhaMte! katividhe pannatte? mAgaMdiyaputtA ! duvihe pannatte, taM jahA--siDhilabaMdhaNabaMdhe ya dhaNiyabaMdhaNabaMdhe y| bhAvabaMdhe NaM bhaMte! katividhe pannatte? mAgaMdiyaputtA ! duvihe pannatte, taM jahA -- mUlapagaDibaMdhe ya uttarapagaDibaMdhe y| neraiyANaM bhaMte! kativihe bhAvabaMdhe pannate? mAgaMdiyaputtA ! duvihe bhAvabaMdhe pannatte, taM jahA -- mUlapagaDibaMdhe ya uttarapagaDibaMdhe ya / evaM jAva vemANiyANaM / [dIparatnasAgara saMzodhitaH] [367] [5-bhagavaI Page #369 -------------------------------------------------------------------------- ________________ sataM-18, vaggo- ,sattaMsattaM- , uddeso-3 nANAvaraNijjassa NaM bhaMte! kammassa kativihe bhAvabaMdhe pannate? mAgaMdiyaputtA! duvihe bhAvabaMdhe pannate, taM jahA- mUlapagaDibaMdhe ya uttarapayaDibaMdhe y| neraiyANaM bhaMte! nANAvaraNijjassa kammassa katividhe bhAvabaMdhe paNNate? mAgaMdiyapattA! vihe bhAvabaMdhe pannate, taM jahA- mUlapagaDibaMdhe ya uttarapagaDibaMdhe y| evaM jAva vemaanniyaannN| jahA nANAvaraNijjeNaM daMDao bhaNio evaM jAva aMtarAieNaM bhaanniyvvo| [731] jIvANaM bhaMte! pAve kamme je ya kaDe jAva je ya kajjissai atthi yAiM tassa keyi NANatte? haMtA, atthi| se keNaTheNaM bhaMte! evaM buccati 'jIvANaM pAve kamme je ya kaDe jAva je ya kajjissati atthi yAI tassa NANatte'? 'mAgaMdiyaputtA! se jahAnAmae--keyi purise dhaNuM parAmusati, dhaNuM pa0 2 usuM parAmasati, usu pa0 2 ThANaM ThAti, ThA0 2 AyatakaNNAyataM usuM kareti, A0 ka0 2 uDDhaM vehAsaM uvvihi| se nUNaM mAgaMdiyaputtA! tassa usussa uDDhaM vehAsaM uvvIDhassa samANassa eyati vi NANataM, jAva taM taM bhAvaM pariNamati vi NANataM? 'haMtA, bhagavaM! eyati vi NANataM, jAva pariNamati vi nnaanntN|' seteNaTheNaM mAgaMdiyaputtA! evaM vuccati jAva taM taM bhAvaM pariNamati vi nnaanntN| neratiyANaM bhaMte! pAve kamme je ya kaDe0 evaM cev| evaM jAva vemaanniyaannN| [732]neratiyA NaM bhaMte! je poggale AhArattAe geNhaMti tesi NaM bhaMte! poggalANaM seyakAlaMsi katibhAgaM AhAreMti, katibhAgaM nijjareMti? mAgaMdiyapattA! asaMkhejjaibhAgaM AhAreMti, aNaMtabhAgaM nijjreNti| cakkiyA NaM bhaMte! keyi tesu nijjarApoggalesu Asaittae vA jAva tuyattie vA? no iNaDhe samaThe, aNAharaNameyaM buiyaM samaNAuso! evaM jAva vemaanniyaannN| sevaM bhaMte! sevaM bhaMte! ti| *aThArasame sae taio uddeso samato. 0 cauttho uddeso 0 [733] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva bhagavaM goyame evaM vayAsi-- aha bhaMte! pANAtivAe musAvAe jAva micchAdasaNasalle, pANAtivAyaveramaNe jAva micchAdaMsaNasallaveramaNe, puDhavikAe jAva vaNassatikAye, dhammatthikAe adhammatthikAe AgAsatthikAye jIve asarIrapaDibaddhe, paramANupoggale, selesiM paDivannae aNagAre, savve ya bAdaraboMdidharA kalevarA; ee NaM duvihA jIvadavvA ya ajIvadavvA ya jIvANaM paribhogattAe havvamAgacchaMti? goyamA! pANAtivAe jAva ee NaM duvihA jIvadavvA ya ajIvadavvA ya atthegatiyA jIvANaM paribhogattAe havvamAgacchaMti, atthegatiyA jIvANaM jAva no hvvmaagcchNti| se keNaTheNaM bhaMte! evaM vuccati pANAivAe jAva no havvamAgacchaMti?' goyamA! pANAtivAe [dIparatnasAgara saMzodhitaH] [368] [5-bhagavaI Page #370 -------------------------------------------------------------------------- ________________ sataM-18, vaggo- ,sattaMsattaM- , uddeso-4 jAva micchAdaMsaNasalle, puDhavikAie jAva vaNassatikAie savve ya bAdaraboMdidharA kalevarA, ee NaM duvihAjIvadavvA ya ajIvadavvA ya jIvANaM paribhogattAe hvvmaagcchNti| pANAtivAyaveramaNe jAva micchAdasaNasallavivege, dhammatthikAye adhammatthikAye jAva paramANupoggale, selesiM paDivannae aNagAre, ee NaM vihA jIvadavvA ya ajIvadavvA ya jIvANaM paribhogattAe no hvvmaagcchNti| seteNaTheNaM jAva no hvvmaagcchti| [734] kati NaM bhaMte! kasAyA pannatA? goyamA! cattAri kasAyA pannattA, taM jahA--kasAyapayaM niravasesaM bhANiyavvaM jAva nijjarissaMti lobhennN| kati NaM bhaMte! jummA pannatA? goyamA! cattAri jummApannattA, taM jahA--kaDajumme teyoe dAvarajumme klioe| se keNaTheNaM bhaMte! evaM vuccati--jAva kalioe? goyamA! je NaM rAsI cakkaeNaM avahAreNaM avahIramANe caupajjavasie se taM kddjumme| je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe tipajjavasie se taM teyoe| je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe dupajjavasie se taM daavrjumme| je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe egapajjavasie se taM kalioye, seteNaTheNaM gotamA! evaM vuccati jAva klioe| neratiyA NaM bhaMte! kiM kaDajummA teyoyA dAvarajummA kalioyA? goyamA! jahannapae kaDajummA, ukkosapae teyoyA, ajahannamaNukkosapade siya kaDajummA jAva siya kliyoyaa| evaM jAva thnniykumaaraa| vaNassatikAtiyA NaM0 pucchaa| goyamA! jahannapade apadA, ukkosapade apadA, ajahannamaNukkosapade siya kaDajammA jAva siya kliyogaa| beiMdiyA NaM0 pucchaa| goyamA! jahannapae kaDajummA, ukkosapae dAvarajummA, ajahannamaNu - kkosapae siya kaDajummA jAva siya kliyogaa| evaM jAva cturiNdiyaa| sesA egiMdiyA jahA beNdiyaa| paMciMdiyatirikkhajoNiyA jAva vemANiyA jahA nertiyaa| siddhA jahA vnnsstikaaiyaa| itthIo NaM bhaMte! kiM kaDajummAo0 pucchaa| goyamA! jahannapade kaDajummAo, ukkosapae kaDajummAo, ajahannamaNukkosapae siya kaDajummAo jAva siya kliyogaao| evaM asurakumAritthIo vi jAva thnniykumaaritthiio| evaM tirikkhjonnitthiio| evaM mnnussitthiio| evaM jAva vaannmNtr-jotisiy-vemaanniydevitthiio| [735] jAvatiyA NaM bhaMte! varA aMdhagavaNhiNo jIvA tAvatiyA parA aMdhagavaNhiNo jIvA? haMtA, goyamA! jAvatiyA varA aMdhagavaNhiNo jIvA tAvatiyA parA aMdhagavaNhiNo jiivaa| sevaM bhaMte! sevaM bhaMte! ti| aThArasame sae cauttho uDeso samato. [dIparatnasAgara saMzodhitaH] [369] [5-bhagavaI Page #371 -------------------------------------------------------------------------- ________________ sataM-18, vaggo- ,sattaMsattaM- , uddeso-5 0 paMcamo uddeso 0 [736] do bhaMte! asurakumArA egaMsi asurakumArAvAsaMsi asurakumAradevattAe uvvnnaa| tattha NaM ege asurakumAre deve pAsAdIe darisaNijje abhirUve paDirUve, ege asurakumAre deve se NaM no pAsAdIe no darisaNijje no abhirUve no paMDirUve, se kahameyaM bhaMte! evaM? goyamA! asurakumArA devA vihA pannatA, taM jahA--veThavviyasarIrA ya aveThabviyasarIrA y| tattha NaM je se veThavviyasarIre asurakumAre deve se NaM pAsAdIe jAva pddiruuve| tattha NaM je se aveThavviyasarIre asurakumAre deve se NaM no pAsAdIe jAva no pddiruuve| se keNaTheNaM bhaMte! evaM vuccai tattha NaM je se veThavviyasarIre0 taM ceva jAva no paDirUve'? goyamA! se jahAnAmae ihaM maNuyalogaMsi duve purisA bhavaMti--ege purise alaMkiyavibhUsie, ege purise aNalaMkiyavibhUsie; eesi NaM goyamA! doNhaM purisANaM kayare purise pAsAdIye jAva paDirUve? kayare purise no pAsAdIe jAvana no paDirUve? je vA se purise alaMkiyavibhUsie, je vA se purise alaMkiyavibhUsie? bhagavaM! tattha NaM je se purise alaMkiyavibhUsie se NaM purise pAsAdIye jAva paDirUve, tattha NaM je se purise aNalaMkiyavibhUsie se NaM purise no pAsAdIe jAva no pddiruuve'| seteNaDheNaM jAva no pddiruuve| do bhaMte! nAgakumArA devA egaMsi nAgakumArAvAsaMsi0? evaM cev| evaM jAva thnniykumaaraa| vANamaMtara-jotisiya-vemANiyA evaM cev| [737] do bhaMte! neraiyA egaMsi neratiyAvAsaMsi neratiyattAe uvvnnaa| tattha NaM ege neraie mahAkammatarAe ceva jAva mahAvedaNatarAe ceva, ege neraie appakammatarAe ceva jAva appavedaNatarAe ceva, se kahameyaM bhaMte! evaM? goyamA! neraiyA duvihA pannattA, taM jahA--mAyimicchaddiTThiuvavannagA ya, amAyisammaddichiuvavannagA y| tattha NaM je se mAyimicchaddiTThiThavavannae neratie se NaM mahAkammatarAe ceva jAva mahAvedaNatarAe ceva, tattha NaM je se amAyisammaddiTThiuvavannae neraie se NaM appakammatarAe ceva jAva appavedaNatarAe cev| do bhaMte! asurakumArA0? evaM cev| evaM egiMdiya-vigaliMdiyavajjA jAva vemaanniyaa| [738]neraie NaM bhaMte! aNaMtaraM uvvaTitA je bhavie paMciMdiyatirikkhajoNiesu uvavajjitae se NaM bhaMte! kayaraM AThayaM paDisaMvedeti? goyamA! neraiyAuyaM paDisaMvedeti, paMceMdiyatirikkhajoNiyAue se purao kaDe citttth| evaM maNussesu vi, navaraM maNussAe se purato kaDe citttthti| asurakumAre NaM bhaMte! aNaMtaraM uvvaTitA je bhavie puDhavikAiesu uvavajjittae0 pucchaa| goyamA! asurakumArAThayaM paDisaMvedeti, puDhavikAiyAue se purato kaDe citttth|| evaM jo jahiM bhavio uvavajjittae tassa taM purato kaDaM ciTThati, jattha Thito taM paDisaMvedeti jAva vemaannie| navaraM puDhavikAio puDhavikAiesu uvavajjaMtao puDhavikAiyAuyaM paDisaMvedeti, anne ya se puDhavikAiyAue purato kaDe citttthti| evaM jAva maNusso saTThANe uvavAteyavvo, paraTThANe thev| [739]do bhaMte! asurakumArA egaMsi asurakumArAvAsaMsi asurakumAradevattAe uvvnnaa| tattha [dIparatnasAgara saMzodhitaH] [370] [5-bhagavaI Page #372 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-6 NaM ege asurakumAre deve 'ujjuyaM viuvvissAmI'ti ujjuyaM vivvai, `vaMkaM viuvvissAmIti vaMkaM viuvvai, jaM jahA icchati taM tahA viThavvai / ege asurakumAre deve ujjuyaM vivvissAmI ti vaMkaM viuvvati, 'vaMkaM viuvvissAmI'ti ujjuyaM viuvvati, jaM jahA icchati No taM tahA viuvvati / se kahameyaM bhaMte! evaM? goyamA ! asurakumArA devA duvihA pannattA, taM jahA- mAyimicchaddiTThiuvavannagA ya amAyisammaddiTThiuvavannagA ya / tattha NaM je se mAyimicchaddiTThiuvavannae asurakumAre deve se NaM ujjuyaM viuvvissAmI ti vaMkaM vivvati jAva No taM tahA viuvvai, tattha NaM je se amAyisammaddiTThiuvavannae asurakumAre deve se 'ujjuyaM vivvissAmI'ti ujjuyaM viuvvati jAva taM tahA vivvati / do bhaMte! nAgakumArA? evaM ceva / evaM jAva thaNiyakumArA / vANamaMtara - jotisiya-vemANiyA evaM ceva / sevaM bhaMte! sevaM bhaMte! ti0 / * aTThArasame sae paMcamo uddeso samatto* 0 chaTTho uddeso 0 [740]phANiyagule NaM bhaMte! kativaNNe katigaMdhe katirase katiphAse pannatte? goyamA! etthaM do nayA bhavaMti, taM jahA - necchayiyanae ya vAvahAriyanae y| vAvahAriyanayassa goDDe phANiyagule, necchaiyanayassa paMcavaNNe dugaMdhe paMcarase aTThaphAse pnntte| bhamare NaM bhaMte! kativaNNe0 pucchaa| goyamA ! etthaM do nayA bhavaMti taM jahA--necchaDyanae ya vAvahAriyanae y| vAvahAriyanayassa kAlae bhamare, necchaDyanayassa paMcavaNNe jAva aTThaphAse pannatte / suyapiMche NaM bhaMte! kativaNNe0 ? evaM ceva, navaraM vAvahAriyanayassa nIlae suyapicche, necchaDyanayassa paMcavaNNe0 sesaM taM ceva / evaM eeNaM abhilAveNaM lohiyA maMjiTThI pItiyA haliddA, sukkilae saMkhe, subbhigaMdhe koTThe, dubbhigaMdhe mayagasarIre, titte niMbe, kaDuyA suMThI, kasAyaturae kaviTThe, aMbA aMbiliyA, mahure khaMDe, kakkhaDe vaire, maue navaNIe, garue aye, lahue uluyapatte, sIe hime, usiNe agaNikAe, Niddhe telle| chAriyA NaM bhaMte!0 pucchaa| goyamA ! ettha do nayA bhavaMti taM jahA - necchaiyanae ya vAvahAriyana ya / vAvahAriyanayassa lukkhA chAriyA, necchaiyanayassa paMcavaNNA jAva aTThaphAsA pannattA / [741] paramANupoggale NaM bhaMte! kaivaNNe jAva katiphAse pannatte? goyamA ! egavaNNe egagaMdhe egarase duphAse pnntte| dupadesie NaM bhaMte! khaMdhe kativaNNe0 pucchaa| goyamA ! siya egavaNNe siya duvaNNe, siya egagaMdhe siya dugaMdhe, siya egarase siya durase, siya duphAse, siya tiphAse, siya cauphAse pnntte| evaM tipadesie vi, navaraM siya egavaNNe, siya duvaNNe, siya tivaNNe / evaM rasesu vi| sesaM jahA dupdesiyss| evaM caupadesie vi, navaraM siya egavaNNe jAva siya caThavaNNe / evaM rasesu vi| sesaM taM ceva / evaM paMcapadesie vi, navaraM siya egavaNNe jAva siya paMcavaNNe / evaM rasesu vi| gaMdha-phAsa [371] [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] Page #373 -------------------------------------------------------------------------- ________________ sataM-18, vaggo- ,sattaMsattaM- , uddeso-6 thev| jahA paMcapaesio evaM jAva asNkhejjpesio| suhamapariNae NaM bhaMte! aNaMtapadesie khaMdhe kativaNNe? jahA paMcapadesie taheva nirvsesN| bAdarapariNae NaM bhaMte! aNaMtapaesie khaMdhe kativaNNe pucchaa| goyamA! siya egavaNNe jAva siya paMcavaNNe, siya egagaMdhe siya dugaMdhe, siya egarase jAva siya paMcarase, siya caLaphAse jAva siya aTThaphAse pnnte| sevaM bhaMte! sevaM bhaMte! ti| aThArasame sae chaTho uheso samato. 0 sattamo uddeso 0 [742] rAyagihe jAva evaM vayAsI annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveti- evaM khalu kevalI jakkhAeseNaM Aissati, evaM khalu kevalI jakkhAeseNaM AiTThe samANe Ahacca do bhAsAo bhAsai, taM jahA- mosaM vA saccAmosaM vaa| se kahameyaM bhaMte! evaM? goyamA! jaM NaM te annautthiyA jAva je te evamAhaMsu micchaM te evamAhaMsu, ahaM puNa goyamA! evamAikkhAmi 4- no khalu kevalI jakkhAeseNaM Aissati, no khalu kevalI jakkhAeseNaM AiThe samANe Ahacca do bhAsAo bhAsai, taM jahA--mosaM vA saccAmosaM vaa| kevalI NaM asAvajjAo aparovaghAtiyAo Ahacca do bhAsAo bhAsati, taM jahA--saccaM vA asaccAmosaM vaa| [743] katividhe NaM bhaMte! uvahI pannate? goyamA! tivihe uvahI pannate, taM jahA--kammovahI sarIrovahI baahirbhNddmttovgrnnovhii| neraiyANaM bhaMte!0 pucchaa| goyamA! duvihe uvahI pannate, taM jahA--kammovahI ya sarIrovahI y| sesANaM tivihA uvahI egiMdiyavajjANaM jAva vemaanniyaannN| egidiyANaM duvihe, taM jahA--kammovahI ya sarIrovahI y| kativihe NaM bhaMte! uvahI pannate? goyamA! tivihe uvahI pannate, taM jahA--saccite acitte miise| evaM neraiyANa vi| evaM niravasesaM jAva vemaanniyaannN| katividhe NaM bhaMte! pariggahe pannate? goyamA! tivihe pariggahe pannatte, taM jahA--kammapariggahe sarIrapariggahe baahirgbhNddmttovgrnnprigghe| neratiyANaM bhaMte!0? evaM jahA uvahiNA do daMDagA bhaNiyA tahA pariggaheNa vi do daMDagA bhaanniyvvaa| katividhe NaM bhaMte! paNihANe pannate? goyamA! tivihe paNihANe pannate, taM jahA-maNapaNihANe vaipaNihANe kaaypnnihaanne| neratiyANaM bhaMte! kativihe paNihANe pannate? evaM cev| evaM jAva thnniykumaaraannN| [dIparatnasAgara saMzodhitaH] [372] [5-bhagavaI Page #374 -------------------------------------------------------------------------- ________________ sataM-18, vaggo- ,sattaMsattaM- , uddeso-7 puDhavikAiyANaM0 pucchaa| goyamA! ege kAyapaNihANe pnnte| evaM jAva vnnsstikaaiyaannN| beiMdiyANaM0 pucchaa| goyamA! duvihe paNihANe pannate, taM jahA--vaipaNihANe ya kAyapaNihANe evaM jAva criNdiyaannN| sesANaM tivihe vi jAva vemaanniyaannN| katividhe NaM bhaMte! duppaNihANe pannatte? goyamA! tivihe duppaNihANe pannatte, taM jahAmaNaduppaNihANe jaheva paNihANeNaM daMDago bhaNito taheva duppaNihANeNa vi bhaanniyvvo| katividhe NaM bhaMte! suppaNihANe pannate? goyamA! tividhe suppaNihANe pannate, taM jahA-- maNasuppaNihANe vatisuppaNihANe kaaysuppnnihaanne| maNussANaM bhaMte! katividhe suppaNihANe pannate? evaM cev| sevaM bhaMte! sevaM bhaMte! jAva vihrti| tae NaM samaNe bhagavaM mahAvIre jAva bahiyA jaNavayavihAraM vihri| [744]teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthaa| vnnnnto| guNasilae cetie| vaNNao, jAva puddhvisilaavttaao| tassa NaM guNasilassa cetiyassa adUrasAmaMte bahave annautthiyA parivati, taM jahAkAlodAI selodAI evaM jahA sattamasate annautthiuddesae jAva se kahameyaM manne evaM? __tattha NaM rAyagihe nagare maddue nAmaM samaNovAsae parivasati aDDhe jAva aparibhUe abhigaya0 jAva vihri| tae NaM samaNe bhagavaM mahAvIre annadA kadAyi puvvANupuTviM caramANe jAva smosddhe| parisA jAva pjjuvaasi| tae NaM maDhue samaNovAsae imIse kahAe laddhaThe samANe haTThatuTTha0 jAva hidae hAe jAva sarIre sAo gihAo paDinikkhamati, sA0 pa0 2 pAyavihAracAreNaM rAyagihaM nagaraM jAva niggacchati, niggacchitA tesiM annautthiyANaM adarasAmaMteNaM viitiivyti| tae NaM te annautthiyA maddyaM samaNovAsayaM adUrasAmaMteNaM vIyIvayamANaM pAsaMti, pA02 anna mannaM saddAveMti, annamannaM saddAvettA evaM vadAsi-evaM khalu devANuppiyA! amhaM imA kahA avi uppakaDA, imaM ca NaM maDhue samaNovAsae amhaM adurasAmaMteNaM vIyIvayai, taM seyaM khalu devANuppiyA! amhaM madduyaM samaNovAsayaM eyamajheM pucchittae'tti kA annamannassa aMtiyaM eyamalaiM paDisuNeti, annamannassa0 pa02 jeNeva maDhue samaNovAsae teNeva uvAgacchaMti, uvA0 2 madyaM samaNovAsayaM evaM vadAsI-evaM khalu maddyA! tava dhammAyarie dhammovaesae samaNe NAyapute paMca atthikAye pannavei jahA sattame sate annautthiuddesae jAva se kahameyaM maDuyA! evaM? / tae NaM se maDhue samaNovAsae te annautthie evaM vayAsi--jati kajjaM kajjati jANAmo pAsAmo; aha kajjaM na kajjati na jANAmo na paasaamo| tae NaM te annautthiyA maDuyaM samaNovAsayaM evaM vayAsI--kesa NaM tumaM maDuyA! [dIparatnasAgara saMzodhitaH] [373] [5-bhagavaI Page #375 -------------------------------------------------------------------------- ________________ sataM-18, vaggo - ,sattaMsattaM- , uddeso-7 samaNovAsagANaM bhavasi jeNa tumaM eyamaTheM na jANasi na pAsasi? tae NaM se maddae samaNovAsae te annautthie evaM vayAsi--'atthi NaM Auso! vAuyAe vAti? haMtA, atthi'| 'tubbhe NaM Auso! vAuyAyassa vAyamANassa rUvaM pAsaha?' No tiNa0'| 'atthi NaM Auso! ghANasahagayA poggalA'? 'haMtA, atthi'| 'tubbhe NaM Auso! ghANasahagayANaM poggalANaM rUvaM pAsaha'? 'Noti0'! 'atthi NaM Auso! araNisahagate agaNikAe'? 'haMtA, atthi'| tubbhe NaM Auso! araNisahagayassa agaNikAyassa rUvaM pAsaha'? No ti0'| 'atthi NaM Auso? samuddassa pAragatAI rUvAI'? 'haMtA, atthi'| tubbhe NaM Auso! devalogagayAI rUvAI? haMtA, atthi'| tubbhe NaM Auso! devalogagayAI rUvAiM pAsaha'? 'No ti0'| 'evAmeva Auso! ahaM vA tubbhe vA anno vA chaThamattho jai jo jaM na jANati na pAsati taM savvaM na bhavati evaM bhe subahaloe Na bhavissatIti' kA te annautthie evaM paDihaNai, evaM pa02 jeNeva guNasilae cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, 302 samaNaM bhagavaM mahAvIraM paMcaviheNaM abhigameNaM jAva pjjuvaasti| mayA!'I samaNe bhagavaM mahAvIre mayaM samaNovAsayaM evaM vayAsi--suThu NaM maddyA! tumaM te annautthie evaM vayAsi, sAha NaM maddyA! tumaM te annautthie evaM vayAsi, je NaM maddyA! aLaM vA he vA pasiNaM vA vAgaraNaM vA aNNAtaM adiLaM assutaM amuyaM aviNNAyaM bahujaNamajjhe Aghaveti paNNaveti jAva uvadaMseti se NaM arahaMtANaM AsAyaNAe vAti, arahaMtapannatassa dhammassa AsAyaNAe va ti, kevalINaM AsAyaNAe vA ti, kevalipannatassa dhammassa AsAyaNAe vA ti| taM suThu NaM tumaM maDhuyA! te annautthie evaM vayAsi, sAha NaM tumaM maDhuyA! jAva evaM vayAsi tae NaM maDhue samaNovAsae samaNeNaM bhagavayA mahAvIreNa evaM vutte samANe haTThatuTTha0 samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaM0 2 NaccAsanne jAva pjjuvaasti| tae NaM samaNe bhagavaM mahAvIre mayassa samaNovAsagassa tIse ya jAva parisA pddigyaa| tae NaM maDhue samaNovAsae samaNassa bhagavato jAva nisamma haTThatuTTha0 pasiNAI pucchati, pa0 pu0 2 aTThAiM pariyAiyati, a0 pa0 2 uTThAe uTheti, 30 2 samaNaM bhagavaM mahAvIraM vaMdati namasai jAva pddige| bhaMte! tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaM0 2 evaM vayAsi-pabhU NaM bhaMte! maddae samaNovAsae devANuppiyANaM aMtiyaM jAva pavvaittae? No tiNaThe smtthe| evaM jaheva saMkhe taheva aruNAbhe jAva aMtaM kaahiti| [745] deve NaM bhaMte! mahiDDhIe jAva mahesakkhe rUvasahassaM viuvvittA pabhU annamanneNaM saddhiM saMgAmaM saMgAmitae? haMtA, pbhuu| tAo NaM bhaMte! boMdIo kiM egajIvaphuDAo, aNegajIvaphuDAo? goyamA! egajIvaphuDAo, No annegjiivphuddaao| te NaM bhNte| tesiM boMdINaM aMtarA kiM egajIvaphuDA, aNegajIvaphuDA? goyamA! egajIvaphuDA, no annegjiivphuddaa| purise NaM bhaMte! aMtare hattheNa vA evaM jahA aTThamasae tatie uddesae jAva no khalu tattha satthaM kmti| [dIparatnasAgara saMzodhitaH] [374] [5-bhagavaI Page #376 -------------------------------------------------------------------------- ________________ sataM-18, vaggo - ,sattaMsattaM- , uddeso-7 [746] atthi NaM bhaMte! devAsurA saMgAmA, devAsurA saMgAmA? haMtA, atthi| devAsuresu NaM bhaMte! saMgAmesu vaTAmANesu kiM NaM tesiM devANaM paharaNarayaNatAe pariNamati? goyamA! jaM NaM te devA taNaM vA kaTuM vA pattaM vA sakkaraM vA parAmusaMti taM NaM tesiM devANaM paharaNarayaNattAe prinnmti| jaheva devANaM taheva asurakumArANaM? No iNaThe smtthe| asurakumArANaM devANaM niccaM viThavviyA paharaNarayaNA pnntaa| [747] deve NaM bhaMte! mahiDDhIe jAva mahesakkhe pabhU lavaNasamudaM aNupariyaTiA tANaM havvamAgacchittae? haMtA, pbhuu|| deve NaM bhaMte! mahiDDhIe evaM dhAtaisaMDaM dIvaM jAva haMtA, pbhuu| evaM jAva ruyagavaraM dIvaM jAva haMtA, pbhuu| teNa paraM vItIvaejjA, no ceva NaM annupriyojjaa| [748] atthi NaM bhaMte! te devA je aNaMte kammase jahanneNaM ekkeNa vA dohi vA tIhi vA, ukkoseNaM paMcahiM vAsasaehiM khavayaMti? haMtA, atthi| atthi NaM bhaMte! te devA je aNaMte kammase jahanneNaM ekkeNa vA dohi vA tIhi vA, ukkoseNaM paMcahiM vAsasahassehiM khavayaMti? haMtA, atthi|| atthi NaM bhaMte! te devA je aNaMte kammase jahanneNaM ekkeNa vA dohi vA tIhi vA, ukkoseNaM paMcahiM vAsasayasahassehiM khavayaMti? haMtA, atthi| kayare NaM bhaMte! te devA je aNaMte kammase jahanneNaM ekkeNa vA jAva paMcahiM vAsasatehiM khavayaMti? kayare NaM bhaMte! te devA jAva paMcahiM vAsasahassehiM khavayaMti? kayare NaM bhaMte! te devA jAva paMcahiM vAsasatasahassehiM khavayaMti? goyamA! vANamaMtarA devA aNaMte kammaMse egeNaM vAsasaeNaM khavayaMti, asuriMdavajjiyA bhavaNavAsI devA aNaMte kammase dohiM vAsasaehiM khavayaMti, asurakumArA(?riMdA) devA aNaMte kammase tIhiM vAsasaehiM khavayaMti, gaha-nakkhatta-tArArUvA jotisiyA devA aNaMte kammase catuvAsa jAva khavayaMti, caMdima-sUriyA jotisiMdA jotisarAyANo aNaMte kammase paMcahiM vAsasaehiM khvyNti|| sohammIsANagA devA aNaMte kammaMse egeNaM vAsasahasseNaM jAva khavayaMti, saNaMkumAra-mAhiMdagA devA aNaMte kammase dohiM vAsasahassehiM khavayaMti, evaM eeNaM abhilAveNaM baMbhaloga-laMtagA devA aNaMte kammaMse tIhiM vAsasahassehiM khavayaMti, mahAsukka-sahassAragA devA aNaMte0 carahiM vAsasaha0, ANaya-pANayaAraNa-accuyagA devA aNaMte0 paMcahiM vAsasahassehiM khvyNti| heTThimagevejjagA devA aNaMte kammase egeNaM vAsasayasahasseNaM khavayaMti, majjhimagevejjagA devA aNaMte0 dohiM vAsasayasahassehiM khavayaMti, uvarimagevejjagA devA aNaMte kammase tihiM vAsasayasaha0 jAva khavayaMti, vijaya-vejayaMta-jayaMta-aparAjiyagA devA aNaMte0 caThahiM vAsa0 jAva khavayaMti, savvaTThasiddhagA devA aNaMte kammase paMcahiM vAsasayasahassehiM khvyNti| ee NaM goyamA! te devA je aNaMte kammase jahanneNaM ekkeNa vA dohi vA tIhi vA ukkoseNaM paMcahiM vAsasaehiM khvyNti| ee NaM goyamA! te devA jAva paMcahiM vAsasahassehiM khvyNti| ee NaM goyamA! te devA jAva paMcahiM vAsasayasahassehiM khvyNti| sevaM bhaMte! sevaM bhaMte! tilA aThArasame sae satamo heso samato. [dIparatnasAgara saMzodhitaH] [375] [5-bhagavaI Page #377 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-8 [749] rAyagihe jAva evaM vayAsI- aNagArassa NaM bhaMte! bhAviyappaNo purao duhao jugamAyAe pehAe pehAe rIyaM rIyamANassa pAyassa ahe kukkuDapote vA vaTApote vA kuliMgacchAe vA pariyAvajjejjA, tassa NaM bhaMte! kiM iriyAvahiyA kiriyA kajjai, saMparAiyA kiriyA kajjai ? goyamA ! aNagArassa NaM bhAviyappaNo jAva tassa NaM iriyAvahiyA kiriyA kajjati, no saMparAiyA kiriyA kajjati / sekeNaTTheNaM bhaMte! evaM vuccai jahA sattamasae sattuddesa jAva aTTho nikkhitto| sevaM bhaMte!0 jAva viharati / 0 aTThamo uddeso 0 taNaM samaNe bhagavaM mahAvIre bahiyA jAva viharar3a / [750] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva puddhvisilaavtte| tassa NaM guNasilassa cetiyassa adUrasAmaMte bahave annautthiyA privsNti| tae NaM samaNe bhagavaM mahAvIre jAva samosaDhe jAva parisA paDigatA / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavato mahAvIrassa jeTThe aMtevAsI iMdabhUtI nAmaM aNagAre jAva uDDhajANU jAva vihr| tae NaM te annautthiyA jeNeva bhagavaM goyame teNeva uvAgacchaMti, uvA02 bhagavaM goyamaM evaM vayAsi--tubbhe NaM ajjo ! tivihaM tiviheNaM assaMjaya jAva egaMtabAlA yAvi bhvh| taNaM bhagavaM goyame te annautthie evaM vayAsi - keNaM kAraNeNaM ajjo ! amhe tivihaM tiviheNaM assaMjaya jAva egaMtabAlA yAvi bhavAmo? taNaM te annautthiyA bhagavaM goyamaM evaM vadAsi - tubbhe NaM ajjo ! rIyaM rIyamANA pANe pecceha abhihaNaha jAva uvaddaveha / tae NaM tubbhe pANe peccemANA jAva uvaddavemANA tivihaM tiviheNaM jAva egaMtabAlA yAvi bhvh| taNaM bhagavaM goyame te annautthie evaM vadAsi - no khalu ajjo ! amhe rIyaM rIyamANA pANe peccemo jAva uvaddavemo, amhe NaM ajjo rIyaM rIyamANA kArya ca joyaM ca rIyaM ca paDucca dissa dissa padissa padissa vyaamo| tae NaM amhe dissa dissa vayamANA padissa padissa vayamANA No pANe peccemo jAva No uvddvemo| tae NaM amhe pANe apeccemANA jAva aNoddavemANA tivihaM tiviheNaM jAva egaMtapaMDiyA yAvi bhvaamo| tubbhe NaM ajjo ! appaNA ceva tivihaM tiviheNaM jAva egaMtabAlA yAvi bhvh| tae NaM te annautthiyA bhagavaM goyamaM evaM vadAsi keNaM kAraNeNaM ajjo ! amhe tivihaM tiviheNaM jAva bhavAmo? taNaM bhagavaM goyame te annautthie evaM vayAsi -- tubbhe NaM ajjo ! rIyaM rIyamANA pANe pecceha jAva uvddveh| tae NaM tubbhe pANe peccemANA jAva uvaddavemANA tivihaM jAva egaMtabAlA yAvi bhvh| taNaM bhagavaM goyame te annautthie evaM paDihaNai, pa02 jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, u02 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM02 NaccAsanne jAva pjjuvaasti| goyamA!'I samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsi--suThu NaM tumaM goyamA! te [dIparatnasAgara saMzodhitaH ] [376] [5-bhagavaI] Page #378 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-8 annautthie evaM vayAsi, sAhu NaM tumaM goyamA ! te annautthie evaM vadAsi, atthi NaM goyamA ! mamaM bahave aMtevAsI samaNA niggaMthA chaumatthA je NaM no pabhU eyaM vAgaraNaM vAgarettae jahA NaM tumaM taM suThu NaM tumaM goyamA! te annautthie evaM vayAsi, sAhu NaM tumaM goyamA! te annautthie evaM vadAsi / taNaM bhagavaM goyame samaNeNaM bhagavatA mahAvIreNaM evaM vRtte samANe haTThatuTTha0 samaNaM bhagavaM mahAvIraM vaMdati namaMsita, vaM02 evaM vadAsi - [751] chamatthe NaM bhaMte! maNusse paramANupoggalaM kiM jANai pAsai, udAhu na jANai na pAsai ? goyamA! atthegatie jANati, na pAsati; atthegatie na jANati, na pAsati / chaThamatthe NaM bhaMte! maNUse dupaesiyaM khaMdhaM kiM jANati pAsai ? evaM ceva / evaM jAva asaMkhejjapaesiyaM / chaThamatthe NaM bhaMte! maNUse aNatapaesiyaM khaMdhaM kiM0 pucchaa| goyamA! atthegatie jANati pAsati; atthegatie jANati, na pAsati; atthegatie na jANati, pAsati; atthagetie na jANati na pAsati / Ahohie NaM bhaMte! maNusse paramANupoggalaM ? jahA chaThamatthe evaM Ahohie vi jAva aNatapasi / paramAhohie NaM bhaMte! maNUse paramANupoggalaM ? jaM samayaM jANai taM samayaM pAsati, jaM samayaM pAsati taM samayaM jANati ? No tiNaTThe samaTThe / se keNaTTheNaM bhaMte! evaM vuccai - - paramAhohie NaM maNUse paramANupoggalaM jaM samayaM jANati no taM samayaM pAsati, jaM samayaM pAsati no taM samayaM jANai ? goyamA ! sAgAre se nANe bhavati, aNAgAre se daMsaNe bhavati, seteNaTTheNaM jAva no taM samayaM jANai / evaM jAva aNatapaesiyaM / kevalI NaM bhaMte! maNUse paramANupoggalaM ? jahA paramAhohie tahA kevalI vi jAva anaMtapaesiyaM / sevaM bhaMte! sevaM bhaMte! ti0| * aTThArasame sae aTThamo uddeso samato* 0 navamo uddeso 0 rAyagihe jAva evaM vayAsi -- [752] atthi NaM bhaMte! bhaviyadavvaneraiyA, bhaviyadavvaneraDyA ? haMtA, atthi / se keNaTTheNaM bhaMte! evaM vuccai - bhaviyadavvaneraDyA, bhaviyadavvaneraiyA? goyamA ! je bhavi paMceMdiyatirikkhajoNie vA maNusse vA neraiesu uvavajjittae, seteNaTTheNaM / evaM jAva thaNiyakumArANaM / atthi NaM bhaMte! bhaviyadavvapuDhavikAiyA, bhaviyadavvapuDhavikAiyA? haMtA, atthi / se keNaTTheNaM0? goyamA! je bhavie tirikkhajoNie vA maNusse vA deve vA puDhavikAiesu uvavajjittae seteNaTTheNaM / AukAiya-vaNassatikAiyANaM evaM ceva / [dIparatnasAgara saMzodhitaH] [377] [5-bhagavaI Page #379 -------------------------------------------------------------------------- ________________ sataM-18, vaggo- ,sattaMsattaM- , uddeso-9 teu-vAu-beMdiya-teMdiya-caThariMdiyANa ya je bhavie tirikkhajoNie vA maNusse vaa| paMceMdiyatirikkhajoNiyANaM je bhavie neraie vA tirikkhajoNie vA maNusse vA deve vA paMceMdiyatirikkhajoNie vaa| evaM maNussANa vi| vANamaMtara-jotisiya-vemANiyANaM jahA neriyaa| bhaviyadavvaneraiyassa NaM bhaMte! kevatiyaM kAlaM ThitI pannatA? goyamA! jahanneNaM aMtomuhataM, ukkoseNaM puvvkoddii| bhaviyadavvaasurakumArassa NaM bhaMte! kevatiyaM kAlaM ThitI pannatA? goyamA! jahanneNaM aMtomuhataM, ukkoseNaM tinni pliovmaaiN| evaM jAva thnniykumaarss| bhaviyadavvapuDhavikAiyassa NaM0 pucchaa| goyamA! jahanneNaM aMtomuhattaM, ukkoseNaM sAtiregAiM do saagrovmaaiN| evaM AukAiyassa vi| teu-vAU jahA neriyss| vaNassaikAiyassa jahA puddhvikaaiyss| beiMdiya-teiMdiya-caturiMdiyassa jahA neriyss| paMceMdiyatirikkhajoNiyassa jahanneNaM aMtomuhataM, ukkoseNaM tetIsaM saagrovmaaiN| evaM maNussassa vi| vANamaMtara-jotisiya-vemANiyassa jahA asurkumaarss| sevaM bhaMte! sevaM bhaMte! ti| aThArasame sae nayamo uddeso samato. 0 dasamo uddeso 0 [753] rAyagihe jAva evaM vadAsiaNagAre NaM bhaMte! bhAviyappA asidhAraM vA khuradhAraM vA ogAhejjA? haMtA, ogaahejjaa| se NaM tattha chijjejja vA bhijjejja vA? No iNaDhe smtthe| No khalu tattha satthaM kmti| evaM jahA paMcamasate paramANupoggalavattavvatA jAva aNagAre NaM bhaMte! bhAviyappA udAvattaM vA jAva no khalu tattha satthaM kmti| [754] paramANupoggale NaM bhaMte ! vAThayAeNaM phuDe, vAuyAe vA paramANupoggaleNaM phuDe ? goyamA! paramANupoggale vAuyAeNaM phuDe, no vAThayAe paramANupoggaleNaM phudde| dupaesie NaM baMte! khaMdhe vAuyAeNaM0? evaM cev| evaM jAva asNkhejjpesie| aNaMtapaesie NaM bhaMte! khaMdhe vAu0 pucchaa| goyamA! aNaMta paesie khaMdhe vAThayAeNaM phuDe, [dIparatnasAgara saMzodhitaH] [378] [5-bhagavaI Page #380 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-10 vAuyAe aNatapaesieNaM khaMdheNaM siya phuDe, siya no phuDe / vatthI bhaMte! vAuyAeNaM phuDe, vAuyAe vatthiNA phuDe ? goyamA ! vatthI vAuyAeNaM phuDe, no vAuyAe batthiNA phuDe / [755] atthi NaM bhaMte! imIse rayaNappabhAe puDhavIe ahe davvAiM vaNNao kAla-nIlalohiya-hAlidda-sukkilAI, gaMdhao subbhigaMdha - dubbhigaMdhAI, rasao tittakaDu - kasAya - aMbila - mahurAI, phAsato kakkhaDa-mauya-garuya-lahuya-sIya usuNa- niddha-lukkhAI annamannabaddhAiM annamannapuTThAI jAva annamannaghaDattA ciTThati? haMtA, atthi / evaM jAva ahesattamAe / atthi NaM bhaMte! sohammassa kappassa ahe ? evaM ceva / evaM jAva Isipa bhArAe puDhavIe / sevaM bhaMte! sevaM bhaMte! jAva viharai / taNaM samaNe bhagavaM mahAvIre jAva bahiyA jaNavayavihAraM viharai / [756] teNaM kAleNaM teNaM samaeNaM vANiyaggAme nAmaM nagare hotthA / vaNNao / dUtipalAsa cetie| vnnnno| tattha NaM vANiyaggAme nagare somile nAmaM mAhaNe parivasati aDDhe jAva aparibhUe rivveda jAva supariniTThie paMcaNhaM khaMDiyasayANaM sAyarasa ya kuTuMbassa AhevaccaM jAva vihr| taNaM samaNe bhagavaM mahAvIre jAva samosaDhe jAva parisA pajjuvAsai | taNaM tassa somilassa mAhaNassa imIse kahAe laTThassa samANassa ayameyArUve jAva samuppajjitthA evaM khalu samaNe NAyaputte puvvANupuvviM caramANe gAmANugAmaM dUijjamANe suhaMsuheNaM jAva ihamAgae jAva dUtipalAsae cetie ahApaDirUvaM jAva viharati / taM gacchAmi NaM samaNassa nAyaputtassa aMtiyaM pAThabbhavAmi, imAI ca NaM eyArUvAiM aTThAI jAva vAgaraNAI pucchissAmi, taM jar3a meM se imAI eyArUvAiM aTThAI jAva vAgaraNAI vAgarehiti to NaM vaMdIhAmi namasIhAmi jAva pjjuvaasiihaami| aha me se imAiM aTThAI jAva vAgaraNAiM no vAgarehiti to NaM etehiM ceva aTThehi ya jAva vAgaraNehi ya nippaTThapasiNavAgaraNaM karissAmitti kaTTTu evaM saMpehei, e0 saM02 pahAe jAva sarIre sAo gihAo paDinikkhamati, paDi02 pAdavihAracAreNaM egeNaM khaMDiyasaeNaM saddhiM saMparivuDe vANiyaggAmaM nagaraM majjhaMmajjheNaM niggacchai, ni02 jeNeva dUtipalAsae cetie jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, uvA02 samaNassa bhagavato mahAvIrassa adUrasAmaMte ThiccA samaNaM bhagavaM mahAvIraM evaM vadAsi jattA te bhaMte! javaNijjaM avvAbAhaM phAsuyavihAraM ? somilA ! jattA vi me, javaNijjaM pi me, avvAbAhaM pi me, phAsuyavihAraM pi me / kiM te bhaMte! jattA? somilA ! jaM me tava - niyama- saMjama - sajjhAya - jhANAvassagamAdI esu joesu jayaNA se taM jattA / kiM te bhaMte! javaNijjaM ? somilA ! javaNijje duvihe pannatte, taM jahA -- iMdiyajavaNijje ya noiMdiyajavaNijje ya se kiM taM iMdiyajavaNijje? iMdiyajavaNijje-jaM me sotiMdiya-cakkhiMdiya-ghANiMdiya [dIparatnasAgara saMzodhitaH ] [379] [5-bhagavaI] Page #381 -------------------------------------------------------------------------- ________________ sataM-18, vaggo- ,sattaMsattaM- , uddeso-10 jibhiMdiya-phAsiMdiyAI niruvahayAI vase vati, se taM iNdiyjvnnijje| se kiM taM noiMdiyajavaNijje? noiMdiyajavaNijje-jaM me koha-mANa-mAyA-lobhA vocchinnA, no udIreMti, se taM noiNdiyjvnnijje| se taM jvnnijje| kiM te bhaMte! avvAbAha? somilA! jaM me vAtiya-pittiya-seMbhiya-sannivAtiyA vivihA rogAyaMkA sarIragayA dosA uvasaMtA, no udIreMti, se taM avvaabaah| kiM te bhaMte! phAsuyavihAraM? somilA! jaM NaM ArAmesu ujjANesu devakulesu sabhAsu pavAsu itthI-pasu-paMDagavivajjiyAsu vasahIsu phAsuesaNijjaM pIDha-phalaga-sejjA-saMthAragaM uvasaMpajjitANaM viharAmi, se taM phaasuyvihaarN| sarisavA te bhaMte kiM bhakkheyA, abhakkheyA? somilA! sarisavA me bhakkheyA vi, abhakkheyA vi se keNaDheNaM bhaMte! evaM vuccai sarisavA me bhakkheyA vi, abhakkheyA vi? se nUNaM somilA! baMbhaNNaesu naesu duvihA sarisavA paNNatA, taM jahA--mittasarisavA ya dhannasarisavA y| tattha NaM je te mittasarisavA te tivihA pannattA, taM jahA--sahajAyae sahavaDDhiyae sahapaMsukIliyae; te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te dhannasarisavA te vihA pannatA, taM jahA--satthapariNayA ya asatthapariNayA y| tattha NaM je te asatthapariNayA te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te satthapariNayA te duvihA pannatA, taM jahA--esaNijjA ya aNesaNijjA y| tattha NaM je te aNesaNijjA te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te esaNijjA te duvihA pannattA, taM jahA--jAitA ya ajAiyA y| tattha NaM je te ajAitA te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te jAyiyA te vihA pannattA, taM jahA--laddhA ya aladdhA y| tattha NaM je te aladdhA te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te laddhA te NaM samaNANaM niggaMthANaM bhkkheyaa| seteNaTheNaM somilA! evaM vuccai jAva abhakkheyA vi| mAsA te bhaMte! kiM bhakkheyA, abhakkheyA? somilA! mAsA me bhakkheyA vi, abhakkheyA vi| se keNaTheNaM jAva abhakkheyA vi? se nUNaM somilA! baMbhaNNaesu naesu duvihA mAsA pannatA, taM jahA--davvamAsA ya kAlamAsA y| tattha NaM je te kAlamAsA te NaM sAvaNAdIyA AsADhapajjavasANA duvAlasa, taM jahA--sAvaNe bhaddavae Asoe kattie maggasire pose mAhe phagguNe cete vaisAhe jeTThAmUle AsADhe, te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te davvamAsA te duvihA pannattA, taM jahAatthamAsA ya dhaNNamAsA y| tattha NaM je te atthamAsA te duvihA pannatA, taM jahA--suvaNNamAsA ya ruppamAsA ya; te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te dhannamAsA te duvihA pannatA, taM jahAsatthapariNayA ya asatthapariNayA y| evaM jahA dhannasarisavA jAva seteNaTheNaM jAva abhakkheyA vi| kulatthA te bhaMte! kiM bhakkheyA, abhakkheyA? somilA! kulatthA me bhakkheyA vi, abhakkheyA vi| se keNaTheNaM jAva abhakkheyA vi? se nUNaM somilA! baMbhaNNaesu naesu duvihA kulatthA pannatA, taM jahA--itthikulatthA ya dhannakulatthA y| tattha NaM je te itthikulatthA te tivihA pannattA, taM jahA--kulavadhU ti vA kulamAuyA ti vA kuladhUyA ti vA; te NaM samaNANaM niggaMthANaM abhkkheyaa| tattha NaM je te dhannakulatthA evaM jahA dhannasarisavA jAva seteNaDheNaM jAva abhakkheyA vi| [757] ege bhavaM, ve bhavaM, akkhae bhavaM, avvae bhavaM, avaTThie bhavaM, aNegabhUyabhAvabhavie [dIparatnasAgara saMzodhitaH] [380] [5-bhagavaI Page #382 -------------------------------------------------------------------------- ________________ sataM-18, vaggo-,sattaMsattaM-, uddeso-10 bhavaM? somilA ! ege vi ahaM jAva aNegabhUyabhAvabhavie vi ahaM / se keNaTTheNaM bhaMte! evaM vuccai jAva bhavie vi ahaM? somilA ! davvaTTyAe ege ahaM, nANadaMsaNaTThayAe duvihe ahaM, parasaTThayAe akkhae vi ahaM, avvae vi ahaM, avaTThie vi ahaM; uvayogaTThayAe agabhUyabhAvabhavie vi ahaM / seteNaTTheNaM jAva bhavie vi ahaM / ettha NaM se somile mAhaNe saMbuddhe samaNaM bhagavaM mahAvIraM jahA khaMdao jAva se jaheyaM tubbhe vadaha jahA NaM devANuppiyANaM aMtiyaM bahave rAIsara evaM jahA rAyappaseNaijje citto jAva duvAlasavihaM sAvagadhammaM paDivajjai, pa02 samaNaM bhagavaM mahAvIraM vaMdati nama'sati, vaM02 jAva pddige| tae NaM se somile mAhaNe samaNovAsa jAe abhigaya0 jAva viharai / bhaMte!'tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaMsita, vaM02 evaM vadAsi pabhU NaM bhaMte! somile mAhaNe devANuppiyANaM aMtiyaM muMDe bhavittA jaheva saMkhe taheva niravasesaM jAva aMtaM kAhiti / sevaM bhaMte! sevaM bhaMte! tti jAva viharati / * aTThArasame sae dasamo uddeso samatto* * aTThArasamaM sayaM samattaM - 0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazva aTThArasamaM sataM samattaM * [758] [759 ] rAyagihe jAva evaM vadAsi kati NaM bhaMte! lessAo pannattAo? goyamA ! challessAo pannattAo, taM jahA evaM pannavaNAe cauttho lesuddesao bhANiyavvo niravaseso / sevaM bhaMte! sevaM bhaMte! 01 [] egUNavIsaimaM sayaM [] lessA ya gabbha puDhavI mahAsavA carama dIva bhavaNA ya / nivvatti karaNa vaNacarasurA ya egUNavIsaime / / 0 paDhamo uddeso 0 * egUNavIsaime sae par3hamo uddeso samato* 0 bIo uddeso 0 [760] kati NaM bhaMte! lessAo pannattAo? evaM jahA pannavaNAe gabbhuddeso so ceva niravaseso bhANiyavvo / sevaM bhaMte! sevaM bhaMte! ti0 / [dIparatnasAgara saMzodhitaH ] * egUNavIsaime sae bIio uddeso samatto* 0 taio uddeso 0 vayAsi [761] rAyagihe jAva evaM siya bhaMte! jAva cattAri paMca puDhavikAiyA egayao sAdhAraNasarIraM baMdhaMti, ega0 baM0 2 tato [5-bhagavaI] [381] Page #383 -------------------------------------------------------------------------- ________________ sataM-19, vaggo - ,sattaMsattaM- , uddeso-3 pacchA AhAreMti vA pariNAmeMti vA sarIraM vA baMdhaMti? no tiNaDhe samaDhe, puDhavikAiyA NaM patteyAhArA, patteyapariNAmA, patteyaM sarIraM baMdhati pa0 baMra tato pacchA AhAreMti vA, pariNAmeMti vA, sarIraM vA bNdhNti| tesi NaM bhaMte! jIvANaM kati lessAo pannatAo? goyamA! cattAri lessAo pannatAo? taM jahA-kaNha0 nIla0 kATha0 te30| te NaM bhaMte! jIvA kiM sammaddiTThI, micchAdiTThI, sammAmicchaTThiI ? goyamA! no sammaddiTThI, no smmaamicchaaditttthii| te NaM bhaMte! jIvA kiM nANI, annANI? goyamA! no nANI; annANI, niyamA duannANI, taM jahA--matiannANI ya suyaannANI y| te NaM bhaMte! jIvA kiM maNajogI, vaijogI, kAyajogI? goyamA! no maNajogI, no vaijogI, kaayjogii| te NaM bhaMte! jIvA kiM sAgArovauttA, aNAgArovauttA? goyamA! sAgArovauttA vi, aNAgArovauttA vi| te NaM bhaMte! jIvA kimAhAramAhAreMti? goyamA! davvao aNaMtapaesiyAI davvAiM evaM jahA pannavaNAe paDhame AhAruddesae jAva savvappaNayAe aahaarmaahaareNti| te NaM bhaMte! jIvA jamAhAreti taM cijjati, jaM no AhAreMti taM no cijjai, ciNNe vA se uddAti palisappati vA? haMtA, goyamA! te NaM jIvA jamAhAreMti taM cijjati, jaM no jAva palisappati vaa| tesi NaM bhaMte! jIvANaM evaM sannA ti vA pannA ti vA maNo ti vA vaI ti vA amhe NaM AhAramAhAremo'? No tiNaThe, samaThe, AhAreMti puNa te| tesi NaM bhaMte! jIvANaM evaM sannA ti vA jAva vayI ti vA amhe NaM iTThANiThe phAse paDisaMvedemo? no tiNaDhe samaThe, paDisaMvedeti puNa te| te NaM bhaMte! jIvA kiM pANAtivAe uvakkhAijjaMti, musAvAe adiNNA0 jAva micchAdaMsaNasalle uvakkhAijjati? goyamA pANAtivAe vi uvakkhAijjaMti jAva micchAdaMsaNasalle vi uvakkhAijjaMti, jesiM piNaM jIvANaM te jIvA 'evamAhijjaMti' tesi piNaM jIvANaM no viNNAe naannte| te NaM bhaMte! jIvA kaohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti? evaM jahA vakkaMtIe puDhavikAiyANaM uvavAto tahA bhaannitvvo| tesi NaM bhaMte! jIvANaM kevatiyaM kAlaM ThitI pannatA? goyamA! jahanneNaM aMtomuhataM, ukkoseNaM bAvIsaM vaasshssaaiN| tesi NaM bhaMte! jIvANaM kati samugghAyA pannatA? goyamA! tao samugghAyA pannattA, taM jahA-- vedaNAsamugghAe kasAyasamugghAe maarnnNtiysmugghaae| te NaM bhaMte! jIvA mAraNaMtiyasamugghAeNaM kiM samohayA maraMti, asamohayA maraMti? goyamA! samohayA vi maraMti, asamohayA vi mrNti| te NaM bhaMte! jIvA aNaMtaraM uvvaTitA kahiM gacchaMti? kahiM uvavajjaMti? evaM uvvANA jahA vkkNtiie| [dIparatnasAgara saMzodhitaH] [382] [5-bhagavaI Page #384 -------------------------------------------------------------------------- ________________ sataM-19, vaggo - ,sattaMsattaM- , uddeso-3 siya bhaMte! jAva cattAri paMca AThakkAiyA egayao sAhAraNasarIraM baMdhaMti, ega0 baM0 2 tato pacchA AhAreMti? evaM jo puDhavikAiyANaM gamo so ceva bhANiyavvo jAva uvvAMti, navaraM ThitI sattavAsasahassAI ukkoseNaM, sesaM taM cev| siya bhaMte! jAva cattAri paMca teThakkAiyA? evaM ceva, navaraM uvavAo ThitI uvvANA ya jahA pannavaNAe, sesaM taM cev| vAukAiyANaM evaM ceva, nANattaM--navaraM cattAri smugghaayaa| siya bhaMte! jAva cattAri paMca vaNassatikAiyA0 pucchaa| goyamA! No iNaThe smddhe| aNaMtA vaNassatikAiyA egayao sAdhAraNasarIraM baMdhaMti, ega0 baM0 2 tato pacchA AhAreMti vA pariNAmeti vA, A0 pa0 2 sesaM jahA tekkAiyANaM jAva uvvaaNti| navaraM AhAro niyama chaddisi; ThitI jahanneNaM aMtomuhataM, ukkoseNa vi aMtomuhattaM, sesaM taM cev|| [762]eesi NaM bhaMte! puDhavikAiyANaM AukAiyANaM teukA0 vAukA0 vaNassatikAiyANaM suhamANaM bAdarANaM pajjattagANaM apajjatagANaM jAva jahannukkosiyAe ogAhaNAe kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA suhamanioyassa apajjattagassa jahanniyA ogaahnnaa| suhamavAukAiyassa apajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| suhamateukAiyassa apajjattassa jahanniyA ogAhaNA asNkhejjgunnaa| suhamaAukAiyassa apajjattassa jahanniyA ogAhaNA asNkhejjgunnaa| suhama puDhavikA0 apajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| bAdaravAukAiyassa apajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| bAdarateukAiyassa apajjattagassa jahanniyA ogAhaNA asaMkhejjaguNA bAdaraA30 apajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| bAdarapuDhavikAiyassa apajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| patteyasarIrabAdaravaNassaikAiyassa bAdaranioyassa ya, eesi NaM apajjattagANaM jahanniyA ogAhaNA doNha vi tullA asNkhejjgunnaa| suhamanigoyassa pajjatagassa jahanniyA ogAhaNA asNkhejjgunnaa| tasseva apajjattagassa ukkosiyA ogAhaNA visesaahiyaa| tassa ceva pajjattagassa ukkosiyA ogAhaNA visesaahiyaa| suhamavAukAiyassa pajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| tassa ceva apajjattagassa ukkosiyA ogAhaNA visesaahiyaa| tassa ceva pajjattagassa ukkosiyA0 visesaahiyaa| evaM suhamateukAiyassa vi| evaM suhamaAThakAiyassa vi| evaM suhamapuDhavikAiyassa vi| evaM bAdaravAukAiyassa vi / evaM bAyarateukAiyassa vi| evaM bAdaraAukAiyassa vi| evaM bAdarapuDhavikAiyassa vi| savvesiM tiviheNaM gameNaM bhaannitvvN| bAdaranigodassa pajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| tassa ceva apajjattagassa ukkosiyA ogAhaNA visesaahiyaa| tassa ceva pajjattagassa ukkosiyA ogAhaNA visesaahiyaa| patteyasarIrabAdaravaNassatikAiyassa pajjattagassa jahanniyA ogAhaNA asNkhejjgunnaa| tassa ceva apajjattagassa ukkosiyA ogAhaNA asNkhejjgunnaa| tassa ceva pajjattagassa ukkosiyA ogAhaNA asNkhejjgunnaa| [763]eyassa NaM bhaMte! puDhavikAiyassa AukAiyassa teukAiyassa vAukAiyassa vaNassati kAiyassa ya kayare kAye savvasume?, kayare kAye savvasumatarAe? goyamA! vaNassatikAe savvasume, vaNassatikAe svvsumtraae| eyassa NaM bhaMte! puDhavikAiyassa AukAiyassa teukAiyassa vAukAiyassa ya kayare kAye [dIparatnasAgara saMzodhitaH] [383] [5-bhagavaI Page #385 -------------------------------------------------------------------------- ________________ sataM-19, vaggo - ,sattaMsattaM- , uddeso-3 savvasume?, kayare kAye savvasumatarAe? goyamA! vAukAye savvasume, vAukAye svvsumtraae| etassa NaM bhaMte! puDhavikAiyassa AukAiyassa teukAiyassa ya kayare kAye savvasume?, kayare kAye savvasumatarAe? goyamA! teukAye savvasume, teukAye svvsumtraae| etassa NaM bhaMte! puDhavikAiyassa AukkAiyassa ya kayare kAye savvasume?, kayare kAye savvasuhamatarAe? goyamA! AThakAye savvasume, AThakAe svvsumtraae| eyassa NaM bhaMte! puDhavikAyassa A30 te30 vA30 vaNassatikAiyassa ya kayare kAye savvabAdare?, kayare kAye savvabAdaratarAe? goyamA! vaNassatikAye savvabAdare, vaNassatikAye svvbaadrtraae| eyassa NaM bhaMte! puDhavikAyassa AukkA0 teukkA0 vAukAyassa ya kayare kAye savvabAyare?, kayare kAye savvabAdaratarAe? goyamA! puDhavikAe savvabAdare, puDhavikAe svvbaadrtraae| eyassa NaM bhaMte! AukAyassa teThakAyassa vAukAyassa ya kayare kAye savvabAyare?, kayare kAe savvabAdaratarAe? goyamA! AukAye savvabAyare, AukAe svvbaadrtraae| eyassa NaM bhaMte! teukAyassa vAukAyassa ya kayare kAye savvabAdare?, kayare kAye savvabAdaratarAe? goyamA! teukAe savvabAdare, teukAe svvbaadrtraae| kemahAlae NaM bhaMte! puDhavisarIre pannatte? goyamA! aNaMtANaM suhamavaNassatikAiyANaM jAvaiyA sarIrA se ege suhmvaausriire| asaMkhejjANaM suhamavAusarIrANaM jAvatiyA sarIrA se ege suhmteusriire| asaMkhejjANaM suhamateukAiyasarIrANaM jAvatiyA sarIrA se ege suhame aausriire| asaMkhejjANaM suhamaAThakAiyasarIrANaM jAvatiyA sarIrA se ege suhame puddhvisriire| asaMkhejjANaM suhamapuDhavikAiyANaM jAvatiyA sarIrA se ege baayrvaausriire| asaMkhejjANaM bAdaravAukAiyANaM jAvatiyA sarIrA se ege baadrteusriire| asaMkhejjANaM bAdarateukAiyANaM jAvaiyA sarIrA se ege bAdarapuDhavisarIre, emahAlae NaM goyamA! puDhavisarIre pnnte| [764] puDhavikAyassa NaM bhaMte! kemahAliyA sarIrogAhaNA pannattA? goyamA! se jahAnAmae ranno cAuraMtacakkavaTissa vaNNagapesiyA siyA taruNI balavaM jugavaM juvANI appAtaMkA, vaNNao, jAva niThaNasippovagayA, navaraM 'cammeThThaduhaNamuTThiyasamAhayaNicitagattakAyA' na bhaNNati, sesaM taM ceva jAva niThaNasippovagayA, tikkhAe vairAmaIe saNhakaraNIe tikkheNaM vairAmaeNaM vagAvaraeNaM egaM mahaM puDhavikAyaM jaugolAsamANaM gahAya paDisAhariya paDisAhariya paDisaMkhiviya paDisaMkhiviya jAva iNAmeva'tti kA tisattakhutto opiisejjaa| tattha NaM goyamA! atthegaiyA puDhavikAiyA AliddhA, atthegaiyA no AliddhA, atthegaiyA saMghaTi yA, atthegaiyA no saMghaTiyA, atthegaiyA pariyAviyA, atthegaiyA no pariyAviyA, atthegaiyA uddaviyA, atthegaiyA no uddaviyA, atthegaiyA piTThA, atthegaiyA no piTThA; puDhavikAiyassa NaM goyamA! emahAliyA sarIrogAhaNA pnntaa| puDhavikAie NaM bhaMte! akkaMte samANe kerisiyaM veyaNaM paccaNubhavamANe viharati? 'goyamA! se jahAnAmae keyi purise taruNe balavaM jAva niThaNasippovagae egaM purisaM juNNaM jarAjajjariyadehaM jAva dubbalaM kilaMtaM jamalapANiNA muddhANaMsi abhihaNijjA, se NaM goyamA! purise teNaM puriseNaM jamalapANiNA muddhANaMsi abhihae samANe kerisiyaM veyaNaM paccaNubhavamANe viharai?' aNiTuM samaNAuso!' tassa NaM goyamA! purisassa vedaNAhiMto puDhavikAe akkaMte samANe eto aNitariyaM ceva akaMtatariyaM jAva amaNAmatariyaM ceva veyaNaM [dIparatnasAgara saMzodhitaH] [384] [5-bhagavaI Page #386 -------------------------------------------------------------------------- ________________ sataM-19, vaggo - ,sattaMsattaM- , uddeso-3 paccaNubhavamANe vihri| AuyAe NaM bhaMte! saMghaTie samANe kerisiyaM veyaNaM paccaNubhavamANe viharai? goyamA! jahA puDhavikAe evaM cev| evaM teThayAe vi| evaM vAukAe vi| evaM vaNassatikAe vi jAva vihri| sevaM bhaMte! sevaM bhaMte! tilA egaNavIsaime sae taio heso samato. 0 cauttho uddeso 0 [765]siya bhaMte! neraiyA mahassavA, mahAkiriyA mahAveyaNA mahAnijjarA? No iNaThe smtthe| siya bhaMte! neraiyA mahassavA mahAkiriyA mahAvedaNA appanijjarA? haMtA, siyaa| siya bhaMte! neraiyA mahassavA mahAkiriyA appaveyaNA mahAnijjarA? No iNaThe smtthe| siya bhaMte! neraiyA mahassavA mahAkiriyA appavedaNA appanijjarA? No iNaDhe smtthe| siya bhaMte! neraiyA mahassavA appakiriyA mahAvedaNA mahAnijjarA? go0! No iNaDhe samaThe siya bhaMte! neraiyA mahassavA appakiriyA mahAvedaNA appanijjarA? no iNaDhe smtthe| siya bhaMte! neratiyA mahAssavA appakiriyA appavedaNA mahAnijjarA? no iNaThe smtthe| siya bhaMte! neratiyA mahassavA appakiriyA appavedaNA appanijjarA? no iNaThe samaDhe | siya bhaMte! neraiyA appassavA mahAkiriyA mahAvedaNA mahAnijjarA? no iNaThe samaDhe / siya bhaMte! neraiyA appassavA mahAkiriyA mahAvedaNA appanijjarA? no iNaThe samaThe / siya bhaMte! neraiyA appassavA mahAkiriyA appaveyaNA mahAnijjarA? no iNaDhe smtthe| siya bhaMte! neraiyA appassavA mahAkiriyA appavedaNA appanijjarA? No iNaThe samaDhe / siya bhaMte! neraiyA appassavA appakiriyA mahAveyaNA mahAnijjarA? no iNaDhe smtthe| siya bhaMte! neratiyA appassavA appakiriyA mahAvedaNA appanijjarA? no iNaDhe samaThe / siya bhaMte! neraiyA appassavA appakiriyA appavedaNA mahAnijjarA? no iNaThe samaDhe / siya bhaMte! neratiyA appassavA appakiriyA appaveyaNA appanijjarA? No iNaThe smtthe| ete solasa bhNgaa| siya bhaMte! asurakumArA mahassavA mahAkiriyA mahAveyaNA mahAnijjarA? No iNaThe smtthe| evaM cauttho bhaMgo bhaanniyvvo| sesA paNNarasa bhaMgA khoddeyvvaa| evaM jAva thnniykumaaraa| siya bhaMte! puDhavikAiyA mahassavA mahAkiriyA mahAveyaNA mahAnijjarA? haMtA, siyaa| evaM jAva siya bhaMte! puDhavikAiyA appassavA appakiriyA appaveyaNA appanijjarA? haMtA, siyaa| [dIparatnasAgara saMzodhitaH] [385] [5-bhagavaI Page #387 -------------------------------------------------------------------------- ________________ sataM-19, vaggo-,sattaMsattaM-, uddeso-4 evaM jAva maNussA / vANamaMtara-jotisiya-vemANiyA jahA asurakumArA / sevaM bhaMte! sevaM bhaMte! ti0| ya anidA y| * egUNavIsa me sae cauttho uddeso samato* 0 paMcamo uddeso 0 [766] atthi NaM bhaMte! caramA vi neratiyA, paramA vi neratiyA? haMtA, atthi / se nUNaM bhaMte! caramehiMto neraiehiMto paramA neratiyA mahAkammatarA ceva, mahAkiriyatarA ceva, mahasavatarA ceva, mahAveyaNatarA ceva; paramehiMto vA neraiehiMto caramA neratiyA appakammatarA ceva, appakiriyatarA ceva, appassavatarA ceva, appaveyaNatarA ceva? haMtA, goyamA ! caramehiMto neraiehiMto paramA jAva mahAveyaNatarA ceva; paramehiMto vA neraiehiMto caramA neraiyA jAva appaveyaNatarA cev| se keNaTTheNaM bhaMte! evaM vuccai jAva appaveyaNatarA ceva? goyamA ! ThitiM paDucca, seteNaTTheNaM goyamA! evaM vuccai jAva appaveyaNatarA ceva / atthi NaM bhaMte! caramA vi asurakumArA, paramA vi asurakumArA? evaM ceva, navaraM vivarIyaM bhANiyavvaM--paramA appakammA caramA mahAkammA, sesaM taM ceva / jAva thaNiyakumArA tAva emeva / puDhavikAiyA jAva maNussA ee jahA neraiyA / vANamaMtara-jotisa-vemANiyA jahA asurakumArA / [767] katividhA NaM bhaMte! veyaNA pannattA ? goyamA ! duvihA veyaNA pannattA, taM jahA- nidA neraiyA NaM bhaMte! kiM nidAyaM veyaNaM veeMti, anidAyaM? jahA pannavaNAe jAva vemANiya tti / sevaM bhaMte! sevaM bhaMte! ti0 / * egUNavIsar3ame sae paMcamo uddeso samato* 0 chaTTho uddesao 0 [768] kahi NaM bhaMte! dIva-samuddA?, kevatiyA NaM bhaMte! dIva-samuddA?, kiMsaMThiyA NaM bhaMte! dIvasamuddA? evaM jahA jIvAbhigame dIva-samudduddeso so ceva iha vi jotisamaMDiuddesagavajjo bhANiyavvo ja pariNAmo jIvauvavAo jAva anaMtakhutto / sevaM bhaMte! sevaM bhaMte! ti0 / *egUNavIsaime sae chaTTho uddeso samatto* 0 sattamo uddeso 0 [769] kevatiyA NaM bhaMte! asurakumArabhavaNAvAsasayahassA pannattA ? goyamA! coyaTThiM asurakumAra bhavaNAvAsasayasahassA pannattA / te NaM bhaMte! kiMmayA pannattA ? goyamA ! savvarayaNAmayA acchA saNhA jAva paDirUvA / tattha NaM bahave jIvA ya poggalA ya vakkamaMti viukkamaMti cayaMti uvavajjaMti, sAsayA NaM te bhavaNA davvaTThayAe, vaNNapajjavehiM jAva phAsapajjavehiM asAsayA / [dIparatnasAgara saMzodhitaH] [386] [5-bhagavaI] Page #388 -------------------------------------------------------------------------- ________________ sataM-19, vaggo - ,sattaMsattaM- , uddeso-7 evaM jAva thnniykumaaraavaasaa| kevatiyA NaM bhaMte! vANamaMtarabhomejjanagarAvAsasayasahassA pannatA? goyamA! asaMkhejjA vANamaMtarabhomejjanagarAvAsasayasahassA pnnttaa| te NaM bhaMte! kiMmayA pannattA? sesaM taM cev| kevatiyA NaM bhaMte! jotisiyavimANAvAsasayasahassA0 pucchaa| goyamA! asaMkhejjA jotisiyavimANAvAsasayasahassA pnnnntaa| te NaM bhaMte! kiMmayA pannattA? goyamA! savvaphAlihAmayA acchA, sesaM taM cev| sohamme NaM bhaMte! kappe kevatiyA vimANAvAsasayasahassA pannatA? goyamA! battIsaM vimANAvAsasayasahassA0/ te NaM bhaMte! kiMmayA pannatA? goyamA! savvarayaNAmayA acchA, sesaM taM cev| evaM jAva aNutaravimANA, navaraM jANiyavvA jatiyA bhavaNA vimANA vaa| sevaM bhaMte! sevaM bhaMte! tilA *egaNavIsaime sae sattamo uddeso samato 0 aTThamo uddeso 0 [770] katividhA NaM bhaMte! jIvanivvattI pannatA? goyamA! paMcavihA jIvanivvatI pannatA, taM jahA-egiMdiyajIvanivvatI jAva pNciNdiyjiivnivvttii| egiMdiyajIvanivvattI NaM bhaMte! katividhA pannatA? goyamA! paMcavidhA pannatA, taM jahA-- puDhavikAiyaegiMdiyajIvanivvattI jAva vnnssikaaiyegidiyjiivnivvttii| puDhavikAiyaegidiyajIvanivvattI NaM bhaMte! katividhA pannatA? goyamA! duvihA pannattA, taM jahA--suhamapuDhavikAiyaegidiyajIvanivvattI ya baayrpuddhvi0| evaM eeNaM abhilAveNaM bhedo jahA vaDDagabaMdhe teyagasarIrassa jAva- savvaTThasiddhaaNutarovavAtiya-kappAtIta-vemANiyadeva-paMceMdiyajIvaNivvattI NaM bhaMte! kativihA pannattA? goyamA! vihA pannatA, taM jahA- pajjattagasavvaTThasiddhaaNuttarovavAtiya jAva devapaMceMdiyajIvanivvattI ya apajjaga savvaTThasiddha-aNuttarovavAiya jAva devapaMceMdiyajIvanivvattI y| katividhA NaM bhaMte! kammanivvattI pannatA? goyamA! aTThavihA kammanivvattI pannatA, taM jahA--nANAvaraNijjakammanivvatI jAva aNtraaiykmmnivvttii| neratiyANaM bhaMte! katividhA kammanivvattI pannatA? goyamA! aTThavihA kammanivvattI pannatA, taM jahA--nANAvaraNijjakammanivvattI jAva aNtraaiykmmnivvttii| evaM jAva vemaanniyaannN| katividhA NaM bhaMte! sarIranivvattI pannattA? goyamA! paMcavidhA sarIranivvattI pannatA, taM jahAorAliyasarIranivvattI jAva kmmgsriirnivvttii| neratiyANaM bhaMte!0 evaM cev| evaM jAva vemANiyANaM, navaraM nAyavvaM jassa jati sriiraanni| [dIparatnasAgara saMzodhitaH] [387] [5-bhagavaI Page #389 -------------------------------------------------------------------------- ________________ sataM-19, vaggo - ,sattaMsattaM- , uddeso-8 katividhA NaM bhaMte! savviMdiyanivvattI pannattA? goyamA! paMcavihA savviMdiyanivvattI pannattA, taM jahA--sotiMdiyanivvattI jAva phaasiNdiynivvttii| evaM jAva neraiyA jAva thnniykumaaraannN| puDhavikAiyANaM pucchaa| goyamA! egA phAsiMdiyasavviMdiyanivvattI pnnttaa| evaM jassa jati iMdiyANi jAva vemaanniyaannN| katividhA NaM bhaMte! bhAsAnivvattI pannattA? goyamA! caThavvihA bhAsAnivvatI pannatA, taM jahA-- saccabhAsAnivvattI, mosabhAsAnivvattI, saccAmosabhAsAnivvattI, asccaamosbhaasaanivvttii| evaM egiMdiyavajjaM jassa jA bhAsA jAva vemaanniyaannN| kativihA NaM bhaMte! maNanivvattI pannatA? goyamA! caThavvihA maNanivvatI pannatA, taM jahA-- saccamaNanivvattI jAva asccaamosmnnnivvttii| evaM egiMdiya-vigaliMdiyavajjaM jAva vemaanniyaannN| kativihA NaM bhaMte! kasAyanivvatI pannattA? goyamA! caThavvihA kasAyanivvatI pannattA, taM jahA--kohakasAyanivvatI jAva lobhksaaynivvttii| evaM jAva vemaanniyaannN| katividhA NaM bhaMte! vaNNanivvatI pannattA? goyamA! paMcavihA vaNNanivvattI pannattA, taM jahA-- kAlAvaNNanivvattI jAva sakkilAvaNNanivvattI evaM niravasesaM jAva vemaanniyaannN| evaM gaMdhanivvattI duvihA jAva vemaanniyaannN| rasanivvatI paMcavihA jAva vemaanniyaannN| phAsanivvattI aTThavihA jAva vemaanniyaannN| katividhA NaM bhaMte! saMThANanivvattI pannatA? goyamA! chavvihA saMThANanivvattI pannatA, taM jahA-samacaTharaMsasaMThANanivvattI jAva hNddsNtthaannnivvttii|| neratiyANaM pucchaa| goyamA! egA huMDasaMThANanivvattI pnntaa| asurakumArANaM pucchaa| goyamA! egA samacaTharaMsasaMThANanivvattI pnntaa| evaM jAva thnniykumaaraannN| puDhavikAiyANaM pucchaa| goyamA! egA masUracaMdAsaMThANanivvatI pnntaa| evaM jassa jaM saMThANaM jAva vemaanniyaannN| katividhA NaM bhaMte! sannAnivvatI pannatA? goyamA! caThavvihA sannANivattI pannatA, taM jahA-AhArasannAnivvattI jAva prigghsnnaanivvttii| evaM jAva vemaanniyaannN| katividhA NaM bhaMte! lessAnivvattI pannattA? goyamA! chavvihA lessAnivvattI pannattA, taM jahA-kaNhalessAnivvatI jAva skklessaanivvttii| evaM jAva vemANiyANaM, jassa jati lessaao| katividhA NaM bhaMte! diThinivvattI pannatA? goyamA! tivihA diTThinivvattI pannatA, taM jahA [dIparatnasAgara saMzodhitaH]] [388] [5-bhagavaI Page #390 -------------------------------------------------------------------------- ________________ sataM-19, vaggo- ,sattaMsattaM- , uddeso-8 -sammaddichinivvattI, micchAdichinivvattI, smmaamicchaaditthinivvttii| evaM jAva vemANiyANaM, jassa jatividhA ditttthii| kativihA NaM bhaMte! nANanivvattI pannatA? goyamA! paMcavihA nANanivvattI pannatA, taM jahA-- AbhiNibohiyanANanivvattI jAva kevlnaannnivvttii| evaM egiMdiyavajjaM jAva vemANiyANaM, jassa jati naannaa| katividhA NaM bhaMte! annANanivvattI pannattA? goyamA! tivihA annANanivvattI pannatA, taM jahA--maiannANanivvattI suyaannANanivvattI vibhNgnaannnivvttii| evaM jassa jati annANA jAva vemaanniyaannN| katividhA NaM bhaMte! joganivvattI pannatA? goyamA! tivihA joganivvatI pannatA, taM jahA-- maNajoganivvattI, vaijoganivvattI, kaayjognivvttii| evaM jAva vemANiyANaM, jassa jatividho jogo| katividhA NaM bhaMte! uvayoganivvattI pannatA? goyamA! duvihA uvayoganivvattI pannatA, taM jahA--sAgArovayoganivvattI, annaagaarovyognivvttii| evaM jAva vemaanniyaannN| [771] jIvANaM nivvati kammapagaDI sarIra nivvatti | savviMdiya nivvatti bhAsA ya maNe kasAyA ya || [772] vaNNa rasa gaMdha phAse saMThAa vihIya boddhavvA | lesa diTThI nANe uvaoge ceva joge ya || [773] sevaM bhaMte! sevaM bhaMte! ti| egaNavIsar3ame sae aTThamo Deso samato. 0 navamo uddeso 0 [774]katividhe NaM bhaMte! karaNe pannatte? goyamA! paMcavihe karaNe pannate, taM jahA--davvakaraNe khetakaraNe kAlakaraNe bhavakaraNe bhaavkrnne| neratiyANaM bhaMte! katividhe karaNe pannate? goyamA! paMcavihe karaNe pannate, taM jahA--davvakaraNe jAva bhaavkrnne| evaM jAva vemaanniyaannN| katividhe NaM bhaMte! sarIrakaraNe pannate? goyamA! paMcavidhe sarIrakaraNe pannate, taM jahA-- orAliyasarIrakaraNe jAva kmmgsriirkrnne| evaM jAva vemANiyANaM, jassa jati sriiraanni| katividhe NaM bhaMte! iMdiyakaraNe pannate? goyamA! paMcavidhe iMdiyakaraNe pannate, taM jahA-- sotidiyakaraNe jAva phaasiNdiykrnne| evaM jAva vemANiyANaM, jassa jati iNdiyaaii| evaM eeNaM kameNaM bhAsAkaraNe ctthvihe| maNakaraNe ctthvihe| kasAyakaraNe ctthvihe| [dIparatnasAgara saMzodhitaH] [389] [5-bhagavaI Page #391 -------------------------------------------------------------------------- ________________ sataM-19, vaggo-,sattaMsattaM-, uddeso-9 samugdhAyakaraNe sttvidhe| saNNAkaraNe cuvvihe| lessAkaraNe chvvihe| diTThikaraNe tividhe| vedakaraNe tivihe pannatte, taM jahA - - itthivedakaraNe purisaveyakaraNe napuMsagaveyakaraNe / ee savve neraiyAI daMDagA jAva vemANiyANaM / jassa jaM atthi taM tassa savvaM bhANiyavvaM / katividhe NaM bhaMte! pANAtivAyakaraNe pannatte? goyamA ! paMcavidhe pANAtivAyakaraNe pannatte, taM jahA--egiMdiyapANAtivAyakaraNe jAva paMceMdiyapANAtivAyakaraNe / evaM niravasesaM jAva vemANiyANaM / kaividhe NaM bhaMte! poggalakaraNe pannatte? goyamA ! paMcavidhe poggalakaraNe pannatte, taM jahA -- vaNNakaraNe gaMdhakaraNe rasakaraNe phAsakaraNe saMThANakaraNe / vaNNakaraNe NaM bhaMte! katividhe pannatte? goyamA ! paMcavidhe pannatte, taM jahA -- kAlavaNNakaraNe jAva sukkilavaNakaraNe / evaM bhedo-- gaMdhakara duvidhe, rasakaraNe paMcavidhe, phAsakaraNe atttthvidhe| saMThANakaraNe NaM bhaMte! katividhe pannatte? goyamA ! paMcavidhe pannatte, taM jahA-parimaMDalasaMThANakaraNe jAva AyatasaMThANakaraNe / [775] davve khitte kAle bhave ya bhAve ya sarIra karaNe ya | iMdiya karaNaM bhAsA maNe kasAe samugdhAe // [776] saNNA lessA diTThI vee pANAivAyakaraNe ya I puggala karaNe vaNNe gaMdha-rasa- phAsa saMThANe || [777] sevaM bhaMte! sevaM bhaMte! tti jAva viharati / / * egUNavIsa me sae navamo uddeso samato* 0 dasamo uddeso 0 0 [778] vANamaMtarA NaM bhaMte! savve samAhArA 0? evaM jahA solasamasae dIvakumAruddesao jAva appiDDhIya tti| sevaM bhaMte! sevaM bhaMte! tti jAva viharati / * egUNavIsa me sae dasamo uddeso samatto * - guNavIsatimaM sayaM samattaM - 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca eguNavIsatimaM sataM samattaM * [] vIsaimaM sayaM [] [779] beiMdiya mAgAse pANavahe uvacae ya paramANU / aMtara baMdhe bhUmI cAraNa sovakkamA jIvA / / 0 paDhamo uddeso 0 [780] rAyagihe jAva evaM vayAsi siya bhaMte! jAva cattAri paMca beMdiyA egayao sAdhAraNasarIraM baMdhaMti, ega0 baM0 2 tato pacchA AhAreMti vA pariNAmeMti vA sarIraM vA baMdhaMti? no tiNaTThe samaTThe, beMdiyA NaM patteyAhArA ya patteyapariNAmA patteyasarIraM baMdhaMti, pa0 baM02 tato pacchA AhAreMti vA pariNAmeMti vA sarIraM vA baMdhati / [dIparatnasAgara saMzodhitaH ] [390] [5-bhagavaI] Page #392 -------------------------------------------------------------------------- ________________ sataM-20, vaggo- ,sattaMsattaM- , uddeso-1 tesi NaM bhaMte! jIvANaM kati lessAo pannatAo? goyamA! tayo lessAo pannatAo, taM jahA--kaNhalessA nIlalessA kAulessA, evaM jahA egUNavIsatime sae teukAiyANaM jAva uvvAMti, navaraM sammaddiTThI vi, micchaddiTThI vi, no sammAmicchAdiTThI; do nANA, do annANA niyama; no maNajogI, vayajogI vi, kAyajogI vi; AhAro niyamaM chddisiN| tesi NaM bhaMte! jIvANaM evaM sannA ti vA pannA ti vA maNe ti vA vathI ti vA 'amhe NaM iTThANiDhe rase iTThANiThe phAse paDisaMvedemo'? No tiNaThe samaThe, paDisaMvedeti puNa te| ThitI jahanneNaM aMtomuhataM, ukkoseNaM bArasa sNvcchraaii| sesaM taM cev| evaM teiMdiyA vi| evaM cariMdiyA vi| nANataM iMdiesu ThitIe ya, sesaM taM ceva, ThitI jahA pnnvnnaae| siya bhaMte! jAva cattAri paMca paMceMdiyA egayao sAhAraNa evaM jahA biMdiyANaM, navaraM cha lesAo, diTThI tivihA vi; cattArinANA, tiNNi aNNANA bhayaNAe; tiviho jogo| tesi NaM bhaMte! jIvANaM evaM sannA ti vA paNNA ti vA jAva vatI ti vA 'amhe NaM AhAramAhAremo'? goyamA! atthegaiyANaM evaM saNNA ti vA paNNA ti vA maNo ti vA vatI ti vA 'amhe NaM AhAramAhAremo', atthegaiyANaM no evaM sannA ti vA jAva vatI ti vA amhe NaM AhAramAhAremo', AhAreMti puNa te| tesi NaM bhaMte! jIvANaM evaM sannA ti vA paNNA ti vA jAva vatI ti vA 'amhe NaM iTThANiThe sadde, iTThANiDhe rUve, iTThANiDhe gaMdhe, iTThANiThe rase, iTThANiDhe phAse paDisaMvedemo'? goyamA! atthegaiyANaM evaM sannA ti vA jAva vayI ti vA 'amhe NaM iTThANiThe sadde jAva iTThANiThe phAse paDisaMvedemo', atthegaiyANaM no evaM saNNA ti vA jAva vatI i vA 'amhe NaM iTThANiThe sadde jAva iTThANiThe phAse paDisaMvedemo', paDisaMvedeti pUNa te| te NaM bhaMte! jIvA kiM pAmAtivAe uvakkhAijjati0 pucchaa| goyamA! atthegatiyA pANAtivAe vi uvakkhAijjati jAva micchAdasaNasalle vi uvakkhAijjati; atthegatiyA no pANAtivAe uvakkhAijjaMti, no musAvAde jAva no micchAdasaNasalle uvkkhaaijjNti| jesi pi NaM jIvANaM te jIvA evamAhijjati tesiM pe NaM jIvANaM atthegaiyANaM vinnAe nANate, atthegaiyANaM no vinnAe naannte| uvavAto savvato jAva svvtttthsiddhaao| ThitI jahanneNaM aMtomuhataM, ukkoseNaM tettIsaM saagrovmaaiN| chassamugghAyA kevlivjjaa| uvvANA savvattha gacchaMti jAva savvaTThasiddhaM ti| sesaM jahA beNdiyaannN| eesi NaM bhaMte! beiMdiyANaM jAva paMceMdiyANa ya kayare jAva visesAhiyA vA? goyamA! savvatthovA paMceMdiyA, cariMdiyA visesAhiyA, teiMdiyA visesAhiyA, beiMdiyA visesaahiyaa| sevaM bhaMte! sevaM bhaMte! jAva vihrti| *vIsaime sae par3hamo uddeso samatto 0 bIo uddeso 0 [781] katividhe NaM bhaMte! AgAse pannate? goyamA! duvidhe AgAse pannatte, taM jahA-loyAgAse ya aloyAgAse y| [dIparatnasAgara saMzodhitaH] [391] [5-bhagavaI Page #393 -------------------------------------------------------------------------- ________________ sataM-20, vaggo-,sattaMsattaM-, uddeso-2 loyAgAse NaM bhaMte! kiM jIvA, jIvadesA? evaM jahA bitiyasae atthiuddese taha ceva iha vi bhANiyavvaM, navaraM abhilAvo jAva dhammatthikAe NaM bhaMte! kemahAlae pannatte? goyamA ! loe loyamette loyapamANe loyaphuDe loyaM ceva ogAhittANaM ciTThai / evaM jAva poggltthikaae| aheloe NaM bhaMte! dhammatthikAyassa kevatiyaM ogADhe? goyamA ! sAtiregaM addhaM ogaaddhe| evaM eeNaM abhilAveNaM jahA bitiyasae jAva IsipabbhArA NaM bhaMte! puDhavI loyAgAsassa kiM saMkhejjaibhAgaM ogADhA?0 pucchaa| goyamA ! no saMkhejjatibhAgaM ogADhA; asaMkhejjatibhAgaM ogADhA; no saMkhejje bhAge, no asaMkhejje bhAge, no savvaloyaM ogADhA / sesaM taM ceva / [782]dhammatthikAyassa NaM bhaMte! kevatiyA abhivayaNA pannattA ? goyamA ! aNegA abhivayaNA pannattA, taM jahA--dhamme ti vA, dhammatthikAye ti vA, pANAtivAyaveramaNe ti vA, musAvAyaveramaNe ti vA evaM jAva pariggahaveramaNe ti vA, kohavivege ti vA jAva micchAdaMsaNasallavivege ti vA, riyAsamitI ti vA, bhAsAsa0 esaNAsa0 AdANabhaMDamattanikkhevaNasa0 uccAra pAsavaNakhela-siMghANa pAriTThAvaNiyAsamitI ti vA, maNaguttI ti vA, vaiguttI ti vA, kAyaguttI ti vA, je yAvanne tahappagArA savve te dhammatthikAyassa abhivayaNA / adhammatthikAyassa NaM bhaMte! kevaiyA abhivayaNA pannattA? goyamA ! aNegA abhivayaNA pannattA, taM jahA - adhamme ti vA, adhammatthikAye ti vA, pANAtivAe ti vA jAva micchAdaMsaNasalle ti vA, riyAassamitI ti vA jAva uccAra pAsavaNa jAva pAriTThAvaNiyAassamitI ti vA, maNaaguttI ti vA, vaiaguttI ti vA, kAyaaguttI ti vA, je yAvanne tahappagArA savve te adhammatthikAyassa abhivynnaa| AgAsatthikAyassa NaM0 pucchaa| goyamA ! aNegA abhivayaNA pannattA, taM jahA - AgAse ti vA, AgAsatthikAye ti vA, gagaNe ti vA, nabhe ti vA, same ti vA, visame ti vA, khahe ti vA, vihe ti vA, vIyI ti vA, vivare ti vA, aMbare ti vA, aMbarase ti vA, chiDDe ti vA, jhusire ti vA, magge ti vA, vimu ti vA, adde ti vA, viyadde ti vA, AdhAre ti vA vome ti vA, bhAyaNe ti vA, aMtarikkheti vA, sAme ti vA, ovAsaMtare ti vA, agame ti vA, phalihe ti vA, aNaMte ti vA, je yAva'nne tahappagArA savve te AgAsatthikAyassa abhivayaNA / jIvatthikAyassa NaM bhaMte! kevatiyA abhivayaNA0 pucchaa| goyamA ! aNegA abhivayaNA pannattA, taM jahA--jIve ti vA, jIvatthikAye ti vA, pANe ti vA, bhUte ti vA, satte ti vA, viSNU ti vA, yA ti vA, jeyA ti vA, AyA ti vA, raMgaNe ti vA, hiMDue ti vA, poggale ti vA, mANave ti vA, kattA tivA vikattA ti vA, jae ti vA, jaMtU ti vA, joNI ti vA, sayaMbhU ti vA, sasarIrI ti vA, nAyaye ti vA, aMtarappA ti vA, je yAvanne tahappagArA savve te jIvaabhivayaNA / poggalatthikAyassa NaM bhaMte!0 pucchaa| goyamA ! aNegA abhivayaNA pannattA, taM jahA--poggale ti vA, poggalatthikAye ti vA, paramANupoggale ti vA, dupadesie ti vA, tipadesie ti vA jAva asaMkhejjapadesie ti vA aNaMtapadesie ti vA khaMdhe, je yAva'nne tahappakArA savve te poggalatthikAyassa abhivayaNA / sevaM bhaMte! sevaM bhaMte! ti0| [dIparatnasAgara saMzodhitaH ] *vIsaime sae bIio uddeso samato* [392] [5-bhagavaI Page #394 -------------------------------------------------------------------------- ________________ sataM-20, vaggo- ,sattaMsataM- , uddeso-3 0 taio uddeso 0 [783] aha bhaMte! pANAtivAe musAvAe jAva micchAdasaNasalle, pANAtivAyaveramaNe jAva micchAdasaNasallavivege, uppattiyA jAva pAriNAmiyA, uggahe jAva dhAraNA, uTThANe, kamme, bale, vIrie, purisakkAraparakkame, neraiyatte, asurakumArate jAva vemANiyatte, nANAvaraNijje jAva aMtarAie, kaNhalessA jAva sukkalessA, sammadiTThI 3, cakkhudaMsaNe 4, AbhiNibohiyaNANe jAva vibhaMganANe, AhArasannA 4 orAliyasarIre 5, maNojoe 3, sAgArovayoge aNAgArovayoge, je yAvanne tahappagArA savve te Na'nnattha AyAe pariNamaMti? haMtA, goyamA! pANAtivAe jAva te Na'nnattha AtAe prinnmNti| [784] jIve NaM bhaMte! gabbhaM vakkamamANe kativaNNaM katigaMdhaM evaM jahA bArasamasae paMcamuddese jAva kammao NaM jae, No akammao vibhattibhAvaM prinnmti| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| vIsar3ame sae taio heso samato. 0 cauttho uddeso 0 [785] katividhe NaM bhaMte! iMdiyovacaye pannate? gotamA! paMcavihe iMdiyovacaye pannate, taM jahA--sotiMdiyaThavacae evaM bitiyo iMdiyauddesao niravaseso bhANiyavvo jahA pnnvnnaae| sevaM bhaMte! sevaM bhaMte! ti bhagavaM goyame jAva vihrdd'| *vIsaime sae cauttho uddeso samato. 0 paMcamo uddeso 0 [786]paramANupoggale NaM bhaMte! kativaNNe katigaMdhe katirase katiphAse pannate? goyamA! egavaNNe egagaMdhe egarase duphAse pnnte| jati egavaNNe-siya kAlae, siya nIlae, siya lohiyae, siya hAliddae, siya sukkile| jati egagaMdhe-siya subbhigaMdhe, siya dubbhigNdhe| jati egarase-siya tite, siya kaie, siya kasAe, siya aMbile, siya mhre| jati duphAse-siya sIe ya niddhe ya, siya sIte ya lukkhe ya , siya usiNe ya niddhe ya; siya usuNe ya lukkhe y| dupaesie NaM bhaMte ! khaMdhe kativaNNe | evaM jahA aTThArasamasae chaThuddesae jAva siya dupaesie NaM bhaMte! khaMdhe ktivnnnne|| evaM jahA aTThArasamasae chaThThaddesae jAva siya cauphAse pnnte| jati egavaNNe-siya kAlae jAva siya sukkile| jati dvaNNe-siya kAlae ya nIlae ya 1, siya kAlae ya lohiyae ya 2, siya kAlae ya hAliddae ya 3, siya kAlae ya sukkilae ya 4, siya nIlae ya lohiyae ya 5, siya nIlae ya hAliddae ya 6, siya nIlae ya sukkilae ya 7, siya lohiyae ya hAliddae ya 8, siya lohiyae ya sukkilae ya 9, siya hAliddae ya, sukkilae ya 10--evaM ee yAsaMjoge dasa bhNgaa| jati egagaMdhe-siya subbhigaMdhe 1, siya dubbhigaMdhe 2 / jati dugaMdhe--subbhigaMdhe ya dubbhigaMdhe y| rasesu jahA vnnnnesu| jati duphAse-siya sIe ya niddhe ya-evaM jaheva paramANupoggale 4 / jati tiphAse--savve sIe, dese niddhe, dese lukkhe; savve usuNe, dese niddhe, dese lukkhe; savve niddhe, dese sIe, dese usuNe; savve lukkhe, dese [dIparatnasAgara saMzodhitaH] [393] [5-bhagavaI Page #395 -------------------------------------------------------------------------- ________________ sataM-20, vaggo- ,sattaMsattaM- , uddeso-5 sIe, dese usunne| jati caLaphAse-dese sIe, dese usuNe, dese niddhe, dese lukkhe / ete nava bhaMgA phaasesu| tipaesie NaM bhaMte! khaMdhe kativaNNe0? jahA aTThArasamasae jAva caLaphAse pnnte| jati egavaNNe-siya kAlae jAva sukkilae 5 / jati dvaNNe-siya kAlae ya nIlae ya 1, siya kAlae ya nIlagA ya 2, siya kAlagA ya nIlae ya 3; siya kAlae ya lohiyae ya 1, siya kAlae ya lohiyagA ya 2, siya kAlagA ya lohiyae ya 3; evaM hAliddaeNa vi samaM 3; evaM sukkilaeNa vi samaM 3; siya nIlae ya, lohiyae ya ettha vi bhaMgA 3; evaM hAliddaeNa vi bhaMgA 3; evaM sukkilaeNa vi samaM bhaMgA 3; siya lohiyae ya hAliddae ya, bhaMgA 3; evaM sukkilaeNa vi samaM 3; siya hAliddae ya sukkilae ya bhaMgA 3 / evaM savvete dasa dyAsaMjogA bhaMgA tIsaM bhvNti| jati tivaNNe--siya kAlae ya nIlae ya lohiyae ya 1, siya kAlae ya nIlae ya hAliddae ya 2, siya kAlae ya nIlae ya sukkilae ya 3, siya kAlae ya lohiyae ya hAliddae ya 4, siya kAlae ya lohiyae ya sukkilae ya 5, siya kAlae ya hAliddae ya sukkilae ya 6, siya nIlae ya lohiyae ya hAliddae ya 7, siya nIlae ya lohiyae ya sukkilae ya 8, siya nIlae ya hAliddae ya sukkilae ya 9, siya lohiyae ya hAliddae ya sukkilae ya 10, evaM ee dasa tiyAsaMjoge bhNgaa| jati egagaMdhe-siya subbhigaMdhe 1, siya bbhigaMdhe 2; jati dugaMdhe-siya subbhigaMdhe ya, dubbhigaMdhe ya, bhaMgA 3| rasA jahA vnnnnaa| jadi duphAse-siya sIe ya niddhe y| evaM jaheva dupaesiyassa taheva cattAri bhaMgA 4 / jati tiphAse-savve sIe, dese niddhe, dese lukkhe 1; savve sIe, dese niddhe, desA lukkhA 2; savve sIte, desA niddhA, dese lukkhe 3; savve usuNe, dese niddhe, dese lukkhe, ettha vi bhaMgA tinni 3; savve niddhe, dese sIte, dese usuNe--bhaMgA tinni 3; savve lukkhe, dese sIe, dese usiNe--bhaMgA tinni, / jati caLaphAse--dese sIe, dese usiNe, dese niddhe, dese lukkhe 1; dese sIe, dese usiNe, dese niddhe, desA lukkhA 2; dese sIe, dese usiNe, desA niddhA, dese lukkhe 3; dese sIe, desA usiNA, dese niddhe, dese lukkhe 4; dese sIe, desA usiNA, dese niddhe, desA lukkhA 5, dese sIe, desA usiNA, desA niddhA, dese lukkhe 6, desA sItA, dese usiNe, dese niddhe, dese lukkhe 7; desA sIyA, dese usiNe, dese niddhe, desA lukkhA 8; desA sIyA, dese usiNe, desA niddhA, dese lukkhe 9| evaM ee tipadesie phAsesu paNavIsaM bhNgaa| caThapaesie NaM bhaMte! khaMdhe kativaNNe0? jahA aTThArasamasae jAva siya caLaphAse pnnte| jati egavaNNe--siya kAlae ya jAva sukkilae 5 / jati duvaNNe-siya kAlae ya, nIlae ya 1; siya kAlae ya, nIlagA ya 2; siya kAlagA ya, nIlae ya 3; siya kAlagA ya, nIlagA ya 4; siya kAlae ya, lohiyae ya, ettha vi cattAri bhaMgA 4; siya kAlae ya, hAliddae ya 4; siya kAlae ya, sukkilae ya 4; siya nIlae ya, lohiyae ya 4; siya nIlae ya, hAliddae ya 4; siya nIlae ya, sukkilae ya 4; siya lohiyae ya, hAliddae ya 4; siya lohiyae ya, sukkilae ya 4; siya hAliddae ya, sukkilae ya 4; evaM ee dasa duyAsaMjogA, bhaMgA puNa catAlIsaM 40 / jati tivaNNe-siya kAlae ya, nIlae ya, lohiyae ya 1; siya kAlae ya, nIlae ya, lohiyagA ya 2; siya kAlae ya, nIlagA ya lohiyae ya, 3; siya kAlagA ya, nIlae ya, lohiyae ya 4; ee bhaMgA 4 / evaM kAla-nIla-hAliddaehiM bhaMgA 4; kAla-nIla-sukkila0 4; kAla-lohiya-hAlidda0 4; kAla-lohiya-sukkila0 4; kAla-hAlidda-sukkila0 4; nIla-lohiya-hAliddagANaM bhaMgA 4; nIla-lohiya-sukkila0 4; nIla-hAlidda-sukkila0 4; lohiya-hAlidda-sukkilagANaM bhaMgA 4; evaM ee dasa tiyagasaMjogA, ekkekke saMjoe cattAri bhaMgA, savvete [dIparatnasAgara saMzodhitaH] [394] [5-bhagavaI Page #396 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-5 cattAlIsaM bhaMgA 40 / jati caThavaNNe-siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya 1; siya kAlae ya, nIlae ya, lohiyae ya, sukkilae ya 2; siya kAlae ya, nIlae ya, hAliddae ya, sukkilae ya 3; siya kAlae ya, lohiyae ya, hAliddae ya, sukkilae ya 4; siya nIlae ya, lohiyae ya, hAliddae ya, sukkilae ya; evamete caThakkagasaMjoe paMca bhNgaa| ee savve nuibhNgaa| jadi egagaMdhe--siya subbhigaMdhe 1, siya dubbhigaMdhe 2 / jadi dugaMdhe--siya subbhigaMdhe ya, siya dubbhigaMdhe y| rasA jahA vnnnnaa| jai duphAse-jaheva paramANupoggale 4 / jai tiphAse-savve sIte, dese niddhe, dese lukkhe 1; savve sIe, dese niddhe, desA lukkhA 2; savve sIe, desA niddhA, dese lukkhe 3; savve sIe, desA niddhA, desA lukkhA 4| savve usiNe, dese niddhe, dese lukkhe, evaM bhaMgA 4 savve niddhe, dese sIe, dese usiNe 4 / savve lukkhe, dese sIe, dese usiNe 4 / ee tiphAse solsbhNgaa| jati caLaphAse--dese sIe, dese usiNe, dese niddhe, dese lukkhe; dese sIe, dese usiNe, dese niddhe, desA lukkhA; dese sIe, dese usiNe, desA niddhA, dese lukkhe; dese sIe, dese usiNe, desA niddhA, desA lukkhA; dese sIe, desA usiNA, dese niddhe, dese lukkhe; dese sIe, desA usiNA, dese niddhe, desA lukkhA; dese sIe, desA usiNA, desA niddhA, dese lukkhe; dese sIe, desA usiNA, desA niddhA, desA lukkhaa| desA sIyA, dese usiNe, dese niddhe, dese lakkhe 9 evaM ee cauphAse solasa bhaMgA bhANiyavvA jAva desA sIyA, desA usiNA, desA niddhA, desA lukkhaa| savvete phAsesu chattIsaM bhNgaa| paMcapadesie NaM bhaMte! khaMdhe kativaNNe? jahA aTThArasamasae jAva siya cauphAse pnnte| jati egavaNNe, egavaNNa duvaNNA jaheva cupdesie| jati tivaNNe--siya kAlae ya, nIlae ya, lohiyae ya 1; siya kAlae ya, nIlae ya, lohiyagA ya 2; siya kAlae ya, nIlagA ya, lohiyae ya 3; siya kAlae ya; nIlagA ya, lohiyagA ya 4; siya kAlagA ya, nIlae ya, lohiyae ya 5; siya kAlagA ya, nIlae ya, lohiyagA ya 6; siya kAlagA ya, nIlagA ya, lohiyae ya 7 / siya kAlae ya, nIlae ya, hAliddae ya, ettha vi satta bhaMgA 7 / evaM kAlaga-nIlaga-sukkilaesu sata bhaMgA 7; kAlaga-lohiya-hAliddesu 7; kAlaga-lohiya-sukkilesu 7; kAlagahAlidda-sukkilesu 7; nIlaga-lohiya-hAliddesu 7; nIlaga-lohiya-sukkilesu satta bhaMgA 7; nIlagahAlidda-sukkilesu 7; lohiya-hAlidda-sukkilesu vi satta bhaMgA 7; nIlaga-hAlidda-sukkilesu 7; lohiyahAlidda-sukkilesa vi satta bhaMgA 7; evamete tiyAsaMjoeNa sattari bhNgaa| jati cauvaNNe--siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya 1; siya kAlae ya, nIlae ya, lohiyae ya, hAliddagA ya 2; siya kAlae ya, nIlae ya, lohiyagA ya, hAliddage ya 3; siya kAlae ya, nIlagA ya, lohiyage ya, hAliddae ya 4; siya kAlagA ya, nIlae ya, lohiyage ya, hAliddae ya 5--ee paMca bhaMgA; siya kAlae ya, nIlae ya, lohiyae ya, sukkilae ya-ettha vi paMca bhaMgA; evaM kAlaga-nIlaga-hAlidda-sukkilesu vi paMca bhaMgA; kAlaga-lohiya-hAlidda-sukkilaema vi paMca bhaMgA 5; nIlaga-lohiya-hAlidda-sukkilesu vi paMca bhaMgA; evamete caThakkagasaMjoeNaM paNuvIsaM bhNgaa| jati paMcavaNNe--kAlae ya, nIlae ya, lohiyae ya, hAliddae ya, sukkillae ya--savvamete ekkaga-dyaga-tiyagacaThakkaga-paMcagasaMjoeNaM IyAlaM bhaMgasayaM bhvti| gaMdhA jahA cupesiyss| rasA jahA vnnnnaa| [dIparatnasAgara saMzodhitaH] [395] [5-bhagavaI Page #397 -------------------------------------------------------------------------- ________________ sataM-20, vaggo-,sattaMsattaM-, uddeso-5 phAsA jahA caupadesiyassa / chappaesie NaM bhaMte! khaMdhe kativaNNe0? evaM jahA paMcapaesie jAva siya cauphAse pannatte / jadi egavaNNe, egavaNNa- duvaNNA jahA paMcapadesiyassa / jati tivaNNe- siya kAlae ya, nIlae ya, lohiyae yaevaM jaheva paMca, paesiyassa satta bhaMgA jAva siya kAlagA ya, nIlagA ya, lohiyae ya 7; siya kAlagA ya, nIlagAya, lohiyagA ya 8, ee aTTha bhaMgA; evamete dasa tiyAsaMjogA, ekkekke saMjoge aTTha bhaMgA; evaM savve vi tiyagasaMjoge asiitibhNgaa| jati caThavaNNe- siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya 1; siya kAlae ya, nIlae ya, lohiyae ya, hAliddagA ya 2; siya kAlae ya, nIlae ya, lohiyagA ya, hAliddae ya 3; siya kAlae ya, nIlae ya, lohiyagA ya, hAlidyagA ya 4; siya kAlae ya nIlagA ya, lohiyae ya, hAliddae ya 5; siya kAlae ya, nIlagA ya, lohiyae ya, hAliddagA ya 6 siya kAlae ya, nIlagA ya, lohiyagA ya, hAliddae ya 7; siya kAlagA ya, nIlae ya, lohiyae ya, hAliddae ya 8; siya kAlagA ya, nIlae ya, lohiyae ya, hAliddagA ya 9; siya kAlagA ya, nIle ya, lohiyagA ya, hAliddae ya 10; siya kAlagA ya, nIlagA ya, lohiyae ya, hAliddae ya 11; ee ekkArasa bhNgaa| evamee paMca caukkA saMjogA kAyavvA, ekkekke saMjoe ekkAsa bhaMgA, savvete caukkagasaMjoeNaM paNapannaM bhNgaa| jati paMcavaNNe- siya kAlae ya, nIlae ya, lohiyae ya, hAlie ya, sukkilae ya 1; siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilagA ya 2; siya kAlae ya nIlae ya lohiyae ya hAlidyagA ya sukkilae ya 3; siya kAlae ya nIlae ya lohiyagA ya hAliddae ya sukkilae ya 4; siya kAlae ya, nIlagA ya, lohiyae ya, hAliddae ya, sukkilae ya 5; siya kAlagA ya, nIlae ya, lohiyage ya, hAliddae ya, sukkilae ya 6; evaM ee chabbhaMgA bhANiyavvA / evamete savve vi ekkaga - duyaga-tiyaga- caukkaNa-paMcagasaMjoesu chAsIyaM bhaMgasayaM bhavati / gaMdhA jahA paMcapaesiyassa / rasA jahA eyasseva vaNNA / phAsA jahA cappaesiyassa / sattapaesie NaM bhaMte! khaMdhe kativaNNe0? jahA paMcapaesie jAva siya cauphAse pannatte / jati egavaNNe, evaM egavaNNa-duvaNNa-tivaNNA jahA chappaesiyassa / jai caThavaNNe- siya kAlae ya, nIlae ya, lohiyae ya, hAlie ya siya kAlae ya, nIlae ya, lohiyae ya, hAliddagA ya; siya kAlae ya, nIlae ya, lohiyagA ya, hAliddae ya; evamete caukkagasaMjoeNaM pannarasa bhaMgA bhANiyavvA jAva siya kAlagA ya, nIlagA ya, lohiyagA ya, hAliddae y| evamete paMca caukkA saMjogA neyavvA; ekkekke saMjoe pannarasa bhaMgA-savvamete paMcasattari bhaMgA bhvNti| jati paMcavaNNe - siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilae ya; siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilagA ya; siya kAlae ya, nIlae ya, lohiyae ya, hAliddagA ya, sukkilae ya siya kAlae ya, nIlae ya, lohiyae ya, hAliddagA ya, sukkillagA ya, siya kAla ya, nIlae ya, nIlae ya, lohiyagA ya, hAliddae ya, sukkilae ya siya kAlae ya, nIlae ya, lohiyagA ya, hAliddae ya, sukkilagA ya siya kAlae ya, nIlae ya, lohiyagA ya, hAliddagA ya, sukkilae ya; siya kAlae ya, nIlagA ya, lohiyage ya, hAliddae ya, sukkilae ya, siya kAlae ya, nIlagAya, lohiyae ya, hAliddae ya, sukkilagA ya; siya kAlae ya, nIlagA ya, lohiyae ya, hAliddagA ya, sukkilae ya siya kAla ya, nIlagAya, [dIparatnasAgara saMzodhitaH ] [396] [5-bhagavaI] Page #398 -------------------------------------------------------------------------- ________________ sataM-20, vaggo-,sattaMsattaM-, uddeso-5 lohiyA ya, hAlie ya, sukkilae ya siya kAlagA ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilae ya; siya kAlagA ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilagA ya, siya kAlagA ya, nIlae ya, lohiyae ya, hAliddagA ya, sukkilae ya, siya kAlagA ya, nIlage ya, lohiyagA ya, hAliddae ya, sukkilae ya; siya kAlagA ya, nIlagA ya, lohiyae ya, hAliddae ya, sukkilae ya; ee solasa bhNgaa| evaM savvamete ekkaga- duyaga-tiyagacakkaga-paMcagasaMjogeNaM do solA bhaMgasatA bhavaMti / gaMdhA jahA cappaesiyassa / rasA jahA eyassa ceva vaNNA / phAsA jahA cauppaesiyassa / aTThapadesiyassa NaM bhaMte! khaMdhe0 pucchaa| goyamA ! siya egavaNNe jahA sattapadesiyassa jAva siya catuphAse pnntte| jati egavaNNe, evaM egavaNNa- duvaNNa-tivaNNA jaheva sattapaesie / jati caThavaNNesiya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya; siya kAlae ya, nIlae ya, lohiyae ya, hAliddagA ya; evaM jaheva sattapadesie jAva siya kAlagA ya, nIlagA ya, lohiyagA ya, hAliddage ya, siya kAlagA ya, nIlagA ya, lohiyagA ya, hAliddagA ya; ee solasa bhNgaa| evamete paMca caukkagasaMjogA; savvamete asIti bhNgaa| jati paMcavaNNe-siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilae ya siya kAlage ya, nIlage ya, lohiyage ya, hAliddae ya, sukkilagA ya; evaM eeNaM kameNaM bhaMgA cAreyavvA jAva siya kAlae ya, nIlagAya, lohiyagA ya, hAliddagA ya, sukkilage ya, eso pannarasamo bhaMgo; siya kAlagA ya, nIlae ya, lohiyae ya, hAlie ya, sukkilae ya, siya kAlagA ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilagA ya; siya kAlagA ya, nIlae ya, lohiyae ya hAliddagA ya, sukkilae ya siya kAlagA ya, nIlage ya, lohiyae ya, hAliddagA ya sukkilagA ya; siya kAlagA ya, nIlae ya, lohiyagA ya, hAliddae ya, sukkilae ya siya kAlagA ya, nIlae ya lohiyagA ya, hAliddae ya, sukkilagA ya siya kAlagA ya, nIlae ya, lohiyagA ya, hAliddagA ya, sukkilae ya; siya kAlagA ya, nIlagAya, lohiyage ya, hAliddae ya, sukkilage ya; siya kAlagA ya, nIlagAya, lohiyae ya, hAliddae ya, sukkilagA ya, siya kAlagA ya, nIlagA ya, lohiyae ya, hAliddagA ya, sukkilae ya; siya kAlagA ya, nIlagA ya, lohiyagA ya, hAliddae ya, sukkilae ya; ee paMcagasaMjoeNaM chavvIsaM bhaMgA bhavaMti / evAmeva sapuvvAvareNaM ekkaga-duyaga-tiyaga- caukkaga-paMcagasaMjoehiM do ekkatIsaM bhaMgasayA bhavaMti / gaMdhA jahA sattapaesiyassa / rasA jahA eyassa ceva vaNNA / phAsA jahA cauppaesiyassa / navapadesiyassa0 pucchA / goyamA ! siya egavaNNe jahA aTThapaesie jAva siya cauphAse pnntte| jati egavaNNe, egavaNNa-duvaNNa-tivaNNa caThavaNNA jaheva aTThapaesiyassa / jati paMcavaNe--si kAlae ya, nIlae ya, lohiyae ya, hAliddae ya, sukkilae ya siya kAlae ya, nIlae ya, lohiyae ya, hAlie ya, sukkilagA ya; evaM parivADIe ekkatIsaM bhaMgA bhANiyavvA jAva siya kAlagA ya, nIlagAya, lohiyagA ya, hAliddagA ya, sukkilae ya; ee ekkattIsa bhNgaa| evaM ekkaga- duyaga-tiyaga- caukkaga-paMcagasaMjoehiM do chattIsA bhaMgasayA bhavaMti / gaMdhA jahA aThapaesiyassa / [dIparatnasAgara saMzodhitaH ] [397] [5-bhagavaI Page #399 -------------------------------------------------------------------------- ________________ sataM20, vaggo-,sattaMsattaM-, uddeso-5 rasA jahA eyassa ceva vaNNA / phAsA jahA cauppaesiyassa / dasapadesie NaM bhaMte! khaMdhe0 pucchaa| goyamA ! siya egavaNNe jahA navapadesie jAva siya cauphAse pnntte| jati egavaNNe, egavaNNa-duvaNNa-tivaNNa-caThavaNNA jaheva navapaesiyassa / paMcavaNNe vi taheva, navaraM battIsatimo vi bhaMgo bhaNNati / evamete ekkaga- duyaga-tiyaga- caukkaga-paMcagasaMjoesu donni sattattIsA bhaMgasayA bhavati / gaMdhA jahA navapaesiyassa / rasA jahA eyassa ceva vaNNA / phAsA jahA caupaesiyassa / jahA dasapaesio evaM saMkhejjapaesio vi| evaM asaMkhejjapaesio vi| suhumapariNao aNatapaesio vi evaM ceva / [787] bAdarapariNae NaM bhaMte! aNaMtapaesie khaMdhe kativaNNe 0? evaM jahA aTThArasamasae jAva siya aTThaphAse pannatte / vaNNa-gaMdha-rasA jahA dspesiyss| jati caphAse-savve kakkhaDe, savve garue, savve sIe, savve niddhe; savve kakkhaDe, savve garue, savve sIe, savve lukkhe; savve kakkhaDe, savve garue, savve usiNe, savve niddhe; savve kakkhaDe, savve garue, savve usiNe, savve lukkhe; savve kakkhaDe, savve lahue, savve sIe, savve niddhe; savve kakkhaDe, savve lahue, savve sIe, savve lukkhe; savve kakkhaDe, savve lahue, savve usiNe, savve niddhe; savve kakkhaDe. savve lahue, savve usiNe, savve lukkhe; savve maue, savve garue, savve sIe, savve niddhe; savve maue, savve garue, savve sIe, savve lukkhe; savve maue, savve garue, savve usiNe, savve niddhe; savve maue, savve garue, savve usiNe, savve lukkhe; savve maue, savve lahue, savve sIe, savve niddhe; savve maue, savve lahue, savve sIe, savve lukkhe; savve maTha, savve lahue, savve usiNe, savve niddhe; savve maue, savve lahue, savve usiNe, savve lukkhe; ee solasa bhNgaa| jai paMcaphAse-savve kakkhaDe, savve garue, savve sIe, dese niddhe, dese lukkhe; savve kakkhaDe, savve garue, savve sIe, dese niddhe, desA lukkhA; savve kakkhaDe, savve garue, savve sIe, desA niddhA, dese lakkhe; savve kakkhaDe, savve garue, savve sIe, desA niddhA, desA lukkhA / savve kakkhaDe, savve garue, savve usiNe, dese niddhe, dese lukkhe0 4; savve kakkhaDe, savve lahue, savve sIe, dese niddhe, dese lukkhe0 4; savve kakkhaDe, savve lahue, savve usiNe, dese niddhe, dese lukkhe0 4; evaM ee kakkhaDeNaM solasa bhNgaa| savve maue, savve garue, savve sIe, dese niddhe, dese lukkhe0 4; evaM maueNa vi solasa bhNgaa| evaM battIsaM bhNgaa| savve kakkhaDe, savve garue, savve niddhe, dese sIe, dese usiNe0 4; savve kakkhaDe, savve garue, savve lukkhe, dese sIe, dese usiNe 4;0 ee battIsaM bhNgaa| savve kakkhaDe, savve sIe, savve niddhe, dese garue, dese lahue 4; 0 ettha vi battIsaM bhNgaa| savve garue, savve sIe, savve niddhe, dese kakkhaDe, dese maue 40 ettha vi battIsaM bhNgaa| evaM savvete paMcaphAse aTThAvIsaM bhaMgasayaM bhavati / jadi chaphAse-savve kakkhaDe, savve garue, dese sIe, dese usiNe, dese niddhe, dese lukkhe 1; savve kakkhaDe,savve garue, dese sIe, dese usiNe, dese niddhe, desA lukkhA 2; evaM jAva savve kakkhaDe, savve garue, desA [dIparatnasAgara saMzodhitaH ] [398] [5-bhagavaI] Page #400 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-5 sItA, desA usiNA, desA niddhA, desA lukkhA 16; ee solasa bhNgaa|svve kakkhaDe, savve lahue, dese sIe, dese usiNe, dese nibe, dese lukkhe; ettha vi solasa bhNgaa| savve maThae, savve garue, dese sIe, dese usiNe, dese niddhe, dese lukkhe; ettha vi solasa bhNgaa| savve maThae, savve lahue, dese sIe, dese usiNe, dese niddhe, dese lukkhe; ettha vi solasa bhaMgA 16 / ee caThasaThiM bhNgaa| savve kakkhaDe, savve sIe, dese garue, dese lahae, dese niddhe, dese lukkhe; ettha vi caThasaLiM bhNgaa| savve kakkhaDe, savve niddhe, dese garue, dese lahue, dese sIe, dese usiNe jAva savve maThae, savve lukkhe, desA garuyA, desA layA, desA sIyA, desA usiNA 16; ee caThasaLiM bhNgaa| savve garue, savve sIe, dese kakkhaDe, dese maThae, dese niddhe, dese lukkhe; evaM jAva savve lahue, savve usiNe, desA kakkhaDA, desA maThayA, desA niddhA, desA lukkhA; ee caThasaLiM bhNgaa| savve garue, savve niddhe, dese kakkhaDe, dese maThae, dese sIe, dese usiNe; jAva savve lahae, savve lukkhe, desA kakkhaDA, desA maThayA, desA sItA, desA usiNA; ee caThasaLiM bhNgaa| savve sIe, savve niddhe, dese kakkhaDe, dese maThae, dese garue, dese lahae; jAva savve usiNe savve lukkhe, desA kakkhaDA, desA maThayA, desA garuyA, desA layA; ee caThasaThiM bhNgaa| savvete chaphAse tinni caurAsIyA bhaMgasatA bhavaMti 384 / jati sattaphAse-savve kakkhaDe, dese garue, dese lahue, dese sIe, dese usiNe, dese niddhe, dese lukkhe 1; savve kakkhaDe, dese garue, dese lahae, dese sIe, dese usiNe, dese niddhe, desA lukkhA 4; savve kakkhaDe, dese garue, dese lahue, dese sIte, desA usiNA, dese niddhe, dese lukkhe 4; savve kakkhaDe, dese garue, dese lahae, desA sItA, dese usiNe, dese niddhe, dese lukkhe 4; savve kakkhaDe, dese garue, dese lahae, desA sItA, desA usiNA, dese niddhe, dese lukkhe 4; savvete solasa bhNgaa| savve kakkhaDe, dese garue, desA layA, dese sIe, dese usiNe, dese niddhe, dese lukkhe, evaM garueNaM egattaeNaM, lahaeNaM puhattaeNaM ee vi solasa bhNgaa| savve kakkhaDe, desA garuyA, dese lahae, dese sIe, dese usiNe, dese niddhe, dese lukkhe; ee vi solasa bhaMgA bhaanniyvvaa| savve kakkhaDe, desA garuyA, desA layA, dese sIe, dese usiNe, dese niddhe, dese lukkhe; ee vi solasa bhaMgA bhaanniyvvaa| evamee caThasaLiM bhaMgA kakkhaDeNa smN| savve maThae, dese garue, dese lahae, dese sIe, dese usiNe, dese niddhe, dese lukkhe; evaM maThaeNa vi samaM causaLiM bhaMgA bhaanniyvvaa| savve garue, dese kakkhaDe, dese maThae, dese sIe, dese usiNe, dese niddhe, dese lukkhe; evaM garueNa vi samaM caThasaThiM bhaMgA kaayvvaa| savve lahae, dese kakkhaDe, dese maThae, dese sIe, dese usiNe, dese niddhe, dese lukkhe; evaM lahaeNa vi samaM causaLiM bhaMgA kaayvvaa| savve sIe, dese kakkhaDe, dese maThae, dese garue, dese lahae, dese niddhe, dese lukkhe; evaM sIeNa vi samaM caThasaLiM bhaMgA kaayvvaa| savve usiNe, dese kakkhaDe, dese maThae, dese garue, dese lahae, dese niddhe, dese lukkhe; evaM usiNeNa vi samaM caThasaTiThaM bhaMgA kaayvvaa| savve niddhe dese kakkhaDe, dese maThae, dese garue, dese lahae, dese sIe, dese usiNe; evaM niddheNa vi samaM caThasaLiM bhaMgA kaayvvaa| savve lukkhe, dese kakkhaDe, dese maThae, dese garue, dese lahae, dese sIe, dese usiNe; evaM lukkheNa vi samaM causaLiM bhaMgA kAyavvA jAva savve lukkhe, desA kakkhaDA, desA maThayA, desA garuyA, desA layA, desA sIyA, desA usinnaa| evaM sattaphAse paMca bArasuttarA bhaMgasatA bhvNti| jati aTThaphAse--dese kakkhaDe, dese maThae, dese garue, dese lahue, dese sIte, dese usiNe, dese niddhe, dese lukkhe 4; dese kakkhaDe, dese maThae, dese garue, dese lahae, dese sIte, desA usiNA, dese niddhe, dese lukkhe 4; dese kakkhaDe, dese maThae, dese garue, dese lahue, desA sItA, dese usiNe, dese niddhe, dese lukkhe 4; dese [dIparatnasAgara saMzodhitaH] [399] [5-bhagavaI] Page #401 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-5 kakkhaDe, dese maThae, dese garue, dese lahue, desA sItA, desA usiNA, dese niddhe, dese lukkhe 4; ee cattAri cakkA solasa bhNgaa| dese kakkhaDe, dese maThae, dese garue, desA lahayA, dese sIe, dese usiNe, dese niddhe, dese lukkhe; evaM ee garueNaM egattaeNaM, lahaeNaM pohattaeNaM solasa bhaMgA kaayvvaa| dese kakkhaDe, dese maThae, desA garuyA, dese lahae, dese sIe, dese usiNe, dese niddhe, dese lukkhe 4; ee vi solasa bhaMgA kaayvvaa| dese kakkhaDe, dese maThae, desA garuyA, desA layA, dese sIe, dese usiNe, dese niddhe, dese lukkhe; ee vi solasa bhaMgA kaayvvaa| savvete caThasaLiM bhaMgA kakkhaDa-maThaehiM egttehiN| tAhe kakkhaDeNaM egattaeNaM, maThaeNaM puhattaeNaM ee ceva caThasaLiM bhaMgA kaayvvaa| tAhe kakkhaDeNaM puhattaeNaM, maThaeNaM egattaeNaM caThasaLiM bhaMgA kaayvvaa| tAhe etehiM ceva dohi vi puhattaehiM causaThiM bhaMgA kAyavvA jAva desA kakkhaDA, desA maThayA, desA garuyA, desA layA, desA sItA, desA usiNA, desA niddhA, desA lukkhA--eso apacchimo bhNgo| savvete aTThaphAse do chappaNNA bhaMgasayA bhvNti| evaM ee bAdarapariNae aNaMtapaesie khaMdhe savvesu saMjoesu bArasa chaNNauyA bhaMgasayA bhvNti| [788] katividhe NaM bhaMte! paramANU pannate? goyamA! caThavihe paramANU pannate, taM jahAdavvaparamANU khetaparamANU kAlaparamANU bhaavprmaannuu| davvaparamANU NaM bhaMte! katividhe pannate? goyamA! caThavihe pannate, taM jahA--acchejje abhejje aDajjhe agejjhe| khetaparamANU NaM bhaMte! katividhe pannate? goyamA! caThavihe pannate, taM jahA--aNaDa amajjhe apaese avibhaaime| kAlaparamANU pucchaa| goyamA! ceThavvidhe pannate, taM jahA--avaNNe agaMdhe arase aphaase| bhAvaparamANU NaM bhaMte! katividhe pannate? goyamA! caThavvidhe pannate, taM jahA--vaNNamaMte gaMdhamaMte rasamaMte phaasmNte| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| "yIsaime sae paMcamo uDeso samato. 0 chaTTho uddeso 0 [789] puDhavikAie NaM bhaMte! imIse rayaNappabhAe sakkarappabhAe ya puDhavIe aMtarA samohae, samohaNNitA je bhavie sohamme kappe puDhavikAiyattAe uvavajjittae se NaM bhaMte! kiM puTviM uvavajjitA pacchA AhArejjA, puTviM AhArettA pacchA uvavajjejjA? goyamA! puTviM vA uvavajjittA0 evaM jahA sattarasamasae chaThuddese jAva seteNaTheNaM goyamA! evaM vuccai puvviM vA jAva uvavajjejjA, navaraM tahiM saMpAuNaNA, imehiM AhAro bhaNNai, sesaM taM cev| puDhavikAie NaM bhaMte? imIse rayaNappabhAe sakkarappabhAe ya puDhavIe aMtarA samohae0 je bhavie IsANe kappe puDhavikAiyattAe uvavajjittae? evaM cev| evaM jAva IsipabbhArAe uvvaateyvvo| puDhavikAie NaM bhaMte! sakkarappabhAe vAluyappabhAe ya puDhavIe aMtarA samohae, samo0 2 je bhavie sohamme kappe jAva iisipbbhaaraa0| [dIparatnasAgara saMzodhitaH] [400] [5-bhagavaI Page #402 -------------------------------------------------------------------------- ________________ sataM-20, vaggo-,sattaMsattaM-, uddeso-6 evaM eeNaM kameNaM jAva tamAe ahesattamAe ya puDhavIe aMtarA samohae samANe je bhavie sohamme jAva IsipabbhArAe uvavAeyavvo / puDhavikAie NaM bhaMte! sohammIsANANaM saNakumAra - mAhiMdANa ya kappANaM aMtarA samohae, samo0 2 je bhavie imIse rayaNappabhAe puDhavIe puDhavikAiyattAe uvavajjittae se NaM bhaMte! kiM puvviM vavajjitA pacchA AhArejjA ? sesaM taM ceva jAva seteNaTTheNaM jAva Nikkhevao / puDhavikAie NaM bhaMte! sohammIsANANaM saNakumAra - mAhiMdANa ya kappANaM aMtarA samohae, sa0 2 je bhavie sakkarappabhAe puDhavIe puDhavikAiyattAe uvavajjittae? evaM ceva / evaM jAva ahesattamAe uvavAtetavvo / evaM saNaMkumAra-mAhiMdANaM baMbhalogassa ya kappassa aMtarA samohae, saha0 2 puNaravi jAva asattamAe uvavAeyavvo / asattamA evaM baMbhalogassa laMtagassa ya kappassa aMtarA samohae0 puNaravi jAva asattamAe / evaM laMtagassa mahAsukkassa ya kappassa aMtarA samohae, samohaNittA puNaravi jAva evaM mahAsukkassa sahassArassa ya kappassa aMtarA0 puNaravi jAva ahesattamAe / evaM sahassArassa ANaya - pANayANa ya kappANaM aMtarA0 puNaravi jAva asattamAe / evaM ANaya-pANayANaM AraNa'ccuyANa ya kappANaM aMtarA0 puNaravi jAva asattamAe / evaM AraNa'ccutANaM gevejjavimANANa ya aMtarA0 jAva ahesttmaae0| evaM gevejjavimANANaM aNuttaravimANANa ya aMtarA0 puNaravi jAva ahesattamAe0 | evaM aNuttaravimANANaM IsipabbhArAe ya aMtarA0 puNaravi jAva ahesattamAe uvavAyavvo / [790] AukAie NaM bhaMte! imIse rayaNappabhAe sakkarappabhAe ya puDhavIe aMtarA samohae, samo0 2 je bhavie sohamme kappe AThakkAiyattAe uvavajjittae ? sesaM jahA puDhavikAiyassa jAva seteNaTTheNaM / sesaM taM ceva / evaM paDhama-doccANaM aMtarA samohayao jAva IsipabbhArAe ya uvavAteyavvo / evaM eeNaM kameNaM jAva tamAe ahesattamAe ya puDhavIe aMtarA0 samohae, samo0 2 jAva isipabbhArAe uvavAteyavvo AukkAiyattAe / AuyAe NaM bhaMte ! sohammIsANANaM saNakumAra mAhiMdANa ya kappANaM aMtarA samohate, samohaNittA je bhavie imIse rayaNappabhAe puDhavIe ghaNodadhivalaesu AukAiyattAe uvavajjittae0? evaM eehiM ceva aMtarA samohayao jAva asattamAe puDhavI ghaNodadhivalaesu AukAiyattAe vAyavvo / evaM jAva aNuttaravimANANaM IsipabbhArAe ya puDhavIe aMtarA samohae jAva ahesattamAe ghaNodadhivalaesu uvavAteyavvo / [791] vAThakAie NaM bhaMte! imIse rayaNappabhAe sakkarappabhAe ya puDhavIe aMtarA samohae, samohaNittA je bhavie sohamme kappe vAukAiyattAe uvavajjittae ? evaM jahA sattarasamasae vAukAiyauddesae [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [401] Page #403 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-6 tahA iha vi, navaraM aMtaresu samohaNAveyavvo, sesaM taM ceva jAva aNuttaravimANANaM IsipabbhArAe ya puDhavIe aMtarA samohae, samoha0 2 je bhavie ahesattamAe ghaNavAta-taNuvAte ghaNavAtavalaesu taNuvAyavalaesu vAukkAiyattAe uvavajjittae, sesaM taM ceva, seteNaTheNaM jAva uvvjjejjaa| sevaM bhaMte! sevaM bhaMte! ti| *vIsaime sae chaTTho uddeso samato. 0 sattamo uddeso 0 [792]katividhe NaM bhaMte! baMdhe pannate? goyamA! tividhe baMdhe pannate, taM jahA--jIvappayogabaMdhe aNaMtarabaMdhe prNprbNdhe| neratiyANaM bhaMte! katividhe baMdhe pannate? evaM cev| evaM jAva vemaanniyaannN| nANAvaraNijjassa NaM bhaMte! kammassa katividhe baMdhe pannate? goyamA! tividhe baMdhe pannate, taM jahA-jIvappayogabaMdhe aNaMtarabaMdhe prNprbNdhe| neraiyANaM bhaMte! nANAvaraNijjassa kammassa katividhe baMdhe pannate? evaM cev| evaM jAva vemaanniyaannN| evaM jAva aNtraaiyss| NANAvaraNijjodayassa NaM bhaMte! kammassa katividhe baMdhe pannate? goyamA! tivihe baMdhe pnnte| evaM cev| evaM neraiyANa vi| evaM jAva vemaanniyaannN| evaM jAva aNtraaiodyss| itthivedassa NaM bhaMte! katividhe baMdhe pannate? goyamA! tividhe baMdhe pannate? evaM cev| asurakumArANaM bhaMte! itthivedassa katividhe baMdhe pannate? evaM cev| evaM jAva vemANiyANaM, navaraM jassa itthivedo atthi| evaM purisavedassa vi; evaM napuMsagavedassa vi; jAva vemANiyANaM, navaraM jassa jo atthi vedo| daMsaNamohaNijjassa NaM bhaMte! kammassa katividhe baMdhe pannate? evaM cev| [evaM] niraMtaraM jAva vemaanniyaannN| evaM caritamohaNijjassa vi jAva vemaanniyaannN| evaM eeNaM kameNaM orAliyasarIrassa jAva kammagasarIrassa, AhArasaNNAe jAva pariggahasaNNAe, kaNhalesAe jAva sukkalesAe, sammaddiTThIe micchAdiTThIe sammAmicchAdiTThIe, AbhiNibohiyaNANassa jAva kevalanANassa, matiannANassa suyaannANassa vibhNgnaannss| evaM AbhinibohiyanANavisayassa NaM bhaMte! katividhe baMdhe pannate? jAva kevalanANavisayassa, matiannANavisayassa, suyaannANavisayassa, vibhaMganANavisayassa; eesiM savvesiM payANaM tividhe baMdhe pnnte| [dIparatnasAgara saMzodhitaH] [402] [5-bhagavaI Page #404 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-7 savvete cavIsaM daMDagA bhANiyavvA, navaraM jANiyavvaM jassa jaM atthi; jAva vemANiyANaM bhaMte! vibhaMgaNANavisayassa katividhe baMdhe pannate? goyamA! tividhe baMdhe pannate, taM jahA--jIvappayogabaMdhe aNaMtarabaMdhe prNprbNdhe| sevaM bhaMte! sevaM bhaMte! jAva vihrti| *vIsaime sae sattamo uheso samato. __0 aTThamo uddeso 0 [793] kati NaM bhaMte! kammabhUmIo pannatAo? goyamA! pannarasa kammabhUmIo pannatAo, taM jahA--paMca bharahAI,paMca eravatAI,paMca mhaavidehaaii| kati NaM bhaMte! akammabhUmIo pannatAo? goyamA! tIsaM akammabhUmIo pannatAo, taM jahApaMca hemavayAI, paMca heraNNavayAI, paMca harivAsAI, paMca rammagavAsAiM, paMca devakurUo, paMca uttrkuruuo| eyAsu NaM bhaMte! tIsAsu akammabhUmIsu atthi osappiNI ti vA, ussappiNI ti vA? No tiNaThe smtthe| ___ eesu NaM bhaMte! paMcasu bharahesu, paMcasu eravaesu atthi osappiNI ti vA, ussappiNI ti vA? haMtA, atthi| eesu NaM bhaMte! paMcasu mahAvidehesu0? Nevatthi osappiNI, nevatthi ussappiNI, avaTThie NaM tattha kAle pannate smnnaauso!| [794] eesu NaM bhaMte! paMcasu mahAvidehesu arahaMtA bhagavaMto paMcamahavvatiyaM sapaDikkamaNaM dhamma paNNavayaMti? No tiNaThe smtthe| eesu NaM paMcasu bharahesu, paMcasu eravaesu purima-pacchimagA duve arahaMtA bhagavaMto paMcamahavvatiyaM sapaDikkamaNaM dhammaM paNNavayaMti, avasesA NaM arahaMtA bhagavaMto cAujjAmaM dhammaM pnnnnvyNti| eesu NaM paMcasu mahAvidehesu arahaMtA bhagavaMto cAujjAmaM dhammaM pnnnnvyNti| jaMbuddIve NaM bhaMte! dIve bhArahe vAse imIse osappiNIe kati titthayarA pannatA? goyamA! caThavIsaM titthayarA pannattA, taM jhaa--usbh-ajiy-sNbhv-abhinNdnn-sumti-suppbh-supaas-ssi-pupphdNtsiiyl-sejjNs-vaasupujj-viml-annNti-dhmm-sNti-kuNthu-ar-mlli-munnisuvvy-nmi-nemi-paas-vddhmaannaa| [795] eesi NaM bhaMte! caThavIsAe titthayarANaM kati jiNaMtarA pannatA? goyamA! tevIsaM jiNaMtarA pnntaa| eesu NaM bhaMte! tevIsAe jiNaMtaresu kassa kahiM kAliyasuyassa vocchede pannatte? goyamA! eesu NaM tevIsAe jiNaMtaresu purima-pacchimaesu aTThasu aTThasu jiNaMtaresu, ettha NaM kAliyasuyassa avocchede pannatte, majjhimaesu sattasu jiNaMtaresu ettha NaM kAliyasuyassa vocchede pannatte, savvattha vi NaM vocchinne ditttthivaae| [796] jaMbuddIve NaM bhaMte! dIve bhArahe vAse imIse osappiNIe devANupiyANaM kevitiyaM kAlaM puvvagae aNusajjissati? goyamA! jaMbuddIve NaM dIve bhArahe vAse imIse osappiNIe mamaM egaM vAsasahassaM puvvagae annusjjissti| jahA NaM bhaMte! jaMbuddIve dIve bhArahe vAse imIse osappiNIe devANupiyANaM egaM vAsasahassaM [dIparatnasAgara saMzodhitaH] [403] [5-bhagavaI] Page #405 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-8 puvvagae aNusajjissati tahA NaM bhaMte! jaMbuddIve dIve bhArahe vAse imIse osappiNIe avasesANaM titthagarANaM kevatiyaM kAlaM puvvagae aNusajjitthA? goyamA! atthegaiyANaM saMkhejjaM kAlaM, atthegaiyANaM asaMkhejjaM kaalN| [797] jaMbuddIve NaM bhaMte! dIve bhArahe vAse imIse osappiNIe devANupiyANaM kevatiyaM kAlaM titthe aNusajjissati? goyamA! jaMbuddIve dIve bhArahe vAse imIse osappiNIe mamaM ekkavIsaM vAsasahassAI titthe annusjjissti|| [798] jahA NaM bhaMte! jaMbuddIve dIve bhArahe vAse imIse osappiNIe devANupiyANaM ekkavIsaM vAsasahassAiM titthe aNusajjissati tahA NaM bhaMte! jaMbuddIve dIve bhArahe vAse AgamessANaM carimatitthagarassa kevatiyaM kAlaM titthe aNusajjissati? goyamA! jAvatie NaM usabhassa arahao kosaliyassa jiNapariyAe tAvatiyAiM saMkhejjAiM AgamessANaM carimatitthagarassa titthe annusjjissti| [799] titthaM bhaMte! titthaM, titthagare titthaM? goyamA! arahA tAva niyamaM titthagare, titthaM puNa cAuvvaNNAiNNo samaNasaMgho, taM jahA-samaNA samaNIo sAvagA saavigaao| [800]pavayaNaM bhaMte! pavayaNaM, pAvayaNI pavayaNaM? goyamA! arahA tAva niyama pAvayaNI, pavayaNaM puNa dvAlasaMge gaNipiDage, taMjahA-AyAro jAva ditthtthivaao| je ime bhaMte! uggA bhogA rAiNNA ikkhAgA nAyA koravvA, ee NaM assiM dhamme ogAhaMti, assiM aTThavihaM kammarayamalaM pavAti, aTTha0 pavA0 2 tato pacchA sijjhaMti jAva aMtaM kareMti? haMtA, goyamA! je ime uggA bhogA0 taM ceva jAva aMtaM kreNti| atthegaiyA annayaresu devaloesu devattAe uvavattAro bhvNti| katividhA NaM bhaMte! devaloyA pannatA? goyamA! caThavvihA devalogA pannatA, taM jahA-- bhavaNavAsI vANamaMtarA jotisiyA vemaanniyaa| sevaM bhaMte! sevaM bhaMte! ti| *vIsaime sae aThamo uddeso samato. 0 navamo uddeso 0 [801] katividhA NaM bhaMte! cAraNA pannatA? goyamA! duvihA cAraNA pannatA, taM jahAvijjAcAraNA ya jaMghAcAraNA y| se keNaTheNaM bhaMte! evaM vuccati--vijjAcAraNe vijjAcAraNe? goyamA! tassa NaM chaTThaMchaTheNaM anikkhiteNaM tavokammeNaM vijjAe uttaraguNaladdhiM khamamANassa vijjAcAraNaladdhI nAmaM laddhI samuppajjati, seteNaTheNaM jAva vijjAcAraNe vijjaacaarnne| vijjAcAraNassa NaM bhaMte! kahaM sIhA gatI? kahaM sIhe gativisae pannate? goyamA! ayaM NaM jaMbuddIve dIve savvadIva0 jAva kiMcivisesAhie parikkheveNaM, deve NaM mahir3aDhIe jAva mahesakkhe jAva 'iNAmeva iNAmeva'tti kA kevalakappaM jaMbuddIvaM dIvaM tihiM accharAnivAehiM tikkhuto aNupariyaTiAttANaM havvamAgacchejjA, vijjAcAraNassa NaM goyamA! tahA sIhA gatI, tahA sIhe gativisae pnnte|| vijjAcAraNassa NaM bhaMte! tiriyaM kevatie gativisae pannatte? goyamA! se NaM io egeNaM [dIparatnasAgara saMzodhitaH]] [404] [5-bhagavaI] Page #406 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-9 uppAeNaM mANusuttare pavvae samosaraNaM kareti, mANu0 ka02 tahiM cetiyAiM vaMdati, tahiM vaM0 2 bitieNaM uppAeNaM naMdissaravare dIve samosaraNaM kareti, naMdi0 ka0 2 tahiM cetiyAI vaMdati, tahiM0 vaM0 2 tao paDiniyattati, ta0 pa0 2 ihamAgacchati, ihamA0 2 ihaM cetiyAiM vNdi| vijjAcAraNassa NaM goyamA! tiriyaM evatie gativisae pnnte| vijjAcAraNassa NaM bhaMte! uDDhe kevatie gativisae pannate? goyamA! se NaM io egeNaM uppAeNaM naMdaNavaNe samosaraNaM kareti, naM0 ka02 tahiM cetiyAI vaMdai, tahiM0 vaM0 2 bitieNaM uppAeNaM paMDagavaNe samosaraNaM karei, paM0 ka0 2 tahiM cetiyAiM vaMdati, tahiM0 vaM0 2 tao paDiniyattati, tao0 pa0 2 ihamAgacchati, ihamA0 2 ihaM cetiyAI vNdi| vijjAcAraNassa NaM goyamA! uDDhaM evatie gativisae pnnte| se NaM tassa ThANassa aNAloiyapaDikkaMte kAlaM kareti, natthi tassa ArAhaNA; se NaM tassa ThANassa AloiyapaDikkaMte kAlaM kareti, atthi tassa aaraahnnaa| [802] se keNaDheNaM bhaMte! evaM vuccai-jaMghAcAraNe jaMghAcAraNe? goyamA! tassa NaM aTThamaMaTThameNaM anikkhitteNaM tavokammeNaM appANaM bhAvemANassa jaMghAcAraNaladdhI nAmaM laddhI smuppjji| seteNaTheNaM jAva jaMghAcAraNe jNghaacaarnne| ___jaMghAcAraNassa NaM bhaMte! kahaM sIhA gati? kahaM sIhe gativisae pannate? goyamA! ayaM NaM jaMbuddIve dIve evaM jaheva vijjAcAraNassa, navaraM tisattakhto aNupariyaTipatANaM hvvmaagcchejjaa| jaMghAcAraNassa NaM goyamA! tahA sIhA gatI, tahA sIhe gativisae pnnte| sesaM taM cev| jaMghAcAraNassa NaM bhaMte! tiriyaM kevatie gativisae pannate? goyamA! se NaM io egeNaM uppAeNaM ruyagavare dIve samosaraNaM kareti, ruya0 ka02 tahiM cetiyAiM vaMdati, tahiM0 vaM02 tato paDiniyattamANe bitieNaM uppAeNaM naMdIsaravaradIve samosaraNaM kareti, naM0 ka0 2 tahiM cetiyAI vaMdati, tahiM0 vaM0 2 ihamAgacchati, ihamA0 2 iha cetiyAI vNdti| jaMghAcAraNassa NaM goyamA! tiriyaM evatie gativisae pnnte| jaMghAcAraNassa NaM bhaMte! uDDhaM kevatie gativisae pannatte? goyamA! se NaM io egeNaM uppAeNaM paMDagavaNe samosaraNaM kareti, sa0 ka0 2 tahiM cetiyAiM vaMdati, tahiM vaM0 2 tato paDiniyattamANe bitieNaM uppAeNaM naMdaNavaNe samosaraNaM kareti, naM0 ka0 2 tahiM cetiyAI vaMdati, tahiM0 vaM0 2 ihamAgacchati, ihamA0 2 ihaM cetiyAI vNdi| jaMghAcAraNassa NaM goyamA! uDDhaM evatie gativisae pnnte| se NaM tassa ThANassa aNAloiyapaDikkaMte kAlaM kareti, natthi tassa ArAhaNA; se NaM tassa ThANassa AloiyapaDikkate kAlaM kareti, atthi tassa aaraahnnaa| sevaM bhaMte! jAva vihrti| "yIsaime sae nayamo uddeso samato. dasamo uddeso 0 [803] jIvA NaM bhaMte! kiM sovakkamAuyA, niruvakkamAuyA? goyamA! jIvA sovakkamAuyA vi niruvakkamAuyA vi| neratiyA NaM0 pucchaa| goyamA! neratiyA no sovakkamAuyA, niruvkkmaauyaa| evaM jAva thnniykumaaraa| [dIparatnasAgara saMzodhitaH] [405] [5-bhagavaI Page #407 -------------------------------------------------------------------------- ________________ sataM-20, vaggo- ,sattaMsattaM- , uddeso-10 puDhavikAiyA jahA jiivaa| evaM jAva mnnussaa| vANamaMtara-jotisiya-vemANiyA jahA nertiyaa| [804] neratiyA NaM bhaMte! kiM AovakkameNaM uvavajjati, parovakkameNaM uvavajjaMti, niruvakkameNaM uvavajjaMti? goyamA! AtovakkameNaM vi uvavajjaMti, parovakkameNa vi uvavajjaMti, niruvakkameNa vi uvvjjNti| evaM jAva vemaanniyaa| neratiyA NaM bhaMte! kiM AovakkameNaM uvvAMti, parovakkameNaM uvvAMti, niruvakkameNaM uvvAMti? goyamA! no AovakkameNaM uvvAMti, no parovakkameNaM uvvAMti, niruvakkameNaM uvvaaNti| evaM jAva thnniykumaaraa| puDhavikAiyA jAva maNussA tisu uvvaaNti| sesA jahA neraiyA, navaraM jotisiya-vemANiyA cyNti| neratiyA NaM bhaMte! kiM AtiDDhIe uvavajjaMti, pariDDhIe uvavajjati? goyamA! AtiDDhIe uvavajjaMti, no pariDDhIe uvvjjNti| evaM jAva vemaanniyaa| neratiyA NaM bhaMte! kiM AtiDDhIe uvvAMti, pariDDhIe uvvAMti? goyamA! AtiDDhIe uvvaTAMti, no pariDDhIe uvvti| evaM jAva vemANiyA, navaraM jotisiya-vemANiyA cayaMtIti abhilaavo| neraiyA NaM bhaMte! kiM AyakammuNA uvavajjati, parakammuNA uvavajjati? goyamA! AyakammuNA uvavajjati, no parakammNA uvvjjNti| evaM jAva vemaanniyaa| evaM uvvANAdaMDao vi| neraiyA NaM bhaMte! kiM AyappayogeNaM uvavajjaMti, parappayogeNaM uvavajjaMti? goyamA! AyappayogeNaM uvavajjaMti, no parappayogeNaM uvvjjNti| evaM jAva vemaanniyaa| evaM uvvANAdaMDao vi| [805] neraiyA NaM bhaMte! kiM katisaMcitA, akatisaMcitA, avattavvagasaMcitA? goyamA! neraiyA katisaMciyA vi, akatisaMcitA vi, avattavvagasaMcitA vi| se keNaDheNaM jAva avattavvagasaMcitA vi? goyamA! je NaM neraiyA saMkhejjaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA katisaMcitA, je NaM neraiyA asaMkhejjaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA akatisaMciyA, je NaM neraiyA ekkaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA avattavvagasaMcitA; seteNaTheNaM goyamA! jAva avatavvagasaMcitA vi| evaM jAva thnniykumaaraa| puDhavikAiyANaM pucchaa| goyamA! puDhavikAiyA no katisaMcitA, akatisaMcitA, no [dIparatnasAgara saMzodhitaH] [406] [5-bhagavaI Page #408 -------------------------------------------------------------------------- ________________ sataM-20, vaggo- ,sattaMsattaM- , uddeso-10 avttvvgsNcitaa| se keNaTheNaM jAva no avattavvagasaMcitA? goyamA! puDhavikAiyA asaMkhejjaeNaM pavesaNaeNaM pavisaMti; seteNaTheNaM jAva no avttvvgsNcitaa| evaM jAva vnnsstikaaiyaa| beMdiyA jAva vemANiyA jahA neriyaa| siddhANaM pucchaa| goyamA! siddhA katisaMcitA, no akatisaMcitA, avatavvagasaMcitA vi| se keNaDheNaM jAva avattavvagasaMcitA vi? goyamA! je NaM siddhA saMkhejjaeNaM pavesaNaeNaM pavisaMti te NaM siddhA katisaMcitA, je NaM siddhA ekkaeNaM pavesaNaeNaM pavisaMti te NaM siddhA avattavvagasaMcitA; seteNaTheNaM jAva avattavvagasaMcitA vi| eesi NaM bhaMte! neraiyANaM katisaMcitANaM akatisaMciyANaM avattavvagasaMcitANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA neraiyA avattavvagasaMcitA, katisaMciyA saMkhejjaguNA, akatisaMcitA asNkhejjgunnaa| evaM egiMdiyavajjANaM jAva vemANiyANaM appAbagaM, egiMdiyANaM natthi appaabgN| eesi NaM bhaMte! siddhANaM katisaMciyANaM, avattavvagasaMcitANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA siddhA katisaMcitA, avattavvagasaMcitA sNkhejjgunnaa| neraiyA NaM bhaMte! kiM chakkasamajjiyA, nochakkasamajjiyA, chakkeNa ya nochakkeNa ya samajjiyA, chakkehiM samajjiyA, chakkehi ya nochakkeNa ya samajjiyA? goyamA! neraiyA chakkasamajjiyA vi, nochakkasamajjiyA vi, chakkeNa ya nochakkeNa ya samajjiyA vi, chakkehiM samajjiyA vi, chakkehi ya nochakkeNa ya samajjiyA vi| se keNaTheNaM bhaMte! evaM vuccai--neraiyA chakkasamajjiyA vi jAva chakkehi ya nochakkeNa ya samajjiyA vi? goyamA! je NaM neraiyA chakkaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA chkksmjjitaa| je NaM neraiyA jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM paMcaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA nochkksmjjiyaa| je NaM neraiyA egeNaM chakkaeNaM; anneNa ya jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM paMcaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA chakkeNa ya nochakkeNa ya smjjiyaa| je NaM neraiyA NegehiM chakkaehiM pavesaNagaM pavisaMti te NaM neraiyA chakkehiM smjjiyaa| je NaM neraiyA NegehiM chakkaehiM; anneNa ya jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM paMcaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA chakkehi ya nochakkeNa ya smjjiyaa| seteNaDheNaM taM ceva jAva samajjiyA vi| evaM jAva thnniykumaaraa| puDhavikAiyANaM pucchaa| goyamA! puDhavikAiyA no chakkasamajjiyA, no nochakkasamajjiyA, no chakkeNa ya nochakkeNa ya samajjiyA, chakkehiM samajjiyA vi, chakkehi ya nochakkeNa ya samajjiyA vi| se keNaDheNaM jAva samajjitA vi? goyamA! je NaM puDhavikAiyA NegehiM chakkaehiM pavesaNagaM pavisaMti te NaM puDhavikAiyA chakkehiM smjjiyaa| je NaM puDhavikAiyA NegehiM chakkaehi; anneNa ya jahanneNaM ekkeNa vA dohiM vA tihiM vA, ukkoseNaM paMcaeNaM pavesaNaeNaM pavisaMti te NaM puDhavikAiyA chakkehi ya nochakkeNa ya smjjiyaa| seteNaTheNaM jAva samajjiyA vi| [dIparatnasAgara saMzodhitaH] [407] [5-bhagavaI Page #409 -------------------------------------------------------------------------- ________________ sataM-20, vaggo- ,sattaMsattaM- , uddeso-10 evaM jAva vaNassaikAiyA, beiMdIya jAva vemaanniyaa| siddhA jahA neriyaa| eesi NaM bhaMte! neratiyANaM chakkasamajjiyANaM, nochakkasamajjitANaM, chakkeNa ya nochakkeNa ya samajjiyANaM, chakkehiM samajjiyANaM, chakkehi ya nochakkeNa ya samajjiyANaM, chakkehi ya nochakkeNa ya samajjiyANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA neraiyA chakkasamajjiyA, nochakkasamajjiyA saMkhejjaguNA, chakkeNa ya nochakkeNa ya samajjiyA saMkhejjaguNA, chakkehiM samajjiyA asaMkhejjaguNA, chakkehi ya nochakkeNa ya samajjiyA sNkhejjgunnaa| evaM jAva thnniykumaaraa| eesi NaM bhaMte! puDhavikAiyANaM chakkehiM samajjitANaM, chakkehi ya nochakkeNa ya samajjiyANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA puDhavikAiyA chakkehiM samajjiyA, chakkehi ya nochakkeNa ya samajjiyA sNkhejjgunnaa| evaM jAva vnnssikaaiyaannN| beiMdiyANaM jAva vemANiyANaM jahA neriyaannN| eesi NaM bhaMte! siddhANaM chakkasamajjiyANaM, nochakkasamajjiyANaM jAva chakkehi ya nochakkeNa ya samajjiyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA siddhA chakkehi ya nochakkeNa ya samajjiyA, chakkehiM samajjiyA saMkhejjaguNA, chakkeNa ya nochakkeNa ya samajjiyA saMkhejjaguNA, chakkasamajjiyA saMkhejjaguNA, nochakkasamajjiyA sNkhejjgunnaa|| neraiyA NaM bhaMte! kiM bArasasamajjitA, nobArasasamajjiyA, bArasaeNa ya nobArasaeNa ya samajjiyA, bArasaehiM samajjiyA, bArasaehi ya nobArasaeNa ya samajjiyA? goyamA! neraiyA bArasasamajjiyA vi jAva bArasaehi ya nobArasaeNa ya samajjiyA vi| se keNaTheNaM jAva samajjiyA vi? goyamA! je NaM neraiyA bArasaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA baarssmjjiyaa| je NaM neraiyA jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM ekkArasaeNaM pavesaNaeNaM pavisaMti te NaM neraiya nobaarssmjjiyaa| je NaM neraiyA bArasaeNaM; anneNa ya jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM ekkArasaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA bArasaraNa ya nobArasaraNa ya smjjiyaa| je NaM neraiyA NegehiM bArasaehiM pavesaNagaM pavisaMti te NaM neratiyA bArasaehiM smjjiyaa| je NaM neraiyA NegehiM bArasaehiM; anneNa ya jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM ekkArasaeNaM pavesaNaeNaM pavisaMti te NaM neraiyA bArasaehi ya nobArasaeNa ya sa mjjiyaa| seteNaTheNaM jAva samajjiyA vi| evaM jAva thnniykumaaraa| puDhavikAiyANaM pucchaa| goyamA! puDhavikAiyA no bArasayasamajjiyA, no nobArasayasamajjiyA, no bArasaeNa ya nobArasaeNa ya samajjiyA, bArasaehiM samajjiyA vi, bArasaehi ya nobArasaeNa ya samajjiyA vi| se keNaTheNaM jAva samajjiyA vi? goyamA! je NaM paDhavikAiyA NegehiM bArasaehiM pavesaNagaM pavisaMti te NaM puDhavikAiyA bArasaehiM smjjiyaa| je NaM puDhavikAiyA NegehiM bArasaehiM; anneNa ya [dIparatnasAgara saMzodhitaH] [408] [5-bhagavaI Page #410 -------------------------------------------------------------------------- ________________ sataM-20, vaggo - ,sattaMsattaM- , uddeso-10 jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM ekkArasaeNaM pavesaNaeNaM pavisaMti te NaM puDhavikAiyA bArasaehiM ya nobArasaeNa ya smjjiyaa| seteNaTheNaM jAva samajjiyA vi| evaM jAva vnnssikaaiyaa| beiMdiyA jAva siddhA jahA neriyaa| eesi NaM bhaMte! neraiyANaM bArasasamajjiyANaM0 savvesiM appAbahugaM jahA chakkasamajjiyANaM, navaraM bArasAbhilAvo, sesaM taM cev| neratiyA NaM bhaMte! kiM culasItisamajjiyA, noculasItisamajjiyA, culasItIe ya noculasItIte ya samajjiyA, culasItIhiM samajjiyA, culasItIhi ya noculasitIe ya samajjiyA? goyamA! neratiyA culasItisamajjiyA vi jAva culasItIhi ya noculasItIe ya samajjiyA vi|| se keNaDheNaM bhaMte! evaM vuccai jAva samajjiyA vi? goyamA! je NaM neraiyA culasItIeNaM pavesaNaeNaM pavisaMti te NaM neraiyA culsiitismjjiyaa| je NaM neraiyA jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM tesItipavesaNaeNaM pavisaMti te NaM neraiyA noculsiitismjjiyaa| je NaM neraiyA culasItIeNaM; anneNa ya jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM tesItIeNaM pavesaNaeNaM pavisaMti te NaM neratiyA culasItIe ya noculasItIe ya smjjiyaa| je NaM neraiyA NegehiM culasItIehiM pavesaNagaM pavisaMti te NaM neratiyA culasItIhiM smjjiyaa| je NaM neraiyA NegehiM culasItIehiM, anneNa ya jahanneNaM ekkeNa vA jAva ukkoseNaM tesIyaeNaM jAva pavesaNaeNaM pavisaMti te NaM neratiyA culasItIhi ya noculasItIe ya smjjiyaa| seteNaTheNaM jAva samajjiyA vi| evaM jAva thnniykumaaraa| puDhavikAiyA taheva pacchillaehiM dohiM, navaraM abhilAvo culsiitigo| evaM jAva vnnsstikaaiyaa| beiMdiyA jAva vemANiyA jahA neriyaa| siddhANaM pucchaa| goyamA! siddhA culasItisamajjitA vi, noculasItisamajjiyA vi, culasItIe ya noculasItIe ya samajjiyA vi, no culasItIhiM samajjiyA, no culasItIhi ya noculasItIe ya smjjiyaa| se keNaTheNaM jAva samajjiyA? goyamA! je NaM siddhA culasItIeNaM pavesaNaeNaM pavisaMti te NaM siddhA culsiitismjjitaa| je NaM siddhA jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM tesItIeNaM pavesaNaeNaM pavisaMti te NaM siddhA noculsiitismjjiyaa| je NaM siddhA culasItaeNaM; anneNa ya jahanneNaM ekkeNa vA dohiM vA tIhiM vA, ukkoseNaM tesItaeNaM pavesaNaeNaM pavisaMti te NaM siddhA culasItIe ya noculasItIe ya smjjiyaa| seteNaTheNaM jAva smjjitaa| eesi NaM bhaMte! neratiyANaM culasItisamajjiyANaM noculasItisamajjiyANaM0 savvesiM appAbahugaM jahA chakkasamajjiyANaM jAva vemANiyANaM, navaraM abhilAvo culsiito| eesi NaM bhaMte! siddhANaM culasItisamajjiyANaM, noculasItisamajjiyANaM, culasItIe ya noculasItIe ya samajjiyANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA siddhA culasItIe ya noculasItIe ya samajjiyA, culasItisamajjiyA aNaMtaguNA, noculasItisamajjiyA annNtgunnaa| [dIparatnasAgara saMzodhitaH] [409] [5-bhagavaI Page #411 -------------------------------------------------------------------------- ________________ sataM-20, vaggo-,sattaMsattaM-, uddeso-10 0 sevaM bhaMte! sevaM bhaMte! tti jAva viharar3a | *vIsaime sae dasamo uheso samato. 0 - vIsatimaM sayaM samattaM - 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca vIsatimaM sataM samattaM * [] egavIsatimaM sayaM [] sAli kala ayasi vaMse ukkhU dabbhe ya abbha tulasI y| aTThete dasavaggA asIti puNa hoMti uddesA || padamo vaggo [806] o paDhamo uddeso 0 [807] rAyagihe jAva evaM vayAsi -- aha bhaMte! sAlI - vIhI- godhUma - java javajavANaM, eesi NaM je jIvA mUlattAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uvavajjaMti ? kiM neraiehiMto uvavajjaMti, tiri0 maNu0 deva0 jahA vakkaMtIe taheva uvavAto, navaraM devavajjaM / te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjaMti? goyamA ! jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA uvavajjaMti / avahAro jahA uppluddese| etesi NaM bhaMte! jIvANaM kemahAliyA sarIrogAhaNA pannattA ? goyamA ! jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM dhaNupuhutaM / NaM bhaMte! jIvA nANAvaraNijjassa kammassa kiM baMdhagA, abaMdhagA? taheva jahA uppaluddese / evaM vede vi, udavi, udIraNAe vi| te NaM bhaMte! jIvA kiM kaNhalessA nIla0 kATha0 ? chaTavIsaM bhNgaa| diTThI jAva iMdiyA jahA uppaluddese / se NaM bhaMte! sAlI-vIhI godhUma - [? java - ] javajavagamUlagajIve kAlao kevaciraM hoti? goyamA! jahanneNaM aMtomuhuttaM, ukkoseNaM asaMkhejjaM kAlaM / se NaM bhaMte! sAlI-vIhI godhUma - [? java - ] javajavagamUlagajIve puDhavijIve puNaravi sAlI-vIhI jAva javajavagamUlagajIve kevatiyaM kAlaM sevejjA? kevatiyaM kAlaM gatirAgatiM karijjA ? evaM jahA uppaludde se | eeNaM abhilAveNaM jAva maNussajIve / AhAro jahA uppluddese| ThitI jahanneNaM aMtomuhuttaM, ukkoseNaM vaaspuhttN| samugghAyasamohayA ya uvvaTpaNA ya jahA uppluddese| aha bhaMte! savvapANA jAva savvasattA sAlI vIhI jAva javajavagamUlagajIvattAe uvavannapuvvA ? haMtA, goyamA ! asatiM aduvA aNaMtakhuto / sevaM bhaMte! sevaM bhaMte! ttio [dIparatnasAgara saMzodhitaH ] * egavIsahame sae paDhame vagge paDhamo uheso samatto* [410] [5-bhagavaI Page #412 -------------------------------------------------------------------------- ________________ sataM-21, vaggo -1 ,sattaMsattaM- , uddeso-1 0bIo uddeso 0 [808] aha bhaMte! sAlI vIhI jAva javajavANaM, eesi NaM je jIvA kaMdatAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uvavajjaMti? evaM kaMdAhigAreNa so ceva mUluddeso apariseso bhANiyavvo jAva asatiM aduvA annNtkhuto| sevaM bhaMte! sevaM bhaMte! ti| egavIsaime sae paDhame vagge bIio uDeso samato 0 taio uddeso 0 [809] evaM khaMdhe vi uddesao netvvo| egavIsaime sae padame vagge taio uddeso samato. cauttho uddeso 0 [810] evaM tayAe vi uddeso| *egavIsahame sae paDhame vagge cauttho uddeso samatto 0 paMcamo uddeso 0 [811] sAle vi uddeso bhaanniyvvo| *egavIsaime sae paDhame vagge paMcamo uddeso samatto 0 chaTTho uddeso 0 [812]pavAle vi uddeso bhaanniyvvo| *egavIsaime sae paDhame vagge chaTho uheso samato. 0 sattamo uddeso 0 [813]pate vi uddeso bhaanniyvvo| ee satta vi uddesagA aparisesaM jahA mUle tahA neyvvaa| *egavIsaime sae par3hame yagge sattamo uddeso samato. 0 uddeso-8,9,10-- 0 [814] evaM pupphe vi uddesao, navaraM devo uvavajjati jahA uppluddese| cattAri lessAo, asIti bhNgaa| ogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM ukkoseNaM aNgulphttN| sesaM taM cev| sevaM bhaMte! sevaM bhaMte!01 jahA pupphe evaM phale vi uddesao apariseso bhaanniyvvo| evaM bIe vi uddeso| ee dasa uddesgaa| *egavIsaime sate paDhame vagge 8-9-10- uhesA samatA || egavIsaime sate paDhamo vaggo samatto / / bIo vaggo [815] aha bhaMte ! kala- masUra-tila- mugga-mAsa- nipphAva-kulattha- AlisaMdaga-saDiNa, eesi NaM je jIvA mUlattAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uvavajjati? evaM mUlAIyA dasa uddesagA [dIparatnasAgara saMzodhitaH] [411] [5-bhagavaI Page #413 -------------------------------------------------------------------------- ________________ sataM-21, vaggo -3 ,sattaMsattaM- , uddeso-/1-10 bhANiyavvA jaheva sAlINaM niravasesaM thev| || egavIsaime sate bIio yaggo samato / / taio vaggo [816] aha bhaMte! ayasi-kusuMbha-koddava-kaMgu-rAlava-varA-koi~sA-saNa-sarisava-mUlagabIyANaM, eesi NaM je jIvA mUlattAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uvavajjati? evaM ettha vi mUlAIyA dasa uddesagA jaheva sAlINaM niravasesaM taheva bhaanniyvvN| || egavIsaime sate taio vaggo samatto / / camattho vaggo [817]aha bhaMte! vaMsa-veNu-kaNaga-kAvaMsa-cAruvaMsa-uDAkuDA-vimA-kaMDA-veNyA-kallANINaM, eesi NaM je jIvA mUlatAe vakkamaMti? evaM ettha vi mUlAIyA dasa uddesagA jaheva sAlINaM, navaraM devo savvattha vi na uvvjjti| tinni lesaao| savvattha vi chavvIsaM bhNgaa| sesaM taM cev| || egavIsaime sate cauttho vaggo samatto / / paMcamo vaggo [818] aha bhaMte! ukkhu-dakkhuvADiyA-vIraNa-ikkaDa-bhamAsa-suMThi-sara-veta-timira-sataboraganalANaM, eesi NaM je jIvA mUlatAe vakkamaMti0? evaM jaheva vaMsavaggo taheva ettha vi mUlAIyA dasa uddesagA navaraM khaMdhuddese devo uvvjjti| cattAri lesaao| sesaM taM cev| || egavIsaime sate paMcamo vaggo samatto / / chaTaTho vaggo [819]aha bhaMte! seDiya-bhaMtiya-kotiya-dabbha-kusa-pavvaga-podaila-ajjuNa-AsADhaga-rohiyaMsa- mutava-khIrabhusa-eraMDa-kuru-kuMda-karakara-suMTha-vibhaMgu-maharayaNa-thuraga-sippiya-suMkalitaNANaM, eesi NaM je jIvAmUlattAe vakkamaMti? evaM ettha vi dasa uddesagA niravasesaM jaheva vNsvggo| || egavIsaime sate chaThTho vaggo samatto / / sattamo vaggo [820]aha bhaMte! abbharuha-vAyANa-haritaga-taMdulejjaga-taNa-vatthula-boraga-majjAra-pAi-villi -pAlakka-dagapippaliya-davvi-sotthi-kasAya-maMDukki-mUlaga-sarisava-aMbila-sAga-jiyaMtagANaM, eesi NaM je jIvA mUla0? evaM ettha vi dasa uddesagA jaheva vNsvggo|| || egavIsaime sate sattamo vaggo samatto / / aTThamo vaggo [821]aha bhaMte! tulasI-kaNhadarAla-phaNejjA-ajjA-bhUyaNA-corA-jIrA-damaNA-maruyA-iMdIvarasayapupphANaM, etesi NaM je jIvA mUlattAe vakkamaMti0? ettha vi dasa uddesagA niravasesaM jahA vNsaannN| || egavIsaime sate aTThamo vaggo samato || dIparatnasAgara saMzodhitaH] [412] [5-bhagavaI Page #414 -------------------------------------------------------------------------- ________________ sataM-21, vaggo -8 ,sattaMsattaM- , uddeso-/1-10 evaM eesu aTThasu vaggesu asItiM uddesagA bhvNti| ___0-egavIsatimaM sayaM samattaM0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca egavIsatimaM sataM samattaM . [] bAvIsaimaM sayaM [] [822] tAlegaTThiya bahubIyagA ya gucchA ya gumma vallI y| cha dasavaggA ee saLiM puNa hoMti uddesA / / paDhamo vaggo [823] rAyagihe jAva evaM vayAsi aha bhaMte! tAla-tamAla-takkali-tetali-sAla-saralAsAragallANaM jAva keyati-kayali-kaMdalicammarukkha-guMtarukkha-hiMgurukkha-lavaMgarukkha-pUyaphali-khajjUri-nAlierINaM, eesi NaM je jIvA mUlattAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uvavajjati?0 evaM ettha vi mUlAIyA dasa uddesagA kAyavvA jaheva sAlINaM, navaraM imaM nANattaM--mUle kaMde khaMdhe tayAe sAle ya, eesu paMcasu uddesagesu devo na uvavajjati; tiNNi lesAo; ThitI jahanneNaM aMtomuhutaM, ukkoseNaM dasavAsasahassAiM; uvarillesu paMcasu uddesaesu devo uvavajjati; cattAri lesAo; ThitI jahanneNaM aMtomuhattaM, ukkoseNaM vAsapuhattaM; ogAhaNA mUle kaMde dhaNupuhattaM, khaMdhe tayAe sAle ya gAuyapuhattaM, pavAle patte ya dhaNupuhattaM, pupphe hatthapuhattaM, phale bIe ya aMgulapuhattaM; savvesiM jahanneNaM aMgulassa asNkhejjibhaag| sesaM jahA saaliinnN| evaM ee dasa uddesgaa| || bAvIsaime sate paDhamo vaggo samatto || bitio vaggo [824] aha bhaMte! nibaMba-jaMba-kosaMba-tAla-aMkolla-pIlu-selu-sallai-moyai-mAluya-baulapalAsa-karaMja-puttaMjIvaga-sriTTha-vihelaga-hariyaga-bhallAya-uMbariya-khIraNi-dhAyai-piyAla-pUiya-NivAga-seNhaNapAsiya-sIsava-ayasi-punnAga-nAgarukkha-sIvaNNi-asogANaM, eesi NaM je jIvA mUlattAe vakkamaMti0? evaM mUlAIyA dasa uddesagA kAyavvA niravasesaM jahA taalvgge| || bAvIsaime sate bIio vaggo samato / / taio vaggo [825]aha bhaMte atthiya-teMdya-bora-kaviTTha-aMbADaga-mAuluMga-billa-Amalaga-phaNasa dADima AsoTTha-uMbara-vaDa-Naggoha-naMdirukkha-pippali-satara-pilakkhu- rukkha-kAuMbariya-kutthaMbhariya-devadAli-tilagalaThaya-chattoha-sirIsa-sattivaNNa-dadhi-vaNNa-loddha-dhava-caMdaNa-ajjuNa-NIva-kuDaga-kalaMbANaM, eesi NaM je jIvA mUlatAe vakkamaMti te NaM bhaMte!0? evaM ettha vi mUlAIyA dasa uddesagA tAlavaggasarisA neyavvA jAva biiyN| || bAvIsaime sate taio vaggo samato / / [dIparatnasAgara saMzodhitaH] [413] [5-bhagavaI Page #415 -------------------------------------------------------------------------- ________________ sataM-22, vaggo -4 ,sattaMsattaM- , uddeso-/1-10 caThattho vaggo [826]aha bhaMte! vAiMgaNi-allai-boMDai0 evaM jahA paNNavaNAe gAhANusAreNaM NeyavvaM jAva gaMjapADalA-dAsi-aMkollANaM eesi NaM je jIvA mUlattAe vakkamaMti0? evaM ettha vi mUlAdIyA dasa uddesagA jAva bIyaM ti niravasesaM jahA vaMsavaggo| || bAvIsaime sate cauttho yaggo samato / / paMcamo vaggo [827]aha bhaMte! siriyaka-NavamAliya-koraMga-baMdhujIvaga-maNojjA, jahA paNNavaNAe paDhamapae, gAhANusAreNaM jAva navaNIya-kuMda-mahAjAtINaM, eesi NaM je jIvA mUlattAe vakkamaMti0? evaM ettha vi mUlAIyA dasa uddesagA niravasesaM jahA saaliinnN| || bAvIsaime sate paMcamo vaggo samato || chaTo vaggo [828]aha bhaMte! pUsaphali-kAliMgI-tuMbI-tausI-elA-vAluMkI evaM padANi chiMdiyavvANi paNNavaNAgAhANusAreNaM jahA tAlavagge jAva dadhiphollai-kAkalimokkali-akkaboMdINaM, eesi NaM je jIvA mUlattAe vakkamaMti0? evaM mUlAIyA dasa uddesagA kAyavvA jahA taalvgge| navaraM phalauddesao, ogAhaNAe jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM dhaNupuhattaM; ThitI savvattha jahanneNaM aMtomuhattaM ukkoseNaM vaaspuhttN| sesaM taM cev| || bAvIsaime sate chaTTo vaggo samato / / {} evaM chasu vi vaggesu saThiM uddesagA bhvNti| {} 0-bAvIsatimaM sayaM samataM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bAvIsatimaM sataM samattaM . [] tevIsaimaM sayaM [] [namo suyadevayAe bhgvtiie|] par3hamo vaggo . [829] Aluya lohI avae pADhA taha mAsavaNNi vallI ya| paMcete dasavaggA paNNAsaM hoti uddesA / / [830] rAyagihe jAva evaM vayAsi-- aha bhaMte! Aluya-mUlaga-siMgabera-halidda-ruru-kaMDariya-jAru-chIrabirAli-kiTThi-kuMthu-kaNhakaDabhumadhupuyalai-masiMgi-NeruhA-sappasugaMdhA-chibuhA-bIyaruhANaM, eesi NaM je jIvA mUlatAe vakkamaMti0? evaM mUlAIyA dasa uddesagA kAyavvA vaMsavagga sarisA, navaraM parimANaM jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA, aNaMtA vA uvavajjaMti; avahArogoyamA! te NaM aNaMtA samaye samaye [dIparatnasAgara saMzodhitaH]] [414] [5-bhagavaI Page #416 -------------------------------------------------------------------------- ________________ sataM-23, vaggo -1 ,sattaMsattaM- , uddeso-/1-10 avahIramANA avahIramANA aNaMtAhiM osappiNi-ussappiNIhiM evatikAleNaM avahIraMti, no ceva NaM avahiyA siyA; ThitI jahanneNa vi ukkoseNa vi aNtomhttN| sesaM taM cev| || 23-1.1-10 / / / / tevIsaime sate paDhamo vaggo samatto / / 0 biio vaggo. [831] aha bhaMte! lohI-NIha-thIha-thIbhagA-assakaNNI-sIhakaNNI-sIuMThI-musuMThINaM, eesi NaM je jIvA mUla0? evaM ettha vi dasa uddesagA jaheva Aluvagge, NavaraM ogAhaNA tAlavaggasarisA, sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| / / 23-2.1-10 / / || tevIsaime sate bitiyo vaggo samato / / 0 taio vaggo . [832] aha bhaMte! Aya-kAya-kuhaNa-kuMdukka-uvvehaliya-saphA-sajjhA-chattA-vaMsANiya-kurANaM, eesi NaM je jIvA mUlattAe? evaM ettha vi mUlAIyA dasa uddesagA niravasesaM jahA aaluvgge| sevaM bhaMte! sevaM bhaMte! ti| || 23-3.1-10 / / || tevIsaime sate tatio vaggo samato / / 0 cauttho vaggo . [833]aha bhaMte! pADhA-miyavAluMki-madhurasa-rAyavalli-pauma-moDhari-daMti caMDINaM, eesi NaM je jIvA mUla0? evaM ettha vi mUlAIyA dasa uddesagA AluyavaggasarisA, navaraM ogAhaNA jahA vallINaM, sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| || 23-4.1-10 / / || tevIsaime sate cauttho vaggo samato / / 0 paMcamo vaggo . [834]aha bhaMte! mAsapaNNI-muggapaNNI-jIvaga-sarisava-kareNuyA-kAoli-khIrakAoli-bhaMgiNahi-kimirAsi-bhaddamuttha-NaMgalai-payuyakiNNA-payoyalayA-DhehareNuyA-lohINaM, eesi NaM je jIvA mUla0? evaM ettha vi dasa uddesagA niravasesaM aaluyvggsrisaa| || 23-5.1-10 / / || tevIsaime sate paMcamo vaggo samato || evaM eesu paMcasu vi vaggesu paNNAsaM uddesagA bhANiyavva ti| savvattha devA Na uvvjjti| tinni lesaao| sevaM bhaMte! sevaM bhaMte! tilA 0-tevIsatimaM sayaM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAditazca tevIsatimaM sataM samataM . [dIparatnasAgara saMzodhitaH] [415] [5-bhagavaI Page #417 -------------------------------------------------------------------------- ________________ sataM-24, vaggo - ,sattaMsattaM- , uddeso-1 [] caLavIsatimaM sayaM [] [835] uvavAya parImANaM saMghayaNuccattameva sNtthaannN| lessA diTThI NANe aNNANe joga uvoge|| [836] saNNA kasAya iMdiya samagghAe vedaNA ya vede y| AuM ajjhavasANA aNubaMdho kAyasaMveho / [837] jIvapae jIvapae jIvANaM daMDagammi uddeso| caThavIsatimammi sae caThavIsaM hoMti uddesA / / paDhamo uddeso 0 [838] rAyagihe jAva evaM vadAsi neraiyA NaM bhaMte! kaohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti, tirikkhajoNiehito uvavajjaMti, maNussehiMto uvavajjaMti, devehiMto uvavajjati? goyamA! no neraiehiMto uvavajjaMti, tirikkhajoNiehiMto vi uvavajjaMti, maNussehiMto vi uvavajjaMti, no devehiMto uvvjjti| jati tirikkhajoNiehiMto uvavajjati kiM egidiyatirikkhajoNiehiMto uvavajjaMti, beiMdiya tirikkha0, teiMdiyatirikkha0, cariMdiyatirikkha0, paMceMdiyatirikkhajoNiehiMto uvavajjaMti? goyamA! no egidiyatirikkhajoNiehiMto uvavajjaMti, no beiMdiya0, no teiMdiyA, no cariMdiya0, paMceMdiyatirikkhajoNiehiMto uvvjjNti| jati paMceMdiya-tirikkhajoNiehiMto uvavajjati kiM sannipaMceMdiya-tirikkhajoNiehito uvavajjaMti, asannipaMceMdiyatirikkhajoNiehiMto uvavajjaMti? goyamA! sannipaMceMdiyatirikkhajoNiehito vi uvavajjaMti, asannipaMceMdiyatirikkhajoNiehiMto vi uvvjjNti| jati sannipacediyatirikkhajoNiehiMto uvavajjati kiM jalacarehiMto uvavajjaMti, thalacarehiMto uvavajjaMti, khahacarehiMto uvavajjaMti? goyamA! jalacarehiMto vi uvavajjaMti, thalacarehiMto vi uvavajjaMti, khahacarehiMto vi uvvjjNti| jati jalacara-thalacara-khahacarehiMto uvavajjati kiM pajjattaehiMto uvavajjaMti, apajjataehito uvavajjaMti? goyamA! pajjattaehiMto uvavajjaMti, no apajjattaehiMto uvvjjNti| pajjatAasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie neraiesu uvavajjittae se NaM bhaMte! katisu puDhavIsu uvavajjejjA? goyamA! egAe rayaNappabhAe puDhavIe uvvjjejjaa| pajjattA asanni paMceMdiya-tirikkhajoNie NaM bhaMte ! je bhavie rayaNappabhApuDhavineraies uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA ? goyamA ! jahanneNaM dasavAsasahassadruitIesu, ukkoseNaM paliovamassa asaMkhejjatibhAgaThThitIesu uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjati? goyamA! jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA vA, asaMkhejjA vA uvvjjNti| tesi NaM bhaMte! jIvANaM sarIragA kiMsaMghayaNA pannatA? goyamA! sevA saMghayaNA pnntaa| tesi NaM bhaMte! jIvANaM kemahAliyA sarIrogAhaNA pannatA? goyamA! jahanneNaM aMgulassa dIparatnasAgara saMzodhitaH] [416] [5-bhagavaI] Page #418 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-1 asaMkhejjatibhAgaM, ukkoseNaM joyaNasahassaM / tesi NaM bhaMte! jIvANaM sarIragA kiMsaMThiyA pannattA ? goyamA ! huMDasaMThANasaMThiyA pannatA / tesi NaM bhaMte! jIvANaM kati lessAo pannattAo? goyamA ! tinni lessAo pannattAo, taM jahA - kaNhalessA nIlalessA kaaulessaa| te NaM bhaMte! jIvA kiM sammaddiTThI, micchAdiTThI, sammAmicchAdiTThI ? goyamA! no sammaddiTThI, micchAdiTThI, no sammAmicchaddiTThI / te NaM bhaMte! jIvA kiM nANI, annANI ? goyamA! no nANI, annANI, niyamaM duannANI, taM jahA -matiannANI ya suyaannANI ya / NaM bhaMte! jIvA kiM maNajogI, vaijogI, kAyajogI? goyamA ! no maNajogI, vaijogI vi, kAyajogI vi| vi| te NaM bhaMte! jIvA kiM sAgArovauttA, aNAgArovauttA ? goyamA ! sAgArovauttA vi, aNAgArovauttA tesi NaM bhaMte! jIvANaM kati sannAo pannattAo? goyamA ! cattAri sannAo pannattAo, taM jahA--AhArasaNNA bhayasaNNA mehuNasaNNA pariggahasaNNA / tesi NaM bhaMte! jIvANaM kati kasAyA pannatA ? goyamA ! cattAri kasAyA pannatA, taM jahA-kohakasAye mANakasAye mAyAkasAye lobhksaaye| tesi NaM bhaMte! jIvANaM kati iMdiyA pannattA? goyamA ! paMca iMdiyA pannattA, taM jahA- sotiMdie cakkhidie jAva phAsiMdie / tesi NaM bhaMte! jIvANaM kati samugdhAyA pannatA ? goyamA ! tao samugdhAyA pannattA, taM jahAveyaNAsamugdhAe kasAyasamugdhAe mAraNaMtiyasamugdhAe / te NaM bhaMte! jIvA kiM sAyAvedagA, asAyAvedagA? goyamA ! sAyAvedagA vi, asAtAvedagA vi / NaM bhaMte! jIvA kiM itthavedagA, purisavedagA, napuMsagavedagA? goyamA! no itthivedagA, no purisavedagA, napuMsagavedagA / puvvkoddii| pannattA / tesi NaM bhaMte! jIvANaM kevatiyaM kAlaM ThitI pannattA? goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM tesi NaM bhaMte! jIvANaM kevatiyA ajjhavasANA pannattA ? goyamA ! asaMkhejjA ajjhavasANA te NaM bhaMte! kiM pasatthA, appasatthA? goyamA ! pasatthA vi, appasatthA vi se NaM bhaMte! 'pajjattAasannipaMceMdiyatirikkhajoNiye' iti kAlao kevaciraM hoi ? goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM puvvakoDI / se NaM bhaMte! `pajjattA asannipaMceMdiyatirikkhajoNie rayaNappabhApuDhavineraie puNaravi pajjattAasannipaMceMdiyatirikkhajoNie' tti kevatiyaM kAlaM sevejjA ?, kevatiyaM kAlaM gatirAgatiM karejjA ? goyamA! bhavAdeseNaM do bhavaggahaNAI; kAlA seNaM jahanneNaM dasa vAsasahassAiM aMtomuhuttamabbhahiyAI, ukkoseNaM paliovamassa asaMkhejjatibhAgaM puvvakoDiabbhahiyaM; evatiyaM kAlaM sevejjA, evatiyaM kAlaM [dIparatnasAgara saMzodhitaH] [417] [5-bhagavaI] Page #419 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-1 gatirAgatiM karejjA / pajjattAasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie jahannakAlaTThitIesu rayaNappabhApuDhavineraiesu uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA ? goyamA ! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNa vi dasavAsasahassaTThitIyesu uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjaMti? evaM sa cceva vattavvatA niravasesA bhANiyavvA jAva aNubaMdhoti / se NaM bhaMte! pajjattAasannipaMceMdiyatirikkhajoNie jahannakAlaTThitIyarayaNappabhApuDhaviNeraie jahannakAla0 puNaravi pajjattAasaNNi jAva gatirAgatiM karejjA ? goyamA ! bhavAdeseNaM do bhavaggahaNAI; kAlAeseNaM jahanneNaM dasavAsasahassAiM aMtomuhuttamabbhahiyAI, ukkoseNaM puvvakoDI dasahiM vAsasahassehiM abbhahiyA, evatiyaM kAlaM sevejjA, evatiyaM kAlaM gatirAgatiM karejjA / pajjattAasanni paMceMdiya tirikkhajoNie NaM bhaMte! je bhavie ukkosakAlaTThitIyesu rataNappabhApuDhavineraiesa uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA ? goyamA ! jahanneNaM paliovamassa asaMkhejjatibhAgaTThitI su uvavajjejjA, ukkoseNa vi paliovamassa asaMkhejjatibhAga TThitIesu uvavajjejjA / te NaM bhaMte! jIvA ? avasesaM taM ceva jAva annubNdho| seNaM! bhaMte pajjatA asannipaMceMdiyatirikkhajoNie ukkosakAlaTThitIya rayaNappabhA-puDhavineraie ukkosa0 puNaravi pajjattA jAva karejjA ? goyamA ! bhavAeseNaM do bhavaggahaNAI; kAlAdeseNaM jahanneNaM paliovamassa asaMkhejjatibhAgaM aMtomuhuttamabbhahiyaM, ukkoseNaM paliovamassa asaMkhejjatibhAgaM puvvakoDiabbhahiyaM; evatiyaM kAlaM sevejjA, evaiyaM kAlaM gatirAgatiM karejjA / jahannakAlaTThitIyapajjattAasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie rayaNappabhA puDhavineraiesu uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA ? goyamA ! jahanneNaM dasavAsa sahassaTThitIesu, ukkoseNaM paliovamassa asaMkhejjatibhAgaTThitIesu uvavajjejjA / te NaM bhaMte! jIvA egasamaeNaM keva0 ? avasesaM taM ceva, NavaraM imAiM tinni NANattAiM AuM ajjhavasANA aNubaMdho y| ThitI jahanneNaM aMtomuhutaM, ukkoseNa vi aMtomuhutaM / tesi NaM bhaMte! jIvANaM kevatiyA ajjhavasANA pannattA ? goyamA ! asaMkhejjA ajjhavasANA pannattA / te NaM bhaMte! kiM pasatthA, appasatthA? goyamA ! no pasatthA, appstthaa| aNubaMdho aNtomuhuttN| sesaM taM ceva / se NaM bhaMte ! jahannakAlaTThitIyapajjattA asannipaMceMdiyarayaNappabhA jAva karejjA ? goyamA ! bhavAeseNaM do bhavaggahaNAI; kAlAdeseNaM jahanneNaM dasavAsasahassAiM aMtomuhutta abbhahiyAiM, ukkoseNaM paliovamassa asaMkhejjatibhAgaM aMtomuhuttamabbhahiyaM, evatiyaM kAlaM sevijjA jAva karejjA | jahannakAlaTThitIyapajjattAasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie jahannakAla TThitIesu rayaNappabhApuDhavineraiesa uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA ? goyamA! jahanneNaM dasavAsasahassaTThitIesa uvavajjejjA, ukkoseNa vi dasavAsasahassaTThitIesu uvavajjejjA / [dIparatnasAgara saMzodhitaH ] [418] [5-bhagavaI] Page #420 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- sattaMsattaM- , uddeso-1 te NaM bhaMte! jiivaa0| sesaM taM cev| tAI ceva tinni NANattAI jAva se NaM bhaMte! jahannakAlaTThitIyapajjatA jAva joNie jahannakAlaThThitIyarayaNappabhApuDhavi0 puNaravi jAva bhavAeseNaM do bhavaggahaNAiM; kAlAeseNaM jahanneNaM dasavAsasahassAiM aMtomuttamabbhahiyAI, ukkoseNa vi dasavAsasahassAiM aMtomuttamabbhahiyAiM; evaiyaM kAlaM sevejjA jAva krejjaa| jahannakAlaThThitIyapajjattA jAva tirikkhajoNie NaM bhaMte! je bhavie ukkosakAlaThThitIesu rayaNappabhApuDhavineraiesu uvavajjitae se NaM bhaMte! kevatikAlaThThitIesu uvavajjejjA? goyamA! jahanneNaM paliovamassa asaMkhejjatibhAgaTThitIesu uvavajjejjA, ukkoseNa vi paliovamassa asaMkhejjatibhAgahitIesu uvvjjejjaa| te NaM bhaMte! jIvA0? avasesaM taM cev| tAI ceva tinni nANattAI jAva se NaM bhaMte! jahannakAlaThThitIyapajjatA jAva tirikkhajoNie ukkosakAlaThThitIyarayaNa jAva karejjA? goyamA! bhavAeseNaM do bhavaggahaNAiM; kAlAeseNaM jahanneNaM paliovamassa asaMkhejjatibhAgaM aMtomuhattamabbhahiyaM, ukkoseNa vi paliovamassa asaMkhejjatibhAgaM aMtomuhattamabbhahiyaM; evatiyaM kAlaM jAva karejjA / ukkosakAlaTThitIyapajjattAasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie rayaNappabhApuDhavineraies uvavajjittae se NaM bhaMte! kevatikAla jAva uvavajjejjA? goyamA! jahanneNaM dasavAsasahassahitIesu, ukkoseNaM paliovamassa asaMkhejjatibhAga jAva uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM0? avasesaM jaheva ohiyagamae taheva aNugaMtavvaM, navaraM imAI donni nANatAiM-ThitI jahanneNaM puvvakoDI, ukkoseNa vi puvvkoddii| evaM aNubaMdho vi| avasesaM taM cev| se NaM bhaMte! ukkosakAlaThThitIyapajjattAasanni jAva tirikkhajoNie rataNappabhA0 bhavAeseNaM do bhavaggahaNAiM; kAlAeseNaM jahanneNaM puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM paliovamassa asaMkhejjaibhAgaM puvvakoDIe abbhahiyaM; evatiyaM jAva krejjaa| ukkosakAlaThThitIyapajjattAtirikkhajoNie NaM bhaMte! je bhavie jahannakAlaThThitIesa rayaNa jAva uvavajjittae se NaM bhaMte! kevati0 jAva uvavajjejjA? goyamA! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNa vi dasavAsasahassaTThitIesu uvvjjejjaa| te NaM bhaMte!0? sesaM taM ceva jahA sattamagame jAva se NaM bhaMte! ukkosakAlaTThItI0 jAva tirikkhajoNie jahannakAlaThThitIyarayaNappabhA0 jAva karejjA? goyamA! bhavAeseNaM do bhavaggahaNAiM; kAlAeseNaM jahanneNaM puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNa vi puvvakoDI dasahiM vAsasahassehiM abbhahiyA; evatiyaM jAva krejjaa| ukkosakAlaTThitIyapajjattA0 jAva tirikkhajoNie NaM bhaMte ! je bhavie ukkosakAlaTThitIesu rayaNa jAva uvavajjittae se NaM bhaMte! kevatikAla0 jAva uvavajjejjA? goyamA! jahanneNaM paliovamassa asaMkhajjatibhAgaThitIesa, ukkoseNa vi paliovamassa asaMkhejjatibhAgaThitIesa uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM0? sesaM jahA sattamagamae jAva-- se NaM bhaMte! ukkosakAlaTThitIyapajjattA0 jAva tirikkhajoNie ukkosakAlaThThitIya [dIparatnasAgara saMzodhitaH] [419] [5-bhagavaI Page #421 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-1 rayaNappabha0 jAva karejjA ? goyamA ! bhavAeseNaM do bhavaggahaNAiM; kAlAeseNaM jahanneNaM paliovamassa asaMkhejjatibhAgaM puvvakoDIe abbhahiyaM, ukkoseNa vi paliovamassa asaMkhejjatibhAgaM puvvakoDimabbhahiyaM; evatiyaM kAlaM sevejjA jAva krejjaa| evaM ee ohiyA tiNNi gamagA, jahannakAlaTThitIesu tinni gamagA, ukkosakAlaTThitIesu tinni gamagA; savvete nava gamA bhvNti| [839]jadi sannipaMceMdiyatirikkhajoNiehiMto uvavajjati kiM saMkhejjavAsAThayasannipaMceMdiya tirikkhajoNiehiMto uvavajjati, asaMkhejjavAsAThayasannipaMceMdiyatirikkha0 jAva uvavajjaMti? goyamA! saMkhejjavAsAuyasaNNipaMceMdiya0 jAva uvavajjaMti, no asaMkhejjavAsAThaya0 jAva uvvjjNti| jadi saMkhejjavAsAuyasannipaMceMdiya jAva uvavajjaMti kiM jalacarehiMto uvavajjaMti?0 pucchaa| goyamA ! jalacarehiMto uvavajjati jahA asannI jAva pajjattaehiMto uvavajjaMti, no apajjataehito uvavajjati / pajjattAsaMkhejjavAsAuyasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie neraiesu uvavajjittae se NaM bhaMte! katisu puDhavIsu uvavajjejjA? goyamA! sattasu puDhavIsu uvavajjejjA, taM jahA-- rayaNappabhAe jAva ahesttmaae| pajjattAsaMkhejjavAsAuyasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie rayaNappabhapuDhavi neraiesu uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA? goyamA! jahanneNaM dasavAsasahassadvitIesu, ukkoseNa sAgarovamadvitIesu uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjati? jaheva asnnii| tesi NaM bhaMte! jIvANaM sarIragA kiMsaMghayaNI pannatA? goyamA! chavvihasaMghayaNI pannatA, taM jahA--vairosabhanArAyasaMghayaNI usabhanArAyasaMghayaNI jAva sevaasNghynnii| sarIrogAhaNA jaheva asnniinnN| tesi NaM bhaMte! jIvANaM sarIragA kiMsaMThiyA pannatA? goyamA! chavvihasaMThiyA pannattA, taM jahAsamacaturaMsa0 naggoha0 jAva huNddaa0| tesi NaM bhaMte! jIvANaM kati lessAo pannatAo? goyamA! challesAo pannatAo, taM jahA-- kaNhalessA jAva sukklessaa| diTThI tivihA vi| tinni nANA, tinni annANA bhynnaae| jogo tiviho vi| sesaM jahA asaNNINaM jAva annubNdho| navaraM paMca samugghAyA aadillgaa| vedo tiviho vi, avasesaM taM ceva jAva se NaM bhaMte ! pajjattAsaMkhejjavAsAThaya jAva tirikkhajoNie rayaNappabha|0 jAva karejjA ? goyamA! bhavAdeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaii| kAlAeseNaM jahanneNaM dasavAsasahassAiM aMtomuttamabbhahiyAI, ukkoseNaM cattAri sAgarovamAiM carahiM puvvakoDIhiM abbhhiyaaii| evatiyaM kAlaM sevejjA jAva krejjaa|| pajjattAsaMkhejja jAva je bhavie jahannakAla jAva se NaM bhaMte! kevatikAlaThThitIesa uvavajjejjA? goyamA! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNa vi dasavAsasahassaTThitIesu jAva uvvjjejjaa| [dIparatnasAgara saMzodhitaH] [420] [5-bhagavaI Page #422 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-1 te NaM bhaMte! jIvA0 evaM so ceva paDhamagamao niravaseso neyavvo jAva kAlAdeseNaM jahanneNaM dasavAsasahassAiM aMtomuttamabbhahiyAiM ukkoseNaM cattAri puvvakoDIo cattAlIsAe vAsasahassehiM abbhahiyAo; evatiyaM kAlaM sevejjaa0| so ceva ukkosakAlaThThitIesu uvavanno, jahanneNaM sAgarovamaTThItIesa, ukkoseNa vi sAgarovamaTThitIesu uvvjjejjaa| avaseso parimANAdIo bhavAdesapajjavasANo so ceva paDhamagamo neyavvo jAva kAlAeseNaM jahanneNaM sAgarovamaM aMtomuttamabbhahiyaM, ukkoseNaM cattAri sAgarovamAI caThahiM puvvakoDIhiM abbhahiyAiM; evatiyaM kAlaM sevijjaa0| jahannakAlaTThitIyapajjattAsaMkhejjavAsAuyasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie rayaNappabhapuDhavi jAva uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA? goyamA! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNaM sAgarovamaTThitIesu uvvjjejjaa| te NaM bhaMte! jIvA0? avaseso so ceva gmo| navaraM imAI aTTha NANatAiM-sarIrogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM dhnnupuhttN| lessAo tiNNi aadillaao| no sammaddiTThI, micchaddiTThI, no smmaamicchaaditttthii| do annANA nniymN| samagghAyA AdillA tinni| AUM, ajjhavasANA, aNubaMdho ya jaheva asnniinnN| avasesaM jahA paDhame gamae jAva kAlAdeseNaM jahanneNaM dasavAsa sahassAI aMtomuttamabbhahiyAiM; ukkoseNaM cattAri sAgarovamAI caThahiM aMtomuttehiM abbhahiyAiM; evatiyaM kAlaM jAva krejjaa| so ceva jahannakAlaTThitIesu uvavanno, jahanneNaM dasavAsasahassaTThitIesu, ukkoseNa vi dasavAsasahassadvitIesu uvvjjejjaa| te NaM bhaMte!0? evaM so ceva cauttho gamao niravaseso bhANiyavvo jAva kAlAeseNaM jahanneNaM dasavAsasahassAiM aMtomuttamabbhahiyAI, ukkoseNaM cattAlIsaM vAsasahassAI cahiM aMtomuhattehiM abbhahiyAI; evatiyaM jAva krejjaa| so cceva ukkosakAlaTThitIesu uvavanno, jahanneNaM sAgarovamaTThitIesu uvavajjejjA, ukkoseNa vi sAgarovamaTTitIesu uvvjjejjaa| te NaM bhaMte!0 evaM so ceva cauttho gamao niravaseso bhANiyavvo jAva kAlAdeseNaM jahanneNaM sAgarovamaM aMtomuhattamabbhahiyaM, ukkoseNaM cattAri sAgarovamAI caThahiM aMtomuttehiM abbhahiyAI; evatiyaM jAva krejjaa| ukkosakAlaThThitIya-pajjatAsaMkhejjavAsA0 jAva tirikkhajoNie NaM bhaMte ! jAva rayaNappabhApuDhavineraiesu uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA? goyamA! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNaM sAgarovamaTTitIesu uvvjjejjaa| te NaM bhaMte! jIvA? avaseso parimANAdIo bhavAdesapajjavasANo etesiM ceva paDhamagamao Netavvo, navaraM ThitI jahanneNaM puvvakoDI, ukkoseNa vi puvvkoddii| evaM aNubaMdho vi| sesaM taM cev| kAlAdeseNaM jahanneNaM puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM cattAri sAgarovamAI caThahiM puvvakoDIhiM abbhayAhiiM; evatiyaM kAlaM jAva krejjaa| so ceva jahannakAlaThitIesa uvavanno, jahanneNaM dasavAsasahassadruitIesa, ukkoseNa vi dasavAsasahassaTThitIesu uvvjjejjaa| [dIparatnasAgara saMzodhitaH] [421] [5-bhagavaI Page #423 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-1 te NaM bhaMte! jIvA0? so ceva sattamo gamao niravaseso bhANiyavvo jAva bhavAdeso ti| kAlAdeseNaM jahanneNaM puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM cattAri puvvakoDIo cattAlIsAe vAsasahassehiM abbhahiAo; evatiyaM jAva krejjaa| ukkosakAlaThitIyapajjatA jAva tirikkhajoNie NaM bhaMte! je bhavie ukkosakAlaThitIya jAva uvavajjittae se NaM bhaMte! kevatikAlaThThitIesa uvavajjejjA? goyamA! jahanneNaM sAgarovamaTTitIesa, ukkoseNa vi sAgarovamaTTitIesu uvvjjejjaa| te NaM bhaMte! jIvA0? so ceva sattamagamao niravaseso bhANiyavvo jAva bhavAdeso ti| kAlAdeseNaM jahanneNaM sAgarovamaM puvvakoDIe abbhahiyaM, ukkoseNaM cattAri sAgarovamAiM carahiM puvvakoDIhiM abbhahiyAiM; evaiyaM jAva krejjaa| evaM ete nava gamagA ukkhevanikkhevao navasa vi jaheva asnniinnN| [840] pajjattA-saMkhejja-vAsAuya-saNNipaMciMdiya-tirikkhajoNie NaM bhaMte ! je bhavie sakkarappabhAe puDhavIe Neraiesu uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA? goyamA! jahanneNaM sAgarovamaTTitIesu, ukkoseNaM tisAgarovamaTTitIesu uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM0? evaM ja cceva rayaNappabhAe uvavajjaMtagassa laddhI sa cceva niravasesA bhANiyavvA jAva bhavAdeso ti| kAlAdeseNaM jahanneNaM sAgarovamaM aMtomuhattamabbhahiyaM, ukkoseNaM bArasa sAgarovamAiM cauhiM puvvakoDIhiM abbhahiyAiM; evatiyaM jAva krejjaa| ___ evaM rayaNappabhapuDhavigamagasarisA nava vi gamagA bhANiyavvA, navaraM savvagamaesu vi neraiyaTThitI-saMvehesu sAgarovamA bhaannitvvaa| evaM jAva chaThThapuDhavi ti, NavaraM neraiyaThitI jA jattha puDhavIe jahannukkosiyA sA teNaM ceva kameNaM caugguNA kAyavvA, vAluyappabhAe aTThAvIsaM sAgarovamA caugguNiyA bhavaMti, paMkappabhAe cattAlIsaM, dhUmappabhAe aTThasaLiM, tamAe atttthaasiiti| saMghayaNAI vAluyappabhAe paMcavihasaMghayaNI, taM jahA-- vairosabhanArAya jAva khiiliyaasNghynnii| paMkappabhAe ctthvvihsNghynnii| dhUmappabhAe tivihsNghynnii| tamAe vihasaMghayaNI, taM jahA--vairosabhanArAyasaMghayaNI ya usabhanArAyasaMghayaNI y| sesaM taM cev| pajjattAsaMkhejjavAsAuya jAva tirikkhajoNie NaM bhaMte! je bhavie ahesattamapuDhavineraies uvavajjittae se NaM bhaMte! kevatikAlaThThitIesa uvavajjejjA? goyamA! jahanneNaM bAvIsasAgarovamaTTitIesa, ukkoseNaM tettIsasAgarovamaTTitIesu uvvjjejjaa| te NaM bhaMte! jIvA0? evaM jaheva rayaNapapbhAe Nava gamakA, laddhI vi sa cceva; NavaraM vairosabhanArAyasaMghayaNI, itthivedagA na uvvjjti| sesaM taM ceva jAva aNubaMdho ti| saMveho bhavAeseNaM jahanneNaM tiNNi bhavaggahaNAI, ukkoseNaM satta bhavaggahaNAiM; kAlAeseNaM jahanneNaM bAvIsaM sAgarovamAI dohiM aMtomuhattehiM abbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAI cahiM puvvakoDIhiM abbhahiyAiM; evatiyaM jAva karejjA / so ceva jahannakAlaThThitIesu uvavanno, sa cceva vattavvayA jAva bhavAdeso ti| kAlAeseNaM jahanneNaM, kAlAdeso vi taheva jAva carahiM puvvakoDIhiM abbhahiyAiM; evatiyaM jAva krejjaa| so ceva ukkosakAlaThThitIesa uvavanno, sa cceva laddhI jAva aNubaMdho ti, bhavAeseNaM [dIparatnasAgara saMzodhitaH] [422] [5-bhagavaI Page #424 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- sattaMsattaM- , uddeso-1 jahanneNaM tinni bhavaggahaNAI, ukkoseNaM paMca bhavaggahaNAiM; kAlAeseNaM jahanneNaM tettIsaM sAgarovamAI dohiM aMtomahattehiM abbhahiyAI, ukkoseNaM chAvaThiM sAgarovamAiM tihiM pavvakoDIhiM abbhahiyAI evatiyaM jAva krejjaa| so ceva jahannakAlaThThitIo jAo, sa cceva rayaNappabhapuDhavijahannakAlaTThitIyavattavvatA bhANiyavvA jAva bhavAdeso ti| navaraM paDhamaM saMghayaNaM; no itthivedagA; bhavAeseNaM jahanneNaM tinni bhavaggahaNAI, ukkoseNaM sattabhavaggahaNAiM; kAlAeseNaM jahanneNaM bAvIsaM sAgarovamAI dohiM aMtomuttehiM abbhahiyAI, ukkoseNaM chAvaThiM sAgarovamAiM carahiM aMtomuttehiM abbhahiyAiM; evatiyaM jAva krejjaa| so ceva jahannakAlaThThitIesu uvavanno, evaM so ceva cautthagamao niravaseso bhANiyavvo jAva kAlAdeso ti| so ceva ukkosakAlaThitIesa uvavanno, sa cceva laddhI jAva aNubaMdho ti| bhavAeseNaM jahanneNaM tinni bhavaggahaNAI, ukkoseNaM paMca bhvgghnnaaiN| kAlAeseNaM jahanneNaM tettIsaM sAgarovamAiM dohiM aMtomuhattehiM abbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAiM tihiM aMtomuhattehiM abbhahiyAI, evatiyaM kAlaM jAva krejjaa| so ceva appaNA ukkosakAlaThThitIo jAo, jahanneNaM bAvIsasAgarovamaTTitIesa, ukkoseNaM tetIsasAgarovamaTThitIesu uvvjjejjaa| te NaM bhaMte!0? avasesA sa cceva sattamapuDhavipaDhamagamagavattavvayA bhANiyavvA jAva bhavAdeso ti, navaraM ThitI aNubaMdho ya jahanneNaM pavvakoDI, ukkoseNa vi pvvkoddii| sesaM taM cev| kAlAesepa jahanneNaM bAvIsaM sAgarovamAI dohiM puvvakoDIhiM abbhahiyAiM, ukkoseNaM chAvaLiM sAgarovamAiM caThahiM puvvakoDIhiM abbhahiyAI,evatiyaM jAva krejjaa| so ceva jahannakAlaTThitIesu uvavanno, sa cceva laddhI, saMveho vi taheva stmgmgsriso| so ceva ukkosakAlachitIesu uvavanno, esA ceva laddhI jAva aNubaMdho ti| bhavAeseNaM jahanneNaM tinni bhavaggahaNAI, ukkoseNaM paMca bhvgghnnaaiN| kAlAeseNaM jahanneNaM tetIsaM sAgarovamAI dohiM puvvakoDIhiM abbhahiyAiM, ukkoseNaM chAvaLiM sAgarovamAI tihiM puvvakoDIhiM abbhahiyAI, evati sevejjA jAva krejjaa| [841] jai maNussehiMto uvavajjati kiM sannimaNussehiMto uvavajjaMti, asannimaNussehiMto uvavajjati? goyamA! sannimaNussehiMto uvavajjaMti, no asannimaNussehiMto uvvjjti| jati sannimaNussehiMto uvavajjaMti kiM saMkhejjavAsAuyasannimaNussehiMto uvavajjati asaM khejjavA0 jAva uvavajjati? goyamA! saMkhejjavAsAThayasannimaNu0, no asaMkhejjavAsAuya jAva uvvjjNti| jadi saMkhejjavAsA0 jAva uvavajjati kiM pajjattAsaMkhejjavAsAThaya0, apajjattAsaMkhejjavAsAThaya0? goyamA! pajjattAsaMkhejjavAsAuya0, no apajjattAsaMkhejjavAsAThaya0 jAva uvvjjNti| pajjattAsaMkhejjavAsAuyasaNNimaNusse NaM bhaMte! je bhavie neraiesu uvavajjittae se NaM bhaMte! katisu puDhavIsu uvavajjejjA? goyamA! sattasu puDhavIsu uvavajjejjA, taM jahA-rayaNappabhAe jAva ahesttmaae| pajjatA-saMkhejjavAsAThaya-sannimaNusse NaM bhaMte ! je bhavie rataNappabhapuDhavi-neraies [dIparatnasAgara saMzodhitaH] [423] [5-bhagavaI] Page #425 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-1 uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA ? goyamA ! jahaNNeNaM dasavAsasahassaTThitIesu, ukkoseNaM sAgarovamaTThitIesu uvavajjejjA / te NaM bhaMte! jIvA egasamaeNaM kevaiyA uvavajjaMti ? goyamA ! jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA uvavajjaMti / saMghayaNA cha / sarIrogAhaNA jahanneNaM aMgulapuhattaM, ukkoseNaM paMca dhaNusayAI / evaM sesaM jahA sannipaMceMdiyatirikkhajoNiyANaM jAva bhavAdeso tti, navaraM cattAri nANA, tinni annANA bhayaNAe, cha samugdhAyA kevalivajjA; ThitI aNubaMdho ya jahanneNaM mAsapuhattaM, ukkoseNaM puvvkoddii| sesaM taM cev| kAlAeseNaM jahanneNaM dasa vAsasahassAiM mAsapuhattamabbhahiyAI, ukkoseNaM cattAri sAgarovamAiM calahiM puvvakoDIhiM abbhahiyAiM, evatiyaM jAva karejjA / so ceva jahannakAlaTThitIesu uvavanno, esA ceva vattavvayA, navaraM kAlAdeseNaM jahanneNaM dasa vAsasahassAiM mAsapuhattamabbhahiyAI, ukkoseNaM cattAri puvvakoDIo cattAlIsAe vAsasahassehiM abbhahiyAo, evatiyaM0 / so ceva ukkosakAlaTThitIesu uvavanno, esA ceva vattavvatA, navaraM kAlAeseNaM jahanneNaM sAgarovamaM mAsapuhattamabbhahiyaM, ukkoseNaM cattAri sAgarovamAiM cauhiM puvvakoDIhiM abbhahiyAI, evatiyaM jAva karejjA / so ceva appaNA jahannakAlaTThitIo jAo, esA ceva vattavvatA, navaraM imAI paMca nANattAiM-sarIrogAhaNA jahanneNaM aMgulapuhattaM, ukkoseNa vi aMgulapuhataM 1, tinni nANA, tinni annANA bhayaNAe 2, paMca samugghAyA AdillA 3, ThitI 4 aNubaMdho 5 ya jahanneNaM mAsapuhattaM, ukkoseNa vi mAsapuhataM / sesaM taM ceva jAva bhavAdeso tti / kAlAdeseNaM jahanneNaM dasa vAsasahassAiM mAsapuhattamabbhahiyAiM, ukkoseNaM cattAri sAgarovamAiM cauhiM mAsapuhattehiM abbhahiyAI, evatiyaM jAva karejjA / so ceva jahannakAlaTThitIesu uvavanno, esA ceva vattavvayA cautthagamagasarisA, navaraM kAlAeseNaM jahanneNaM dasa vAsasahassAiM mAsapuhattamabbhahiyAI, ukkoseNaM cattAlIsaM vAsasahassAiM cauhiM mAsaputehiM abbhahiyAI, evatiyaM jAva karejjA / so ceva ukkosakAlaTThitIesa uvavanno, esa ceva gamago, navaraM kAlAeseNaM jahanneNaM sAgarovamaM mAsapuhattamabbhahiyaM, ukkoseNaM cattAri sAgarovamAiM cauhiM mAsapuhatehiM abbhahiyAI, evatiyaM jAva karejjA / so ceva appaNA ukkosakAlaTThitIo jAto, so ceva paDhamagamao netavvo, navaraM sarIrogAhaNA jahanneNaM paMca dhaNusayAI, ukkoseNa vi paMca dhaNusayAiM; ThitI jahanneNaM puvvakoDI, ukkoseNa vi puvvakoDI; evaM aNubaMdho vi, kAlAeseNaM jahanneNaM puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkose cattAri sAgarovamAiM cauhiM puvvakoDIhiM abbhahiyAI, evatiyaM kAlaM jAva karejjA / so ceva jahannakAlaTThitIesu uvavanno, sa cceva sattamagamagavattavvayA, navaraM kAlAeseNaM jahanneNaM puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM cattAri puvvakoDIo cattAlIsAe vAsasahassehiM abbhahiyAo, evatiyaM kAlaM jAva karejjA / so ceva ukkosakAlaTThitIesu uvavanno, sA ceva sattamagamagavattavvayA, navaraM kAlAeseNaM jahanneNaM sAgarovamaM puvvakoDIe abbhahiyaM, ukkoseNaM cattAri sAgarovamAiM cauhiM puvvakoDIhiM abbhahiyAI, [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [424] Page #426 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-1 evatiyaM kAlaM sevejjA jAva krejjaa| [842] pajjattasaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie sakkarappabhAe puDhavIe neraiesu jAva uvavajjittae se NaM bhaMte! kevati jAva uvavajjejjA? goyamA! jahanneNaM sAgarovamaTTitIesa, ukkoseNaM tisAgarovamaThitIesa uvvjjejjaa| te NaM bhaMte!0? evaM so ceva rayaNappabhapuDhavigamao neyavvo, navaraM sarIrogAhaNA jahanneNaM rayaNipuhattaM, ukkoseNaM paMca dhaNusayAiM; ThitI jahanneNaM vAsapuhattaM, ukkoseNaM puvvakoDI; evaM aNubaMdho vi| sesaM taM ceva jAva bhavAdeso ti; kAlAeseNaM jahanneNaM sAgarovamaM vAsapuhattamabbhahiyaM, ukkoseNaM bArasa sAgarovamAI caThahiM puvvakoDIhiM abbhahiyAiM, evatiyaM jAva krejjaa| evaM esA ohiesu tisu gamaesu maNUsassa laddhI, nANattaM neraiyaTThitiM kAlAeseNaM saMvehaM ca jaannejjaa| so ceva appaNA jahannakAlaThThitIo jAo, tassa vi tisu gamaesu esA ceva laddhI; navaraM sarIrogAhaNA jahanneNaM rayaNi hattaM, ukkoseNa vi rayaNi hattaM; ThitI jahanneNaM vAsapuhataM, ukkoseNa vi vAsapuhattaM; evaM aNubaMdho vi| sesaM jahA ohiyaannN| saMveho uvajuMjiUNa bhaanniyvvo| so ceva appaNA ukkosakAlaTThitIo jAo, tassa vi tisu vi gamaesu imaM NANattaM-- sarIrogAhaNA jahanneNaM paMca dhaNusayAI, ukkoseNa vi paMca dhaNusayAiM; ThitI jahanneNaM puvvakoDI, ukkoseNa vi puvvakoDI; evaM aNubaMdho vi| sesaM jahA paDhamagamae, navaraM neraiyaThitiM kAyasaMvehaM ca jaannejjaa| evaM jAva chaThThapuDhavI, navaraM taccAe ADhavettA ekkekkaM saMghayaNaM parihAyati jaheva tirikkhajoNiyANaM; kAlAdeso vi taheva, navaraM maNussaTThitI jaanniyvvaa| pajjattasaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie ahesattamapuDhavineraiesu uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA? goyamA! jahanneNaM bAvIsasAgarovamaTTitIesu, ukkoseNaM tettIsasAgarovamaTTitIesa uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM0? avaseso so ceva sakkarappabhApuDhavigamao neyavvo, navaraM paDhama saMghayaNaM, itthivedagA na uvvjjNti| sesaM taM ceva jAva aNubaMdho ti| bhavAdeseNaM do bhavaggahaNAiM; kAlAdeseNaM jahanneNaM bAvIsaM sAgarovamAI vAsapuhattamabbhahiyAI, ukkoseNaM tetIsaM sAgarovamAiM puvvakoDIe abbhahiyAI, evatiyaM jAva krejjaa| so ceva jahannakAlaThThitIesu uvavanno, esA ceva vattavvayA, navaraM neraiyaTThitiM saMvehaM ca jaannejjaa| so ceva ukkosakAlaTThitIesu uvavanno, esA ceva vattavvayA, navaraM saMvehaM jaannejjaa| so ceva appaNA jahannakAlaThThitIo jAo, tassa vi tisu vi gamaesu esA ceva vattavvayA, navaraM sarIrogAhaNA jahanneNaM rayaNipuhattaM, ukkoseNa vi rayaNipuhattaM, ThitI jahanneNaM vAsapuhattaM, ukkoseNa vi vAsapuhattaM; evaM aNubaMdho vi; saMveho uvajuMjiUNa bhaanniyvvo| so ceva appaNA ukkosakAlaTThitIo jAo, tassa vi tisu vi gamaesa esA ceva vattavvayA, navaraM sarIrogAhaNA jahanneNaM paMca dhaNusayAI, ukkoseNa vi paMca dhaNusayAiM; ThitI jahanneNaM puvvakoDI, ukkoseNa vi puvvakoDI; evaM aNubaMdho vi| navasu vi eesu gamaesu neraiyaTThiti saMvehaM ca [dIparatnasAgara saMzodhitaH] [425] [5-bhagavaI] Page #427 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- sattaMsattaM- , uddeso-1 jaannejjaa| savvattha bhavaggahaNAI donni jAva navamagamae kAlAdeseNaM jahanneNaM tettIsaM sAgarovamAI puvvakoDIe abbhahiyAI, ukkoseNa vi tetIsaM sAgarovamAI puvvakoDIe abbhahiyAiM, evatiyaM kAlaM sevejjA, evatiyaM kAlaM gatirAgatiM krejjaa| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| cavIsaime sate padamo uddeso samato. 0biio uddeso [843] rAyagihe jAva evaM vayAsi-- asurakumArA NaM bhaMte! kaohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti, tiri-maNu-devehito uvavajjaMti? goyamA! No NeratiehiMto uvavajjaMti, tirikkhajoNiehiMto uvavajjaMti, maNussehito uvavajjaMti, no devehiMto uvvjjNti| evaM jaheva neraiyauddesae jAva pajjattAasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie asurakumAresu uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjejjA? goyamA! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNaM paliovamassa asaMkhejjatibhAgakAlaTThitIesu uvvjjejjaa| te NaM bhaMte! jIvA0? evaM rayaNappabhAgamagasarisA nava vi gamA bhANiyavvA, navaraM jAhe appaNA jahannakAlaThThitIyo bhavati tAhe ajjhavasANA pasatthA, no appasatthA tisu vi gmesu| avasesaM taM cev| jadi sannipaMceMdiyatirikkhajoNiehiMto uvavajjaMti kiM saMkhejjavAsAuyasanni jAva uvavajjaMti, asaMkhejjavAsAThaya jAva uvavajjaMti? goyamA! saMkhejjavAsAThaya jAva uvavajjaMti, asaMkhejjavAsAuya jAva uvvjjNti| asaMkhejjavAsAThayasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie asurakumAresu uvavajjittae se NaM bhaMte! kevatikAlahitIesu uvavajjejjA? goyamA! jahanneNaM dasavAsasahassadvitIesu uvavajjejjA, ukkoseNaM tipaliovamaTThitIesu uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM0 pucchaa| goyamA! jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA uvvjjNti| vyrosbhnaaraaysNghynnii| ogAhaNA jahanneNaM dhaNupuhattaM, ukkoseNaM chggaatthyaaiN| samacaTharaMsasaMThANasaMThiyA pnntaa| cattAri lessAo aadillaao| no sammaddiTThI, micchAdiTThI, no smmaamicchaaditttthii| no nANI, annANI, niyamaM duaNNANI, taM jahA--matiannANI, suyaannANI y| jogo tiviho vi| uvayogo daviho vi| cattAri snnnnaao| cattAri ksaayaa| paMca iNdiyaa| tinni samugghAyA aadillgaa| samohayA vi maraMti, asamohayA vi mrNti| veyaNA vihA vi| itthivedagA vi, purisavedagA vi, no npuNsgvedgaa| ThitI jahanneNaM sAtiregA puvvakoDI, ukkoseNaM tinni pliovmaaiN| ajjhavasANA pasatthA vi appasatthA vi| aNubaMdho jaheva tthitii| kAyasaMveho bhavAeseNaM do bhavaggahaNAiM; kAlAeseNaM jahanneNaM sAtiregA puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM chappaliovamAI, evatiyaM jAva krejjaa| so ceva jahannakAlaTThitIesu uvavanno, esA ceva vattavvayA, navaraM asurakumAraThThiti saMvehaM ca jaannejjaa| jA [dIparatnasAgara saMzodhitaH] [426] [5-bhagavaI Page #428 -------------------------------------------------------------------------- ________________ sataM-24, vaggo - ,sattaMsataM- , uddeso-2 kAla so ceva ukkosakAlaTThitIesu uvavanno, jahanneNaM tipaliovamaTThitIesu, ukkoseNa vi tipaliovamaTTitIesu uvvjjejjaa| esA ceva vattavvayA, navaraM ThitI se jahanneNaM tiNNi paliovamAiM, ukkoseNa vi tinni pliovmaaiN| evaM aNubaMdho vi, kAlAeseNaM jahanneNaM chappaliovamAiM, ukkoseNa vi chappaliovamAI, evatiyaM sesaM taM cev| so ceva appaNA jahannakAlaThThitIo jAo, jahanneNaM dasavAsasahassadruitIes, ukkoseNaM sAtiregapuvvakoDiAThaesu uvvjjejjaa| te NaM bhaMte!0? avasesaM taM ceva jAva bhavAeso ti, navaraM ogAhaNA jahanneNaM dhaNupuhattaM, ukkoseNaM sAtiregaM dhnnushssN| ThitI jahanneNaM sAtiregA puvvakoDI, ukkoseNa vi sAtiregA puvvakoDI, evaM aNubaMdho vi| kAlAeseNaM jahanneNaM sAtiregA puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM sAtiregAo do puvvakoDIo, evtiyN0| so ceva appaNA jahannakAlaTThitIesu uvavanno, esA ceva vattavvayA, navaraM asurakumAraTThitiM saMvehaM ca jaannejjaa| so ceva ukkosakAlaTThitIesu uvavanno, jahanneNaM sAtiregapuvakoDiAuesu, ukkoseNa vi tiregapuvvakoDiAThaesu uvvjjejjaa| sesaM taM ceva, navaraM kAlAeseNaM jahanneNaM sAtiregAo do puvvakoDIo, ukkoseNa vi sAtirogAo do puvvakoDIo, evatiyaM kAlaM sevejjA0I.. so ceva appaNA ukkosakAlaThThitIo jAo, so ceva paDhamagamao bhANiyavvo, navaraM ThitI jahanneNaM tinni paliovamAiM, ukkoseNa vi tinni pliovmaaiN| evaM aNubaMdho vi| kAlAeseNaM jahanneNaM tinni paliovamAiM dasahiM vAsasahassehiM abbhahiyAI, ukkoseNaM cha palitovamAiM, evatiyaM0 so ceva jahannakAlaThThitIesu uvavanno, esA ceva vattavvayA, navaraM asurakumAraThThiti saMvehaM ca jaannijjaa| so ceva ukkosakAlaThThitIesu uvavanno, jahanneNaM tipaliovamaM, ukkoseNa vi tipliovmN| esA ceva vattavvayA, navaraM kAlAeseNaM jahanneNaM chappaliovamAiM, ukkoseNa vi chappaliovamAiM, evtiyN0| jati saMkhejjavAsAuyasannipaMceMdiyA jAva uvavajjaMti kiM jalacara evaM jAva pajjatAsaMkhejja vAsAuya-sannipaMceMdiya-tirikkhajoNie NaM bhaMte! je bhavie asurakumAresu uvavajjittae se NaM bhaMte! kevatikAlaThThitIesa uvavajjejjA? goyamA! jahanneNaM dasavAsasahassadruitIes, ukkoseNaM sAtirega sAgarovamaTTitIesa uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM0? evaM eesiM rayaNappabhapuDhavigamagasarisA nava gamagA neyavvA, navaraM jAhe appaNA jahannakAlaTThitIyo bhavati tAhe tisu vi gamaesu imaM nANataM--cattAri lessAo; ajjhavasANA pasatthA, no appstthaa| sesaM taM cev| saMveho sAtiregeNa sAgarovameNa kaayvvo| jadi maNussehiMto uvavajjati kiM sannimaNussehiMto, asannimaNussehiMto? goyamA! sannimaNussehito, no asannimaNussehiMto uvvjjNti| jadi sannimaNussehiMto uvavajjati kiM saMkhejjavAsAuyasannimaNussehiMto uvavajjaMti, [dIparatnasAgara saMzodhitaH] [427] [5-bhagavaI Page #429 -------------------------------------------------------------------------- ________________ sataM-24, vaggo - ,sattaMsataM- , uddeso-2 asaMkhejja-vAsAuyasannimaNussehiMto uvavajjaMti? goyamA! saMkhejjavAsAThaya0 jAva uvavajjaMti, asaMkhejjavAsAThaya0 jAva uvvjjNti| asaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie asurakumAresu uvavajjittae se NaM bhaMte! kevatikAlaThThitIesa uvavajjejjA? goyamA! jahanneNaM dasavAsasahassadruitIesa, ukkoseNaM tipaliovamaTTitIesu uvvjjejjaa| evaM asaMkhejjavAsAThayatirikkhajoNiyasarisA AdillA tinni gamagA neyavvA, navaraM sarIrogAhaNA paDhama-bitiesu gamaesu jahanneNaM sAtiregAiM paMca dhaNusayAI, ukkoseNaM tinni gaauyaaiN| sesaM taM cev| tatiyagame ogAhaNA jahanneNaM tinni gAuyAI, ukkoseNa vi tiNNi gaauyaaiN| sesaM jaheva tirikkhjonniyaannN| so ceva appaNA jahannakAlaThThitIo jAo, tassa vi jahannakAlaThitIya tirikkhajoNiyasarisA tinni gamagA bhANiyavvA, navaraM sarIrogAhaNA tisu vi gamaesa jahanneNaM sAtiregAiM paMca dhaNusayAI, ukkoseNa vi sAtiregAiM paMca dhnnsyaaiN| sesaM taM cev| so ceva appaNA ukkosakAlachitIo jAo, tassa vi te ceva pacchillagA tinni gamagA bhANiyavvA, navaraM sarIrogAhaNA tisu vi gamaesu jahanneNaM tinni gAuyAI, ukkoseNa vi tinni gaauyaaii| avasesaM taM cev| jai saMkhejjavAsAuyasannimaNussehiMto uvavajjai kiM pajjattAsaMkhejjavAsAuya0 apajjattAsaMkhejjavAsAThaya0? goyamA! pajjattAsaMkhejja0, no apjjtaasNkhejj| pajjattAsaMkhejjavAsAThayasaNNimaNusse NaM bhaMte! je bhavie asurakumAresu uvavajjittae se NaM bhaMte! kevatikAlaThitIesa uvavajjejjA? goyamA! jahanneNaM dasavAsasahassaTThitIes, ukkoseNaM sAtiregasAgarovamaTThitIesu uvvjjejjaa| te NaM bhaMte! jIvA0? evaM jaheva eesiM rayaNappabhAe uvavajjamANANaM nava gamakA taheva iha vi nava gamagA bhANiyavvA, NavaraM saMveho sAtiregeNa sAgarovameNa kAyavvo, sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| *cavIsaime sate bIio uddeso samato. 0 taio uddeso 0 [844] rAyagihe jAva evaM vayAsi nAgakumArA NaM bhaMte! kaohiMto uvavajjati? kiM neraiehiMto uvavajjaMti, tiri-maNu-devehito uvavajjaMti? goyamA! no NeraiehiMto uvavajjaMti, tirikkhajoNiya-maNussehiMto uvavajjati, no devehiMto uvvjjNti| jadi tirikkha0? evaM jahA asurakumArANaM vattavvayA tahA etesi pi jAva asaNNi ti| jadi sannipaMceMdiyatirikkhajoNiehiMto0 kiM saMkhejjavAsAThaya0, asaMkhejjavAsAThaya0? goyamA! saMkhejjavAsAThayA, asaMkhejjavAsAThaya0 jAva uvvjjNti| asaMkhijja-vAsAThaya-sanni-paMceMdiya-tirikkhajoNie NaM bhaMte ! je bhavie nAgakumAresu uvava [dIparatnasAgara saMzodhitaH] [428] [5-bhagavaI Page #430 -------------------------------------------------------------------------- ________________ sataM-24, vaggo - ,sattaMsataM- , uddeso-3 uvavajjittae se NaM bhaMte! kevatikAlaTThitI0? goyamA! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNaM desUNadupaliovamaTTitIesu uvvjjejjaa| te NaM bhaMte! jIvA0? avaseso so ceva asurakumAresu uvavajjamANassa gamago bhANiyavvo jAva bhavAeso ti; kAlAdeseNaM jahanneNaM sAtiregA puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM desUNAI paMca paliovamAI, evatiyaM jAva krejjaa| so ceva jahannakAlaThThitIesa uvavanno, esA ceva vattavvayA, navaraM nAgakumAraThThiti saMvehaM ca jaannejjaa| so ceva ukkosakAlaThThitIesa uvavanno, tassa vi esa ceva vattavvayA, navaraM ThitI jahanneNaM desUNAI do paliovamAI, ukkoseNaM tinni pliovmaaiN| sesaM taM ceva jAva bhavAdeso ti| kAlAdeseNaM jahanneNaM desUNAI catAri paliovamAiM, ukkoseNaM desUNAI paMca paliovamAiM, evatiyaM kaalN0| so ceva appaNA jahannakAlaTThitIo jAo, tassa vi tisu vi gamaesu jaheva asurakumAresu uvavajjamANassa jahannakAlaThThitIyassa taheva nirvsesN| so ceva appaNA ukkosakAlaTThitIyo jAo, tassa vi taheva tinni gamakA jahA asurakumAresu uvavajjamANassa, navaraM nAgakumAraTThiti saMvehaM ca jaannejjaa| sesaM taM ceva jahA asurakumAresu uvvjjmaannss| jadi saMkhejjavAsAuyasannipaMciMdiya0 jAva kiM pajjattAsaMkhejjavAsAuyA, apajjattAsaMkhe0? goyamA! pajjattAsaMkhejjavAsAuya0, no apajjattAsaMkhejjavAsAThaya0jAva-- pajjattAsaMkhejjavAsAuya0 jAva je bhavie NAgakumAresu uvavajjittae se NaM bhaMte! kevatikAlaThThitIesa uvavajjejjA? goyamA! jahanneNaM dasa vAsasahassAI, ukkoseNaM desUNAI do plitovmaaiN| evaM jaheva asurakumAresu uvavajjamANassa vattavvayA taheva iha vi navasu vi gamaesu, NavaraM nAgakumAraThThiti saMvehaM ca jaannejjaa| sesaM taM cev| jai maNussehiMto uvavajjaMti kiM sannimaNu0, asaNNimaNu0? goyamA! sannimaNu0, no asannimaNu0 jahA asurakumAresu uvavajjamANassa jAva asaMkhejjavAsAThaya-sannimaNusse NaM bhaMte ! je bhavie nAgakumAresu uvavajjittae se NaM bhaMte ! kevatikAlaThThitIesa uvavajjai? goyamA! jahanneNaM dasavAsasahassa0, ukkoseNaM desUNapaliovama01 evaM jaheva asaMkhejjavAsAuyANaM tirikkhajoNiyANaM nAgakumAresu AdillA tiNNi gamakA taheva imassa vi, navaraM paDhama-bitiesa gamaesa sarIrogAhaNA jahanneNaM sAtiregAI paMca dhaNusayAI, ukkoseNaM tinni gAuyAI, tatiyagame ogAhaNA jahanneNaM desUNAI do gAuyAI, ukkoseNaM tiNNi gaauyaaii| sesaM taM cev| __ so ceva appaNA jahannakAlaTThitIyo jAo, tassa tisu vi gamaesu jahA tassa ceva asurakumAresu uvavajjamANassa taheva nirvsesN| so ceva appaNA ukkosakAlaTThitIyo jAo tassa tisu vi gamaesu jahA tassa ceva ukkosakAlaTThitIyassa asurakumAresu uvavajjamANassa, navaraM nAgakumAraTThiti saMvehaM ca jaannejjaa| sesaM taM cev| [dIparatnasAgara saMzodhitaH] [429] [5-bhagavaI Page #431 -------------------------------------------------------------------------- ________________ sataM-24, vaggo - ,sattaMsataM- , uddeso-3 jadi saMkhejjavAsAuyasannimaNu0 kiM pajjattAsaMkhejja0, apajjattAsaM0? goyamA! pajjattAsaMkhe0, no apjjttaasNkhe0| pajjattAsaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie nAgakumAresu uvavajjittae se NaM bhaMte! kevati? goyamA! jahanneNaM dasavAsasahassa0, ukkoseNaM desuunndopliovmttttitii| evaM jaheva asurakumAresu uvavajjamANassa sa cceva laddhI niravasesA navasu gamaesu, navaraM nAgakumAraThThiti saMvehaM ca jaannejjaa| sevaM bhaMte! sevaM bhaMte! tilA cayIsahame sate taDao uDeso samatola 0 uddesagA:4--11-0 [845] avasesA suvaNNakumArAdI jAva thaNiyakumArA, ee aTTha vi uddesagA jaheva nAgakumArANaM taheva niravasesA bhaanniyvvaa| sevaM bhaMte! sevaM bhaMte! tilA cavIsatime sae 4--11 uDesagA samatA 0 bArasamo uddeso 0 [846] puDhavikAiyA NaM bhaMte! kaohiMto uvavajjati? kiM neraiehiMto uvavajjaMti, tirikkhamaNussa-devehiMto uvavajjaMti? goyamA! no neraiehiMto uvavajjaMti, tirikkha-maNussa-devehiMto uvvjjNti| jadi tirikkhajoNi0 kiM egiMdiyatirikkhajoNi evaM jahA vakkaMtIe uvavAto jAva-- jadi bAdarapuDhavikAiyaegidiyatirikkhajoNiehiMto uvavajjati kiM pajjattAbAyara0 jAva uvavajjaMti, apajjattAbAdarapuDhavi0? goyamA! pajjattAbAyarapuDhavi0, apajjattAbAdarapuDhavi jAva uvvjjNti| puDhavikAie NaM bhaMte! je bhavie puDhavikAies uvavajjittae se NaM bhaMte! kevatikAlachitIesa uvavajjejjA? goyamA! jahanneNaM aMtomuttahitIesu, ukkoseNaM bAvIsavAsasahassaTThitIesu uvvjjejjaa| te NaM bhaMte! jIvA egasamaeNaM0 pucchaa| goyamA! aNusamayaM avirahiyA asaMkhejjA uvvjjti| sevA saMghayaNI, sarIrogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNa vi aMgulassa asNkhejjtibhaagN| msuuraacNdaasNtthiyaa| cattAri lessaao| no sammaddiTThI, micchAdiTThI, no smmaamicchaaditttthii| do annANA niym| no maNajogI, no vaijogI, kaayjogii| uvayogo duviho vi| cattAri snnnnaao| cattAri ksaayaa| ege phAsiMdie pnnte| tiNNi smugghaayaa| veyaNA duvihaa| no itthiveyagA, no purisaveyagA, npuNsgveygaa| ThitI jahanneNaM aMtomuhuttaM, ukkoseNaM bAvIsaM vaasshssaaii| ajjhavasANA pasatthA vi, apasatthA vi| aNubaMdho jahA tthitii| se NaM bhaMte! puDhavikAie puNaravi puDhavikAie' ti kevatiyaM kAlaM sevejjA? kevatiyaM kAlaM gatirAgatiM karejjA? goyamA! bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM asaMkhejjAiM bhvgghnnaaii| kAlAdeseNaM jahanneNaM do aMtomuhattA, ukkoseNaM asaMkhejjaM kAlaM, evatiyaM jAva krejjaa| so ceva jahannakAlaThThitIesu uvavanno, jahanneNaM aMtomuttahitIesu, ukkoseNa vi aNtomuhuthitiiesu| evaM ceva vattavvayA nirvsesaa| [dIparatnasAgara saMzodhitaH] [430] [5-bhagavaI Page #432 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-12 so ceva ukkosakAlaTThitIesu uvavanno, jahanneNaM bAvIsavAsasahassaTThitIesu, ukkoseNa vi bAvIsavAsasahassaTThitIesu / sesaM taM ceva jAva aNubaMdho tti, NavaraM jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA / bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaiN| kAlAeseNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM chAvattaraM vAsasayasahassaM, evatiyaM kAlaM jAva karejjA / so ceva appaNA jahannakAlaTThitIo jAo, so ceva paDhamillao gamao bhANiyavvo, navaraM lessAo tinni; ThitI jahanneNaM aMtomuhuttaM, ukkoseNa vi aMtomuhutaM; appasatthA ajjhavasANA; aNubaMdha jahA tthitii| sesaM taM ceva / so ceva jahannakAlaTThitIesa uvavanno, sa cceva catutthagamakavattavvatA bhANiyavvA / so ceva ukkosakAlaTThitIesa uvavanno, esa ceva vattavvatA, navaraM jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA jAva bhavAeseNaM jahanneNaM do bhavaggahaNAiM, ukkoseNaM aTTha bhvgghnnaaiN| kAlAeseNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM aTThAsItiM vAsasahassAiM cauhiM aMtomuhuttehiM abbhahiyAI, evtiyN0| so ceva appaNA ukkosakAlaTThitIo jAto, evaM taiyagamagasariso niravaseso bhANiyavvo, navaraM appaNA se ThitI jahanneNaM bAvIsaM vAsasahassAiM ukkoseNa vi bAvIsaM vAsasahassAiM / so ceva appaNA jahannakAlaTThitIesu uvavanno, jahanneNaM aMtomuhutaM, ukkoseNa vi aMtomuhutaM / evaM jahA sattamagamago jAva bhavAdeso / kAlAeseNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM aTThAsItiM vAsasahassAiM cauhiM aMtomuhuttehiM abbhahiyAiM, evtiyN0| so ceva ukkosakAlaTThitIesa uvavanno jahanneNaM bAvIsavAsasahassaTThitIesu, ukkoseNa vi bAvIsavAsasahassaTThitIesu / esa ceva sattamagamakavattavvayA jAva bhavAdeso tti / kAlAeseNaM jahanneNaM coyAlIsaM vAsasahassAiM, ukkoseNaM chAvattaraM vAsasayasahassaM, evtiyN0| jati AukAiyaegiMdiyatirikkhajoNiehiMto uvavajjaMti kiM suhumaAu0 bAdaraAu0 evaM cakkao bhedo bhANiyavvo jahA puDhavikAiyANaM / AThakAie NaM bhaMte! je bhavie puDhavikAiesa uvavajjittae se NaM bhaMte! kevatikAlaTThitIesu uvavajjijjA? goyamA! jahanneNaM aMtomuhuttaTThitIesu, ukkoseNaM baaviisvaasshsstttthitiiesu| evaM puDhavikAiyagamagasarisA nava gamagA bhANiyavvA / navaraM thibugaabiNdusNtthite| ThitI jahanneNaM aMtomuhutaM, ukkoseNaM satta vAsasahassAiM / evaM aNubaMdho vi / evaM tisu gamaesu / ThitI saMveho taiya chaTTha- sattama'TThamanavamesu gamaesu bhavAdeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhavaggahaNAI sesesu causu gama su jahanneNaM do bhavaggahaNAI, ukkoseNaM asaMkhejjAiM bhavaggahaNAI / taiyagamae kAlA seNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM solasuttaraM vAsasayasahassaM, evatiyaM / chaTThe gamae kAlA seNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAI, ukkoseNaM aTThAsIti vAsasahassAiM cauhiM aMtomuhuttehiM abbhahiyAiM, evatiyaM0 / sattamagamae kAlAeseNaM jahanneNaM sattavAsasahassAiM aMtomuhuttamabbhahiyAI, ukkoseNaM solasuttaraM vAsasayasahassaM, evatiyaM / aTThame gamae kAlA seNaM jahanneNaM satta vAsasahassAiM [dIparatnasAgara saMzodhitaH ] [431] [5-bhagavaI] Page #433 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-12 aMtomuhuttamabbhahiyAiM, ukkoseNaM aTThAvIsaM vAsasahassAiM cauhiM aMtomuhutehiM abbhahiyAiM, evtiyN0| navame gamae bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhavaggahaNAiM; kAlA seNaM jahanneNaM ekUNatIsaM vAsasahassAiM, ukkoseNaM solasuttaraM vAsasayasahassaM, evatiyaM / evaM navasu vi gamaesu AukAiyaThiI jANiyavvA / vi gamaesu jati teThakkAiehiMto uvava0 ? teThakkAiyANa vi esa ceva vattavvayA, navaraM navasu tinni lessaao| ThitI jANiyavvA / taiyagamae kAlAdeseNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM aTThAsItiM vAsasahassAiM bArasahiM rAtiMdiehiM abbhahiyAI, evatiyaM0 / evaM saMveho uvajuMjiUNa bhANiyavvo / jati vAkAiehiMto ? vAukAiyANa vi evaM ceva nava gamagA jaheva teukAiyANaM, navaraM paDAgAsaMThiyA pannattA, teukAiyA NaM sUyIkalAvasaMThiyA / saMveho vAsasahassehiM kAyavvo, taiyagamae kAlAdeseNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM egaM vAsasayasahassaM, evatiyaM / evaM saMveho uvajuMjiUNa bhANiyavvo / jati vaNassatikAiehiMto0 ? vaNassaikAiyANaM AukAiyagamagasarisA nava gamagA bhANiyavvA, navaraM nANAsaMThiyA sarIrogAhaNA pannattA - paDhamaesu pacchillaesu ya tisu gamaesu jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM sAtiregaM joyaNasahassaM, majjhillaesu tisu taheva jahA puddhvikaaiyaannN| saMveho ThitI ya jANitavvA / tatie gamae kAlA seNaM jahanneNaM bAvIsaM vAsasahassAiM aMtotaM abbhahiyAiM, ukkoseNaM aTThAvIsuttaraM vAsasayasahasahassaM, evatiyaM / evaM saMveho uvajuMjiUNa bhANiyavvo / [847] jadi beidiehiMto uvavajjaMti kiM pajjattAbeidiehiMto uvavajjaMti, apajjattAbeidiehiMto ? goyamA ! pajjattAbeidiehiMto uvava0, apajjattAbeidiehiMto vi uvavajjaMti / beiMdie NaM bhaMte! je bhavie puDhavikAiesa uvavajjittae se NaM bhaMte! kevatikAla0? goyamA! jahanneNaM aMtomuhuttaTThitIesu, ukkoseNaM bAvIsavAsasahassaTThitIesu / te NaM bhaMte! jIvA egasamaeNaM ? goyamA ! jahanneNaM ekko vA do vA tinni vA ukkoseNaM saMkhejjA vA, asaMkhejjA vA uvavajjaMti / sevaT saMghayaNI / ogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM bArasa joyaNAI / huNddsNtthitaa| tinni lesaao| sammaddiTThI vi, micchAdiTThI vi, no smmaamicchaaditttthii| do NANA, do annANA niyamaM / no maNajogI, vaDjogI vi, kAyajogI vi / uvayogo duvi vi / cattAri saNNAo / cattAri ksaayaa| do iMdiyA pannattA, taM jahA - jibbhiMdie ya phAsiMdie ya / tinni samugdhAyA / sesaM jahA puDhavikAiyANaM, navaraM ThitI jahanneNaM aMtomuhuttaM, ukkoseNaM bArasa saMvaccharAI / evaM aNubaMdho vi| sesaM taM ceva / bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM saMkhejjAI bhavaggahaNAI / kAlAeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM saMkhejjaM kAlaM, evtiyN0| so ceva jahannakAlaTThitIesu uvavanno, esa ceva vattavvayA savvA / so ceva ukkosakAlaTThitIesa uvavanno, esa ceva beMdiyassa laddhI, navaraM bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhavaggahaNAI / kAlAeseNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM aTThAsItiM vAsasahassAI aDayAlIsAe saMvaccharehiM abbhahiyAI, evtiyN0| so ceva appaNA jahannakAlaTThitIo jAo, tassa vi esa ceva vattavvatA tisu vi gamaesu, [dIparatnasAgara saMzodhitaH ] [432] [5-bhagavaI] Page #434 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- sattaMsattaM- , uddeso-12 navaraM imAI sata nANatAiM-sarIrogAhaNA jahA puDhavikAiyANaM; no sammaddiTThI, micchAdiTThI, no sammAmicchAdiTThI; do annANA NiyamaM; no maNajogI, no vaijogI, kAyajogI; ThitI jahanneNaM aMtomuhataM, ukkoseNa vi aMtomuhattaM; ajjhavasANA appasatthA; aNubaMdho jahA tthitii| saMveho taheva Adillesu dosu gamaesu, tatiyagamae bhavAdeso taheva aTTha bhvgghnnaaii| kAlAeseNaM jahanneNaM bAvIsaM vAsasahassAI aMtomuhatamabbhahiyAI, ukkoseNaM aTThAsItiM vAsasahassAiM caThahiM aMtomuhattehiM abbhhiyaaii| so ceva appaNA ukkosakAlaTThitIo jAo, eyassa vi ohiyagamagasarisA tinni gamagA bhANiyavvA, navaraM tisu vi gamaesu ThitI jahanneNaM bArasa saMvaccharAI, ukkoseNa vi bArasa sNvcchraaii| evaM aNubaMdho vi| bhavAeseNaM jahanneNaM do bhavaggahaNAiM, ukkoseNaM aTTha bhvgghnnaaiN| kAlAeseNaM uvayujjiUNa bhANiyavvaM jAva navame gamae jahanneNaM bAvIsaM vAsasahassAI bArasahiM saMvaccharehiM abbhahiyAI, ukkoseNaM aTThAsItiM vAsasahassAI aDayAlIsAe saMvaccharehiM abbhahiyAI, evtiyN0| jati teiMdiehiMto uvavajjaMti0? evaM ceva nava gamakA bhaanniyvvaa| navaraM Adillesu tisu vi gamaesu sarIrogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM tinni gaauyaaii| tinni iNdiyaaiN| ThitI jahanneNaM aMtomuhataM, ukkoseNaM ekUNapaNNaM raatiNdiyaaii| tatiyagamae kAlAeseNaM jahanneNaM bAvIsaM vAsasahassAiM aMtomuhattamabbhahiyAI, ukkoseNaM aTThAsItiM vAsasahassAI chaNNauyarAtiMdiyasatamabbhahiyAI, evtiyN0| majjhimA tinni gamagA thev| pacchimA vi tiNNi gamagA taheva, navaraM ThitI jahanneNaM ekUNapaNNaM rAiMdiyAI, ukkoseNa vi ekUNapaNNaM raaiNdiyaaiN| saMveho uvamuMjiUNa bhaannitvyo| jati cariMdiehiMto uvava0? evaM ceva cariMdiyANa vi nava gamagA bhANiyavvA, navaraM eesa ceva ThANes nANatA bhANitavvA--sarIrogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM cattAri gaauyaaii| ThitI jahanneNaM aMtomuhataM, ukkoseNaM chmmaasaa| evaM aNubaMdho vi| cattAri iNdiyaa| sesaM taheva jAva navamagamae kAlAeseNaM jahanneNaM bAvIsaM vAsasahassAiM chahiM mAsehiM abbhahiyAI, ukkoseNaM aTThAsItiM vAsasahassAI caThavIsAe mAsehiM abbhahiyAI, evtiyN0| jai paMceMdiyatirikkha-joNiehiMto uvavajjaMti kiM sanni-paMceMdiyatirikkhajoNiehiMto uvavajjaMti asannipaMceMdiyatirikkhajo0? goyamA! sannipaMceMdiyA, asnnipNceNdiy0| jai asaNNipaMciMdiya0 kiM jalacarehiMto uvava0 jAva kiM pajjattaehiMto uvavajjati, apajjattaehiMto uva0? goyamA! pajjataehito vi uvava0, apajjattaehiMto vi uvvjjti| asannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie puDhavikAiesu uvavajjittae se NaM bhaMte! kevati0? goyamA! jahanneNaM aMtomahatta0 ukkoseNaM baaviisvaasshe| te NaM bhaMte! jIvA0? evaM jaheva beiMdiyassa ohiyagamae laddhI taheva, navaraM sarIrogAhaNA jahanneNaM aMgulassa asaMkhejjati0, ukkoseNaM joynnshssN| paMca iNdiyaa| ThitI aNubaMdho ya jahanneNaM aMtomuhattaM, ukkoseNaM puvvkoddii| sesaM taM cev| bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaii| kAlAdeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM cattAri puvvakoDIo aTThAsItIe vAsasahassehiM abbhahiyAo, evtiyN0| navasu vi gamaesu kAyasaMveho bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaii| kAlAeseNaM uvajujjiUNa bhANitavvaM, navaraM majjhimaesu tisu gamaesu-jaheva beiMdiyassa majjhillaesu tisu gmesu| pacchillaesu tisu gamaesu jahA eyassa ceva paDhamagamae, navaraM [dIparatnasAgara saMzodhitaH] [433] [5-bhagavaI Page #435 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- sattaMsattaM- , uddeso-12 ThitI aNubaMdho jahanneNaM puvvakoDI, ukkoseNa vi puvvkoddii| sesaM taheva jAva navamagamae jahanneNaM pavvakoDI bAvIsAe vAsasahassehiM abbhahiyA, ukkoseNaM cattAri pavvakoDIo aThAsItIe vAsasahassehi abbhahiyAo, evatiyaM kAlaM sevijjaa0| jadi sannipaMceMdiyatirikkhajoNie0 kiM saMkhejjavAsAThaya0, asaMkhejjavAsAThaya? goyamA! saMkhejjavAsAThaya0, no asNkhejjvaasaatthy0| jadi saMkhejjavAsAThaya0 kiM jalacarehiMto0? sesaM jahA asaNNINaM jAva te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjaMti0? evaM jahA rayaNappabhAe uvavajjamANassa sannissa taheva iha vi, navaraM ogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM joynnshssN| sesaM taheva jAva kAlAdeseNaM jahanneNaM do aMtomuhattA, ukkoseNaM cattAri puvvakoDIo aTThAsItIe vAsasahassehiM abbhahiyAo, evtiyN0| evaM saMveho Navasu vi gamaesu jahA asaNNINaM taheva nirvsesN| laddhI se Adillaesu tisu vi gamaesu esa ceva, majjhillaesu vi tisu gamaesa esa cev| navaraM imAiM nava nANattAI-ogAhaNA jahanneNaM aMgulassa asaMkhejjati0, ukkoseNa vi aMgulassa asNkhejjti| tinni lessAo, micchAdiTThI, do annANA, kAyajogI, tinni samugghAyA; ThitI jahanneNaM aMtomuhattaM, ukkoseNa vi aMtomuhattaM; appasatthA ajjhavasANA, aNubaMdho jahA tthitii| sesaM taM cev| pacchillaesu tisu gamaesu jaheva paDhamagamae, navaraM ThitI aNubaMdho jahanneNaM puvvakoDI, ukkoseNa vi puvvkoddii| sesaM taM cev|| [848] jadi maNussehiMto uvavajjati kiM sannimaNussehiMto uvava0, asannimaNussehiMto0? goyamA! sannimaNussehiMto0, asaNNimaNussehiMto vi uvvjjNti| asannimaNusse NaM bhaMte! je bhavie puDhavikAiesu0 se NaM bhaMte! kevatikAla0? evaM jahA asannipaMceMdiyatirikkhassa jahannakAlaThThitIyassa tinni gamagA tahA etassa vi ohiyA tinni gamagA bhANiyavvA taheva nirvsesN| sesA cha na bhnnnnNti| jai sannimaNussehiMto uvavajjati kiM saMkhejjavAsAThaya0, asaMkhejjavAsAThaya0? goyamA! saMkhejjavAsAThaya0, No asNkhejjvaasaatthy0| jadi saMkhejjavAsAuya0 kiM pajjattA0, apajjatA? goyamA! pajjattAsaMkhe0, apjjttaasNkhejjvaasaa0| sannimaNusse NaM bhaMte! je bhavie puDhavikAiesu uvava0 se NaM bhaMte! kevatikAla0? goyamA! jahanneNaM aMtomuhatta0, ukkoseNaM baaviisvaasshsstttthitiiesu| te NaM bhaMte! jIvA0? evaM jaheva rayaNappabhAe uvavajjamANassa taheva tisu vi gamaesu lkhii| navaraM ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM paMca dhaNusatAiM; ThitI jahanneNaM aMtomuhataM, ukkoseNaM puvvkoddii| evaM annubNdho| saMveho navasu gamaesu jaheva snnipNceNdiyss| majjhillaesu tisu gamaesu laddhI-jaheva sannipaMceMdiyassa majjhillaesu tisu| sesaM taM ceva nirvsesN| pacchillA tinni gamagA jahA eyassa ceva ohiyA gamagA, navaraM ogAhaNA jahanneNaM paMca dhaNusayAI, ukkoseNa vi paMca dhaNusayAiM; ThitI aNubaMdho jahanneNaM puvvakoDI, ukkoseNa vi puvvkoddii| sesaM taheva, navaraM pacchillaesu gamaesu saMkhejjA uvavajjaMti, no asaMkhejjA uvv0| [dIparatnasAgara saMzodhitaH] [434] [5-bhagavaI Page #436 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-12 jati devehiMto uvavajjaMti kiM bhavaNavAsidevehiMto uvavajjaMti, vANamaMtara0, jotisiyadevehiMto uvava0, vemANiyadevehiMto uvavajjaMti? goyamA ! bhavaNavAsidevehiMto vi uvavajjaMti jAva vemANiyadevehiMto vi uvavajjaMti / jai bhavaNavAsidevehiMto uvavajjaMti kiM asurakumArabhavaNavAsidevehiMto uvavajjaMti jAva thaNiyakumArabhavaNavAsidevehiMto 0 ? goyamA ! asurakumArabhavaNavAsidevehiMto vi uvavajjaMti jAva thaNiyakumAra bhavaNavAsidevehiMto vi uvavajjaMti / asurakumAre NaM bhaMte! je bhavie puDhavikAiesa uvavajjittae se NaM bhaMte! kevati0? goyamA! jahanneNaM aMtomuhutta0, ukkoseNaM bAvIsavAsasahassaTThitI0 / te NaM bhaMte! jIvA0 pucchaa| goyamA ! jahanneNaM ekko vA do vA tinni vA ukkoseNaM saMkhejjA vA asaMkhejjA vA uvava0 | tesi NaM bhaMte! jIvANaM sarIragA kiMsaMghayaNI pannattA ? goyamA ! chaNhaM saMghayaNANaM asaMghayaNI jAva prinnmNti| tesi NaM bhaMte! jIvANaM kemahAliyA sarIrogAhaNA ? goyamA ! duvihA pannattA, taM jahAbhavadhAraNijjA ya, uttaraveuvviyA ya / tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM satta rynniio| tattha NaM jA sA uttaraveuvviyA sA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM joyaNasayasahassaM / tesi NaM bhaMte! jIvANaM sarIragA kiMsaMThitA pannatA ? goyamA ! duvihA pannattA, taM jahAbhavadhAraNijjA ya, uttaravevviyA y| tattha NaM je te bhavadhAraNijjA te samacaturaMsasaMThiyA pannattA / tattha NaM je te uttaravevviyA te nANAsaMThiyA pannattA / lessAo cattAri / diTThI tivihA vi| tiNNi NANA niyamaM, tiNNi aNNANA bhayaNAe / jogo tiviho vi / uvayogo duviho vi / cattAri saNNAo / cattAri ksaayaa| paMca iNdiyaa| paMca smugghaayaa| veyaNA duvihA vi / itthivedagA vi, purisavedagA vi, no napuMsagaveyagA / ThI jahanneNaM dasa vAsasahassAiM, ukkoseNaM sAtiregaM sAgarovamaM / ajjhavasANA asaMkhejjA, pasatthA vi appasatthA vi| aNubaMdho jahA ThitI / bhavAdeseNaM do bhvgghnnaaii| kAlAdeseNaM jahanneNaM dasa vAsasahassAiM aMtomuhuttamabbhahiyAiM, ukkoseNaM sAtiregaM sAgarovamaM bAvIsAe vAsasahassehiM abbhahiyaM, evatiyaM 0 evaM Nava vi gamA neyavvA, navaraM majjhillaesu pacchillaesu ya tisu gamaesu asurakumArANaM Thitiveseso jANiyavvo / sesA ohiyA ceva laddhI kAyasaMvehaM ca jaannejjaa| savvattha do bhavaggahaNA jAva Navamagamae kAlAdeseNaM jahanneNaM sAtiregaM sAgarovamaM bAvIsAe vAsasahassehimabbhahiyaM, ukkoseNa vi sAtiregaM sAgarovamaM bAvIsA vAsasahassehiM abbhahiyaM, evatiyaM / nAgakumAre NaM bhaMte! je bhavie puDhavikAiesa0 ? esa ceva vattavvayA jAva bhavAdeso tti| NavaraM ThitI jahanneNaM dasa vAsasahassAiM ukkoseNaM desUNAI do palitovamAI / evaM aNubaMdho vi, kAlAseNaM jahanneNaM dasa vAsasahassAiM aMtomuhuttamabbhahiyAI, ukkoseNaM desUNAI do paliovamAI bAvIsA vAsasahassehiM abbhahiyAI / evaM Nava vi gamagA asurakumAragamagasarisA, navaraM ThitiM kAlAesaM ca jANejjA / evaM jAva thaNiyakumArANaM / jati vANamaMtarehiMto uvavajjaMti kiM pisAyavANamaMtara0 jAva gaMdhavvavANamaMtara0 ? goyamA ! [435] [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] Page #437 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-12 pisAyavANamaMtara0 jAva gaMdhavvavANamaMtara0 | vANamaMtaradeve NaM bhaMte! je bhavie puDhavikAie ? eesi pi asurakumAragamagasarisA nava gamagA bhANivvA / navaraM ThitiM kAlAdesaM ca jANejjA / ThitI jahanneNaM dasa vAsasahassAiM ukkoseNaM paliovamaM / sesaM taheva / jati jotisiyadevehiMto uvava0 kiM caMdavimANajotisiyadevehiMto uvavajjaMti jAva tArAvimANajotisiyadevehiMto uvavajjaMti ? goyamA ! caMdavimANa0 jAva tArAvimANa0 / jotisiyadeve NaM bhaMte! je bhavie puDhavikAie0 / laddhI jahA asurkumaaraannN| NavaraM egA teulessA pnnttaa| tinni nANA, tinni annANA niyamaM / ThitI jahanneNaM aTThabhAgapaliovamaM, ukkoseNaM paliovamaM vAsasayasahassamabbhahiyaM / evaM aNubaMdho vi kAlAeseNaM jahanneNaM aTThabhAgapalio maM aMtomuhuttamabbhahiyaM, ukkoseNaM paliovamaM vAsasayasahasseNaM bAvIsAe vAsasahassehiM abbhahiyaM, evatiyaM / evaM sesA vi aTTha gamagA bhANiyavvA, navaraM ThitiM kAlAesaM ca jANejjA / jai vemANiyadevehiMto uvavajjaMti kiM kappovagavemANiya0 kappAtIyavemANiya0 ? goyamA ! kappovagavemANiya0, no kappAtIyavemANiya0 / jadi kappovagavemANiya0 kiM sohammakappovagavemANiya0 jAva accuyakappovagavemA0 ? goyamA! sohammakappovagavemANiya0, IsANakappovagavemANiya0, no saNakumArakappovagavemANiya0 jAva no accuyakappovagavemANiya0 / sohammadeve NaM bhaMte! je bhavie puDhavikAiesa uvava0 se NaM bhaMte! kevati 0? evaM jahA jotisiyassa gmgo| NavaraM ThitI aNubaMdho ya jahanneNaM paliovamaM, ukkoseNaM do saagrovmaaiN| kAlAdeseNaM jahaNNeNaM paliovamaM aMtomuhuttamabbhahiyaM, ukkoseNaM do sAgarovamAiM bAvIsAe vAsasahassehiM abbhahiyAI, evatiyaM kAlaM | evaM sesA vi aTTha gamagA bhANiyavvA NavaraM ThitiM kAlAesaM ca jANejjA / IsANadeve NaM bhaMte! je bhavie ? evaM IsANadeveNa vi nava gamagA bhANiyavvA, navaraM ThitI aNubaMdho jahanneNaM sAtiregaM paliovamaM, ukkoseNaM sAtiregAiM do saagrovmaaii| sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! jAva viharati / *cavIsahame sate bArasamo uddeso samatto 0 terasamo uddeso 0 namo suydevyaae| [849] AukAiyA NaM bhaMte! kaohiMto uvavajjaMti ?0 evaM jaheva puDhavikAiyauddesae jAva puDhavikAiye NaM bhaMte! je bhavie AukAiesu uvavajjittae se NaM bhaMte! kevati0? goyamA! jahanneNaM aMtomuhutta0, ukkoseNaM sattavAsasahassaTThitIesu uvavajjejjA / evaM puDhavikAiyauddesagasariso bhANiyavvo NavaraM ThijhaM saMvehaM ca jaannejjaa| sesaM taheva / sevaM bhaMte! sevaM bhaMte! tti jAva viharati / [dIparatnasAgara saMzodhitaH ] *cavIsaime sate terasamo uddeso samatto* [436] [5-bhagavaI Page #438 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-14 0 cauddasamo uddeso 0 [850] teThakkAiyA NaM bhaMte! kaohiMto uvavajjaMti ? 0 evaM puDhavikAiyauddesagasariso uddeso bhANitavvo, navaraM Thiti saMvehaM ca jANejjA / devehiMto na uvavajjaMti / sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! tti jAva viharati / *cavIsahame sate candrasamo uheso samatto* o paNNarasamo uddeso 0 [851] vAukAiyA NaM bhaMte! kaohiMto uvavajjaMti 0 evaM jaheva teThakkAiyauddesao taheva, navaraM Thiti saMvehaM ca jaannejjaa| sevaM bhaMte! sevaM bhaMte! tti / *cavIsa me sate panarasamo uheso samatto* 0 solasamo uddesao 0 [852] vaNassatikAiyA NaM bhaMte! kaohiMto uvavajjaMti ?0 evaM puDhavikAiyasariso uddeso, navaraM jAhe vaNassatikAio vaNassatikAiesu uvavajjati tAhe paDhama- bitiya catuttha-paMcamesu gamaesu parimANaM aNusamayaM avirahiyaM aNaMtA uvavajjaMti; bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aNaMtAI bhavaggahaNAiM; kAlAeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM aNaMtaM kAlaM; evatiyaM / sesA paMca gamA aTThabhavaghaNiyA taheva navaraM ThitiM saMvehaM ca jANejjA / sevaM bhaMte! sevaM bhaMte! tti / *cavIsaime sate solasamo uddeso samatto* 0 sattarasamo uddeso 0 [853] beiMdiyA NaM bhaMte! kaohiMto uvavajjaMti ?0 jAva puDhavikAie NaM bhaMte ! je bhavie beidiesu uvavajjittae se NaM bhaMte! kevati ? sa cceva puDhavikAiyassa laddhI jAva kAlAeseNaM jahanneNaM do aMtAmuhuttA, ukkoseNaM saMkhejjAiM bhavaggahaNAI; evtiyN0| evaM tesu ceva causu gamaesu saMveho, sesesu paMcasu taheva aTTha bhavA / evaM jAva caturiMdieNaM samaM casu saMkhejjA bhavA, paMcasu aTTha bhavA, paMceMdiyatirikkhajoNiya- maNussesu samaM taheva aTTha bhavA / devesu na ceva uvavajjaMti, ThitiM saMvehaM ca jANejjA / sevaM bhaMte! sevaM bhaMte! ti0| *cavIsar3ame sate sattarasamo uheso samatto* 0 aTThArasamo uddeso 0 [854] teiMdiyA NaM bhaMte! kaohiMto uvavajjaMti ?0 evaM teiMdiyANaM jaheva beMdiyANaM uddeso, navaraM ThitiM saMvehaM ca jANejjA / teThakAiesu samaM tatiyagame ukkoseNaM aThuttarAI be rAiMdiyasayAiM / beidiehiM samaM tatiyagame ukkoseNaM aDayAlIsaM saMvaccharAiM chaNNauyarAiMdiyasayamabbhahiyAiM / teiMdiehiM samaM tatiyagame ThakkoseNaM bANauyAiM tinni rAiMdiyasayAiM / evaM savvattha jANejjA jAva sannimaNussa tti| sevaM bhaMte! sevaM bhaMte! ti0| [dIparatnasAgara saMzodhitaH ] * cauvIsaime sate aTThArasamo uddeso samatto* [437] [5-bhagavaI Page #439 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-,uddeso-19 0 gUNavIsaimo uddeso 0 [855] cauriMdiyA NaM bhaMte! kaohiMto uvavajjaMti?0 jahA teiMdiyANaM uddesao tahA cariMdiyANa vi, navaraM Thiti saMvehaM ca jANejjA / sevaM bhaMte! sevaM bhaMte! tti / *cauvIsaime sate eguNavIsamo uheso samatto * 0 vIsaimo uddesao 0 [856] paMciMdiyatirikkhajoNiyA NaM bhaMte! kaohiMto uvavajjaMti? kiM neratiehiMto uvava0, tirikkha-maNussa-devehiMto uvavajjaMti ? goyamA ! neraiehiMto vi uvava0, tirikkha maNuehiMto vi uvavajjaMti, devehiMto vi uvavajjaMti / jai neraiehiMto uvavajjaMti kiM rayaNappabhapuDhavineraiehiMto uvavajjaMti jAva ahesattama puDhavi neraiehiMto uvavajjaMti? goyamA ! rayaNappabhapuDhavineraiehiMto vi uvava0 jAva ahesattamapuDhavineraiehiMto vi0| rayaNappabhapuDhavineraie NaM bhaMte! je bhavie paMciMdiyatirikkhajoNiesu uvavajjitae se NaM bhaMte! kevatikAlaTThitIesu uvava 0? goyamA ! jahanneNaM aMtomuhuttaTThitIesu, ukkoseNaM puvvakoDiAu su uvavajjejjA / te NaM bhaMte! jIvA egasamaeNaM kevaiyA uvava0 ? evaM jahA asurakumArANaM vattavvayA / navaraM saMghayaNe poggalA aNiTThA akaMtA jAva pariNamati / ogAhaNA duvihA pannattA, taM jahA -bhavadhAraNijjA ya uttaraveThavviyA y| tattha NaM jA sA bhavadhAraNijjA sA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM satta dhaNUiM tinni rayaNIo chacca aMgulAI / tattha NaM jA sA uttaraveThavviyA sA jahanneNaM aMgulassa saMkhejjatibhAgaM, ukkoseNaM pannarasa dhaNUiM aDDhAtijjAo ya rynniio| siNaM bhaMte! jIvANaM sarIragA kiMsaMThiyA pannatA ? goyamA ! duvihA pannattA, taMjahA- bhavadhAraNijjA ya uttaraveThavviyA y| tattha NaM je te bhavadhAraNijjA te huMDasaMThiyA pnntaa| tattha NaM je te uttaraveThavviyA te vi huMDasaMThiyA pannattA / egA kAulessA pannattA / samugdhAyA cattAri / no itthivedagA, no purisavedagA; napuMsagavedagA / ThitI jahanneNaM dasa vAsasahassAiM, ukkoseNaM sAgarovamaM / evaM aNubaMdho vi| sesaM taheva / bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhavaggahaNAI kAlA seNaM jahanneNaM dasa vAsasahassAiM aMtomuhuttamabbhahiyAI, ukkoseNaM cattAri sAgarovamAiM cauhiM puvvakoDIhiM abbhahiyAI, evatiyaM0 / so ceva jahannakAlaTThitIesu uvavanno, jahanneNaM aMtomuhutaTThitIesu uvavanno, ukkoseNa vi aMtomuhuttaTThitIesu uvavanno / avasesaM taheva, navaraM kAlAeseNaM jahanneNaM taheva, ukkoseNaM cattAri sAgarovamAiM cauhiM aMtomuhuttehiM abbhahiyAI; evatiyaM kAlaM / evaM sesA vi satta gamagA bhANiyavvA jaheva neraiyauddesae / sannipaMceMdiehiM samaM NeraiyANaM majjhimasu yatisu gamaesu pacchimaesa ya tisu gamaesa ThitinANataM bhavati / sesaM taM ceva / savvattha ThitiM saMvehaM ca jANejjA / sakkarappabhApuDhavineraie NaM bhaMte! je bhavie0 ? evaM jahA rayaNappabhAe nava gamagA taheva [dIparatnasAgara saMzodhitaH ] [438] [5-bhagavaI] Page #440 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-20 sakkarappabhAe vi, navaraM sarIrogAhaNA jahA ogAhaNasaMThANe; tinni nANA tinni annANA niym| ThitiaNubaMdhA puvvbhnniyaa| evaM nava vi gamagA uvajUMjiUNa bhaanniyvvaa| evaM jAva chaTThapuDhavI, navaraM ogAhaNA-lessA-Thiti-aNubaMdhA saMvehA ya jaanniyvvaa| ahesattamapuDhavineraie NaM bhaMte! je bhavie? evaM ceva Nava gamagA, navaraM ogAhaNA-lessAThiti-aNubaMdhA jaanniyvvaa| saMvehe bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM cha bhvgghnnaaii| kAlAeseNaM jahanneNaM bAvIsaM sAgarovamAI aMtomuhattamabbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAI tihiM puvvakoDIhiM abbhahiyAiM; evtiyN0| Adillaesu chasu gamaesu jahanneNaM do bhavaggahaNAI, ukkoseNaM cha bhvgghnnaaii| pacchillaesu tisu gamaesu jahanneNaM do bhavaggahaNAI, ukkoseNaM cattAri bhvgghnnaaii| laddhI navasu vi gamaesu jahA paDhamagamae, navaraM Thitiviseso kAlAeso ya-bitiyagamae jahanneNaM bAvIsaM sAgarovamAiM aMtomuhattamabbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAiM tihiM aMtomuhattehiM abbhahiyAiM; evatiyaM kaalN0| tatiyagamae jahanneNaM bAvIsaM sAgarovamAI puvvakoDIe abbhahiyAI, ukkoseNaM chAvaThiM sAgarovamAI tihiM puvvakoDIhiM abbhhiyaaiN| cautthagame jahanneNaM bAvIsaM sAgarovamAiM aMtomuttamabbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAiM tihiM puvakoDIhiM abbhhiyaaiN| paMcamagamae jahanneNaM bAvIsaM sAgarovamAI aMtomuhuttamabbhahiyAI, ukkoseNaM chAvaThiM sAgarovamAiM tihiM aMtomuhutehiM abhihiyaaiN| chaTThagamae jahanneNaM bAvIsaM sAgarovamAI puvvakoDIe abbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAI tihiM puvvakoDIhiM abbhhiyaaiN| sattamagamae jahanneNaM tettIsaM sAgarovamAiM aMtomuttamabbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAiM dohiM puvvakoDIhiM abbhhiyaaii| aTThamagamae jahanneNaM tettIsaM sAgarovamAI aMtomuttamabbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAI dohiM aMtomuttehiM abbhhiyaaiN| Navamagamae jahanneNaM tettIsaM sAgarovamAI puvvakoDIe abbhahiyAI, ukkoseNaM chAvaThiM sAgarovamAI dohiM puvvakoDIhiM abbhahiyAI, evtiyN| jati tirikkhajoNiehiMto uvavajjati kiM egidiyatirikkhajoNiehiMto0? evaM uvavAo jahA puDhavikAiyauddesae jAva puDhavikAie NaM bhaMte! je bhavie paMceMdiyatirikkhajoNiesu uvavajjittae se NaM bhaMte! kevati? goymaa| jahanneNaM aMtomahattaThitIes, ukkoseNaM pavvakoDiAuesa uvvjjti| te NaM bhaMte! jIvA0? evaM parimANAIyA aNubaMdhapajjavasANA jA ceva appaNo saTThANe vattavvayA sA ceva paMceMdiyatirikkhajoNiesu uvavajjamANassa bhANiyavvA, navaraM navasu vi gamaesu parimANe jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA vA asaMkhejjA vA uvvjjti| bhavAdeseNa vi navasu vi gamaesu-bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaii| sesaM taM cev| kAlAeseNaM ubhao ThitiM krejjaa| jadi AukAiehiMto uvava0? evaM AukAiyANa vi| evaM jAva cariMdiyA uvavAeyavvA, navaraM savvattha appaNo laddhI bhaanniyvvaa| navasu vi gamaesu bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaii| kAlAeseNaM ubhao Thiti karejjA savvesi svvgmesu| jaheva puDhavikAiesu uvavajjamANANaM laddhI thev| savvattha Thiti saMvehaM ca [dIparatnasAgara saMzodhitaH]] [439] [5-bhagavaI Page #441 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-20 jANejjA | jadi paMceMdiyatirikkhajoNiehiMto uvavajjaMti kiM sannipaMceMdiyatirikkhajoNiehiMto uvavajjaMti, asannipaMceMdiyatirikkhajoNi0 ? goyamA ! sannipaMceMdiya0, asannipaMceMdiya0 / bhedo jaheva puDhavikAiesu uvavajjamANassa jAva- asannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie paMceMdiyatirikkhajoNiesu uvavajjittae se NaM bhaMte! kevatikAla0? goyamA! jahanneNaM aMtomuhutta0, ukkoseNaM paliovamassa asaMkhejjatibhAgaTThitIesu uvava0 | NaM bhaMte!? avasesaM jaheva puDhavikAiesa uvavajjamANassa asannissa taheva niravasesaM jAva bhavAeso tti| kAlAeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM paliovamassa asaMkhejjatibhAgaM puvvakoDipuhattamabbhahiyaM; evatiyaM / bitiyagamae esa ceva laddhI, navaraM kAlAeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM cattAra puvvakoDIo cauhiM aMtomuhutehiM abbhahiyAo; evatiyaM0 / so ceva ukkosakAlaTThitIesu uvavanno, jahanneNaM paliovamassa asaMkhejjatibhAgaTThitIesu, ukkoseNa vi paliovamassa asaMkhejjatibhAgaTThitIesa uvava0 / te NaM bhaMte! jIvA ? evaM jahA rayaNappabhAe uvavajjamANassa asannissa taheva niravasesaM jAva kAlAdeso tti, navaraM parimANe jahanneNaM ekko vA do vA tinni vA ukkoseNaM saMkhejjA uvvjjNti| sesaM taM ceva / so ceva appaNA jahannakAlaTThitIo jAo, jahanneNaM aMtomuhuttaTThitIesu, ukkoseNaM puvvakoDiAuesu uvava0 | te NaM bhaMte!0? avasesaM jahA eyassa puDhavikAiesa uvavajjamANassa majjhimesu tisu gamaesu tahA iha vi majjhimesu tisu gamaesu jAva aNubaMdho ti / bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaiN| kAlAeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM cattAri puvvakoDIo cAhiM aMtomuhutehiM abbhhiyaao| so ceva jahannakAlaTThitIesu uvavanno, esa ceva vattavvayA, navaraM kAlAdeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM aTTha aMtomuhuttA; evatiyaM0 so ceva ukkosakAlaTThitIesu uvavanno, jahanneNaM puvvakoDiAThaesu, ukkoseNa vi puvvakoDiAThaesu uvava0 / esa ceva vattavvayA, navaraM kAlAeseNaM jANejjA / so ceva appaNA ukkosakAlaTThitIo jAo, sacceva paDhamagamagavattavvayA, navaraM ThitI se jahanneNaM puvvakoDI, ukkoseNa vi puvvakoDI / sesaM taM ceva / kAlAeseNaM jahanneNaM puvvakoDI aMtomuhuttamabbhahiyA, ukkoseNaM paliovamassa asaMkhejjatibhAgaM puvvakoDipuhattamabbhahiyaM; evtiyN0| so cevaM ukkosakAlaTThiIesa uvavanno, jahanneNaM paliovamassa asaMkhejjaibhAgaM, ukkoseNa vi paliovamassa asaMkhejjaibhAgaM / evaM jahA rayaNappabhAe uvavajjamANassa asannissa navamagamae taheva niravasesaM jAva kAlAdeso tti, navaraM parimANaM jahA eyasseva tatiyagame / sesaM taM ceva / jadi sannipaMceMdiyatirikkhajoNiehiMto uvavajjaMti kiM saMkhejjavAsA0, asaMkhejja0 ? goyamA ! [dIparatnasAgara saMzodhitaH] [5-bhagavaI] [440] Page #442 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-20 saMkhejja0, no asNkhejj0| jadi saMkhejja0 jAva kiM pajjatAsaMkhejja0, apajjatAsaMkhejja0? dosa vi| saMkhejjavAsAThayasannipaMceMdiyatirikkhajoNie je bhavie paMceMdiyatirikkhajoNiesa uvavajjitae se NaM bhaMte! kevati0? goyamA! jahanneNaM aMtomuhatta, ukkoseNaM tipaliovamaTThitIesu uvvjjijjaa| te NaM bhaMte!0 avasesaM jahA eyassa ceva sannissa rayaNappabhAe uvavajjamANassa paDhamagamae, navaraM ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM joyaNasahassaM, sesaM taM ceva jAva bhavAdeso ti| kAlAdeseNaM jahanneNaM do aMtomuhattA, ukkoseNaM tinni paliovamAI puvvakoDipuhattamabbhahiyAiM; evtiyN0|| so ceva jahannakAlaThThitIesu uvavanno, esa ceva vattavvayA, navaraM kAlAeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM cattAri puvvakoDIo caThahiM aMtomuttehiM abhihiyaao| so ceva ukkosakAlaThitIe uvavaNNo, jahanneNaM tipaliovamaTTitIesa, ukkoseNa vi tipaliovamaTTitIesu uvv0| esa ceva vattavvayA, navaraM parimANaM jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA uvvjjNti| ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM joynnshssN| sesaM taM ceva jAva aNubaMdho ti| bhavAdeseNaM do bhvgghnnaaii| kAlAdeseNaM jahanneNaM tiNNi paliovamAiM aMtomuhattamabbhahiyAI, ukkoseNaM tiNNi paliovamAiM puvvakoDIe abbhhiyaaii|| so ceva appaNA jahannakAlaThThitIo jAo, jahanneNaM aMtomuhatta, ukkoseNaM puvvakoDiAuesu uvv0| laddhI se jahA eyassa ceva sannipaMceMdiyassa puDhavikAies uvavajjamANassa majjhillaesu tisu gamaesu sacceva iha vi majjhimaesu tisu gamaesu kaayvvaa| saMveho jaheva ettha ceva asannissa majjhimaesu tisu gmesu| so ceva appaNA ukkosakAlaTThitIo jAo, jahA paDhamagamao, NavaraM ThitI aNubaMdho jahanneNaM puvvakoDI, ukkoseMNa vi puvvkoddii| kAlAeseNaM jahanneNaM puvvakoDI aMtomuttamabbhahiyA ukkoseNaM tinni paliovamAI puvvkoddipuhttmbbhhiyaaii| so ceva jahannakAlaThThitIesu uvavaNNo, esa ceva vattavvayA, navaraM kAlAeseNaM jahanneNaM puvvakoDI aMtomuttamabbhahiyA, ukkoseNaM cattAri puvvakoDIo cauhiM aMtomuhatehiM abbhhiyaao| so ceva ukkosakAlaThitIesa uvavanno, jahanneNaM tipaliovamaTTitIes, ukkoseNa vi tipliovmttttitiies| avasesaM taM ceva, navaraM parimANaM ogAhaNA ya jahA eyasseva ttiygme| bhavAeseNaM do bhvgghnnaaii| kAlAe seNaM jahanneNaM tiNNi paliovamAI puvvakoDIe abbhahiyAI, ukkoseNaM tinni paliovamAI puvvakoDIe abbhahiyAiM; evtiyN0| jadi maNussehiMto uvavajjaMti kiM saNNimaNu0, asaNNimaNu0? goyamA! saNNimaNu0, asnnnnimnnu| asannimaNusse NaM bhaMte! je bhavie paMceMdiyatirikkha0 uvava0 se NaM bhaMte! kevatikAlA? goyamA! jahanneNaM aMtomuhattaM, ukkoseNaM puvvakoDiAThaesu uvvjjti| laddhI se tisu vi gamaesu jaheva puDhavikAiesu uvavajjamANassa, saMveho jahA ettha ceva asannissa paMceMdiyassa majjhimesu tisu gamaesu [dIparatnasAgara saMzodhitaH] [441] [5-bhagavaI] Page #443 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-20 taheva niravaseso bhaanniyvvo| jai saNNimaNussa0 kiM saMkhejjavAsAThayasaNNimaNussa0, asaMkhejjavAsAuyasaNNimaNussa? goyamA! saMkhejjavAsAThaya0, no asNkhejjvaasaatthy0| jadi saMkhejja0 kiM pajjattA0, apajjatA? goyamA! pajjatA0, apjjtaa0| asaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie paMciMdiyatirikkha0 uvavajjittae se NaM bhaMte! kevati0? goyamA! jahanneNaM aMtomuhattaM0, ukkoseNaM tipaliovamaTTitIesu uvv0| te NaM bhaMte!0? laddhI se jahA eyasseva sannimaNussassa puDhavikAiesu uvavajjamANassa paDhamagamae jAva bhavAdeso ti| kAlAeseNaM jahanneNaM do aMtomuhattA, ukkoseNaM tinni paliovamAI puvvkoddipuhttmbbhhiyaaii| ___ so ceva jahannakAlaTThitIesu uvavanno, esa ceva vattavvayA, navaraM kAlAeseNaM jahanneNaM do aMtomuhuttA, ukkoseNaM cattAri puvvakoDIo cahiM aMtomuttehiM abbhhiyaao| so ceva ukkosakAlaTThitIesu uvavanno, jahanneNaM tipaliovamaTThiIesu, ukkoseNa vi tipliovmtttthiiiesu| esA ceva vattavvayA, navaraM ogAhaNA jahanneNaM aMgulapuhattaM, ukkoseNaM paMca dhnnusyaaii| ThitI jahanneNaM mAsapuhattaM, ukkoseNaM puvvkoddii| evaM aNubaMdho vi| bhavAdeseNaM do bhvgghnnaaiN| kAlAdeseNaM jahanneNaM tiNNi paliovamAI mAsapuhattamabbhahiyAI, ukkoseNaM tinni paliovamAI puvvakoDIe abbhahiyAiM; evtiyN0| so ceva appaNA jahannakAlaTThitIo jAo, jahA sannissa paMceMdiyatirikkhajoNiyassa paMceMdiyatirikkhajoNiesu uvavajjamANassa majjhimesu tisu gamaesu vattavvayA bhaNiyA sacceva etassa vi majjhimesu tisu gamaesu niravasesA bhANiyavvA, navaraM parimANaM ukkoseNaM saMkhejjA uvvjjNti| sesaM taM cev| so ceva appaNA ukkosakAlaThThitIo jAo, sacceva paDhamagamagavattavvayA, navaraM ogAhaNA jahanneNaM paMca dhaNusayAI, ukkoseNa vi paMca dhnnusyaaii| ThitI aNubaMdho jahanneNaM puvvakoDI, ukkoseNa vi puvvkoddii| sesaM taheva jAva bhavAeso ti| kAlAdeseNaM jahanneNaM puvvakoDI aMtomuhatamabbhahiyA, ukkoseNaM tinni paliovamAiM puvvakoDipuhattamabbhahiyAiM; evtiyN0| so ceva jahannakAlaThThitIesu uvavanno, esA va vattavvayA, navaraM kAlAeseNaM jahanneNaM puvvakoDI aMtomuttamabbhahiyA, ukkoseNaM cattAri puvvakoDIo cauhiM aMtomuttehiM abbhhiyaao| so ceva ukkosakAlaTThitIesa uvavanno, jahanneNaM tipaliovamA, ukkoseNa vi tipliovmaa| esa ceva laddhI jaheva sttmgme| bhavAeseNaM do bhvgghnnaaiN| kAlAeseNaM jahanneNaM tinni paliovamAiM puvvakoDIe abbhahiyAI, ukkoseNa vi tiNNi paliovamAiM puvvakoDIe abbhahiyAiM; evtiyN0| jadi devehiMto uvava0 kiM bhavaNavAsidevehiMto uvava0, vANamaMtara0, jotisiyA, vemANiyadevehiMto0? goyamA! bhavaNavAsideve0 jAva vemaanniydeve| jadi bhavaNavAsi0 kiM asurakumArabhavaNa jAva thaNiyakumArabhavaNa0? goyamA! asurakumAra0 jAva thnniykumaarbhvnn| [dIparatnasAgara saMzodhitaH] [442] [5-bhagavaI Page #444 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-20 asurakumAre NaM bhaMte! je bhavie paMciMdiyatirikkhajoNiesu uvavajjittae se NaM bhaMte! kevati0 ? goyamA! jahanneNaM aMtomuhuttaTThitIesu, ukkoseNaM puvvakoDiAThaesu uvava / asurakumArANaM laddhI navasu vi gamaesu jahA puDhavikAiesa uvavajjamANassa evaM jAva IsANadevassa taheva laddhI / bhavAeseNaM savvattha aTTha bhavaggahaNAiM ukkoseNaM, jahanneNaM donni bhava / Thiti saMvehaM ca savvattha jANejjA / nAgakumAre NaM bhaMte! je bhavie ? esa ceva vattavvayA, navaraM ThitiM saMvedhaM ca jANejjA / evaM jAva thnniykumaare| jadi vANamaMtare0 kiM pisAya0 ? taheva jAva vANamaMtare NaM bhaMte! je bhavie paMceMdiyatirikkha ? evaM ceva, navaraM ThitiM savehaM ca jANejjA / jadi jotisiya0 uvavAto taheva jAva - jotisie NaM bhaMte! je bhavie paMceMdiyatirikkha0 esa ceva vattavvayA jahA puDhavikAiyauddesae / bhavaggahaNAiM navasu vi gamaesa aTTha jAva kAlA seNaM jahanneNaM aTThabhAgapaliovamaM aMtomuhuttamabbhahiyaM, ukkoseNaM cattAri paliovamAiM cauhiM puvvakoDIhiM cauhi ya vAsasayasahassehiM abbhahiyAiM; evatiyaM0 | evaM navasu vi gamaesu, navaraM Thiti saMvehaM ca jANejjA / jadi vemANiyadeve0 kiM kappovaga0, kappAtItavemANiya0? goyamA ! kappovagavemANiya0, no kappAtItavemA | ANaya jAva no accuykppovgvemaa0| sohammadeve NaM bhaMte! je bhavie paMceMdiyatirikkhajoNiesu uvavajjittae se NaM bhaMte! kevati0? goyamA! jahanneNaM aMtomuhuta0, ukkoseNaM puvvkoddiaauesu| sesaM jaheva puDhavikAiyauddesae navasu vi gamasu, navaraM navasu vi gamaesu jahanneNaM do bhavaggahaNAI, ukkoseNaM aTTha bhvgghnnaaii| ThitiM kAlAdesaM ca jANejjA / evaM IsANadeva vi evaM eeNaM kameNaM avasesA vi jAva sahassAradevesu uvavAteyavvA, navaraM ogAhaNA jahA ogaahnnsNtthaanne| lessA-saNaMkumAra - mAhiMda-baMbhaloesa egA pamhalessA, sesANaM egA sukklessaa| vede no itthivedagA, purisavedagA, no napuMsagavedagA / Au- aNubaMdhA jahA tthitipde| sesaM jaheva IsANagANaM kAyasaMvehaM ca jANejjA / sevaM bhaMte! sevaM bhaMte! ti0| *cavIsahame sate vIsaimo uheso samatto * 0 ekkavIsaimo uddesao 0 [857] maNussA NaM bhaMte! kaohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti jAva devehiMto uvava0? goyamA! neraiehiMto vi uvavajjaMti, evaM uvavAo jahA paMceMdiyatirikkhajoNiuddesa jAva tamApuDhavi neraiehiMto vi uvavajjaMti, no ahesattamapuDhavineraiehiMto uvava / rayaNappabhapuDhavineraie NaM bhaMte! je bhavie maNussesu uvava0 se NaM bhaMte! kevatikAla0? goyamA! jahanneNaM mAsapuhattaTThitIesu, ukkoseNaM puvvakoDiAThaesu / [dIparatnasAgara saMzodhitaH ] [443] [5-bhagavaI] Page #445 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-21 avasesA vattavvayA jahA paMciMdiyatirikkhajoNiesu uvavajjaMtassa taheva, navaraM parimANe jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA uvavajjaMti, jahA tahiM aMtomahattehiM tahA ihaM mAsapuhattehiM saMvehaM karejjA / sesaM taM cev| jahA rayaNappabhAe tahA sakkarappabhAe vi vattavvayA, navaraM jahanneNaM vAsapahattadvitIesa, ukkoseNaM puvvkoddi0| ogAhaNA-lessA-nANa-TThiti-aNubaMdha-saMvehanANattaM ca jANejjA jaheva tirikkhajoNiyauddesae evaM jAva tmaapuddhvinerie| jati tirikkhajoNiehiMto uvavajjaMti kiM egidiyatirikkhajoNiehiMto uvavajjati, jAva paMceMdiyatirikkhajoNiehiMto uvava0? goyamA! egiMdiyatirikkha0 bhedo jahA paMceMdiyatirikkhajoNiuddesae navaraM teTha-vAU pddiseheyvvaa| sesaM taM ceva jAva puDhavikAie NaM bhaMte! je bhavie maNussesu uvavajjittae se NaM bhaMte! kevati? goyamA! jahanneNaM aMtomuttaTThitIesu, ukkoseNaM puvvakoDiAThaesu uvv0| te NaM bhaMte! jIvA0? evaM jA ceva paMceMdiyatirikkhajoNiesu uvavajjamANassa puDhavikAiyassa vattavvayA sA ceva iha vi uvavajjamANassa bhANiyavvA navasu vi gamaesu, navaraM tatiya-chaTTha-Navamesu gamaesa parimANaM jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA uvvvjjNti| jAhe appaNA jahannakAlaThThitIo bhavati tAhe paDhamagamae ajjhavasANA pasatthA vi appasatthA vi, bitiyagamae appasatthA, tatiyagamae pasatthA bhvNti| sesaM taM ceva nirvsesN| jati AukAie0 evaM AThakAiyANa vi| evaM vaNassatikAiyANa vi| evaM jAva criNdiyaannN| asannipaMceMdiyatirikkhajoNiyA sannipaMceMdiyatirikkhajoNiyA asannimaNussA sannimaNussA ya, ee savve vi jahA paMceMdiyatirikkhajoNiuddesae taheva bhANitavvA, navaraM etANi ceva parimANaajjhavasANaNANatANi jANijjA puDhavikAiyassa ettha ceva uddesae bhnniyaanni| sesaM taheva nirvsesN| jadi devehiMto uvava0 kiM bhavaNavAsidevehiMto uvava0, vANamaMtara-jotisiya-vemANiyadevehiMto uvava0? goyamA! bhavaNavAsi0 jAva vemaanniy0| jadi bhavaNa kiM asura jAva thaNiya? goyamA! asura0 jAva thnniyo| asurakumAre NaM bhaMte! je bhavie maNussesu uvava0 se NaM bhaMte! kevati0? goyamA! jahanneNaM mAsapuhattahitIesu, ukkoseNaM puvvakoDiAuesu uvvjjejjaa| evaM jacceva paMceMdiyatirikkhajoNi- uddesavattavvayA sA ceva ettha vi bhANiyavvA, navaraM jahA tahiM jahannagaM aMtomuttahitIesu tahA ihaM mAsapuhattaTThiIesu, parimANaM jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA uvvjjNti| sesaM taM ceva jAva IsANadevo ti| eyANi ceva NANatANi| saNakumArAdIyA jAva sahassAro ti, jaheva paMceMdiyatirikkhajoNiuddesae navaraM parimANe jahanneNaM ekko vA do vA tinni vA, ukkoseNaM saMkhejjA uvvjjNti| uvavAo jahanneNaM vAsapuhattaTThitIesu, ukkoseNaM puvvakoDiAThaesu uvv0| sesaM taM cev| saMvehaM vAsapuhattapuvvakoDIsu karejjA / [dIparatnasAgara saMzodhitaH] [444] [5-bhagavaI] Page #446 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- sattaMsattaM- , uddeso-21 saNaMkumAre ThitI caThagguNiyA aTThAvIsaM sAgarovamA bhvNti| mAhiMde tANi ceva saatiregaanni| baMbhaloe cttaaliisN| laMtae chppnnnnN| mahAsukke atttthsliN| sahassAre bAvattariM saagrovmaaiN| esA ukkosA ThitI bhaNiyA, jahannaTThitiM pi ctthgunnejjaa| ANayadeve NaM bhaMte! je bhavie maNussesu uvavajjittae se NaM bhaMte! kevati0? goyamA! jahanneNaM vAsapuhattadvitIesu uvava0, ukkoseNaM puvvkoddihitiiesu|| te NaM bhaMte!0? evaM jaheva sahassAradevANaM vattavvayA, navaraM ogAhaNAThiti-aNubaMdhe ya jaannejjaa| sesaM taM cev| bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM cha bhvgghnnaaiN| kAlAeseNaM jahanneNaM aTThArasa sAgarovamAI vAsapuhattamabbhahiyAI, ukkoseNaM sattAvaNNaM sAgarovamAiM tihiM puvakoDIhiM abbhahiyAiM; evatiyaM kaalN0| evaM nava vi gamA, navaraM ThitiM aNubaMdhaM saMvehaM ca jaannejjaa| evaM jAva accuyadevo, navaraM ThitiM aNubaMdhaM saMvehaM ca jaannejjaa| pANayadevassa ThitI tiThaNA-- saLiM sAgarovamAiM, AraNagassa tevaLiM sAgarovamAiM, accuyadevassa chAvaLiM saagrovmaaiN| jadi kappAtItavemANiyadevehiMto uvava0 kiM gevejjakappAtIta0, aNuttarovavAtiyakappAtIta? goyamA! gevejja0 annuttrovvaa0| jai gevejja0 kiM hechimaheTThimagevejjakappAtIta0 jAva uvarima-uvarimagevejja0? goyamA! heTThimaheTThimagevejja0 jAva uvrimtthvrim0| gevejjagadeve NaM bhaMte! je bhavie maNussesu uvavajjittae se NaM bhaMte! kevatikA0? goyamA! jahanneNaM vAsapuhattadruitIesu, ukkoseNaM puvvkoddi0| avasesaM jahA ANayadevassa vattavvayA, navaraM ogAhaNA, goyamA! ege bhavadhAraNijje sarIrae se jahanneNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM do rynniio| saMThANaM goyamA! ege bhavadhAraNijje sarIrae se samacauraMsasaMThite pnnte| paMca samugghAyA pannattA, taM jahA-- veyaNAsamugghAe jAva teyagasamu0, no ceva NaM veThabviya-teyagasamugghAehiM samohanniMsu vA, samohannaMti vA, samohaNNissaMti vA, Thiti-aNubaMdhA jahanneNaM bAvIsaM sAgarovamAI, ukkoseNaM ekkatIsaM saagrovmaaiN| sesaM taM cev| kAlAeseNaM jahanneNaM bAvIsaM sAgarovamAI vAsapuhattamabbhahiyAI, ukkoseNaM teNautiM sAgarovamAI tihiM puvvakoDIhiM abbhahiyAiM; evtiyN0| evaM sesesu vi aTThagamaesu, navaraM Thiti saMvehaM ca jaannejjaa| jadi aNuttarovavAtiyakappAtItavemANi0 kiM vijayaaNuttarovavAtiya0 vejayaMtaaNuttarovavAtaya. jAva savaTThasiddha0? goyamA! vijayaaNuttarovavAtiya0 jAva svvtttthsiddhannutrovvaatiy|| vijaya-vejayaMta-jayaMta-aparAjitadeve NaM bhaMte! je bhavie maNussesu uvava0 se NaM bhaMte! kevati? evaM jaheva gevejjagadevANaM, navaraM ogAhaNA jahanneNaM aMgulassa asaMkhejjatibhAgaM, ukkoseNaM egA rynnii| sammaddiTThI, no micchAdiTThI, no sammAmicchAdiTThI, NANI, No aNNANI, niyamaM tinANI, taM jahAAbhiNibohiyA suya0 ohinnaannii| ThitI jahanneNaM ekkattIsaM sAgarovamAiM, ukkoseNaM tettIsaM saagrovmaaiN| sesaM taM cev| bhavAeseNaM jahanneNaM do bhavaggahaNAI, ukkoseNaM cattAri bhvgghnnaaiN| kAlAeseNaM jahanneNaM ekkattIsaM sAgarovamAiM vAsapuhattamabbhahiyAI, ukkoseNaM chAvaLiM sAgarovamAiM dohiM puvvakoDIhiM abbhahiyAiM; evtiyN0| evaM sesA vi aTTha gamagA bhANiyavvA, navaraM ThitiM aNubaMdhaM saMvedhaM ca jaannejjaa| sesaM evaM cev| savvaTThasiddhagadeve NaM bhaMte! je bhavie maNusses uvavajjittae? sA ceva vijayAdidevavattavvayA bhANiyavvA, NavaraM ThitI ajahannamaNukkoseNaM tetIsaM saagrovmaaiN| evaM aNubaMdho vi| sesaM taM cev| [dIparatnasAgara saMzodhitaH] [445] [5-bhagavaI Page #447 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- ,sattaMsattaM- , uddeso-21 NaM do bhavaggahaNAI, kAlAeseNaM jahanneNaM tetIsaM sAgarovamAI vAsapahatamabbhahiyAI, ukkoseNaM tetIsaM sAgarovamAI puvvakoDIe abbhahiyAiM; evtiyN0| so ceva jahannakAlaThThitIesu uvavanno, esa ceva vattavvayA, navaraM kAlAeseNaM jahanneNaM tetIsaM sAgarovamAI vAsapahattamabbhahiyAI, ukkoseNa vi tetIsaM sAgarovamAI vAsapahattamabbhahiyAiM; evatiyA so ceva ukkosakAlaThitIesa uvavanno, esa ceva vattavvayA, navaraM kAlAeseNaM jahanneNaM tettIsaM sAgarovamAI puvvakoDIe abbhahiyAI, ukkoseNa vi tettIsaM sAgarovamAI puvvakoDIe abbhahiyAI; evtiyN0| ee ceva tiNNi gamagA, sesA na bhnnnnNti| sevaM bhaMte! sevaM bhaMte! ti| cavIsahame sate egavIsaimo uheso samato. 0 bAvIsaimo uddeso0 [858] vANamaMtarA NaM bhaMte kaohiMto uvavajjaMti? kiM neraiehiMto uvavajjaMti, tirikkhajoNiehiMto uvavajjaMti0? evaM jaheva NAgakumAruddesae asaNNI taheva nirvsesN| jadi sannipaMceMdiya0 jAva asaMkhejjavAsAuyasannipaMceMdiya0 je bhavie vANamaMtara0 se NaM bhaMte! kevati? goyamA! jahanneNaM dasavAsasahassaTThitIesu, ukkoseNaM pliovmttttitiiesu| sesaM taM ceva jahA nAgakumArauddesae jAva kAlAeseNaM jahanneNaM sAtiregA puvvakoDI dasahiM vAsasahassehiM abbhahiyA, ukkoseNaM cattAri paliovamAiM; evtiyN0|| so ceva jahannakAlaThThitIesa uvavanno, NAgakumArANaM bitiyagame vttvvyaa| so ceva ukkosakAlaThitIesa uvavanno, jahanneNaM paliovamaThitIesa, ukkoseNa vi pliovmttttitiiesu| esa ceva vattavvayA, navaraM ThitI jahanneNaM paliovamaM, ukkoseNaM tinni pliovmaaiN| saMveho jahanneNaM do paliovamAiM, ukkoseNaM cattAri paliovamAiM; evtiyN0| majjhimagamagA tinni vi jaheva naagkumaaresu| pacchimesu tisu gamaesu taM ceva jahA nAgakumAruddesae, navaraM Thiti saMvehaM ca jaannejjaa| saMkhejjavAsAThaya0 taheva, navaraM ThitI aNubaMdho saMvehaM ca ubhao ThitIe jaannejjaa| jadi maNusse0 asaMkhejjavAsAuyANaM jaheva nAgakumArANaM uddese taheva vattavvayA, navaraM tatiyagamae ThitI jahanneNaM paliovamaM, ukkoseNaM tinni pliovmaaiN| ogAhaNA jahanneNaM gAuyaM, ukkoseNaM tinni gaauyaaiN| sesaM thev| saMveho se jahA ettha ceva uddesae asNkhejjvaasaauysnnipNciNdiyaannN| saMkhejjavAsAuyasannimaNussA jaheva nAgakumAruddesae, navaraM vANamaMtaraThiti saMvehaM ca jaannejjaa| sevaM bhaMte! sevaM bhaMte! ti0| *cavIsaime sate bAvIsaimo uheso samato. 0 tevIsaimo uddeso0 [859] jotisiyA NaM bhaMte! kaohiMto uvavajjaMti? kiM nerie| bhedo jAva sannipaMceMdiyatirikkhajoNiehiMto uvavajjaMti, no asannipaMciMdiyatirikkhajoNiehiMto uvv0| [dIparatnasAgara saMzodhitaH] [446] [5-bhagavaI Page #448 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-23 jadi sanni0 kiM sakhaMjje0, asaMkhejja0 ? goyamA ! saMkhejjavAsAuya0, asaMkhejjavAsAThaya0 / asaMkhejjavAsAgryasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie jotisiesu uvavajjitae se NaM bhaMte! kevati0? goyamA ! jahanneNaM aTThabhAgapaliovamaTThitIesu, ukkoseNaM paliovamavAsasayasahassaTThitIesu uvava0 / avasesaM jahA asurakumAruddesae, navaraM ThitI jahanneNaM aTThabhAgapaliovamaM, ukkoseNaM tiNNi paliovamAiM / evaM aNubaMdho vi| sesaM taheva, navaraM kAlAeseNaM jahanneNaM do aTThabhAgapaliovamAiM, ukkoseNaM cattAri paliovamAiM vAsasayasahassamabbhahiyAI; evatiyaM / so ceva jahannakAlaTThitIesu uvavanno, jahanneNaM aTThabhAgapaliovamaTThitIesu, ukkoseNa vi aTThabhAgapaliovamaTThitIesu / esa ceva vattavvayA, navaraM kAlAesaM jANejjA / so ceva ukkosakAlaTThitIesa uvavaNNo, esa ceva vattavvayA, navaraM ThitI jahanneNaM paliovamaM vAsasayasahassamabbhahiyaM, ukkoseNaM tinni paliovamAnaM / evaM aNubaMdho vi| kAlAseNaM jahanneNaM do palio mAI dohiM vAsasayasahassehiM abbhahiyAI, ukkoseNaM cattAri paliovamAiM vAsasaya- sahassa mbbhhiyaaiN| so ceva appaNA jahannakAlaTThitIo jAo, jahanneNaM aTThabhAgapaliovamaTThitIesu, ukkoseNa vi aTThabhAgapaliovamaTThitIesu uvava / te NaM bhaMte! jIvA ega0? esa ceva vattavvayA, navaraM ogAhaNA jahanneNaM dhaNupuhattaM, ukkoseNaM sAtiregAiM aTThArasa dhaNusayAiM / ThitI jahanneNaM aTThabhAgapaliovamaM, ukkoseNa vi aTThabhAgapaliovamaM / evaM aNubaMdho vi| sesaM taheva / kAlAeseNaM jahanneNaM do aTThabhAgapaliovamAiM, ukkoseNa vi do aTThabhAgapali ovamAI, evatiyaM / jahannakAlaTThitIyassa esa ceva ekko gamago / so ceva appaNA ukkosakAlaTThitIo jAo, sA ceva ohiyA vattavvayA, navaraM ThitI jahanneNaM tinni paliovamAiM, ukkoseNa vi tinni paliovamAiM / evaM aNubaMdho vi| sesaM taM ceva / evaM pacchimA tiNNi gamagA neyavvA, navaraM ThitiM saMveha ca jANejjA / ete satta gamagA / jai saMkhejjavAsAThayasannipaMceMdriya 0 saMkhejjavAsAThayANaM jaheva asurakumAresu uvavajjamANANaM taheva navavi gamagA bhANiyavvA, navaraM jotisiyaThitiM saMvehaM ca jANejjA sesaM taheva niravasesaM / jadi maNussehiMto uvavajjaMti0 ? bhedo taheva jAva asaMkhejjavAsAThayasannimaNusse NaM bhaMte! je bhavie jotisiesa uvavajjittae se NaM bhaMte! 0? evaM jahA asaMkhejjavAsAThayasannipaMceMdiyassa jotisiesa ceva uvavajjamANassa satta gamagA taheva maNussANa vi, navaraM ogAhaNAviseso-paDhamesu tisu gamaesa ogAhaNA jahanneNaM sAtiregAiM nava dhaNusayAI, ukkoseNaM tinni gAuyAiM / majjhimagamae jahanneNaM sAtiregAiM nava dhaNusayAI, ukkoseNa vi sAtiregAiM nava dhaNusayAiM / pacchimesu tisu gamaesu jahanneNaM tinni gAuyAI, ukkoseNa vi tinni gAuyAiM / sesaM taheva niravasesaM jAva saMveho ti / jadi saMkhejjavAsAThayasannimaNusse0 saMkhejjavAsAThayANaM jaheva asurakumAresu uvavajjamANANaM taheva nava gamagA bhANiyavvA, navaraM jotisiyaThitiM saMvehaM ca jANejjA sesaM taheva niravasesaM / sevaM bhaMte! sevaM bhaMte! ti0 / [dIparatnasAgara saMzodhitaH ] *cavIsa me sate tevIsamo uheso samato [447] [5-bhagavaI Page #449 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-24 0 cavIsaimo uddesao 0 [860] sohammagadevA NaM bhaMte! kaohiMto uvavajjaMti? kiM neratiehiMto uvavajjaMti0? bhedo jahA jotisiyauddesae / asaMkhejjavAsAThayasannipaMceMdiyatirikkhajoNie NaM bhaMte! je bhavie sohammagadevesu uvavajjittae se NaM bhaMte! kevatikAla ? goyamA ! jahanneNaM paliovamaTThitIesu, ukkoseNaM tipaliovamaTThitIsa uvava / teNaM bhaMte! 0, avasesaM jahA jotisiesu uvavajjamANassa, navaraM sammaddiTThI vi, micchAdiTThI vi, no sammAmicchAdiTThI; nANI vi, annANI vi, do nANA, do annANA niyamaM; ThitI jahanneNaM do paliovamAiM, ukkoseNaM tinni paliovamAnaM / evaM aNubaMdho vi| sesaM taheva / kAlAseNaM jahaNNeNaM do pali ovamAiM, ukkoseNaM cha paliovamAI; evatiyaM / so ceva jahannakAlaTThitIesu uvavanno, esa ceva vattavvayA, navaraM kAlA seNaM jahanneNaM do paliovamAiM, ukkoseNaM cattAri paliovamAI; evatiyaM / so ceva ukkosakAlaTThitIesu uvavanno, jahanneNaM tipaliovama0, ukkoseNa vi tipalioma / esa ceva vattavvayA, navaraM ThitI jahanneNaM tinni paliovamAI, ukkoseNa vi tinni pliovmaaiN| sesaM taheva / kAlAeseNaM jahanneNaM cha paliovamAiM, ukkoseNa vi chapapli ovmaaiN0| so ceva appaNA jahannakAlaTThitIo jAo, jahanneNaM paliovamaTThitIesu, ukkoseNa vi pliovmtttthitiiesu| esa ceva vattavvayA, navaraM ogAhaNA jahanneNaM dhaNupuhattaM, ukkoseNaM do gAuyAiM / ThitI jahanneNaM paliovamaM, ukkoseNa vi paliovamaM / sesaM taheva / kAlAeseNaM jahanneNaM do paliovamAiM, ukkoseNa vi do paliovamAiM; evatiyaM0 | so ceva appaNA ukkosakAlaTThitIo jAo, AdillagamagasarisA tinni gamagA neyavvA, navaraM ThitiM kAlAdesaM ca jANejjA / jadi saMkhejjavAsAThayasannipaMceMdriya 0 saMkhejjavAsAThayassa jaheva asurakumAresu uvavajjamANassa taheva nava vi gamA, navaraM ThitiM saMvehaM ca jANejjA / jAhe ya appaNA jahannakAlaTThitIo bhavati tAhe tisu vi gamaesa samaddiTThI vi, micchaddiTThI vi, no smmaamicchaaditttthii| do nANA, do annANA niyamaM / sesaM taM ceva / jadi maNussehiMto uvavajjaMti bhedo jaheva jotisiesu uvavajjamANassa jAva-asaMkhejjavAsAThayasannimaNusse NaM bhaMte! je bhavie sohamme kappe devattAe uvavajjittae ? evaM jaheva asaMkhejjavAsAuyassa sannipaMceMdiyatirikkhajoNiyassa sohamme kappe uvavajjamANassa taheva satta gamagA, navaraM Adillaesu dosu gamaesu ogAhaNA jahanneNaM gAuyaM, ukkoseNaM tinni gAuyAiM / tatiyagame jahaneNaM tinni gAuyAI, ukkoseNa vi tinni gAuyAI / cautthagamae jahanneNaM gAuyaM, ukkoseNa vi gAuyaM / pacchimesu gamaesa jahanneNaM tinni gAuyAiM, ukkoseNa vi tinni gAuyAiM / sesaM taheva niravasesaM / jadi saMkhejjavAsAuyasannimaNussehiMto0 evaM saMkhejjavAsAuyasannimaNussANaM jaheva asurakumAresu uvavajjamANANaM taheva nava gamagA bhANiyavvA, navaraM sohammadevaTThitiM saMvehaM ca jANejjA / [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [448] , Page #450 -------------------------------------------------------------------------- ________________ sataM-24, vaggo- sattaMsataM- , uddeso-24 sesaM taM cev| isANA devA NaM bhaMte! kao0 uvavajjaMti?0 IsANadevANaM esa ceva sohammagadevasarisA vattavvayA, navaraM asaMkhejjavAsAuyasannipaMceMdiyatirikkhajoNiyassa jesu ThANesu sohamme uvavajjamANassa, paliovamaThitIesu ThANesu ihaM sAtiregaM paliovamaM kaayvvN| caThatthagame ogAhaNA jahanneNaM dhaNupuhattaM, ukkoseNaM sAtiregAI do gaauyaaiN| sesaM thev| asaMkhejjavAsAuyasannimaNUsassa vi taheva ThitI jahA paMceMdiyatirikkhajoNiyassa asaMkhejjavAsAThayassa, ogAhaNA vi jesu ThANesu gAuyaM tesu ThANesu ihaM sAtiregaM gaauyN| sesaM thev| saMkhejjavAsAThayANaM tirikkhajoNiyANaM maNUsANa ya jaheva sohamme uvavajjamANANaM taheva niravasesaM Nava vi gamagA, navaraM IsANe Thiti saMvehaM ca jaannejjaa|| saNaMkumAragadevA NaM bhaMte ! katohiMto uvava0 ? uvavAto jahA sakkarappabhapuDhavineraiyANaM jAvapajjatAsaMkhejjavAsAuyasannipaMcediyatirikkhajoNie NaM bhaMte! je bhavie saNaMkumAradevesu uvavajjitae? avasesA parimANAdIyA bhavAesapajjavasANA sacceva vattavvayA bhANiyavvA jahA sohamme uvavajjamANassa, navaraM saNaMkumAraTThitiM saMvehaM ca jaannejjaa| jAhe ya appaNA jahannakAlaThThitIo bhavati tAhe tisu vi gamaesu paMca lessAo AdillAo kaayvvaao| sesaM taM cev| jadi maNussehiMto uvava0? maNussANaM jaheva sakkarappabhAe uvavajjamANANaM taheva Nava vi gamagA bhANiyavvA, navaraM saNaMkumAraTThiti saMvehaM ca jaannejjaa| mAhiMdagadevA NaM bhaMte! kaohiMto uvavajjati?0 jahA saNaMkumAragadevANaM vattavvayA tahA mAhiMdagadevANa vi bhANiyavvA, navaraM mAhiMdagadevANaM ThitI sAtiregA bhANiyavvA sA cev| evaM baMbhalogadevANa vi vattavvayA, navaraM baMbhalogaTThiti saMvehaM ca jaannejjaa| evaM jAva sahassAro, navaraM Thiti saMvehaM ca jaannejjaa| laMtagAINaM jahannakAlaTThitIyassa tirikkhajoNiyassa tisu vi gamaesu chappi lessAo kaayvvaao| saMghayaNAI baMbhaloga-laMtaesu paMca AdillagANi, mahAsukka-sahassAresu cattAri, tirikkhajoNiyANa vi maNassANa vi| sesaM taM cev| ANayadevA NaM bhaMte! kaohiMto uvavajjaMti?0 uvavAo jahA sahassAradevANaM, NavaraM tirikkhajoNiyA khoDeyavvA jAva-- pajjattAsaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie ANayadevesu uvavajjittae? maNussANa ya vattavvayA jaheva sahassAre uvavajjamANANaM, NavaraM tinni sNghynnaanni| sesaM taheva jAva aNubaMdho bhavAeseNaM jahanneNaM tiNNi bhavaggahaNAI, ukkoseNaM satta bhvgghnnaaii| kAlAeseNaM jahanneNaM aTThArasa sAgarovamAI dohiM vAsapuhattehiM abbhahiyAI, ukkoseNaM sattAvaNNaM sAgarovamAiM cauhiM puvvakoDIhiM abbhahiyAiM; evtiyN0| evaM sesA vi aTTha gamagA bhANiyavvA, navaraM ThitiM saMvehaM ca jANejjA, sesaM thev| evaM jAva accuyadevA, navaraM Thiti saMvehaM ca jaannejjaa| caThas vi saMghayaNA tinni aannyaadiisu| gevejjagadevA NaM bhaMte! kao0 uvavajjaMti? esa ceva vattavvayA, navaraM saMghayaNA do| ThitiM saMvehaM ca jaannejjaa| [dIparatnasAgara saMzodhitaH] [449] [5-bhagavaI] Page #451 -------------------------------------------------------------------------- ________________ sataM-24, vaggo-,sattaMsattaM-, uddeso-24 vijaya- vejayaMta- jayaMta aparAjiyadevA NaM bhaMte! kaohiMto uvavajjaMti 0 esa ceva vattavvatA niravasesA jAva aNubaMdho tti, navaraM paDhamaM saMghayaNaM, sesaM taheva / bhavAeseNaM jahanneNaM tinni bhavaggahaNAiM, ThakkoseNaM paMca bhavaggahaNAI / kAlAeseNaM jahanneNaM ekkattIsa sAgarovamAI dohiM vAsapuhattehiM abbhahiyAI, ukkoseNaM chAvaTThi sAgarovamAiM tihiM puvvakoDIhiM abbhahiyAI; evatiyaM / evaM sesA vi aTTha gamagA bhANiyavvA, navaraM ThitiM saMvehaM ca jANejjA / maNUsaladdhI navasu vi gamaesu jahA gevejjesu uvavajjamANassa, navaraM paDhamasaMghayaNaM / savvaTThasiddhagadevA NaM bhaMte! kao0 uvavajjaMti ? 0 uvavAto jaheva vijayAINaM jAva- se NaM bhaMte! kevatikAlaTThitIesa uvavajjejjA ? goyamA ! jahanneNaM tettIsasAgarovamaTThiti0, ukkoseNa vi tettIsasAgarovamaTThitIesa uvava / avasesA jahA vijayAdIsu uvavajjaMtANaM, navaraM bhavAseNaM tinni bhavaggahaNAiM; kAlA seNaM jahanneNaM tettIsaM sAgarovamAiM dohiM vAsapuhattehiM abbhahiyAI, ukkoseNaM tettIsaM sAgarovamAiM dohiM puvvakoDIhiM abbhahiyAiM; evatiyaM / so ceva appaNA jahannakAlaTThitIo jAo, esa ceva vattavvayA, navaraM ogAhaNA-ThitIo rayaNipuhatta-vAsapuhattANi / sesaM taheva / saMvehaM ca jANejjA / so ceva appaNA ukkosakAlaTThitIo jAo, esa ceva vattavvatA, navaraM ogAhaNA jahanneNaM paMca dhaNusayAiM, ukkoseNa vi paMca dhaNusayAI / ThitI jahanneNaM puvvakoDI, ukkoseNa vi puvvakoDI / sesaM taheva jAva bhavAeso tti / kAlAseNaM jahanneNaM tettIsaM sAgarovamAiM dohiM puvvakoDIhiM abbhahiyAI, ukkoseNa vi tettIsaM sAgarovamAI dohiM puvvakoDIhiM abbhahiyAI; evatiyaM kAlaM sevejjA, evatiyaM kAlaM gatirAgatiM karejjA / 0 ete tinni gamagA savvaTThasiddhagadevANaM / se evaM bhaMte! sevaM bhaMte! tti bhagavaM goyame jAva vihara | *cavIsaime sate cavIsaimo uheso samato 0 - cavIsatimaM sayaM samattaM - 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca caThavIsatimaM sataM samattaM * [861] [] paMcavIsaimaM sayaM [] lesA ya davva saMThANa jumma pajjava niyaMTha samaNA y| ohe bhaviyA'bhavie sammA micche ya uddesA || o paDhamo uddeso 0 [862] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva evaM vayAsI kati NaM bhaMte! lessAo pannattAo? goyamA ! cha llesAo, pannattAo, taM jahA -- kaNhalessA jahA paDhamasae bitiuddesae taheva lessAvibhAgo appAbahugaM ca jAva cauvvihANaM devANaM cauvvihANaM devINaM mIsagaM appAbahugaM ti| [863] katividhA NaM bhaMte! saMsArasamAvannagA jIvA pannattA ? goyamA ! coddasavihA saMsArasamAvannagA jIvA pannattA, taM jahA - suhumA apajjattagA, suhumA pajjattagA, bAyarA apajjattagA, bAdarA [dIparatnasAgara saMzodhitaH ] [450] [5-bhagavaI] Page #452 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-1 pajjattagA, beiMdiyA apajjattagA, beiMdiyA pajjattagA, evaM teiMdiyA evaM cauriMdiyA, asannipaMceMdiyA apajjattagA, asannipaMceMdiyA pajjattagA, sannipaMceMdiyA apajjattagA, sannipaMciMdiyA pajjattagA / etesi NaM bhaMte! coddasavihANaM saMsArasamAvannagANaM jIvANaM jahannukkosagassa jogassa kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthove suhumassa apajjattagassa jahannae joe 1, bAdarassa apajjattagassa jahannae joe asaMkhejjaguNe 2, beMdiyassa apajjattagassa jahannae joe asaMkhejjaguNe 3, evaM teiMdiyassa 4, evaM cauriMdiyassa 5, asannissa paMceMdiyassa apajjattagassa jahannae joe asaMkhejjaguNe 6, sannissa paMceMdiyassa apajjattagassa jahannae joe asaMkhejjaguNe 7, suhumassa pajjattagassa jahannae joe asaMkhejjaguNe 8, bAdarassa pajjattagassa jahannae joe asaMkhejjaguNe 9, suhumassa apajjattagassa ukkosae joe asaMkhejjaguNe 10, bAyarassa apajjattagassa ukkosae jo asaMkhejjaguNe 11, suhumassa pajjattagassa ukkosae joe asaMkhejjaguNe 12, bAdarassa pajjattagassa ukkosa joe asaMkhejjaguNe 13, beMdiyassa pajjattagassa jahannae joe asaMkhejjaguNe 14, evaM teMdiyassa 15, evaM jAva sannissa paMceMdiyassa pajjattagassa jahannae joe asaMkhejjaguNe 16-18, beMdiyassa apajjattagassa ukkosae joe asaMkhejjaguNe 19 evaM teMdiyassa vi 20, evaM jAva saNNipaMceMdiyassa apajjattagassa ukkosae joe asaMkhejjaguNe 21-23, beMdiyassa pajjattagassa ukkosae joe asaMkhejjaguNe 24, evaM teiMdiyassa vi pajjattagassa ukkosae joe asaMkhejjaguNe 25, cauriMdiyassa pajjattagassa ukkosae joe asaMkhejjaguNe 26, asannipaMciMdiya- pajjattagassa ukkosae joe asaMkhejjaguNe 27 evaM saNNissa paMciMdiyassa pajjattagassa ukkosae joe asaMkhejjaguNe 28 / [864]do bhaMte! neratiyA paDhamasamayovavannagA kiM samajogI, visamajogI? goyamA ! siya samajogI, siya visamajogI / se keNaTTheNaM bhaMte! evaM vuccati - siya samajogI, siya visamajogI? goyamA! AhArayAo vA se aNAhArae, aNAhArayAo vA se AhArae siya hINe, siya tulle, siya abbhhie| jadi hINe asaMkhejjatibhAgahINe vA saMkhejjatibhAgahINe vA, saMkhejjaguNahINe vA asaMkhejjaguNahINe vA / aha abbhahi asaMkhejjatibhAgamabbhahie vA saMkhejjatibhAgamabbhahie vA, saMkhejjaguNamabbhahie vA asaMkhejjaguNamabbhahie vaa| seteNaTTheNaM jAva siya visamajogI / evaM jAva vemANiyANaM / [865]katividhe NaM bhaMte! joe pannatte? goyamA pannarasavidhe joe pannatte taM jahA - saccamaNajoe mosamaNajoe saccAmosamaNajoe asaccAmosamaNajoe, saccavaijoe mosavaijoe saccAmosavaijo asaccAmosavaijoe, orAliyasarIrakAyajoe orAliyamIsAsarIrakAyajoe veuvviyasarIrakAyajoe vevviyamIsAsarIrakAyajoe AhAragasarIrakAyajoe AhAragamIsAsarIrakAyajoge, kammAsarIrakAyajoe | eyassa NaM bhaMte! pannarasavihassa jahannukkosagassa jogassa kayare katarehiMto jAva visesAhiyA vA? goyamA ! savvatthove kammagasarIrassa jahannae joe 1, orAliyamIsagassa jahannae joe asaMkhejjaguNe 2, veThavviyamIsagassa jahannae joe asaMkhejjaguNe 3, orAliyasarIrassa jahannae jo asaMkhejjaguNe 4, veThavviyasarIrassa jahannae joe asaMkhejjaguNe 5, kammagasarIrassa ukkosa jo asaMkhejjaguNe 6, AhAragamIsagassa jahannae joe asaMkhejjaguNe 7, tassa ceva ukkosae joe [dIparatnasAgara saMzodhitaH ] [451] [5-bhagavaI] Page #453 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-1 asaMkhejjaguNe 8, orAliyamIsagassa viuvviyamIsagassa ya eesi NaM ukkosae joe doNha vi tulle asaMkhejjaguNe 9-10, asaccAmosamaNajogassa jahannae joe asaMkhejjaguNe 11, AhAragasarIrassa jahannae joe asaMkhejjaguNe 12; tivihassa maNajogassa, caThavvihassa vaijogassa, eesi NaM sattaNha vi tulle jahannae joe asaMkhejjaguNe 13-19; AhAragasarIrassa ukkosae joe asaMkhejjaguNe 20; orAliyasarIrassa veThavviyasarIrassa caThavvihassa ya maNajogassa, caThavvihassa ya vaijogassa, eesi NaM dasaNha vi tulle ukkosae joe asaMkhejjagaNe 21-30 / sevaM bhaMte! sevaM bhaMte! tilA paMcavIsahame sate padamo Deso samatola 0bIo uddeso0 [866]katividhA NaM bhaMte! davvA pannatA? goyamA! duvihA davvA pannatA, taM jahA-jIvadavvA ya ajIvadavvA y| ajIvadavvA NaM bhaMte! kativihA pannattA? goyamA! duvihA pannatA, taM jahA--rUviajIvadavvA ya, arUviajIvadavvA y| evaM eeNaM abhilAveNaM jahA ajIvapajjavA jAva seteNaTheNaM goyamA! evaM vuccati-te NaM no saMkhejjA, no asaMkhejjA, annNtaa| jIvadavvA NaM bhaMte! kiM saMkhejjA, asaMkhejjA, aNaMtA? goyamA! no saMkhejjA, no asaMkhejjA, annNtaa| se keNaTheNaM bhaMte! evaM vuccai-jIvadavvA NaM no saMkhejjA, no asaMkhejjA, aNaMtA? goyamA! asaMkhejjA neraiyA jAva asaMkhejjA vAukAiyA, aNaMtA vaNassatikAiyA, asaMkhijjA beMdiyA, evaM jAva vemANiyA, aNaMtA siddhA, seteNaTheNaM jAva annNtaa| [867]jIvadavvANaM bhaMte! ajIvadavvA paribhogattAe havvamAgacchaMti, ajIvadavvANaM jIvadavvA paribhogattAe havvamAgacchaMti? goyamA! jIvadavvANaM ajIvadavvA paribhogattAe havvamAgacchaMti, no ajIvadavvANaM jIvadavvA paribhogattAe hvvmaagcchti| se keNaDheNaM bhaMte! evaM vuccati--jAva havvamAgacchaMti? goyamA! jIvadavvA NaM ajIvadavve pariyAdiyaMti, ajIvadavve pariyAdiittA orAliyaM veThabviyaM AhAragaM teyagaM kammagaM sotidiya jAva phAsiMdiya maNajoga vaijoga kAyajoga ANApANutaM ca nivvattayaMti, seteNaTheNaM jAva hvvmaagcchNti| neratiyANaM bhaMte! ajIvadavvA paribhogattAe havvamAgacchaMti, ajIvadavvANaM neratiyA paribhogattAe havvamAgacchaMti? goyamA! neratiyANaM ajIvadavvA jAva havvamAgacchaMti, no ajIvadavvANaM neratiyA jAva hvvmaagcchti|| se keNaTheNaM0? goyamA! neratiyA ajIvadavve pariyAdiyaMti, ajIvadavve pariyAdiittA veThavviya-teyaga-kammaga-sotiMdiya jAva phAsiMdiya jAva ANApANutaM ca nivvttyNti| seteNaTheNaM goyamA! evaM vucci0| evaM jAva vemANiyA, navaraM sarIra-iMdiya-jogA bhANiyavvA jassa je atthi| [868]se nUNaM bhaMte! asaMkhejje loe aNaMtAI davvAI AgAse bhaiyavvAiM? haMtA, goyamA! [dIparatnasAgara saMzodhitaH]] [452] [5-bhagavaI Page #454 -------------------------------------------------------------------------- ________________ sataM - 25, vaggo, sattaMsattaM, uddeso 2 asaMkhejje loe jAva bhiyvvaaii| logassa NaM bhaMte! egammi AgAsapaese katidisiM poggalA cijjaMti? goyamA ! nivvAghAteNaM chaddisiM; vAghAtaM paDucca siya tidisiM, siya caudisiM, siya paMcadisiM / logassa NaM bhaMte! egammi AgAsapaese katidisiM poggalA chijjaMti? evaM ceva / evaM uvacijjaMti, evaM avacijjaMti / [869] jIve NaM bhaMte! jAI davvAiM orAliyasarIrattAe geNhai tAiM kiM ThiyAI geNhai, aThiyAI geNhati? goyamA! ThiyA pi geNhai, aThiyAiM pi gehai / tAiM bhaMte! kiM davvao geNhai, khettao geNhai, kAlao geNhai, bhAvato geNhai ? goyamA ! davvao vi geNhati, khettao vi geNhai, kAlao vi geNhai, bhAvato vi geNhai / tAiM davvato aNatapaesiyAiM davvAiM, khettato asaMkhejjapaesogADhAI, evaM jahA paNNavaNAe paDhame AhAruddesae jAva nivvAghAeNaM chaddisiM, vAghAyaM paDucca siya tidisiM, siya caudisiM, siya paMcadisiM / jIve NaM bhaMte! jAI davvAiM veuvviyasarIrattAe geNhai tAI kiM ThiyAI geNhati, aThiyAI hati? evaM ceva, navaraM niyamaM chaddisiM / evaM AhAragasarIrattAe vi / jIve NaM bhaMte! jAI davvAiM teyagasarIrattAe giNhati0 pucchaa| goyamA ! ThiyAI geNhai, no aThiyAI geNhai / sesaM jahA orAliyasarIrassa / kammagasarIre evaM ceva jAva bhAvao vi giNhati / jAiM davvato geNhati tAiM kiM egapaesiyAI geNhati, dupaesiyAiM geNhai0? evaM jahA bhAsApade jAva ANupuvviM geNhai, no aNANupuvviM geNhati / tAiM bhaMte! katidisiM geNhati ? goyamA ! nivvAghAteNaM0 jahA orAliyassa / paMcadisiM / jIve NaM bhaMte! jAI davvAiM soiMdiyattAe geNhai0 jahA veThavviyasarIraM / evaM jAva jibbhiMdiyattAe / phAsiMdiyattAe jahA orAliyasarIraM / maNajogattAe jahA kammagasarIraM, navaraM niyamaM chaddisiM / evaM vaijottAe vi / kAyajogattAe jahA orAliyasarIrassa / jIve NaM bhaMte! jAI davvAiM ANApANuttAe geNhai ? jaheva orAliyasarIrattAe jAva siya sevaM bhaMte! sevaM bhaMte! ti0| keyi cavIsadaMDaNaM eyANi payANi bhaNati jassa jaM atthi / * paMcavIsaime sate bIio uddeso samatto* 0 taio uddeso 0 [870] kati NaM bhaMte! saMThANA pannattA ? goyamA ! cha saMThANA pannattA, taM jahA - parimaMDale vaT [453] [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] Page #455 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-3 taMse caTharaMse Ayate annitthNthe| parimaMDalA NaM bhaMte! saMThANA davvaTThayAe kiM saMkhejjA, asaMkhejjA, aNaMtA? goyamA! no saMkhejjA, no asaMkhejjA, annNtaa| vaTA NaM bhaMte! saMThANAo? evaM cev| evaM jAva annitthNthaa| evaM padesaTThatAe vi| eesi NaM bhaMte! parimaMDala-vA-taMsa-caturaMsa-Ayata-aNitthaMthANaM saMThANANaM davvaTThayAe paesaTThatAe davvaTTha-padesaTThayAe kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA parimaMDalA saMThANA davvaTThayAe, vaTA saMThANA davvadryAe saMkhejjaguNA, cauraMsA saMThANA davvadryAe saMkhejjaguNA, taMsA saMThANA davvaLyAe saMkhejjaguNA, AyatA saMThANA davvayAe saMkhejjaguNA, aNitthaMthA saMThANA da asNkhejjgunnaa| paesaTThatAe-savvatthovA parimaMDalA saMThANA paesaTThayAe, vagA saMThANA paesaTThayAe saMkhejjaguNA, jahA davvaTThayAe tahA paesaTThatAe vi jAva aNitthaMthA saMThANA paesaTThayAe asNkhejjgunnaa| davvaTThapaesaTThayAe-savvatthovA parimaMDalA saMThANA davvaTThayAe, so ceva davvaTThatAgamao bhANiyavvo jAva aNitthaMthA saMThANA davvaTThayAe asNkhejjgunnaa| aNitthaMthehiMto saMThANehiMto davvaThThayAe, parimaMDalA saMThANA paesaTThayAe asaMkhejjaguNA; vaTA saMThANA paesaTThayAe asaMkhejjaguNA, so ceva paesaTThayAe gamao bhANiyavvo jAva aNitthaMthA saMThANA paesaTThayAe asNkhejjgunnaa| [871]kati NaM bhaMte! saMThANA pannatA? goyamA! paMca saMThANA pannatA, taMjahA-parimaMDale jAva aayte| parimaMDalA NaM bhaMte! saMThANA kiM saMkhejjA, asaMkhejjA, aNaMtA? goyamA! no saMkhejjA, no asaMkhejjA, annNtaa| vaTA NaM bhaMte! saMThANA kiM saMkhejjA0? evaM cev| evaM jAva aaytaa| imIse NaM bhaMte ! rayaNappabhAe puDhavIe parimaMDalA saMThANA kiM saMkhejjA, asaMkhejjA, aNaMtA ? goyamA! no saMkhejjA, no asaMkhejjA, annNtaa| vaTA NaM bhaMte! saMThANA kiM saMkhejjA0? evaM cev| evaM jAva aaytaa| sakkarappabhAe NaM bhaMte! puDhavIe parimaMDalA saMThANAo? evaM cev| evaM jAva aaytaa| evaM jAva ahesttmaae| sohamme NaM bhaMte! kappe parimaMDalA saMThANA0? evaM cev| evaM jAva accute| gevijjavimANANaM bhaMte! parimaMDalA saMThANA0? evaM cev| evaM annuttrvimaannesu| [dIparatnasAgara saMzodhitaH] [454] [5-bhagavaI Page #456 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-3 evaM IsipabbhArAe vi| jattha NaM bhaMte! ege parimaMDale saMThANe javamajjhe tattha parimaMDalA saMThANA kiM saMkhejjA, asaMkhejjA, aNaMtA? goyamA! no saMkhejjA, no asaMkhejjA, annNtaa| vaTA NaM bhaMte! saMThANA kiM saMkhejjA, asaMkhejjA0? evaM cev| evaM jAva aaytaa| jattha NaM bhaMte! ege vaTo saMThANe javamajjhe tattha parimaMDalA saMThANAo? evaM ceva; vaTA saMThANA0? evaM cev| evaM jAva aaytaa| evaM ekkekkeNaM saMThANeNaM paMca vi caareyvvaa| jattha NaM bhaMte! imIse rayaNappabhAe puDhavIe ege parimaMDale saMThANe javamajjhe tattha parimaMDalA saMThANA kiM saMkhejjA0 pucchaa| goyamA! no saMkhejjA, no asaMkhejjA, annNtaa| vaTA NaM bhaMte! saMThANA kiM saMkhejjA0? evaM cev| evaM jAva aaytaa| jattha NaM bhaMte! imIse rayaNappabhAe puDhavIe ege vo saMThANe javamajjhe tattha NaM parimaMDalA saMThANA kiM saMkhejjA0 pucchaa| goyamA! no saMkhejjA, no asaMkhejjA, annNtaa| vaTA saMThANA evaM cev| evaM jAva aaytaa| evaM puNaravi ekkekkeNaM saMThANeNaM paMca vi cAretavvA jaheva heThillA jAva aaytennN| evaM jAva ahesttmaae| evaM kappesu vi jAva IsIpabbhArAe puddhviie| [872 vaTo NaM bhaMte! saMThANe katipaesie, katipaesogADhe pannate? goyamA! vo saMThANe vihe pannate taM jahA- ghaNavo ya, payaravo y| tattha NaM je se payaravaTo se duvidhe pannate oyapaesie ya, jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM paMcapaesie, paMcapaesogADhe; ukkoseNaM aNaMtapaesie, asNkhejjpesogaaddhe| tattha NaM je se jummapaesie se jahanneNaM bArasapaesie, bArasapaesogADhe; ukkoseNaM aNaMtapaesie, asNkhejjpdesogaaddhe| tattha NaM je se ghaNavaTo se duvihe pannate, taM jahA--oyapaesie ya jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM sattapaesie, sattapaesogADhe pannate; ukkoseNaM aNaMtapaesie, asaMkhejjapaesogADhe pnnte| tattha NaM je se jummapaesie se jahanneNaM battIsapaesie, battIsapaesogADhe pannate; ukkoseNaM aNaMtapaesie, asaMkhejjapaesogADhe pnnte| taMse NaM bhaMte! saMThANe katipaesie katipaesogADhe pannate? goyamA! taMse NaM saMThANe vihe pannate, taM jahA- ghaNataMse ya payarataMse y| tattha NaM je se payarataMse se duvihe pannate, taM jahA--oyapaesie ya, jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM tipaesie, tipaesogADhe pannate; ukkoseNaM aNaMtapaesie asaMkhejjapaesogADhe pnnte| tattha NaM je se jummapaesie se jahanneNaM chappaesie, chappaesogADhe pannate; ukkoseNaM aNaMtapaesie asaMkhejjapaesogADhe pnnte| tattha NaM je se ghaNataMse se vihe pannate, taM jahA--oyapadesie ya, jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM [dIparatnasAgara saMzodhitaH] [455] [5-bhagavaI Page #457 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-3 paNatIsapaesie paNatIsapaesogADhe; ukkoseNaM aNaMtapaesie, taM cev| tattha NaM je se jummapaesie se jahanneNaM caThappaesie cauppadesogADhe pannate; ukkoseNaM aNaMtapaesie,taM cev| caraMse NaM bhaMte! saMThANe katipadesie0 pucchaa| goyamA! cauraMse saMThANe vihe pannate, bhedo jaheva vAssa jAva tattha NaM je se oyapaesie se jahanneNaM navapaesie, navapaesogADhe pannate; ukkoseNaM aNaMtapaesie, asaMkhejjapaesogADhe pnnte| tattha NaM je se jummapaesie se jahanneNaM caupaesie, caupaesogADhe pannate; ukkoseNaM aNaMtapaesie, taM cev| tattha NaM je se ghaNacaTharaMse se vihe pannate, taMjahAoyapaesie ya, jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM sattAvIsatipaesie, sattAvIsatipaesogADhe; ukkoseNaM aNaMtapaesie, thev| tattha NaM je se jummapaesie se jahanneNaM aTThapaesie, aTThapaesogADhe pannate; ukkoseNaM aNaMtapaesie, thev| Ayate NaM bhaMte! saMThANe katipaesie katipadesogADhe pannate? goyamA! Ayate NaM saMThANe tividhe pannate, taM jahA-seDhiAyate, payarAyate, ghnnaayte| tattha NaM je se seDhiAyate se vihe pannate, taM jahA--oyapadesie ya jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM tipaesie, tipaesogADhe; ukkoseNaM aNaMtapaesie, taM cev| tattha NaM je se jummapaesie se jahanneNaM dupaesie dupaesogADhe; ukkoseNaM aNaMta thev| tattha NaM je se payarAyate se duvihe pannatte, taM jahA-oyapaesie ya, jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM pannarasapaesie, pannarasapaesogADhe; ukkoseNaM aNaMta0 thev| tattha NaM je se jummapaesie se jahanneNaM chappaesie, chappaesogADhe; ukkoseNaM aNaMta thev| tattha NaM je se ghaNAyate se duvidhe pannatte, taM jahA-oyapaesie ya, jummapaesie y| tattha NaM je se oyapaesie se jahanneNaM paNayAlIsapadesie paNayAlIsapadesogADhe pannatte; ukkoseNaM aNaMta) thev| tattha NaM je se jummapaesie se jahanneNaM bArasapaesie bArasapaesogADhe; ukkoseNaM aNaMta0 thev| parimaMDale NaM bhaMte! saMThANe katipaesie pucchaa| goyamA! parimaMDale NaM saMThANe vihe pannate, taM jahA--ghaNaparimaMDale ya payaraparimaMDale y| tattha NaM je se payaraparimaMDale se jahanneNaM vIsatipaesie vIsatipaesogADhe; ukkoseNaM aNaMtapae0 thev| tattha NaM je se ghaNaparimaMDale se jahanneNaM cattAlIsatipaesie, cattAlIsatipaesogADhe pannatte; ukkoseNaM aNaMtapaesie, asaMkhejjapaesogADhe pnntte| [873]parimaMDale NaM bhaMte! saMThANe davvaTThatAe kiM kaDajumme, teyoe, dAvarajumme, kaliyoe ? goyamA! no kaDajumme, No teyoe, No dAvarajumme, kliyoe| vaTo NaM bhaMte! saMThANe davvaTThatAe0? evaM cev| evaM jAva aayte| parimaMDalA NaM bhaMte! saMThANA davvaTThatAe kiM kaDajummA, teyogA0 pucchaa| goyamA! oghAeseNaM siya kaDajummA, siya teyogA, siya dAvarajummA, siya kliyogaa| vihANAdeseNaM no kaDajummA, no teyogA, no dAvarajummA, kliogaa| evaM jAva aaytaa| parimaMDale NaM bhaMte! saMThANe padesaTThatAe kiM kaDajumme0 pucchaa| goyamA! siya kaDajumme, siya teyoge, siya dAvarajumme, siya kliyoge| evaM jAva aayte| [dIparatnasAgara saMzodhitaH] [456] [5-bhagavaI Page #458 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- ,uddeso-3 parimaMDalA NaM bhaMte! saMThANA padesaTThatAe kiM kaDajummA0 pucchaa| goyamA! oghAdeseNaM siya kaDajummA jAva siya kliyogaa| vihANAdeseNaM kaDajummA vi, teyogA vi, dAvarajummA vi, kaliyogA vi| evaM jAva aaytaa| parimaMDale NaM bhaMte! saMThANe kiM kaDajummapaesogADhe jAva kaliyogapaesogADhe? goyamA! kaDajummapaesogADhe, no teyogapadesogADhe, no dAvarajummapaesogADhe, no kliyogpesogaaddhe| vo NaM bhaMte! saMThANe kiM kaDajumma0 pucchaa| goyamA! siya kaDajummapadesogADhe, siya teyogapaesogADhe, no dAvarajummapadesogADhe, siya kliyogpesogaaddhe| taMse NaM bhaMte! saMThANe pucchaa| goyamA! siya kaDajummapaesogADhe, siya teyogapadesogADhe, siya dAvarajummapaesogADhe, no kliyogpesogaaddhe| cauraMse NaM bhaMte! saMThANe0, jahA vo tahA caturaMse vi| Ayate NaM bhaMte0! pucchaa| goyamA! siya kaDajummapaesogADhe jAva siya kliyogpesogaaddhe| parimaMDalA NaM bhaMte! saMThANA kiM kaDajummapaesogADhA, teyogapaesogADhA0 pucchaa| goyamA! oghAdeseNa vi vihANAdeseNa vi kaDajummapaesogADhA, no teyogapadesogADhA, no dAvarajummapadesogADhA, no kliyogpdesogaaddhaa| vaTA NaM bhaMte! saMThANA kiM kaDajummapaesogADhA0 pucchaa| goyamA! oghAeseNaM kaDajummapaesogADhA, no teyogapadesogADhA, no dAvarajummapadesogADhA, no kaliyogapaesogADhA; vihANAdeseNaM kaDajummapadesogADhA vi teyogapaesogADhA vi, no dAvarajummapaesogADhA, kaliyogapaesogADhA vi| taMsA NaM bhaMte! saMThANA kiM kaDajumma0 pucchaa| goyamA! oghAdeseNaM kaDajummapaesogADhA, no teyogapadesogADhA, no dAvarajummapadesogADhA, no kaliyogapaesogADhA; vihANAdeseNaM kaDajummapadesogADhA vi, teyogapaesogADhA vi, no dAvarajummapaesogADhA, kaliyogapaesogADhA vi| caTharaMsA jahA vgaa| AyatA NaM bhaMte! saMThANA0 pucchaa| goyamA! oghAdeseNaM kaDajummapadesogADhA, no teyogapadesogADhA, no dAvarajummapadesogADhA, no kaliogapadesogADhA; vihANAdeseNaM kaDajummapadesogADhA vi jAva kaliyogapaesogADhA vi| parimaMDale NaM bhaMte! saMThANe kiM kaDajummasamayaTThitIe, teyogasamayahitIe, dAvarajummasamayahitIe, kaliyogasamayaTThitIe? goyamA! siya kaDajummasamayaTThitIe jAva siya kliyogsmyhitiie| evaM jAva aayte| parimaMDalA NaM bhaMte! saMThANA kiM kaDajummasamayaTThitIyA0 pucchaa| goyamA! oghAdeseNaM siya kaDajummasamayaTThitIyA jAva siya kaliyogasamayaTThitIyA; vihANAdeseNaM kaDajummasamayaTThitIyA vi jAva kaliyogasamayaTThitIyA vi| evaM jAva aaytaa| parimaMDale NaM bhaMte! saMThANe kAlavaNNapajjavehiM kiM kaDajumme jAva kaliyoge? goyamA! siya kaDajumme, evaM eeNaM abhilAveNaM jaheva tthitiie| [dIparatnasAgara saMzodhitaH] [457] [5-bhagavaI Page #459 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-3 evaM nIlavaNNapajjavehi vi| evaM paMcahiM vaNNehiM, dohiM gaMdhehiM, paMcahiM rasehiM, aTThahiM phAsehiM jAva lukkhphaaspjjvehiN| [874]seDhIo NaM bhaMte! davvaTThayAe kiM saMkhejjAo, asaMkhejjAo, aNaMtAo? goyamA! no saMkhejjAo, no asaMkhejjAo, annNtaao| pAINapaDINAyatAo NaM bhaMte! seDhIo davvaTThayAe0? evaM cev| evaM dAhiNuttarAyatAo vi| evaM uDDhamahAyatAo vi| loyAgAsaseDhIo NaM bhaMte! davvaTThatAe kiM saMkhejjAo, asaMkhejjAo, aNaMtAo? goyamA! no saMkhejjAo, asaMkhejjAo, no annNtaao| pAINapaDINAyatAo NaM bhaMte! loyAgAsaseDhIo davvachatAe kiM saMkhejjAo0? evaM cev| evaM dAhiNuttarAyatAo vi| evaM uDDhamahAyatAo vi| aloyAgAsaseDhIo NaM bhaMte! davvaThThatAe kiM saMkhejjAo, asaMkhejjAo0 pucchaa| goyamA! no saMkhejjAo, no asaMkhejjAo, annNtaao| evaM pAINapaDINAyatAo vi| evaM dAhiNuttarAyatAo vi| evaM uDDhamahAyatAo vi| seDhIo NaM bhaMte! paesaThThayAe kiM saMkhejjAo0? jahA davvaTThayAe tahA padesaThThayAe vi jAva uDDhamahAyatAo, savvAo annNtaao| loyAgAsaseDhIo NaM bhaMte! padesaTThayAe kiM saMkhejjAo0 pucchaa| goyamA! siya saMkhejjAo, siya asaMkhejjAo, no annNtaao| evaM pAdINapaDINAyatAo vi, dAhiNuttarAyatAo vi| ur3aDhamahAyatAo no saMkhejjAo, asaMkhejjAo, no annNtaao| aloyAgAsaseDhIo NaM bhaMte! paesaTThatAe0 pucchaa| goyamA! siya saMkhejjAo, siya asaMkhejjAo, siya annNtaao| pAINapaDINAyatAo NaM bhaMte! aloyAgAsaseDhIo0 pucchaa| goyamA! no saMkhejjAo, no asaMkhejjAo, annNtaao| evaM dAhiNuttarAyatAo vi| uDDhamahAyatAo0 pucchaa| goyamA! siya saMkhejjAo, siya asaMkhejjAo, siya annNtaao| [875]seDhIo NaM bhaMte! kiM sAdIyAo sapajjavasiyAo, sAdIyAo apajjavasitAo, aNAdIyAo sapajjavasiyAo, aNAdIyAo apajjavasiyAo? goyamA! no sAdIyAo sapajjavasiyAo, no sAdIyAo apajjavasiyAo, no aNAdIyAo sapajjavasiyAo, aNAdIyAo apjjvsiyaao| evaM jAva uddddhmhaaytaao| loyAgAsaseDhIo NaM bhaMte! kiM sAdIyAo sapajjavasiyAo0 pucchaa| goyamA! sAdIyAo [dIparatnasAgara saMzodhitaH] [458] [5-bhagavaI Page #460 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-3 sapajjavasiyAo, no sAdIyAo apajjavasiyAo, no aNAdIyAo sapajjavasiyAo, no aNAdIyAo apjjvsiyaao| evaM jAva uddddhmhaaytaao| aloyAgAsaseDhIo NaM bhaMte! kiM sAdIyAo0 pucchaa| goyamA! siya sAdIyAo sapajjavasiyAo, siya sAdIyAo apajjavasiyAo, siya aNAdIyAo sapajjavasiyAo, siya aNAdIyAo apjjvsiyaao| pAINapaDINAyatAo dAhiNutarAyatAo ya evaM ceva, navaraM no sAdIyAo sapajjavasiyAo, siya sAdIyAo apajjavasiyAo, sesaM taM cev| uDDhamahAyatAo jahA ohiyAo taheva cubhNgo| seDhIo NaM bhaMte! davvaTThayAe kiM kaDajummAo, teoyAo0 pucchaa| goyamA! kaDajummAo, no teyoyAo, no dAvarajummAo, no kliyogaao| evaM jAva uddddhmhaaytaao| loyAgAsaseDhIo evaM cev| evaM aloyAgAsaseDhIo vi| seDhIo NaM bhaMte! paesaThThayAe kiM kaDajmmAo0? evaM cev| evaM jAva uddddhmhaaytaao| loyAgAsaseDhIo NaM bhaMte! paesaThThatAe0 pucchaa| goyamA! siya kaDajummAo, no teyoyAo, siya dAvarajummAo, no klioyaao| evaM pAdINapaDINAyatAo vi, dAhiNuttarAyatAo vi| uDDhamahAyatAo NaM0 pucchaa| goyamA! kaDajummAo, no teyogAo, no dAvarajummAo, no kliyogaao| aloyAgAsaseDhIo NaM bhaMte! padesaThThatAe0 pucchaa| goyamA! siya kaDajummAo jAva siya kliyoyaao| evaM pAINapaDINAyatAo vi| evaM dAhiNuttarAyatAo vi| ur3aDhamahAyatAo vi evaM ceva, navaraM no kaliyoyAo, sesaM taM cev| [876]kati NaM bhaMte! seDhIo pannatAo? goyamA! satta seDhIo pannatAo, taM jahAujjuAyatA, egatovaMkA, duhatovaMkA, egaokhahA, duhatokhahA, cakkavAlA, addhckkvaalaa| paramANupoggalANaM bhaMte! kiM aNuseDhiM gatI pavattati, viseDhiM gatI pavattati? goyamA! aNuseDhiM gatI pavattati, no viseDhiM gatI pvttti| dupaesiyANaM bhaMte! khaMdhANaM kiM aNuseDhiM gatI pavattati, viseDhiM gatI pavattati? evaM cev| evaM jAva aNaMtapaesiyANaM khNdhaannN| neraiyANaM bhaMte! kiM aNuseTiM gatI pavattati, visedi gatI pavattati? evaM cev| evaM jAva vemaanniyaannN| [dIparatnasAgara saMzodhitaH] [459] [5-bhagavaI Page #461 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-3 [877]imIse NaM bhaMte! rayaNappabhAe puDhavIe kevatiyA nirayAvAsasayasahassA pannattA? goyamA! tIsaM nirayAvAsasayasahassA pnntaa| evaM jahA paDhamasate paMcamuddesae jAva aNuttaravimANa ti| [878]katividhe NaM bhaMte! gaNipiDae pannate? goyamA! davAlasaMge gaNipiDae pannatte, taM jahAAyAro jAva ditthtthivaao| se kiM taM AyAro? AyAre NaM samaNANaM niggaMthANaM AyArago0 evaM aMgaparUvaNA bhANiyavvA jahA nNdiie| jAva[879] suttattho khalu paDhamo bIo nijuttimIsao bhnnio| taio ya niravaseso esa vihI hoi aNuyoge / / [880]eesi NaM bhaMte! neratiyANaM jAva devANaM siddhANa ya paMcagatisamAseNaM kayare katarehiMto0 pucchaa| goyamA! appAbahuyaM jahA bahuvatavvatAe aTThagaisamAsa'ppAbahugaM c|| eesi NaM bhaMte! saiMdiyANaM egiMdiyANaM jAva aNiMdiyANa ya katare katarehiMto0? eya pi jahA bahvattavvayAe taheva ohiyaM payaM bhaannitvvN| sakAiyaappAbagaM taheva ohiyaM bhaannitvvN| eesi NaM bhaMte! jIvANaM poggalANaM jAva savvapajjavANa ya katare katarehiMto? jahA bhuvttvvyaae| eesi NaM bhaMte! jIvANaM Auyassa kammagassa baMdhagANaM abaMdhagANaM0? jahA bahvattavvayAe jAva Auyassa kammassa abaMdhagA visesaahiyaa| sevaM bhaMte! sevaM bhaMte! ti| paMcavIsaime sate taio uddeso samato. 0cauttho uddeso [881]kati NaM bhaMte! jummA pannattA? goyamA! cattAri jummA pannattA, taMjahA-kaDajumme jAva kliyoe| se keNaTheNaM bhaMte! evaM vuccai--cattAri jummA pannatA taM jahA kaDajumme0? jahA aTThArasamasate cautthe uddesae taheva jAva seteNaTheNaM goyamA! evaM vucci0| neratiyANaM bhaMte! kati jummA0? goyamA! cattAri jummA pannatA, taM jahA-kaDajumme jAva kliyoe| se keNaDheNaM bhaMte! evaM vuccai--neratiyANaM cattAri jummA pannattA taMjahA kaDajumme0? aTTho thev| evaM jAva vaaukaaiyaannN| vaNassatikAiyANaM bhaMte!0 pucchaa| goyamA! vaNassatikAiyA siya kaDajummA, siya teyoyA, siya dAvarajummA, siya kliyoyaa| se keNaTheNaM bhaMte! evaM vuccai-vaNassaikAiyA jAva kaliyogA? goyamA! uvavAyaM paicca, seteNaTheNaM, taM cev| [dIparatnasAgara saMzodhitaH] [460] [5-bhagavaI Page #462 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-4 rANA beMdiyANaM jahA nertiyaannN| evaM jAva vemaanniyaannN| siddhANaM jahA vnnsstikaaiyaannN| katividhA NaM bhaMte! savvadavvA pannatA! goyamA! chavvihA savvadavvA pannatA, taM jahA-- dhammatthikAye adhammatthikAye jAva addhaasmye| dhammatthikAye NaM bhaMte! davvaTThayAe kiM kaDajumme jAva kaliyoge? goyamA! no kaDajumme, no teyoe, no dAvarajamme, kliyoe| evaM adhammattikAye vi| evaM AgAsatthikAye vi| jIvatthikAe NaM0 pucchaa| goyamA! kaDajumme, no teyoe, no dAvarajumme, no kliyoe| poggalatthikAye NaM bhaMte!0 pucchaa| goyamA! siya kaDajumme, jAva siya kliyoe| addhAsamaye jahA jiivtthikaaye| dhammatthikAye NaM bhaMte! paesaTThatAe kiM kaDajumme0 pucchaa| goyamA! kaDajumme, no teyoe, no dAvarajumme, no kliyoge| evaM jAva addhaasmye| eesi NaM bhaMte! dhammatthikAya-adhammatthikAya jAva addhAsamayANaM davvaTThayAe0? eesiM appAbagaM jahA bavattavvayAe taheva nirvsesN| dhammatthikAye NaM bhaMte! kiM ogADhe, aNogADhe? goyamA! ogADhe, no annogaaddhe| jadi ogADhe kiM saMkhejjapaesogADhe, asaMkhejjapaesogADhe, aNaMtapaesogADhe? goyamA! no saMkhejjapaesogADhe, asaMkhejjapaesogADhe, no annNtpesogaaddhe| jadi asaMkhejjapaesogADhe kiM kaDajummapadesogADhe0 pucchaa| goyamA! kaDajummapaesogADhe, no teyoga, no dAvarajumma0, no kliyogpesogaaddhe| evaM adhammatthikAye vi| evaM AgAsatthikAye vi| jIvatthikAye poggalatthikAye addhAsamaye evaM cev| imA NaM bhaMte! rayaNappabhApuDhavI kiM ogADhA, aNogADhA? jaheva dhmmtthikaaye| evaM jAva ahesttmaa| sohamme evaM cev| evaM jAva IsipabbhArA puddhvii| [882]jIve NaM bhaMte! davvaTThayAe kiM kaDajumme pucchaa| goyamA! no kaDajumme, no teyoe, no dAvarajumme, kliyoe| evaM neraie vi| evaM jAva siddhe| jIvA NaM bhaMte ! davvaTThayAe kiM kaDajummA0 pucchaa| goyamA ! oghAdeseNaM kaDajummA, no [dIparatnasAgara saMzodhitaH] [461] [5-bhagavaI Page #463 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-4 teyogA, no dAvara0, no kaliyogA; vihANAdeseNaM no kaDajummA, no teyogA, no dAvarajummA, kliyogaa| neraiyA NaM bhaMte! davvaTThatAe0 pucchaa| goyamA! oghAdeseNaM siya kaDajummA, jAva siya kaliyogA; vihANAdeseNaM no kaDajummA, no teyogA, no dAvarajummA, kliyogaa| evaM jAva siddhaa| jIve NaM bhaMte! paesaTThatAe kiM kaDa0 pucchaa| goyamA! jIvapaese paDucca kaDajumme, no teyoge, no dAvara0, no kaliyoge; sarIrapaese paicca siya kaDajumme jAva siya kliyoge| evaM jAva vemaannie| siddhe NaM bhaMte! paesaTThatAe kiM kaDajumme0 pucchaa| goyamA! kaDajumme, no teyoge, no dAvarajumme, no kliyoge| jIvA NaM bhaMte! padesaThThatAe kiM kaDajummA0 pucchaa| goyamA! jIvapaese paDucca oghAdeseNa vi vihANAdeseNa vi kaDajummA, no teyogA, no dAvarajummA, no kaliyogA; sarIrapaese paicca oghAdeseNaM siya kaDajummA jAva siya kaliyogA, vihANAdeseNaM kaDajummA vi jAva kaliyogA vi| evaM neraiyA vi| evaM jAva vemaanniyaa| siddhA NaM bhaMte!0 pucchaa| goyamA! oghAdeseNa vi vihANAdeseNa vi kaDajummA, no teyogA, no dAvarajummA, no kliyogaa| [883]jIve NaM bhaMte! kiM kaDajummapaesogADhe pucchaa| goyamA! siya kaDajummapaesogADhe jAva siya kliyogpesogaaddhe| evaM jAva siddhe| jIvA NaM bhaMte! kiM kaDajummapaesogADhA0 pucchaa| goyamA! oghAdeseNaM kaDajummapaesogADhA, no teyoga0, no dAvara0, no kaliyoga0; vihANAdeseNaM kaDajummapaesogADhA vi jAva kaliyogapaesogADhA vi| neratiyA NaM0 pucchA | goyamA ! oghAdeseNaM siya kaDajummapaesogADhA jAva siya kaliyogapaesogADhA; vihANAdeseNaM kaDajummapaesogADhA vi jAva kaliyogapaesogADhA vi| evaM egidiya-siddhavajjA savve vi| siddhA egiMdiyA ya jahA jiivaa| jIve NaM bhaMte! kiM kaDajummasamayaTThitIe0 pucchaa| goyamA! kaDajummasamayahitIe, no teyoga0, no dAvara0, no kliyogsmydvitiiye| neraie NaM bhaMte!0 pucchaa| goyamA! siya kaDajummasamayaTThitIye jAva siya kliyogsmyhitiie| evaM jAva vemaannie| siddhe jahA jiive| jIvA NaM bhaMte!0 pucchaa| goyamA! oghAdeseNa vi vihANAdeseNa vi kaDajummasamayadvitIyA, no teyoga0, no dAvara0, no kliog0| neraiyA NaM0 pucchaa| goyamA! oghAdeseNaM siya kaDajummasamayaTThitIyA jAva siya [dIparatnasAgara saMzodhitaH] [462] [5-bhagavaI Page #464 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-4 kaliyogasamayaTThitIyA; vihANAdeseNaM kaDajummasamayaTThitIyA vi jAva kaliyogasamayaTThitIyA vi| evaM jAva vemANiyA / siddhA jahA jIvA / [884] jIve NaM bhaMte! kAlavaNNapajjavehiM kiM kaDajumme0 pucchaa| goyamA ! jIvapaese paDucca no kaDajumme jAva no kaliyoge; sarIrapaese paDucca siya kaDajumme jAva siya kliyoge| evaM jAva vemANie / siddho Na ceva pucchijjati / jIvA NaM bhaMte! kAlavaNNapajjavehiM0 pucchaa| goyamA ! jIvapaese paDucca oghAdeseNa vi vihANAdeseNa vi no kaDajummA jAva no kaliyogA; sarIrapaese paDucca oghAdeseNaM siyA kaDajummA jAva siya kaliyogA, vihANAdeseNaM kaDajummA vi jAva kaliyogA vi| evaM jAva vemANiyA / evaM nIlavaNNapajjavehi vi daMDao bhANiyavvo egatta-puhatteNaM / evaM jAva lukkhaphAsapajjavehiM / jIve NaM bhaMte! AbhiNibohiyanANapajjavehiM kiM kaDajumme0 pucchaa| goyamA ! siya kaDajumme jAva siya kaliyoge / evaM egiMdiyavajjaM jAva vemANie / jIvA NaM bhaMte! AbhiNibohiyaNANapajjavehiM0 pucchaa| goyamA ! oghAdeseNaM siya kaDajummA jAva siya kaliyogA, vihANAdeseNaM kaDajummA vi jAva kaliyogA vi / evaM egiMdiyavajjaM jAva vemANiyA / evaM suyanANapajjavehi vi| ohinANapajjavehi vi evaM ceva, navaraM vigaliMdiyANaM natthi ohinANaM / maNapajjavanANaM pi evaM ceva, navaraM jIvANaM maNussANa ya, sesANaM ntthi| jIve NaM bhaMte! kevalanANapajjavehiM kiM kaDajumme0 pucchaa| goyamA ! kaDajumme, no teyoe, no dAvarajumme, No kaliyoe / evaM masse vi evaM siddhe vi| jIvA NaM bhaMte! kevalanANa0 pucchaa| goyamA ! oghAdeseNa vi vihANAdeseNa vi kaDajummA, no teyogA, no dAvara0, no kaliyogA / do daMDagA / evaM maNussA vi evaM siddhA vi jIve NaM bhaMte! matiannANapajjavehiM kiM kaDajumme0 ? jahA AbhiNibohiyanANapajjavehiM taheva evaM suyaannANapajjavehi vi| evaM vibhaMganANapajjavehi vi [dIparatnasAgara saMzodhitaH ] [463] [5-bhagavaI Page #465 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-4 cakkhudaMsaNa-acakkhudaMsaNa - ohidaMsaNapajjavehi vi evaM ceva, navaraM jassa jaM atthi taM kevaladaMsaNapajjavehiM jahA kevalanANapajjavehiM / [885]kati NaM bhaMte! sarIragA pannattA ? goyamA ! paMca sarIragA pannattA, taM jahA orAliya jAva kmme| ettha sarIragapadaM niravasesaM bhANiyatvaM jahA paNNavaNAe / bhANiyavvaM / [886 ] jIvA NaM bhaMte! kiM seyA, nireyA? goyamA ! jIvA seyA vi, nireyA vi| se keNaTTheNaM bhaMte! evaM vuccai - jIvA seyA vi, nireyA vi? goyamA ! jIvA duvihA pannattA, taM jahA--saMsArasamAvannagA ya, asaMsArasamAvannagA y| tattha NaM je te asaMsArasamAvannagA te NaM siddhA, siddhA NaM duvihA pannattA, taM jahA -- aNaMtarasiddhA ya, paraMparasiddhA y| tattha NaM je te paraMparasiddhA te NaM nireyaa| tattha NaM je te aNaMtarasiddhA te NaM seyA / te NaM bhaMte! kiM deseyA, savveyA? goyamA ! no deseyA, savveyA / tattha NaM je te saMsArasamAvannagA te duvihA pannattA, taM jahA- selesipaDivannagA ya, aselesipaDivannagA y| tattha NaM je te selesipaDivannagA te NaM nireyaa| tattha NaM je te aselesipaDivannagA te NaM seyA / NaM bhaMte! kiM deyA, savveyA? goyamA ! no deseyA, savveyA vi| seteNaTTheNaM jAva nireyA vi| neraiyA NaM bhaMte! kiM deseyA, savveyA? goyamA ! deseyA vi, savveyA vi| se keNaTTheNaM jAva savveyA vi? goyamA ! neraiyA duvihA pannattA, taM jahA-viggahagatisamAvannagA ya, aviggahagatisamAvannagA y| tattha NaM je te viggahagatisamAvannagA te NaM savveyA, tattha je te aviggahagatisamAvannagA te NaM deseyA, seteNaTTheNaM jAva savveyA vi| evaM jAva vemANiyA / [887] paramANupoggalA NaM bhaMte! kiM saMkhejjA, asaMkhejjA, aNaMtA ? goyamA ! no saMkhejjA, no asaMkhejjA, anaMtA / evaM jAva aNatapadesiyA khaMdhA / egapaesogADhA NaM bhaMte! poggalA kiM saMkhejjA, asaMkhejjA, aNaMtA? evaM ceva / evaM jAva asaMkhejjapadesogADhA / egasamayaTThitIyA NaM bhaMte! poggalA kiM saMkhejjA, asaMkhejjA 0? evaM ceva / evaM jAva asaMkhejjasamayaTThitIyA / egaguNakAlagA NaM bhaMte! poggalA kiM saMkhejjA 0? evaM ceva / evaM jAva anNtgunnkaalgaa| evaM avasesA vi vaNNa-gaMdha-rasa- phAsA neyavvA jAva anaMtaguNalukkha tti / eesi NaM bhaMte! paramANupoggalANaM dupaesiyANa ya khaMdhANaM davvaTTyAe kayare kayarehiMto bahuyA? goyamA! dupadesiehiMto khaMdhehiMto paramANupoggalA davvaTThayAe bahugA / eesi NaM bhaMte! dupaesiyANaM tipaesiyANa ya khaMdhANaM davvaTThatAe kayare kayarehiMto bahugA? [dIparatnasAgara saMzodhitaH ] [464] [5-bhagavaI] Page #466 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-4 goyamA! tipaesiehiMto khaMdhehiMto dupaesiyA khaMdhA davvaTThayAe bgaa| evaM eeNaM gamaeNaM jAva dasapaesiehiMto khaMdhehiMto navapaesiyA khaMdhA davvaTThayAe byaa| eesi NaM bhaMte! dasapade0 pucchaa| goyamA! dasapadesiehiMto khaMdhehiMto saMkhejjapaesiyA khaMdhA davvaTThayAe bhuyaa| eesi NaM saMkhejja0 pucchaa| goyamA! saMkhejjapaesiehiMto khaMdhehiMto asaMkhejjapaesiyA khaMdhA davvaTThayAe bhuyaa| eesi NaM bhaMte! asaMkhejja0 pucchaa| goyamA! aNaMtapaesiehiMto khaMdhehiMto asaMkhejjapaesiyA khaMdhA davvaTThayAe bhuyaa| eesi NaM bhaMte! paramANupoggalANaM dupaesiyANa ya khaMdhANaM paesaThThayAe kayare kayarehiMto bahuyA? goyamA! paramANupoggalehiMto dupaesiyA khaMdhA paesaTThayAe bhuyaa| evaM eeNaM gamaeNaM jAva navapaesiehiMto khaMdhehiMto dasapaesiyA khaMdhA paesaTTayAe byaa| evaM savvattha pucchiyvvN| dasapaesiehiMto khaMdhehiMto saMkhejjapaesiyA khaMdhA padesaThThayAe byaa| saMkhejjapaesiehiMto asaMkhejjapaesiyA khaMdhA padesaTThayAe byaa| eesi NaM bhaMte! asaMkhejjapaesiyANaM0 pucchaa| goyamA! aNaMtapaesiehiMto khaMdhehito asaMkhejjapaesiyA khaMdhA padesaThThayAe bhyaa| eesi NaM bhaMte! egapaesogADhANaM dupaesogADhANa ya poggalANaM davvaTThayAe kayare kayarehito visesAhiyA? goyamA! dupaesogADhehiMto poggalehiMto egapaesogADhA poggalA davvaTThayAe visesaahiyaa| evaM eeNaM gamaeNaM tipaesogADhehiMto poggalehiMto dupaesogADhA poggalA davvaTThayAe visesAhiyA jAva dasapaesogADhehiMto poggalehiMto navapaesogADhA poggalA davvaTThayAe visesaahiyaa| dasapaesogADhehiMto poggalehiMto saMkhejjapaesogADhA poggalA davvaTThayAe byaa| saMkhejjapaesogADhehiMto poggalehiMto asaMkhejjapaesogADhA poggalA davvaTThayAe byaa| pucchA savvattha bhaanniyvvaa| eesi NaM bhaMte! egapaesogADhANaM dupaesogADhANa ya poggalANaM paesaThThayAe kayare kayarehito visesAhiyA? goyamA! egapaesogADhehiMto poggalehiMto dupaesogADhA poggalA padesaThThayAe visesaahiyaa| evaM jAva navapaesogADhehiMto poggalehiMto dasapaesogADhA poggalA paesaThThatAe visesaahiyaa| dasapadesogADhehiMto poggalehiMto saMkhejjapaesogADhA poggalA paesaThThayAe byaa| saMkhejjapaesogADhehiMto poggalehiMto asaMkhejjapaesogADhA poggalA paesaThThayAe bhyaa| eesi NaM bhaMte! egasamayahitIyANaM dusamayaTThitIyANa ya poggalANaM davvaTThatAe0? jahA ogAhaNAe vattavvayA evaM ThitIe vi| eesi NaM bhaMte! egaguNakAlagANaM duguNakAlagANa ya poggalANaM davvaTThatAe? eesiM jahA paramANupoggalAdINaM taheva vattavvayA nirvsesaa| evaM savvesiM vnnnn-gNdh-rsaannN| eesi NaM bhaMte! egaguNakakkhaDANaM duguNakakkhaDANa ya poggalANaM davvAyAe kayare kayarehito visesAhiyA ?.....goyamA ! egaguNakakkhaDehiMto poggalehiMto duguNakakkhaDA poggalA davvaTThayAe [dIparatnasAgara saMzodhitaH] [465] [5-bhagavaI] Page #467 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-4 visesAhiyA / davvaTThayAe evaM jAva navaguNakakkhaDehiMto poggalehiMto dasaguNakakkhaDA poggalA visesaahiyaa| dasaguNakakkhaDehiMto saMkhejjaguNakakkhaDA poggalA davvaTThayAe bahuyA / saMkhejjaguNakakkhaDehiMto poggalehiMto asaMkhejjaguNakakkhaDA poggalA davvaTThayAe bahuyA / asaMkhejjaguNakakkhaDehiMto poggalehiMto anaMtaguNakakkhaDA poggalA davaTThayAe bahuyA / evaM paTThatA vi savvattha pucchA bhANiyavvA / jahA kakkhaDA evaM mauya-garuya - lahuyA vi| sIya-usiNa- niddhadra lukkhA jahA vaNNA / [888]eesi NaM bhaMte! paramANupoggalANaM, saMkhejjapadesiyANaM asaMkhejjapaesiyANaM aNaMtapaesiyANa ya khaMdhANaM davvaTTyAe paesaTThayAe davvaTThapaesaTTyAe kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA aNatapaesiyA khaMdhA davvaTThayAe, paramANupoggalA davvaTThayAe aNaMtaguNA, saMkhejjapaesiyA khaMdhA davvaTThayAe saMkhejjaguNA, asaMkhejjapaesiyA khaMdhA davvaTThayAe asaMkhejjaguNA / parasaTThayAe- savvatthovA aNaMtapaesiyA khaMdhA parasaTThatAe, paramANupoggalA apadesaTThayAe aNaMtaguNA, saMkhejjapaesiyA khaMdhA paesaTThayAe saMkhejjaguNA, asaMkhejjapaesiyA khaMdhA parasaTThayAe asNkhejjgunnaa| davvaTThapaesaTThayAe-savvatthovA aNatapaesiyA khaMdhA davvaTThayAe, te ceva parasaTThayAe aNaMtaguNA, paramANupoggalA davvaTThaapaesaTTyAe anaMtaguNA, saMkhejjapaesiyA khaMdhA davvaTThayAe saMkhejjaguNA, te ceva parasaTThayA saMkhejjaguNA, asaMkhejjapaesiyA khaMdhA davvaTThayAe asaMkhejjaguNA, te va parasaTThayAe asaMkhejjaguNA / eesi NaM bhaMte! egapaesogADhANaM saMkhejjapaesogADhANaM asaMkhejjapaesogADhANa ya poggalANaM davvaTTyAe padesaTTyAe davvaTThapadesaTTyAe kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA egapadesogADhA poggalA davvaTThayAe saMkhejjapa sogADhA poggalA davvaTThayAe saMkhejjaguNA, asaMkhejjapaesogADhA poggalA davvaTThayAe asaMkhejjaguNA / paesaTTyAe - savvatthovA egapadesogADhA poggalA apaesaTThayAe, saMkhejjapaesogADhA poggalA padesaTThayAe saMkhejjaguNA, asaMkhejjapaesogADhA poggalA padesaTThayAe asaMkhejjaguNA / davvaTThapaesaTThayAe - savvatthovA egapaesogADhA poggalA davvaTThaapedasaTTyAe, saMkhejjapaesogADhA poggalA davvaTTyAe saMkhejjaguNA, te ceva paesaTThayAe saMkhejjaguNA, asaMkhejjaparasogADhA poggalA davvaTTyAe asaMkhejjaguNA, te ceva paesaTThayAe asaMkhejjaguNA / eesi NaM bhaMte! egasamayaTThitIyANaM saMkhejjasamayaTThitIyANaM asaMkhejjasamayaTThitIyANa ya poggalANaM0? jahA ogAhaNAe tahA ThitIe vi bhANiyavvaM appAbahugaM / esi NaM bhaMte! egaguNakAlagANaM saMkhejjaguNakAlagANaM asaMkhejjaguNakAlagANaM anaMtaguNakAlagANa ya poggalANaM davvaTThayAe parasaTThayAe davvaTThapaesaTThayAe0 ? eesiM jahA paramANupoggalANaM appAbahugaM tahA etesiM pi appAbahugaM / evaM sesANa vi vaNNa-gaMdha-rasANaM / eesi NaM bhaMte! egaguNakakkhaDANaM saMkhejjaguNakakkhaDANaM asaMkhejjaguNakakkhANaM aNaMtaguNakakkhaDANa ya poggalANaM davvaTTyAe parasaTThayAe davvaTThapaesaTTyAe kayare kayarehiMto jAva [dIparatnasAgara saMzodhitaH ] [466] [5-bhagavaI] Page #468 -------------------------------------------------------------------------- ________________ sataM-25 , vaggo- ,sattaMsattaM- , uddeso-4 visesAhiyA vA? goyamA! savvatthovA egaguNakakkhaDA poggalA davvaTThayAe, saMkhejjaguNakakkhaDA poggalA davvaTThayAe saMkhejjaguNA, asaMkhejjaguNakakkhaDA poggalA davvaTThayAe asaMkhejjaguNA, aNaMtaguNakakkhaDA poggalA davvaTThayAe annNtgunnaa| paesaThThayAe evaM ceva, navaraM saMkhejjaguNakakkhaDA poggalA paesaTThayAe asaMkhejjaguNA, sesaM taM cev| davvaTThapaesaTThayAe--savvatthovA egaguNakakkhaDA poggalA davvaTThapaesaTAyAe, saMkhejjaguNakakkhaDA poggalA davvaTThayAe saMkhejjaguNA, te ceva paesaThThayAe saMkhejjaguNA, asaMkhejjaguNakakkhaDA davvaTThayAe asaMkhejjaguNA, te ceva paesaTThayAe asNkhejjgunnaa| aNaMtaguNakakkhaDA davvaTThayAe aNaMtaguNA, te ceva paesaTThayAe annNtgunnaa| evaM maThaya-garuya-lahyANa vi appaabddN| sIya-usiNa-niddha-lukkhANaM jahA vaNNANaM thev| [889]paramANupoggale NaM bhaMte! davvaTThatAe kiM kaDajumme, teyoe, dAvara0, kaliyoge? goyamA! no kaDajumme, no teyoe, no dAvara0, kliyoe| evaM jAva aNaMtapaesie khNdhe| paramANupoggalA NaM bhaMte! davvaTThayAe kiM kaDajummA0 pucchaa| goyamA! oghAdeseNaM siya kaDajummA jAva siya kliyogaa| vihANAdeseNaM no kaDajummA, no teyogA, no dAvara0, kliyogaa| evaM jAva aNaMtapaesiyA khNdhaa| paramANupoggale NaM bhaMte! padesaThThayAe kiM kaDajumme0 pucchaa| goyamA! no kaDajumme, no teyoge, no dAvara0, kliyoe| dupaesie pucchaa| goyamA! no kaDa0, no teyoe, dAvara0, no kliyoge| tipaesie pucchaa| goyamA! no kaDajumme, teyoe, no dAvara0, no kliyoe| caThappaesie pucchaa| goyamA! kaDajumme, no teyoe, no dAvara0, no kliyoe| paMcapadesie jahA prmaannupoggle| chappadesie jahA dupdesie| sattapadesie jahA tipdesie| aTThapaesie jahA cupdesie| navapadesie jahA prmaannupoggle| dasapadesie jahA dupdesie| saMkhejjapaesie NaM bhaMte! poggale pucchaa| goyamA! siya kaDajumme, jAva siya kliyoge| evaM asaMkhejjapadesie vi, aNaMtapadesie vi| paramANupoggalA NaM bhaMte! paesaTThatAe kiM kaDa0 pucchaa| goyamA! oghAdeseNaM siya kaDajummA jAva siya kaliyogA; vihANAdeseNaM no kaDajummA, no teyoyA, no dAvara0, kliyogaa| duppaesiyA NaM0 pucchaa| goyamA! oghAdeseNaM siya kaDajummA, no teyoyA, siya dAvarajummA, no kaliyogA; vihANAdeseNaM no kaDajummA, no teyoyA, dAvarajummA, no kliyogaa| tipaesiyA NaM0 pucchaa| goyamA! oghAdeseNaM siya kaDajummA jAva siya kaliyogA; vihANAdeseNaM no kaDajummA, teyogA, no dAvarajummA, no kliyogaa| [dIparatnasAgara saMzodhitaH] [467] [5-bhagavaI Page #469 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-4 caThappaesiyA NaM0 pucchaa| goyamA! oghAdeseNa vi vihANAdeseNa vi kaDajummA, no teyogA, no dAvara0, no kliyogaa| paMcapaesiyA jahA prmaannupogglaa| chappaesiyA jahA dupesiyaa| sattapaesiyA jahA tipesiyaa| aTThapaesiyA jahA cupesiyaa| navapaesiyA jahA prmaannupogglaa| dasapaesiyA jahA dupesiyaa| saMkhejjapaesiyA NaM0 pucchaa| goyamA! oghAdeseNaM siya kaDajummA jAva siya kaliyogA; vihANAdeseNaM kaDajmmA vi jAva kaliyogA vi| evaM asaMkhejjapaesiyA vi, aNaMtapaesiyA vi| paramANupoggale NaM bhaMte! kiM kaDajummapaesogADhe0 pucchaa| goyamA! no kaDajummapaesogADhe, no teyoya0, no dAvarajumma0, kliyogpesogaaddhe| dupaesie NaM0 pucchaa| goyamA! no kaDajummapaesogADhe, No teyoga0, siya dAvarajummapaesogADhe, siya kliyogpesogaaddhe| tipaesie NaM0 pucchaa| goyamA! no kaDajummapaesogADhe, siya teyogapaesogADhe, siya dAvarajummapaesogADhe, siya kliyogpesogaaddhe| caThapaesie NaM0 pucchaa| goyamA! siya kaDajummapaesogADhe jAva siya kliyogpesogaaddhe| evaM jAva annNtpesie| paramANupoggalA NaM bhaMte! kiM kaDa0 pucchaa| goyamA! oghAdeseNaM kaDajummapaesogADhA, no teyoya), no dAvara0, no kaliyoga0; vihANAdeseNaM no kaDajummapaesogADhA, No teyoga0, no dAvara0, kliyogpesogaaddhaa| dupaesiyA NaM0 pucchaa| goyamA ! oghAdeseNaM kaDajummapaesogADhA, no teyoga0, no dAvara0, no kalioga0; vihANAdeseNaM no kaDajummapaesogADhA, no teyogapaesogADhA, dAvarajummapaesogADhA vi, kaliyogapaesogADhA vi| tipaesiyA NaM0 pucchaa| goyamA! oghAdeseNaM kaDajummapaesogADhA, no teyoya0 no dAvara0, no kali0; vihANAdeseNaM no kaDajummapaesogADhA, teyogapaesogADhA vi, dAvarajummapaesogADhA vi, kaliyogapaesogADhA vi| caupaesiyA NaM0 pucchaa| goyamA! oghAdeseNaM kaDajummapaesogADhA, no teyoga0, no dAvara0, no kalioga0; vihANAdeseNaM kaDajummapaesogADhA vi jAva kaliyogapaesogADhA vi| evaM jAva annNtpesiyaa| paramANupoggale NaM bhaMte! kiM kaDajummasamayar3hitIe0 pucchaa| goyamA! siya kaDajummasamayaTThitIe jAva siya kliyogsmytttthitiie| evaM jAva annNtpesie| [dIparatnasAgara saMzodhitaH]] [468] [5-bhagavaI Page #470 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-4 paramANupoggalA NaM bhaMte! kiM kaDajummasamayaTThitIyA0 pucchaa| goyamA! oghAdeseNaM siya kaDajummasamayaTThitIyA jAva siya kaliyogasamayaTThitIyA; vihANAdeseNaM kaDajummasamayaTThitIyA vi jAva kaliyogasamayaTThitIyA vi| evaM jAva annNtpesiyaa| paramANupoggale NaM bhaMte! kAlavaNNapajjavehiM kiM kaDajumme, teyoge0? jahA ThitIe vattavvayA evaM vaNNesu vi savvesu, gaMdhesu vi| evaM ceva rasesu vi jAva maharo raso ti| aNaMtapaesie NaM bhaMte! khaMdhe kakkhaDaphAsapajjavehiM kiM kaDajumme0 pucchaa| goyamA! siya kaDajumme jAva siya kliyoge| aNaMtapaesiyA NaM bhaMte! khaMdhA kakkhaDaphAsapajjavehiM kiM kaDajummA0 pucchaa| goyamA! oghAdeseNaM siyA kaDajummA jAva siya kaliyogA; vihANAdeseNaM kaDajummA vi jAva kaliyogA vi| evaM maThaya-garuya-layA vi bhaanniyvvaa| sIya-usiNa-niddha-lukkhA jahA vnnnnaa| [890] paramANupoggale NaM bhaMte! kiM saDDhe aNaDDhe? goyamA! no saDDhe, annddddhe| dupaesie0 pucchaa| goyamA! saDDhe no annddddhe| tipaesie jahA prmaannupoggle| caupaesie jahA dupesie| paMcapaesie jahA tipesie| chappaesie jahA dupesie| sattapaesie jahA tipesie| aTThapaesie jahA dupesie| navapaesie jahA tipesie| dasapaesie jahA dupesie| saMkhejjapaesie NaM bhaMte! khaMdhe0 pucchaa| goyamA! siya saDDhe, siya annddddhe| evaM asaMkhejjapaesie vi| evaM aNaMtapaesie vi| paramANupoggalA NaM bhaMte! kiM saDDhA, aNaDDhA? goyamA! saDDhA vA aNaDDhA vaa| evaM jAva annNtpesiyaa| [891] paramANupoggale NaM bhaMte! kiM see, niree? goyamA! siya see, siya niree| evaM jAva annNtpesie| paramANupoggalA NaM bhaMte! kiM seyA, nireyA? goyamA! seyA vi, nireyA vi| evaM jAva annNtpesiyaa| paramANupuggale NaM bhaMte! see kAlato kevaciraM hoti? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asNkhejjaaibhaagN| [dIparatnasAgara saMzodhitaH] [469] [5-bhagavaI Page #471 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-4 paramANupoggale NaM bhaMte! niree kAlato kevaciraM hoi ? goyamA ! jahanneNaM ekkaM samayaM, ukkoseNaM asaMkhejjaM kAlaM / evaM jAva aNatapaesie / paramANupoggalA NaM bhaMte! seyA kAlao kevaciraM hoMti ? goyamA ! savvaddhaM / paramANupoggalA NaM bhaMte! nireyA kAlao kevaciraM hoMti ? goyamA ! savvaddhaM / evaM jAva aNatapaesiyA / paramANupoggalassa NaM bhaMte! seyassa kevatiyaM kAlaM aMtaraM hoti ? goyamA! saTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM asaMkhejjaM kAlaM; paraTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM asaMkhejjaM kAlaM / nireyassa kevatiyaM kAlaM aMtaraM hoi ? goyamA ! saTThANaMtaraM paDucca jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asaMkhejjatibhAgaM; paraTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM asaMkhejjaM kaalN| dupaesiyassa NaM bhaMte! khaMdhassa seyassa0 pucchaa| goyamA ! saTThANaMtaraM paDucca jahanneNaM ekkaM samayaM, ThakkoseNaM asaMkhejjaM kAlaM; paraTThANaMtaraM paDucca jahanneNaM ekkaM samayaM, ukkoseNaM aNaMtaM kAlaM / nireyassa kevatiyaM kAlaM aMtaraM hoi ? goyamA ! saTThANaMtaraM paDucca jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asaMkhejjatibhAgaM; paraTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM aNataM kAlaM / evaM jAva aNatapaesiyassa / paramANupoggalANaM bhaMte! seyANaM kevatiyaM kAlaM aMtaraM hoi ? goyamA ! natthaMtaraM / nireyANaM kevatiyaM kAlaM aMtara hoi ? natthaMtaraM / evaM jAva aNatapaesiyANaM khaMdhANaM / eesi NaM bhaMte! paramANupoggalANaM seyANaM nireyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA paramANupoggalA seyA, nireyA asaMkhejjaguNA / evaM jAva asaMkhijjapaesiyANaM khaMdhANaM / eesi NaM bhaMte! aNaMtapaesiyANaM khaMdhANaM seyANaM nireyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA aNatapaesiyA khaMdhA nireyA, seyA anaMtaguNA / eesi NaM bhaMte! paramANupoggalANaM, saMkhejjapaesiyANaM asaMkhejjapaesiyANaM aNaMtapaesiyANa ya khaMdhANaM seyANaM nireyANa ya davvaTTyAe parasaTTyAe davvaTThapaesaTThayAe kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA aNatapaesiyA khaMdhA nireyA davvaTTyAe 1, aNatapaesiyA khaMdhA seyA davvaTThayAe anaMtaguNA 2, paramANupoggalA seyA davvaTThayAe aNaMtaguNA 3, saMkhejjapaesiyA khaMdhA seyA davvaTThayAe asaMkhejjaguNA 4, asaMkhejjapaesiyA khaMdhA seyA davvaTTyAe asaMkhejjaguNA 5, paramANupoggalA nireyA davaTThayAe asaMkhejjaguNA 6, saMkhejjapaesiyA khaMdhA nireyA davvaTThayAe saMkhejjaguNA 7, asaMkhejjapaesiyA khaMdhA nireyA davvaTThayAe asaMkhejjaguNA 8 / parasaTTayAe evaM ceva, navaraM paramANupoggalA apaesaTTyAe bhANiyavvA / saMkhejjapaesiyA khaMdhA nireyA paesaTTyAe asaMkhejjaguNA, sesaM taM ceva / davvaTThapaesaTTyAe - savvatthovA aNatapaesiyA [dIparatnasAgara saMzodhitaH ] [470] [5-bhagavaI] Page #472 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-4 khaMdhA nireyA davvaTThayAe 1, te ceva paesaTThayAe aNaMtaguNA 2, aNaMtapaesiyA khaMdhA seyA davvaTThayAe aNaMtaguNA 3, te ceva paesaTThayAe aNaMtaguNA 4, paramANupoggalA seyA davvaTThaapaesaTThayAe aNaMtaguNA 5, saMkhejjapaesiyA khaMdhA seyA davvaTThayAe asaMkhejjaguNA 6, te ceva paesaTThayAe asaMkhejjaguNA 7 asaMkhejjapaesiyA khaMdhA seyA davvaTThayAe asaMkhejjaguNA 8, te ceva paesaTThayAe asaMkhejjaguNA 9, paramANupoggalA nireyA davvaTThaapaesaTThayAe asaMkhejjaguNA 10, saMkhejjapaesiyA khaMdhA nireyA davvaTThayAe asaMkhejjaguNA 11, te ceva paesaTThayAe asaMkhejjaguNA 12, asaMkhejjapaesiyA khaMdhA nireyA davvaTThayAe asaMkhejjaguNA 13, te ceva paesaTThayAe asaMkhejjaguNA 14 / paramANupoggale NaM bhaMte! kiM desee, savvee, niree? goyamA! no desee, siya savvee, siya nireye / dupadesie NaM bhaMte! khaMdhe0 pucchaa| goyamA! siya desee, siya savvee, siya nireye| dupadesie NaM bhaMte! khaMdhe0 pucchaa| goyamA! siya desee, siya savvee, siya nireye| evaM jAva annNtpdesie| paramANupoggalA NaM bhaMte! kiM deseyA, savveyA, nireyA? goyamA! no deseyA, savveyA vi, nireyA vi| dupadesiyA NaM bhaMte! khaMdhA0 pucchaa| goyamA! deseyA vi, savveyA vi, nireyA vi| evaM jAva annNtpesiyaa| paramANupoggale NaM bhaMte! savvee kAlato kevaciraM hoti? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asNkhejjtibhaagN| nireye kAlato kevaciraM hoti? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM asaMkhejjaM kaalN| dupaesie NaM bhaMte! khaMdhe desee kAlato kevaciraM hoti? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asNkhejjtibhaagN| savvee kAlato kevaciraM hoti? jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asNkhejjibhaagN| niree kAlato kevaciraM hoti? jahanneNaM ekkaM samayaM, ukkoseNaM asaMkhejjaM kaalN| evaM jAva annNtpdesie| paramANupoggalA NaM bhaMte! savveyA kAlato kevaciraM hoti? goyamA! savvaddhaM / nireyA kAlato kevaciraM? savvaddhaM / duppadesiyA NaM bhaMte! khaMdhA deseyA kAlato kevaciraM hoMti? savvaddhaM / savveyA kAlato kevaciraM? savvaddhaM / nireyA kAlao kevaciraM? savvaddhaM / evaM jAva annNtpdesiyaa| paramANupoggalassa NaM bhaMte! savveyassa kevatiyaM kAlaM aMtaraM hoti? saTThANaMtaraM paicca jahanneNaM ekkaM samayaM, ukkoseNaM asaMkhejjaM kAlaM; paraThANaMtaraM paicca jahanneNaM ekkaM samayaM, ukkoseNaM evaM cev| [dIparatnasAgara saMzodhitaH] [471] [5-bhagavaI] Page #473 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-4 nireyassa kevatiyaM aMtaraM hoi ? saTThANaMtaraM paDucca jahanneNaM ekkaM samayaM, ukkoseNaM AvaliyAe asaMkhejjatibhAgaM; paraTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM asaMkhejjaM kAlaM / dupaesiyassa NaM bhaMte! khaMdhassa deseyassa kevatiyaM kAlaM aMtaraM hoi ? saTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM asaMkhejjaM kAlaM; paraTThANaMtaraM paDucca jahanneNaM ekkaM samayaM, ukkoseNaM anaMtaM kAlaM / savveyassa kevatiyaM kAlaM ? evaM ceva jahA deseyassa / nireyassa kevatiyaM0? saTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM AvaliyAe asaMkhejjatibhAgaM; paraTThANaMtaraM paDucca jahanneNaM ekkaM samayaM ukkoseNaM anaMtaM kAlaM / evaM jAva aNatapaesiyassa / paramANupoggalANaM bhaMte! savveyANaM kevatiyaM kAlaM aMtaraM hoi ?, natthaMtaraM / nireyANaM kevatiyaM0? natthaMtaraM / dupaesiyANaM bhaMte! khaMdhANaM deseyANaM kevatiyaM kAlaM ? natthaMtaraM / savveyANaM kevatiyaM kAlaM ? natthaMtaraM / nireyANaM kevatiyaM kAlaM ? natthaMtaraM / evaM jAva aNatapaesiyANaM / eesi NaM bhaMte! paramANupoggalANaM savveyANaM nireyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA paramANupoggalA savveyA, nireyA asNkhejjgunnaa| eesi NaM bhaMte! dupaesiyANaM khaMdhANaM deseyANaM savveyANaM nireyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthovA dupaesiyA khaMdhA savveyA, deseyA asaMkhejjaguNA, nireyA asNkhejjgunnaa| evaM jAva asaMkhejjapaesiyANaM khaMdhANaM / eesi NaM bhaMte! aNaMtapaesiyANaM khaMdhANaM deseyANaM savveyANaM nireyANa ya kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA aNatapaesiyA khaMdhA savveyA, nireyA aNaMtaguNA, deseyA guNA eNi NaM bhaMte! paramANupoggalANaM, saMkhejjapaesiyANaM asaMkhejjaesiyANaM aNatapaesiyANa ya khaMdhANaM deseyANaM savveyANaM nireyANaM davvaTTyAe parasaTThayAe davvaTThapaesaTTyAe kayare kayarehiMto jAva visesAhiyA vA? goyamA ! savvatthovA aNatapaesiyA khaMdhA savveyA davvaTThayAe 1, aNatapaesiyA khaMdhA nireyA davvaTThayAe anaMtaguNA 2, aNatapaesiyA khaMdhA deseyA davvaTThayAe anaMtaguNA 3, asaMkhejjapaesiyA khaMdhA savveyA davvaTThayAe aNaMtaguNA 4, saMkhejjapaesiyA khaMdhA savveyA davvaTThayAe asaMkhejjaguNA 5, paramANupoggalA savveyA davvaTThayAe asaMkhejjaguNA 6, saMkhejjapaesiyA khaMdhA deseyA davvaTTyAe asaMkhejjaguNA 7, asaMkhejjapaesiyA khaMdhA deseyA davvaTTyAe asaMkhejjaguNA 8, paramANupoggalA nireyA davvaTThayAe asaMkhejjaguNA 9, saMkhejjapaesiyA khaMdhA nireyA davvaTThayA saMkhejjaguNA 10, asaMkhejjapaesiyA khaMdhA nireyA davvaTThayAe asaMkhejjaguNA 11 / padesaTThayAe-savvatthovA aNatapadesiyA / evaM paesaTTyAe vi, navaraM paramANupoggalA [dIparatnasAgara saMzodhitaH ] [472] [5-bhagavaI] Page #474 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-4 apaesaThThayAe bhaanniyvvaa| saMkhijjapaesiyA khaMdhA nireyA paesaThThayAe asaMkhejjaguNA, sesaM taM cev| davvaTThapaesaTThayAe-savvatthovA aNaMtapaesiyA khaMdhA savveyA davvaTThayAe 1, te ceva paesaTThayAe aNaMtaguNA 2, aNaMtapaesiyA khaMdhA nireyA davvaTThayAe aNaMtaguNAM 3, te ceva paesaTThayAe aNaMtaguNA 4, aNaMtapaesiyA khaMdhA deseyA davvaLuyAe aNaMtaguNA 5, te ceva padesaThThayAe aNaMtaguNA 6, asaMkhejjapaesiyA khaMdhA savveyA davvaTThayAe aNaMtaguNA 7, te ceva paesaTThayAe asaMkhejjaguNA 8, saMkhejjapaesiyA khaMdhA savveyA davvaTThayAe asaMkhejjaguNA 9, te ceva paesaTThayAe asaMkhejjaguNA 10, paramANupoggalA savveyA davvaTThaapaesaTThayAe asaMkhejjaguNA 11, saMkhejjapaesiyA khaMdhA deseyA davvaTThayAe asaMkhejjaguNA 12, te ceva paesaThThayAe asaMkhejjaguNA 13, asaMkhejjapaesiyA khaMdhA deseyA davvaTThayAe asaMkhejjaguNA 14, te ceva padesaTThayAe asaMkhejjaguNA 15, paramANupoggalA nireyA davvaTThaapaesaTThayAe asaMkhejjaguNA 16, saMkhejjapaesiyA khaMdhA nireyA davvaTThayAe saMkhejjaguNA 17, te ceva paesaTThayAe saMkhejjaguNA 18, asaMkhejjapaesiyA khaMdhA nireyA davvaThThayAe asaMkhejjaguNA 19, te ceva paesaThThayAe asaMkhejjaguNA 20 / [892]kati NaM bhaMte! dhammatthikAyassa majjhapaesA pannattA? goyamA! aTTha dhammatthikAyassa majjhapaesA pnntaa| kati NaM bhaMte! adhammatthikAyassa majjhapaesA pannattA? evaM cev| kati NaM bhaMte! AgAsatthikAyassa majjhapaesA pannatA? evaM cev| kati NaM bhaMte! jIvatthikAyassa majjhapaesA pannatA? goyamA! aTTha jIvatthikAyassa majjhapaesA pnnttaa| ee NaM bhaMte! aTTha jIvatthikAyassa majjhapaesA katisu AgAsapaeses ogAhaMti? goyamA! jahanneNaM ekkaMsi vA dohi vA tIhi vA carahiM vA paMcahiM vA chahiM vA, ukkoseNaM aTThas, no ceva NaM stsu| sevaM bhaMte! sevaM bhaMte! ti| paMcavIsahame sate caittho heso samato. 0 paMcamo uddeso0 [893]kativihA NaM bhaMte! pajjavA pannattA? goyamA! duvihA pajjavA pannatA, taM jahAjIvapajjavA ya ajIvapajjavA y| pajjavapayaM niravasesaM bhANitavvaM jahA pnnnnvnnaae| [894]AvaliyA NaM bhaMte! kiM saMkhejjA samayA, asaMkhejjA samayA, aNaMtA samayA? goyamA! no saMkhejjA samayA, asaMkhejjA samayA, no aNaMtA smyaa| ANApANU NaM bhaMte! kiM saMkhejjA0? evaM cev| thove NaM bhaMte! kiM saMkhejjA0? evaM cev| evaM lave vi, muhute vi| evaM ahorte| evaM pakkhe mAse uDU ayaNe saMvacchare juge vAsasate vAsasahasse vAsasayasahasse puvvaMge puvve, tuDiyaMge tuDie, aDaDaMge aDaDe, avavaMge avave, hUhuyaMge hUhue, uppalaMge uppale, paumaMge paume, naliNaMge naliNe, atthaniUraMge atthaniUre, aThayaMge aThaye, nauyaMge naThae, paThayaMge paThae, cUliyaMge, cUlie, sIsapaheliyaMge, sIsapaheliyA, paliovame, sAgarovame, osappiNI, evaM ussappiNI vi| dIparatnasAgara saMzodhitaH] [473] [5-bhagavaI Page #475 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-5 poggalapariyo NaM bhaMte! kiM saMkhejjA samayA, asaMkhejjA samayA0 pucchaa| goyamA! no saMkhejjA samayA, no asaMkhejjA samayA, aNaMtA smyaa| evaM tiitddh-annaagyddh-svvddhaa| AvaliyAo NaM bhaMte! kiM saMkhejjA samayA0 pucchaa| goyamA! no saMkhejjA samayA, siya asaMkhejjA samayA, siya aNaMtA smyaa| ANApANU NaM bhaMte! kiM saMkhejjA samayA0? evaM cev| thovA NaM bhaMte! kiM saMkhejjA samayA0? evaM cev| evaM jAva ussappiNIo ti| poggalapariyA NaM bhaMte! kiM saMkhejjA samayA0 pucchaa| goyamA! no saMkhejjA samayA, no asaMkhejjA samayA, aNaMtA smyaa| ANApANU NaM bhaMte! kiM saMkhejjAo AvaliyAo0 pucchaa| goyamA! saMkhejjAo AvaliyAo, no asaMkhejjAo AvaliyAo, no aNaMtAo aavliyaao| evaM thove vi| evaM jAva sIsapaheliya ti| paliovame NaM bhaMte! kiM saMkhejjAo0 pucchaa| goyamA! no saMkhejjAo AvaliyAo, asaMkhejjAo AvaliyAo, no aNaMtAo aavliyaao| evaM sAgarovame vi| evaM osappiNIe vi, ussappiNIe vi| poggalapariyaTo pucchaa| goyamA! no saMkhejjAo AvaliyAo, no asaMkhejjAo AvaliyAo, aNaMtAo aavliyaao| evaM jAva svvddhaa| ANApANU [?o] NaM bhaMte! kiM saMkhejjAo AvaliyAo0 pucchaa| goyamA! siya saMkhejjAo AvaliyAo, siya asaMkhejjAo, siya annNtaao| evaM jAva siispheliyaao| paliovamA NaM0 pucchaa| goyamA! no saMkhejjAo AvaliyAo, siya asaMkhejjAo AvaliyAo, siya aNaMtAo aavliyaao| evaM jAva ussppinniio| poggalapariyaTA NaM0 pucchaa| goyamA! no saMkhejjAo AvaliyAo, no asaMkhejjAo AvaliyAo, aNaMtAo aavliyaao| thove NaM bhaMte! kiM saMkhejjAo ANApANUo, asaMkhejjAo0? jahA AvaliyAe vattavvayA evaM ANApANUo vi nirvsesaa|| evaM eeNaM gamaeNaM jAva sIsapaheliyA bhaanniyvvaa| sAgarovame NaM bhaMte! kiM saMkhejjA paliovamA0 pucchaa| goyamA! saMkhejjA paliovamA, no asaMkhejjA paliovamA, no aNaMtA pliovmaa| [dIparatnasAgara saMzodhitaH] [474] [5-bhagavaI Page #476 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-5 evaM osappiNI vi, ussappiNI vi| poggalapariyo NaM0 pucchaa| goyamA! no saMkhejjA paliovamA, no asaMkhejjA paliovamA, aNaMtA pliovmaa| evaM jAva svvddhaa| sAgarovamA NaM bhaMte! kiM saMkhejjA paliovamA0 pucchaa| goyamA! siya saMkhejjA paliovamA, siya asaMkhejjA paliovamA, siya aNaMtA pliovmaa| evaM jAva osappiNI vi, ussappiNI vi| poggalapariyA NaM0 pucchaa| goyamA! no saMkhejjA paliovamA, no asaMkhejjA paliovamA, aNaMtA pliovmaa| osappiNI NaM bhaMte! kiM saMkhejjA sAgarovamA0? jahA paliovamassa vattavvayA tahA sAgarovamassa vi| poggalapariyaTo NaM bhaMte! kiM saMkhejjAo osappiNi-ussappiNIo0 pucchaa| goyamA! no saMkhejjAo osappiNi-ussappiNIo, no asaMkhijjAo, aNaMtAo osppinni-ussppinniio| evaM jAva svvddhaa| poggalapariyA NaM bhaMte! kiM saMkhejjAo osappiNi-ussappiNIo0 pucchaa| goyamA! no saMkhejjAo osappiNi-ussappiNIo, no asaMkhejjAo, aNaMtAo osppinni-ussppinniio| NaM bhaMte! kiM saMkhejjA poggalapariyaTaro pucchaa| goyamA! no saMkhejjA poggalapariyaTA, no asaMkhejjA, aNaMtA pogglpriytt| evaM aNAgataddhA vi| evaM savvaddhA vi| [895]aNAgataddhA NaM bhaMte! kiM saMkhejjAo tItaddhAo, asaMkhejjAo, aNaMtAo? goyamA! no saMkhejjAo tItaddhAo, no asaMkhejjAo tItaddhAo, no aNaMtAo tItaddhAo, aNAgayaddhA NaM tItaddhAo, samayAhiyA; tItaddhA NaM aNAgayaddhAo smyuunnaa| savvaddhA NaM bhaMte! kiM saMkhejjAo tItaddhAo0 pucchaa| goyamA! no saMkhejjAo tItaddhAo, no asaMkhejjAo, No aNaMtAo tItaddhAo, savvaddhA NaM tIyaddhAo sAtiregadguNA, tItaddhA NaM savvaddhAo thovUNae addhe| savvaddhA NaM bhaMte! kiM saMkhejjAo aNAgayatAo0 pucchaa| goyamA! no saMkhejjAo aNAgayaddhAo, no asaMkhejjAo aNAgayaddhAo, no aNaMtAo aNAgayaddhAo, savvaddhA NaM aNAgayaddhAo thovUNagadguNA, aNAgayatA NaM savvaddhAto sAtirege addhe| [896]katividhA NaM bhaMte! NiodA pannatA? goyamA! duvihA NiodA pannattA, taM jahANioyA ya NioyajIvA y|| NiodA NaM bhaMte! katividhA pannatA? goyamA! duvihA pannatA, taM jahA--suhamanigodA ya, bAyaraniyoyA y| evaM niyoyA bhANiyavvA jahA jIvAbhigame taheva nirvsesN| [897]katividhe NaM bhaMte! NAme pannate? goyamA! chavvihe nAme pannate, taM jahA- udaie jAva [dIparatnasAgara saMzodhitaH] [475] [5-bhagavaI Page #477 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-5 sannivAtie / se kiM taM udaie nAme? udaie NAme duvihe pannatte, taM jahA - udae ya, udayanipphanne y| evaM jahA sattarasamasate paDhame uddesae bhAvo taheva iha vi, navaraM imaM nAmanANattaM / sesaM taheva jAva sannivAtie / sevaM bhaMte! sevaM bhaMte! ti0| *paMcavIsaime sate paMcamo uddeso samato* 0 chaTTho uddeso 0 niyaMThe siNAe / paNNavaNa veda rAge kappa carita paDisevaNA NANe / titthe liMga sarIre khette kAla gati saMjama nikAse / / [899] joguvaoga kasAe lessA pariNAma baMdha vee y| kammodIraNa uvasaMpajahaNa sannA ya AhAre || bhava Agarise kAlaMtare ya samughAya khetta phusaNA ya / bhAve parimANe khalu appAbahuyaM niyaMThANaM || [901 ] rAyagihe jAva evaM vayAsI kati NaM bhaMte! niyaMThA pannattA ? goyamA ! paMca niyaMThA pannattA, taM jahA pulAe bause kusIle kasAyakusIle ya / [282] pulAe NaM bhaMte! katividhe pannate ? goyamA ! paMcavidhe pannatte, taM jahA - nANapulAe daMsaNapulAe carita lAe liMgapulAe ahAsuhumapulAe nAmaM paMcame / bause NaM bhaMte! katividhe pannatte? goyamA ! paMcavidhe pannatte, taM jahA - Abhogabause, aNAbhogabause saMvuDabause asaMvuDabause ahAsahumabause nAmaM paMcame / kusIle NaM bhaMte! katividhe pannatte? goyamA ! duvidhe pannatte, taM jahA - paDisevaNAkusIle ya, hojjA / [900] paDisevaNAkusIle NaM bhaMte! katividhe pannatte ? goyamA ! paMcavidhe pannatte, taM jahAnANapaDisevaNAkusIle, daMsaNapaDisevaNAkusIle carittapaDisevaNAkusIle liMgapaDisevaNAkusIle ahAsuhumapaDisevaNAkusIle NAmaM paMcame / kasAyakusIle NaM bhaMte! katividhe pannatte? goyamA ! paMcavidhe pannatte, taM jahA - nANakasAyakusIle daMsaNakasAyakusIle carittakasAyakusIle liMgakasAyakusIle, ahAsuhumakasAyakusIle NAmaM pNcme| niyaMThe NaM bhaMte! katividhe pannatte? goyamA ! paMcavidhe pannatte, taM jahA--paDhamasamayaniyaMThe apaDhamasamayaniyaMThe carimasamayaniyaMThe acarimasamayaniyaMThe ahAsumaniyaMThe NAmaM paMcame / siNAe NaM bhaMte! katividhe pannatte? goyamA ! paMcavidhe pannatte, taM jahA - acchavI, asabale, akammaMse, saMsuddhanANa-daMsaNadhare arahA jiNe kevalI, aparissAvI / pulAe NaM bhaMte! kiM saveyae hojjA, aveyae hojjA ? goyamA ! saveyae hojjA, no aveyae jai saveyae hojjA kiM itthaveyae hojjA, purisaveyae hojjA, purisanapuMsagaveyae hojjA ? | [476] [5-bhagavaI] [dIparatnasAgara saMzodhitaH ] Page #478 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 goyamA! no itthiveyae hojjA, purisaveyae hojjA, purisanapuMsagaveyae vA hojjaa| bause NaM bhaMte! kiM saveyae hojjA, aveyae hojjA? goyamA! savedae hojjA, no avedae hojjaa| jai saveyae hojjA kiM itthiveyae hojjA, parisaveyae hojjA, parisanapaMsagaveyae hojjA? goyamA! itthivedae vA hojjA, parisaveyae vA hojjA, parisanapuMsagaveyae vA hojjaa| evaM paDisevaNAkusIle vi| kasAyakusIle NaM bhaMte! kiM saveyae0 pucchaa| goyamA! saveyae vA hojjA, aveyae vA hojjaa| jai aveyae kiM uvasaMtaveyae, khINaveyae hojjA? goyamA! uvasaMtaveyae vA, khINaveyae vA hojjaa| jati saveyae hojjA kiM itthivedae hojjA0 pucchaa| goyamA! tisu vi jahA bso| NiyaMThe NaM bhaMte! kiM saveyae0 pucchaa| goyamA! no saveyae hojjA, avedae hojjaa| jai aveyae hojjA kiM uvasaMta0 pucchaa| goyamA! uvasaMtaveyae vA hojjA, khINaveyae vA hojjaa| siNAe NaM bhaMte! kiM saveyae hojjA0? jahA niyaMThe tahA siNAe vi, navaraM no uvasaMtaveyae hojjA, khINaveyae hojjaa| [902pulAe NaM bhaMte! kiM sarAge hojjA, vIyarAge hojjA? goyamA! sarAge hojjA, no vIyarAge hojjaa| evaM jAva ksaaykusiile| NiyaMThe NaM bhaMte! kiM sarAge hojjA0 pucchaa| goyamA! no sarAge hojjA, vIyarAge hojjaa| jai vIyarAge hojjA kiM uvasaMtakasAyavIyarAge hojjA, khINakasAyavIyarAge? goyamA! uvasaMtakasAyavItarAge vA hojjA, khINakasAyavItarAge vA hojjaa|| siNAe evaM ceva, navaraM no uvasaMtakasAyavIyarAge hojjA, khINakasAyavIyarAge hojjaa| [903]pulAe NaM bhaMte! kiM Thiyakappe hojjA, aThiyakappe hojjA? goyamA! Thiyakappe vA hojjA, aThiyakappe vA hojjaa| evaM jAva sinnaae| pulAe NaM bhaMte! kiM jiNakappe hojjA, therakappe hojjA, kappAtIte hojjA? goyamA! no jiNakappe hojjA, therakappe hojjA, no kappAtIte hojjaa| baThase NaM0 pucchaa| goyamA! jiNakappe vA hojjA, therakappe vA hojjA, no kappAtIte hojjaa| evaM paDisevaNAkusIle vi| kasAyaksIle NaM0 pucchaa| goyamA! jiNakappe vA hojjA, therakappe vA hojjA, kappAtIte vA hojjaa| niyaMThe NaM0 pucchaa| goyamA! no jiNakappe hojjA, no therakappe hojjA, kappAtIte hojjaa| evaM siNAe vi| [904]pulAe NaM bhaMte! kiM sAmAiyasaMjame hojjA, chedovaTThAvaNiyasaMjame hojjA, [dIparatnasAgara saMzodhitaH] [477] [5-bhagavaI Page #479 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsataM- , uddeso-6 parihAravisuddhiyasaMjame hojjA, suhamasaMparAyasaMjame hojjA, ahakkhAyasaMjame hojjA? goyamA! sAmAiyasaMjame vA hojjA, chedovaThThAvaNiyasaMjame vA hojjA, no parihAravisuddhiyasaMjame hojjA, no suhamasaMparAyasaMjame hojjA, no ahakkhAyasaMjame hojjaa| evaM baThase vi| evaM paDisevaNAkusIle vi| kasAyakusIle NaM0 pucchaa| goyamA! sAmAiyasaMjame vA hojjA jAva suhumasaMparAyasaMjame vA hojjA, no ahakkhAyasaMjame hojjaa| niyaMThe NaM0 pucchaa| goyamA! No sAmAiyasaMjame hojjA jAva No suhumasaMparAyasaMjame hojjA, ahakkhAyasaMjame hojjaa| evaM siNAe vi| [905]pulAe NaM bhaMte! kiM paDisevae hojjA, apaDisevae hojjA? goyamA! paDisevae hojjA, no apaDisevae hojjaa| jadi paDisevae hojjA kiM mUlaguNapaDisevae hojjA, uttaraguNapaDisevae hojjA? goyamA! mUlaguNapaDisevae vA hojjA, uttaraguNapaDisevae vA hojjA / mUlaguNapaDisevamANe paMcaNhaM AsavANaM annayaraM paDisevejjA, uttaraguNapaDisevamANe dasavihassa paccakkhANassa annayaraM pddisevejjaa| bause NaM0 pucchaa| goyamA! paDisevae hojjA, no apaDisevae hojjaa| jai paDisevae hojjA kiM mUlaguNapaDisevae hojjA, uttaraguNapaDisevae hojjA? goyamA! no mUlaguNapaDisevae hojjA, uttaraguNapaDisevae hojjaa| uttaraguNapaDisevamANe dasavihassa paccakkhANassa annayaraM pddisevejjaa| paDisevaNAkusIle jahA pulaae| kasAyakusIle0 pucchaa| goyamA! no paDisevae hojjA, apaDisevae hojjaa| evaM niyaMThe vi| evaM siNAe vi| [906]pulAe NaM bhaMte! katisu nANesu hojjA? goyamA! dosu vA tisu vA hojjaa| dosu homANe dosu AbhiNibohiyanANa-suyanANesu hojjA, tisu homANe tisu AbhinibohiyanANa-suyanANaohinANesu hojjaa| evaM bause vi| evaM paDisevaNAkusIle vi| kasAyakusIle NaM0 pucchaa| goyamA! dosu vA tisu vA caThasu vA hojjaa| dosu homANe dosu AbhinibohiyanANa-suyanANesu hojjaa| tisu homANe tisu AbhinibohiyanANa-suyanANa-ohinANesu ahavA tisu AbhinibohiyanANa-suyanANa-maNapajjavanANesu hojjaa| caThasu homANe causu AbhinibohiyanANasuyanANa-ohinANa-maNapajjavanANesu hojjaa| evaM niyaMThe vi| siNAe NaM0 pucchaa| goyamA! egammi kevalanANe hojjaa| [dIparatnasAgara saMzodhitaH] [478] [5-bhagavaI Page #480 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 [907]pulAe NaM bhaMte! kevatiyaM suyaM ahijjejjA? goyamA! jahanneNaM navamassa puvvassa tatiyaM AyAravatthu, ukkoseNaM nava puvvAiM ahijjejjaa| bause0 pucchaa| goyamA! jahanneNaM aTTha pavayaNamAyAo, ukkoseNaM dasa puvvAI ahijjejjaa| evaM paDisevaNAkusIle vi| kasAyakusIle0 pucchaa| goyamA! jahanneNaM aTTha pavayaNamAyAo, ukkoseNaM coddasa puvvAiM ahijjejjaa| evaM niyaMThe vi| siNAye0 pucchaa| goyamA! suyavatirite hojjaa| [908]pulAe NaM bhaMte! kiM titthe hojjA, atitthe hojjA? goyamA! titthe hojjA, no atitthe hojjaa| evaM bause vi, paDisevaNAkusIle vi| kasAyakusIle0 pucchaa| goyamA! titthe vA hojjA, atitthe vA hojjaa| jati atitthe hojjA kiM titthayare hojjA, patteyabuddhe hojjA? goyamA! titthagare vA hojjA, patteyabuddhe vA hojjaa| evaM niyaMThe vi| evaM siNAe vi| [909]pulAe NaM bhaMte! kiM saliMge hojjA, annaliMge hojjA, gihilaMge hojjA? goyamA! davvaliMgaM paicca saliMge vA hojjA, annaliMge vA hojjA, gihiliMge vA hojjaa| bhAvaliMgaM paicca niyama saliMge hojjaa| evaM jAva sinnaae| [910]pulAe NaM bhaMte! katisu sarIresu hojjA? goyamA! tisu orAliya-teyA-kammaesu hojjaa| bause NaM bhaMte!0 pucchaa| goyamA! tisu vA catusu vA hojjaa| tisu homANe tisu orAliyateyA-kammaesu hojjA, causu homANe causu orAliya-veThavviya-teyA-kammaesu hojjaa| evaM paDisevaNAkusIle vi| kasAyakusIle0 pucchaa| goyamA! tisu vA catusu vA paMcasu vA hojjaa| tisu homANe tisu orAliya-teyA-kammaesu hojjA, causu homANe causu orAliya-veThavviya-teyA-kammaesu hojjA, paMcasu homANe paMcasu orAliya-veThabviya-AhAraga-teyaga-kammaesu hojjaa| NiyaMThe siNAte ya jahA pulaao| [911]pulAe NaM bhaMte! kiM kammabhUmIe hojjA, akammabhUmIe hojjA? goyamA! jammaNasaMtibhAvaM paDucca kammabhUmIe hojjA, no akammabhUmIe hojjaa| bause NaM0 pucchaa| goyamA! jammaNa-saMtibhAvaM paDucca kammabhUmIe hojjA, no akammabhUmIe hojjaa| sAharaNaM paDucca kammabhUmIe vA hojjA, akammabhUmIe vA hojjaa| [dIparatnasAgara saMzodhitaH] [479] [5-bhagavaI Page #481 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 evaM jAva sinnaae| [912pulAe NaM bhaMte! kiM osappiNikAle hojjA, ussappiNikAle hojjA, noosappiNinoussappiNikAle hojjA? goyamA! osappiNikAle vA hojjA, ussappiNikAle vA hojjA, noosappiNinoussappiNikAle vA hojjaa| jadi osappiNikAle hojjA kiM susamasusamAkAle hojjA, susamAkAle hojjA, susamadussamAkAle hojjA, dussamasusamAkAle hojjA, dussamAkAle hojjA, dussamadussamAkAle hojjA? goyamA! jammaNaM paDucca no susamasusamAkAle hojjA, no susamAkAle hojjA, susamadussamAkAle vA hojjA, dussamasusamAkAle vA hojjA, no dussamAkAle hojjA, no dussamadussamAkAle hojjaa| saMtibhAvaM paDucca no susamasusamAkAle hojjA, no susamAkAle hojjA, susamadussamAkAle vA hojjA, dussamasusamAkAle vA hojjA, dussamAkAle vA hojjA, no dUsamadUsamAkAle hojjaa| jadi ussappiNikAle hojjA kiM dussamadussamAkAle hojjA, dusamAkAle hojjA, dussamasusamAkAle hojjA, susamadussamAkAle hojjA, susamAkAle hojjA, susamasusamAkAle hojjA? goyamA! jammaNaM paDucca No dussamadussamAkAle hojjA, dussamAkAle vA hojjA, dussamasusamAkAle vA hojjA, susamadussamAkAle vA hojjA, no susamAkAle hojjA, no susamasusamAkAle hojjaa| saMtibhAvaM paDucca no dussamadussamAkAle hojjA, no dussamAkAle hojjA, dussamasusamAkAle vA hojjA, susamadussamAkAle vA hojjA, no susamAkAle hojjA, no susamasusamAkAle hojjaa| jati noosappiNinoussappiNikAle hojjA kiM susamasasamApalibhAge hojjA, susamApalibhAge hojjA, susamadussamApalibhAge hojjA, dussamasusamApalibhAge hojjA? goyamA! jammaNasaMtibhAvaM paDucca no susamasusamApalibhAge hojjA, no susamApalibhAge hojjA, no susamadussamApalibhAge hojjA, dussamasusamApalibhAge hojjaa| bause NaM0 pucchaa| goyamA! osappiNikAle vA hojjA, ussappiNikAle vA hojjA, noosappiNinoussappiNikAle vA hojjaa| jati osappiNikAle hojjA kiM susamasusamAkAle hojjA0 pucchaa| goyamA! jammaNasaMtibhAvaM paDucca no susamasusamAkAle hojjA, no susamAkAle hojjA, susamadussamAkAle vA hojjA, dussamasusamAkAle vA hojjA, dussamAkAle vA hojjA, no dussamadussamAkAle hojjaa| sAharaNaM paDucca annayare samAkAle hojjaa| jati ussappiNikAle hojjA kiM dussamadussamAkAle hojjA0 pucchaa| goyamA! jammaNaM paDucca no dussamadussamAkAle hojjA jaheva pulaae| saMtibhAvaM par3acca no dussamadussamAkAle hojjA0; evaM saMtibhAveNa vi jahA pulAe jAvano susamasusamAkAle hojjaa| sAharaNaM paDucca annayare samAkAle hojjaa| ___ jadi noosappiNinoussappiNikAle hojjA0 pucchaa| goyamA! jammaNa-saMtibhAvaM paDucca no susamasusamApalibhAge hojjA, jaheva pulAe jAva dussamasusamApalibhAge hojjaa| sAharaNaM paDucca annayaraM palibhAge hojjA jahA bse| evaM paDisevaNAkusIle vi| evaM kasAyakusIle vi|| [dIparatnasAgara saMzodhitaH] [480] [5-bhagavaI Page #482 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 niyaMTho siNAto ya jahA pulAe, navaraM eesiM abbhahiyaM sAharaNaM bhaanniyvvN| sesaM taM cev| [913]pulAe NaM bhaMte! kAlagae samANe kaM gatiM gacchati? goyamA! devagatiM gcchti| devagatiM gacchamANe kiM bhavaNavAsIsu uvavajjejjA, vANamaMtaresu uvavajjejjA, jotisavemANiesu uvavajjejjA? goyamA! no bhavaNavAsIsu, no vANamaMtaresu, no jotisesu, vemANiesu uvvjjejjaa| vemANiesu uvavajjamANe jahanneNaM sohamme kappe, ukkoseNaM sahassAre kappe uvvjjejjaa| bause ? evaM ceva, navaraM ukkoseNaM accue kppe| paDisevaNAkusIle jahA buse| kasAyakusIle jahA pulAe, navaraM ukkoseNaM annutrvimaannesu| NiyaMThe NaM bhaMte!0? evaM ceva jAva vemANies uvavajjamANe ajahannamaNakkoseNaM aNutaravimANesu uvvjjejjaa| siNAe NaM bhaMte! kAlagate samANe kaM gatiM gacchati? goyamA! siddhigatiM gcchi| pulAe NaM bhaMte! devesu uvavajjamANe kiM iMdatAe uvavajjejjA, sAmANiyattAe uvavajjejjA, tAvattIsagattAe uvavajjejjA, logapAlatAe uvavajjejjA, ahamiMdatAe uvavajjejjA? goyamA! avirAhaNaM paDucca iMdattAe uvavajjejjA, sAmANiyattAe uvavajjejjA, tAvattIsagattAe uvavajjejjA, logapAlagattAe uvavajjejjA, no ahamiMdatAe uvvjjejjaa| virAhaNaM paDucca annayaresu uvvjjejjaa| evaM bause vi| evaM paDisevaNAkusIle vi| kasAyakusIle0 pucchaa| goyamA! avirAhaNaM paDucca iMdattAe vA uvavajjejjA jAva ahamiMdatAe vA uvvjjejjaa| virAhaNaM paicca annayaresu uvvjjejjaa| __ niyaMThe0 pucchaa| goyamA! avirAhaNaM paDucca no iMdattAe uvavajjejjA jAva no logapAlattAe uvavajjejjA, ahamiMdatAe uvvjjejjaa| virAhaNaM paDucca annayaresu uvvjjejjaa| pulAyassa NaM bhaMte! devalogesu uvavajjamANassa kevatiyaM kAlaM ThitI pannattA? goyamA! jahanneNaM paliyovamapuhattaM, ukkoseNaM aTThArasa saagrovmaaii|| bausassa0 pucchaa| goyamA! jahanneNaM paliyovamapuhattaM, ukkoseNaM bAvIsaM saagrovmaaiN| evaM paDisevaNAkusIlassa vi| kasAyakusIlassa0 pucchaa| goyamA! jahanneNaM paliyovamapahattaM, ukkoseNaM tetIsaM saagrovmaaiN| NiyaMThassa0 pucchaa| goyamA! ajahannamaNukkoseNaM tettIsaM saagrovmaaiN| [914]pulAgassa NaM bhaMte! kevatiyA saMjamaThANA pannattA? goyamA! asaMkhejjA saMjamaThANA pnnttaa| evaM jAva ksaaykusiilss| niyaMThassa NaM bhaMte! kevatiyA saMjamaThANA pannatA? goyamA! ege ajahannamaNukkosae saMjamaThANe pnnte| evaM siNAyassa vi| eesi NaM bhaMte! pulAga-basa-paDisevaNA-kasAyaksIla-niyaMThasiNAyANaM saMjamaThA [dIparatnasAgara saMzodhitaH] [481] [5-bhagavaI Page #483 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 NANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthove niyaMThassa siNAyassa ya ege ajahannamaNukkosae sNjmtthaanne| pulAgassa saMjamaThANA asNkhejjgunnaa| baThasassa saMjamaThANA asNkhejjgunnaa| paDisevaNAkusIlassa saMjamaThANA asNkhejjgunnaa| kasAyakusIlassa saMjamaThANA asNkhejjgunnaa| [915]pulAgassa NaM bhaMte! kevatiyA carittapajjavA pannatA? goyamA! aNaMtA caritapajjavA pnnttaa| evaM jAva sinnaayss| pulAe NaM bhaMte! pulAgassa saTThANasannigAseNaM caritapajjavehiM kiM hINe, tulle, abbhahie? goyamA! siya hINe, siya tulle, siya abbhhie| jadi hINe aNaMtabhAgahINe vA asaMkhejjatibhAgahINe vA saMkhejjaibhAgahINe vA, saMkhejjaguNahINe vA asaMkhejjaguNahINe vA, aNaMtaguNahINe vaa| aha abbhahie aNaMtabhAgamabbhahie vA, asaMkhejjatibhAgamabbhahie vA, saMkhejjatibhAgamabbhahie vA, saMkhejjaguNamabbhahie vA, asaMkhejjaguNamabbhahie vA aNaMtaguNamabbhahie vaa| pulAe NaM bhaMte! bausassa paraTThANasannigAseNaM carittapajjavehiM kiM hINe, tulle, abbhahie? goyamA! hINe, no tulle, no abbhahie; annNtgunnhiinne| evaM paDisevaNAkusIlassa vi| kasAyakusIleNa samaM chaTThANapaDie jaheva stttthaanne| niyaMThassa jahA busss| evaM siNAyassa vi| bause NaM bhaMte! pulAgassa paraTThANasannigAseNaM carittapajjavehiM kiM hINe, tulle, abbhahie? goyamA! no hINe, no tulle, abbhahie; annNtgunnmbbhhie| bause NaM bhaMte! bausassa saTThANasannigAseNaM carittapajjavehiM0 pucchaa| goyamA! siya hINe, siya tulle, siya abbhhie| jadi hINe chtttthaannvddie| baThase NaM bhaMte! paDisevaNAkusIlassa paraTThANasannigAseNaM carittapajjavehiM kiM hINe? chtttthaannvddie| evaM kasAyakusIlassa vi| baThase NaM bhaMte! niyaMThassa paraTThANasannikAseNaM caritapajjavehiM0 pucchaa| goyamA! hINe, no tulle, no abbhahie; annNtgunnhiinne| evaM siNAyassa vi| paDisevaNAkusIlassa evaM ceva baThasavattavvayA bhaanniyvvaa| kasAyakusIlassa esa ceva baThasavattavvayA, navaraM pulAeNa vi samaM chtttthaannpddite| NiyaMThe NaM bhaMte! pulAgassa paraTThANasannigAseNaM carittapajjavehiM0 pucchaa| goyamA! no hINe, no tulle, abbhahie; annNtgunnmbbhhie| evaM jAva ksaaykusiilss| niyaMThe NaM bhaMte! niyaMThassa saTThANasannigAseNaM0 pucchaa| goyamA! no hINe, tulle, no abbhhie| [dIparatnasAgara saMzodhitaH] [482] [5-bhagavaI Page #484 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 evaM siNAyassa vi| siNAe NaM bhaMte! pulAgassa paraTThANasanni0? evaM jahA niyaMThassa vattavvayA tahA siNAyassa vi bhANiyavvA jAva siNAe NaM bhaMte! siNAyassa saTThANasannigAseNaM0 pucchaa| goyamA! no hINe, tulle, no abbhhie| eesi NaM bhaMte! pulAga-bakusa-paDisevaNAkusIla-kasAyakusIla-niyaMTha-siNAyANaM jahannukkosagANaM caritapajjavANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA! pulAgassa kasAyakusIlassa ya eesi NaM jahannagA caritapajjavA doNha vi tullA svvtthovaa| pulAgassa ukkosagA carittapajjavA annNtgunnaa| bausassa paDisevaNAkusIlassa ya eesiM NaM jahannagA carittapajjavA doNha vi tullA annNtgunnaa| baThasassa ukkosagA carittapajjavA annNtgunnaa| paDisevaNAkusIlassa ukkosagA carittapajjavA annNtgunnaa| kasAyakusIlassa ukkosagA carittapajjavA annNtgunnaa| niyaMThassa siNAyassa ya eesi NaM ajahannamaNukkosagA carittapajjavA doNha vi tullA annNtgunnaa| [916] pulAe NaM bhaMte ! kiM sajogI hojjA, ajogI hojjA ? goyamA ! sajogI hojjA, no ajogI hojjaa| jati sajogI hojjA kiM maNajogI hojjA, vaijogI hojjA, kAyajogI hojjA? goyamA! maNajogI vA hojjA, vaijogI vA hojjA, kAyajogI vA hojjaa| evaM jAva niyNtthe| siNAe NaM0 pucchaa| goyamA! sajogI vA hojjA, ajogI vA hojjaa| jadi sajogI hojjA kiM maNajogI hojjA0? sesaM jahA pulaagss| [917]pulAe NaM bhaMte! kiM sAgArovautte hojjA, aNAgArovautte hojjA? goyamA! sAgArovautte vA hojjA, aNAgArovaThatte vA hojjaa| evaM jAva sinnaae| [918]pulAe NaM bhaMte! kiM sakasAyI hojjA, akasAyI hojjA? goyamA! sakasAyI hojjA, no akasAyI hojjaa| jai sakasAyI se NaM bhaMte! katisu kasAesu hojjA? goyamA! causu, koha-mANa-mAyA-lobhesu hojjaa| evaM bause vi| evaM paDisevaNAkusIle vi| kasAyakusIle NaM0 pucchaa| goyamA! sakasAyI hojjA, no akasAyI hojjaa| jati sakasAyI hojjA se NaM bhaMte! katisu kasAesu hojjA? goyamA! caThasu vA, tisu vA, dosu vA, egammi vA hojjaa| caThasu homANe causu saMjalaNakoha-mANa-mAyA-lobhesu hojjA, tisu homANe tisu saMjalaNamANa-mAyA-lobhesu hojjA, dosu homANe saMjalaNamAyA-lobhesu hojjA, egammi homANe egammi saMjalaNe lobhe hojjaa| niyaMThe NaM0 pucchaa| goyamA! no sakasAyI hojjA, akasAyI hojjaa| [dIparatnasAgara saMzodhitaH] [483] [5-bhagavaI Page #485 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 jadi akasAyI hojjA kiM uvasaMtakasAyI hojjA, khINakasAyI hojjA? goyamA! uvasaMtakasAyI vA hojjA, khINakasAyI vA hojjaa| siNAe evaM ceva, navaraM no uvasaMtakasAyI hojjA, khINakasAyI hojjaa| [919] pulAe NaM bhaMte! kiM salesse hojjA, alesse hojjA? goyamA! salesse hojjA, no alesse hojjaa| jadi salesse hojjA se NaM bhaMte! katisu lesAsu hojjA? goyamA! tisu visuddhalesAsu hojjA, taM jahA-teulesAe, pamhalesAe, sukklesaae| evaM bausassa vi| evaM paDisevaNAkusIle vi| kasAyakusIle0 pucchaa| goyamA! salesse hojjA, no alesse hojjaa| jati salesse hojjA se NaM bhaMte! katisu lesAsu hojjA? goyamA! chasu lesAsu hojjA, taM jahA-kaNhalesAe jAva sukklesaae| niyaMThe NaM bhaMte!0 pucchaa| goyamA! salesse hojjA, no alesse hojjaa| jadi salesse hojjA se NaM bhaMte! katisu lesAsu hojjA? goyamA! ekkAe sukkalesAe hojjaa| siNAe0 pucchaa| goyamA! salesse vA hojjA, alesse vA hojjaa| jati salesse hojjA se NaM bhaMte! katisu lesAsu hojjA? goyamA! egAe paramasukkAe lesAe hojjaa| [920]pulAe NaM bhaMte! kiM vaDDhamANapariNAme hojjA, hAyamANapariNAme hojjA, avaTThiya pariNAme hojjA? goyamA! vaDDhamANapariNAme vA hojjA, hAyamANapAriNAme vA hojjA, avaTThiyapariNAme vA hojjaa| evaM jAva ksaaykusiile| niyaMThe0 pucchaa| goyamA! vaDDhamANapariNAme hojjA, no hAyamANapariNAme hojjA, avaThThiyapariNAme vA hojjaa| evaM siNAe vi| pulAe NaM bhaMte! kevatiyaM kAlaM var3aDhamANapariNAme hojjA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM aNtomuhttN| kevatiyaM kAlaM hAyamANapariNAme hojjA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM aNtomuhttN| kevaiyaM kAlaM avaThiyapariNAme hojjA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM satta smyaa| evaM jAva ksaaykusiile| niyaMThe NaM bhaMte! kevatiyaM kAlaM vaDDhamANapariNAme hojjA? goyamA! jahanneNaM aMtomuhataM, ukkoseNa vi aNtomuhttN| [dIparatnasAgara saMzodhitaH] [484] [5-bhagavaI] Page #486 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-6 aMtomuhutaM / siNAe NaM bhaMte! kevatiyaM kAlaM vaDDhamANapariNAme hojjA ? goyamA ! jahanneNaM atohutaM, ukkoseNa vi aMtomuhuttaM / kevatiyaM kAlaM avaTThiyapariNAme hojjA ? goyamA ! jahanneNaM aMtomuhuttaM, ukkoseNaM desUNA puvvakoDI | kevatiyaM kAlaM avaTThiyapariNAme hojjA ? goyamA ! jahanneNaM ekkaM samayaM, ukkoseNaM kammappagaDIo baMdhati / bause0 pucchaa| goyamA ! sattavihabaMdhae vA aTThavihabaMdhae vA / satta baMdhamANe AThayavajjAo satta kammappagaDIo baMdhati, aTTha baMdhamANe paDipuNNAo aTTha kammappagaDIo baMdhati / evaM paDisevaNAkusIle vi| baMdhati / [921]pulAe NaM bhaMte! kati kammapagaDIo baMdhati ? goyamA ! AuyavajjAo satta kasAyakusIle0 pucchaa| goyamA ! sattavihabaMdhae vA aTThavihabaMdhae vA, chavvihabaMdhae vA / satta baMdhamANe AThayavajjAo satta kammappagaDIo baMdhati, aTTha baMdhamANe paDipuNNAo aTTha kammappagaDIo baMdhati, cha baMdhamANe Auya mohaNijjavajjAo cha kammappagaDIo baMdhati / vedeti / vedeti / niyaMThe0 pucchaa| goyamA ! egaM vedaNijjaM kammaM baMdhati / siNAe0 pucchaa| goyamA ! egavihabaMdhae vA abaMdhae vA / egaM baMdhamANe egaM vedaNijjaM kammaM [922]pulAe NaM bhaMte! kati kammappagaDIo vedeti ? goyamA ! niyamaM aTTha kammappagaDIo evaM jAva kasAyakusIle / niyaMThe0 pucchaa| goyamA ! mohaNijjavajjAo satta kammappagaDIo vedeti| siNAe NaM bhaMte!0 pucchaa| goyamA ! vedaNijjA''uya nAmagoyAo cattAri kammappagaDIo [ 923] pulAe NaM bhaMte! kati kammappagaDIo udIrei ? goyamA ! Auya-veyaNijjavajjAo cha kammappagaDIo udIrei / bause0 pucchaa| goyamA ! sattavidhaudIrae vA aTThavihaudIrae vA, chavvihaudIrae vA / satta udIremANe AThayavajjAo satta kammappagaDIo udIrei, aTTha udIremANe paDipuNNAo aTTha kammappagaDIo udIrei, cha udIremANe Auya-veyaNijjavajjAo cha kammapagaDIo udIreti / paDisevaNAkusIle evaM ceva / kasAyakusIle0 pucchaa| goyamA ! sattavihaudIrae vA aTThavihaudIrae vA chavvihaudIrae vA, paMcavihaudIrae vA / satta udIremANe AThayavajjAo satta kammappagaDIo udIrei, aTTha udIremANe paDipuNNAo aTTha kammappagaDIo udIrei, cha udIremANe Auya veyaNijjavajjAo cha kammappagaDIo udIrei, paMca udIremANe Aya-veyaNijja-mohaNijjavajjAo paMca kammappagaDIo udIre / niyaMThe0 pucchaa| goyamA ! paMcavihaudIrae vA, duvihaudIrae vA paMca udIremANe Auya[dIparatnasAgara saMzodhitaH ] [485] [5-bhagavaI] Page #487 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 veyaNijja-mohaNijjavajjAo paMca kammappagaDIo udIrei, do udIremANe nAmaM ca goyaM ca udiirei| [924]pulAe NaM bhaMte! pulAyattaM jahamANe kiM jahati?, kiM uvasaMpajjai? goyamA! pulAyattaM jahati; kasAyakusIlaM vA asaMjamaM vA uvsNpjji| bause NaM bhaMte! baThasattaM jahamANe kiM jahati?, kiM uvasaMpajjai? goyamA! baThasattaM jahati; paDisevaNAkusIlaM vA, kasAyakusIlaM vA, asaMjamaM vA, saMjamAsaMjamaM vA uvsNpjji| paDisevaNAkusIle NaM bhaMte! paDisevaNAkusIlataM jahamANe pucchaa| goyamA! paDisevaNAkusIlataM jahati; baThasaM vA, kasAyakusIlaM vA, asaMjamaM vA, saMjamAsaMjamaM vA uvsNpjji| kasAyakusIle0 pucchaa| goyamA! kasAyakusIlataM jahai; pulAyaM vA, baThasaM vA, paDisevaNAkusIlaM vA, niyaMThaM vA, assaMjamaM vA, saMjamAsaMjamaM vA uvsNpjji| NiyaMThe0 pucchaa| goyamA! niyaMThataM jahati; kasAyakusIlaM vA, siNAyaM vA, assaMjamaM vA, uvsNpjji| siNAe0 pucchaa| goyamA! siNAyattaM jahati; siddhigati uvsNpjji| [925]pulAe NaM bhaMte! kiM saNNovaLatte hojjA, nosaNNovaThatte hojjA? goyamA! NosaNNovautte hojjaa| bause NaM bhaMte!0 pucchaa| goyamA! sannovaThatte vA hojjA, nosaNNovaThatte vA hojjaa| evaM paDisevaNAkusIle vi| evaM kasAyaksIle vi| niyaMThe siNAe ya jahA pulaae| [926]pulAe NaM bhaMte! kiM AhArae hojjA, aNAhArae hojjA? goyamA! AhArae hojjA, no aNAhArae hojjaa| evaM jAva niyNtthe| siNAe0 pucchaa| goyamA! AhArae vA hojjA, aNAhArae vA hojjaa| [927]pulAe NaM bhaMte! kati bhavaggahaNAI hojjA? goyamA! jahanneNaM ekkaM, ukkoseNaM tinni| bause0 pucchaa| goyamA! jahanneNaM ekkaM, ukkoseNaM atttth| evaM paDisevaNAkusIle vi| evaM kasAyakusIle vi| niyaMThe jahA pulaae| siNAe0 pucchaa| goyamA! ekkN| [928]pulAgassa NaM bhaMte! egabhavaggahaNiyA kevatiyA AgarisA pannattA? goyamA! jahanneNaM ekko, ukkoseNaM tinnnni| basassa NaM0 pucchaa| goyamA! jahanneNaM ekko, ukkoseNaM syggso| evaM paDisevaNAkusIle vi, kasAyakusIle vi| NiyaMThassa NaM0 pucchaa| goyamA! jahanneNaM ekko, ukkoseNaM donni| [dIparatnasAgara saMzodhitaH] [486] [5-bhagavaI Page #488 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-6 siNAyassa NaM0 pucchaa| goyamA! ekko| pulAgassa NaM bhaMte! nANAbhavaggahaNiyA kevatiyA AgarisA pannatA? goyamA! jahanneNaM doNNi, ukkoseNaM stt| bausassa0 pucchaa| goyamA! jahanneNaM donni, ukkoseNaM shssso| evaM jAva ksaaykusiilss| niyaMThassa NaM0 pucchaa| goyamA! jahanneNaM donni, ukkoseNaM pNc| siNAyassa0 pucchaa| goyamA! natthi ekko vi| [929]pulAe NaM bhaMte! kAlato kevaciraM hoi? goyamA! jahanneNaM aMtomuhuttaM, ukkoseNa vi aNtomuhutN| bause0 pucchaa| goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM desUNA puvvkoddii| evaM paDisevaNAkusIle vi, kasAyakusIle vi| niyaMThe0 pucchaa| goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM aNtomhttN| siNAe0 pucchaa| goyamA! jahanneNaM aMtomuhuttaM, ukkoseNaM desUNA puvvkoddii| pulAyA NaM bhaMte! kAlao kevaciraM hoti? goyamA jahanneNaM ekkaM samayaM, ukkoseNaM aMtomuhattaM baThasA NaM bhaMte!0 pucchaa| goyamA! savvaddhaM / evaM jAva ksaaykusiilaa| niyaMThA jahA pulaagaa| siNAyA jahA bsaa| [930]pulAgassa NaM bhaMte! kevatiyaM kAlaM aMtaraM hoi? goyamA! jahanneNaM aMtomuhattaM, ukkoseNaM aNaMtaM kAlaM-aNaMtAo osappiNi-ussappiNIo kAlao, khettao avaDDhaM poggalapariyaTa desuunnN| evaM jAva niyNtthss| siNAyassa0 pucchaa| goyamA! ntthNtrN| pulAgANaM bhaMte! kevatiyaM kAlaM aMtaraM hoi? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM saMkhejjAiM vaasaaiN| baThasANaM bhaMte!0 pucchaa| goyamA! ntthNtrN| evaM jAva ksaaykusiilaannN| niyaMThANaM0 pucchaa| goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM chmmaasaa| siNAyANaM jahA btthsaannN| [931]pulAgassa NaM bhaMte! kati samugghAyA pannatA? goyamA! tinni samugghAyA pannattA, taM jahA-veyaNAsamugghAe kasAyasamugghAe maarnnNtiysmugghaae| bausassa NaM bhaMte!0 pucchaa| goyamA! paMca samugghAtA pannattA, taM jahA--veyaNAsamugghAe jAva teyaasmugghaae| evaM paDisevaNAkusIle vi| kasAyakusIlassa0 pucchaa| goyamA! cha samugghAyA pannatA, taM jahA--veyaNAsamugghAe jAva [dIparatnasAgara saMzodhitaH] [487] [5-bhagavaI Page #489 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-6 aahaarsmugdhaae| niyaMThassa NaM0 pucchaa| goyamA ! natthi ekko vi| siNAyassa0 pucchaa| goyamA ! ege kevalisamugdhAte pannatte / [ 932] pulAe NaM bhaMte! logassa kiM saMkhejjatibhAge hojjA, asaMkhejjatibhAge hojjA, saMkhejjesu bhAgesu hojjA, asaMkhejjesu bhAgesu hojjA, savvaloe hojjA ? goyamA ! no saMkhejjatibhAge hojjA, asaMkhejjaibhAge hojjA, no saMkhejjesu bhAgesu hojjA, no asaMkhejjesu bhAgesu hojjA, no savvaloe hojjA / evaM jAva niyNtthe| siNAe NaM bhaMte!0 pucchaa| goyamA ! no saMkhejjatibhAge hojjA, asaMkhejjatibhAge hojjA, no saMkhejjesu bhAgesu hojjA, asaMkhejjesu bhAgesu hojjA, savvaloe vA hojjA / [933]pulAe NaM bhaMte ! logassa kiM saMkhejjatibhAgaM phusati, asaMkhejjatibhAgaM phusai0 ? evaM jahA ogAhaNA bhaNiyA tahA phusaNA vi bhANiyavvA jAva sinnaaye| [934]pulAe NaM bhaMte! kayarammi bhAve hojjA ? goyamA ! khayovasamie bhAve hojjA / evaM jAva kasAyakusIle / niyaMThe0 pucchaa| goyamA ! ovasamie vA khaie vA bhAve hojjA / siNAye0 pucchaa| goyamA ! khaie bhAve hojjA | [935]pulAyA NaM bhaMte! egasamaeNaM kevatiyA hojjA ? goyamA ! paDivajjamANae paDucca siya atthi, siya ntthi| jati atthi jahanneNaM ekko vA do vA tinni vA, ukkoseNaM sayapuhattaM / puvvapaDivannae paDucca siya atthi, siya Natthi / jati atthi jahanneNaM ekko vA do vA tinni vA, ukkoseNaM sahassapuhattaM / bausA NaM bhaMte! egasamaeNaM0 pucchA / goyamA ! paDivajjamANae paDucca siya atthi, siya natthi / jadi atthi jahanneNaM ekko vA do vA tinni vA ukkoseNaM sayapuhattaM / puvvapaDivannae paDucca jahanneNaM koDisayapuhattaM, ukkoseNa vi koDisayapuhattaM / evaM paDisevaNAkusIlA vi| kasAyakusIlA NaM0 pucchaa| goyamA ! paDivajjamANae paDucca siya atthi, siya natthi / jadi atthi jahanneNaM ekko vA do vA tinni vA ukkoseNaM sahassapuhataM / puvvapaDivannae paDucca jahanneNaM koDisahassapuhattaM, ukkoseNa vi koDisahassapuhattaM / niyaMThA NaM0 pucchaa| goyamA ! paDivajjamANae paDucca siya atthi, siya ntthi| jadi atthi jahanneNaM ekko vA do vA tinni vA, ukkoseNaM bAvaTTha sayaM aTThasataM khavagANaM, cauppaNNaM uvasAmagANaM / puvvapaDivannae paDucca siya atthi, siya natthi / jati atthi jahanneNaM ekko vA do vA tinni vA, ukkoseNaM sypuhttN| siNAyA NaM0 pucchaa| goyamA ! paDivajjamANae paDucca siya atthi, siya ntthi| jadi atthi jahaneNaM ekko vA do vA tinni vA ukkoseNaM aTThasayaM / puvvapaDivannae paDucca jahanneNaM koDipuhataM, ukkoseNa vi koDipuhattaM / eesi NaM bhaMte! pulAga - baThasa paDisevaNAkusIla - kasAyakusIla - niyaMTha - siNAyANaM kayare [dIparatnasAgara saMzodhitaH ] [5-bhagavaI] [488] Page #490 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-6 kayarehiMto jAva visesAhiyA vA ? goyamA ! savvatthovA niyaMThA, pulAgA saMkhejjaguNA, siNAyA saMkhejjaguNA, baThasA saMkhejjaguNA, paDisevaNAkusIlA saMkhejjaguNA, kasAyakusIlA saMkhejjaguNA / sevaM bhaMte! sevaM bhaMte! tti jAva viharai | [ 936 ] kati NaM bhaMte! saMjayA pannatA ? goyamA ! paMca saMjayA pannattA taM jahA - sAmAiyasaMjae chedovaTThAvaNiyasaMjae parihAravisuddhiyasaMjae suhumasaMparAyasaMjae ahkkhaaysNje| sAmAiyasaMjae NaM bhaMte! katividhe pannatte ? goyamA ! duvihe pannatte, taM jahA - ittirie ya Avakahie ya chedovaTThAvaNiyasaMjae NaM0 pucchaa| goyamA ! duvihe pannatte, taM jahA - sAtiyAre ya, niratiyAre ya parihAravisuddhiyasaMjae0 pucchA / goyamA ! duvihe pannate, taM jahA --NivvisamANae ya, nivviTThakAie y| *paMcavIsar3ame sate chaTTho uddeso samatto* 0 sattamo uddeso 0 suhumsNpraag.pucchaa| goyamA ! duvihe pannatte, taM jahA - saMkilissamANae ya, visujjhamANae ya ahakkhAyasaMjae0 pucchaa| goyamA ! duvihe pannatte, taM jahA- chaThamatthe ya, kevalI y| [937] sAmAiyammi 3 kae cAujjAmaM aNuttaraM dhammaM / tiviNa phAsato sAmAiyasaMjayo sa [ 938] chetUNa ya pariyAgaM porANaM jo Thavei bs paMcanAme chedovaTThAvaNo [939] pariharati jo visuddhaM tu paMcajAmaM tiviNa phAsato parihAriyasaMjayo sa sa aNuttaraM khalu / / [940] lobhANuM vedeMto jo khalu uvasAmao va khavao vA / so saMparAo ahakhAyA UNao kiMci / / [941] uvasaMte khINammi va jo khalu kammammi mohnnijjmmi| chaThamattho va jiNo vA ahakhAo saMjao sa khalu / / [942] sAmAiyasaMjame NaM bhaMte! kiM saveyae hojjA, aveyae hojjA ? goyamA ! saveyae vA hojjA, aveyae vA hojjA / jati saveyae evaM jahA kasAyakusIle taheva niravasesaM / evaM chedovaTThAvaNiyasaMjae vi vIyarAge hojjA / parihAravisuddhiyasaMjao jahA pulaao| suhumasaMparAyasaMjao ahakkhAyasaMjao ya jahA niyaMTho / sAmAiyasaMjae NaM bhaMte! kiM sarAge hojjA, vIyarAge hojjA ? goyamA ! sarAge hojjA, no evaM jAva suhumsNpraaysNje| ahakkhAyasaMjae jahA niyaMThe / [dIparatnasAgara saMzodhitaH ] khalu / / appANaM / [489] khlu|| dhammaM / [5-bhagavaI Page #491 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 sAmAiyasaMjae NaM bhaMte! kiM Thiyakappe hojjA, aThiyakappe hojjA? goyamA! Thiyakappe vA hojjA, aThiyakappe vA hojjaa| chedovaTThAvaNiyasaMjae0 pucchaa| goyamA! Thiyakappe hojjA, no aThiyakappe hojjaa| evaM parihAravisuddhiyasaMjae vi| sesA jahA saamaaiysNje| sAmAiyasaMjae NaM bhaMte! kiM jiNakappe hojjA, therakappe hojjA, kappAtIte hojjA? goyamA! jiNakappe vA hojjA jahA kasAyaksIle taheva nirvsesN| chedovaTThAvaNio parihAravisuddhio ya jahA btthso| sesA jahA niyNtthe| [943]sAmAiyasaMjae NaM bhaMte! kiM pulAe hojjA, bause jAva siNAe hojjA? goyamA! pulAe vA hojjA, bause jAva kasAyakusIle vA hojjA, no niyaMThe hojjA, no siNAe hojjaa| evaM chedovaThAvaNie vi| parihAravisuddhiyasaMjate NaM bhaMte!0 pucchaa| goyamA! no pulAe, no baThase, no paDisevaNAkusIle hojjA, kasAyakusIle hojjA, no niyaMThe hojjA, no siNAe hojjaa| evaM suhumasaMparAe vi| ahakkhAyasaMjae0 pucchaa| goyamA! no pulAe hojjA, jAva no kasAyakusIle hojjA, niyaMThe vA hojjA, siNAe vA hojjaa| sAmAiyasaMjae NaM bhaMte! kiM paDisevae hojjA, apaDisevae hojjA? goyamA! paDisevae vA hojjA, apaDisevae vA hojjaa| jai paDisevae hojjA kiM mUlaguNapaDisevae hojjA0? sesaM jahA pulAgassa| jahA sAmAiyasaMjae evaM chedovaTThAvaNie vi| parihAravisuddhiyasaMjae0 pucchaa| gotamA! no paDisevae hojjA, apaDisevae hojjaa| evaM jAva ahkkhaaysNje| sAmAiyasaMjae NaM bhaMte! katisu nANesu hojjA? goyamA! dosu vA, tisu vA, catusu vA nANesu hojjaa| evaM jahA kasAyakusIlassa taheva cattAri nANAI bhynnaae| evaM jAva suhumsNpraae| ahakkhAyasaMjatassa paMca nANAiM bhayaNAe jahA naannuddese| sAmAiyasaMjate NaM bhaMte! kevatiyaM suyaM ahijjejjA? goyamA! jahanneNaM aTTha pavayaNamAyAo jahA ksaaykusiile| evaM chedovaTThAvaNie vi| parihAravisuddhiyasaMjae0 pucchaa| goyamA! jahanneNaM navamassa puvassa taiyaM AyAravatthu, ukkoseNaM asaMpuNNAI dasa puvvAiM ahijjejjaa| suhamasaMparAyasaMjae jahA saamaaiysNje| ahakkhAyasaMjae0 pucchaa| goyamA! jahanneNaM aTTha pavayaNamAyAo, ukkoseNaM coddasapuvvAI [dIparatnasAgara saMzodhitaH]] [490] [5-bhagavaI Page #492 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-7 ahijjejjA, sutavatiritte vA hojjA / sAmAiyasaMjae NaM bhaMte! kiM titthe hojjA, atitthe hojjA ? goyamA ! titthe vA hojjA, atitthe vA hojjA jahA kasAyakusIle / chedovaTThAvaNie parihAravisuddhie ya jahA pulAe / sesA jahA sAmAiyasaMjae / sAmAiyasaMjae NaM bhaMte kiM saliMge hojjA, annaliMge hojjA, gihiliMge hojjA ? jahA pulAe | evaM chedovaTThAvaNie vi | parihAravisuddhiyasaMjae NaM bhaMte! kiM0 pucchaa| goyamA ! davvaliMgaM pi bhAvaliMgaM pi paDucca saliMge hojjA, no annaliMge hojjA, no gihiliMge hojjaa| kasAyakusIle / sesA jahA sAmAiyasaMjae / sAmAiyasaMjae NaM bhaMte! katisu sarIresu hojjA ? goyamA ! tisu vA catusu vA paMcasu vA jahA sAmAiyasaMjae NaM bhaMte! katisu sarIresu hojjA ? goyamA ! tisu vA catusu vA paMcasu vA jahA evaM chedovaTThAvaNie vi / sesA jahA pulAe / sAmAiyasaMjae NaM bhaMte! kiM kammabhUmIe hojjA, akammabhUmIe hojjA ? goyamA ! jammaNaM saMtibhAvaM ca paDucca jahA bause / evaM chedovaTThAvaNie vi / parihAravisuddhie ya jahA pulAe / sesA jahA saamaaiysNje| [944] sAmAiyasaMjae NaM bhaMte! kiM osappiNikAle hojjA, ussappiNikAle hojjA, noosappiNinoussappiNikAle hojjA ? goyamA ! osappiNikAle jahA bause / evaM chedovaTThAvaNie vi, navaraM jammaNa-saMtibhAvaM paDucca causu vi palibhAgesu natthi, sAharaNaM paDucca annayare palibhAge hojjA sesaM taM ceva / parihAravisuddhie0 pucchaa| goyamA ! osappiNikAle vA hojjA, ussappiNikAle vA hojjA, noosappiNinoussappiNikAle no hojjA / jadi osappiNikAle hojjA jahA pulAo / ussappiNikAle vi jahA pulAo / suhumasaMparAo jahA niyaMTho / evaM ahakkhAo vi / [ 945] sAmAiyasaMjae NaM bhaMte! kAlagate samANe kaM gatiM gacchati? goyamA ! devagatiM gacchatiM / devagatiM gacchamANe kiM bhavaNavAsIsu uvavajjejjA jAva vemANiesu uvavajjejjA ? goyamA ! no bhavaNasIsu uvavajjejjA jahA kasAyakusIle / [dIparatnasAgara saMzodhitaH ] [491] [5-bhagavaI] Page #493 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 evaM chedovaTThAvaNie vi| parihAravisuddhie jahA pulaae| suhumasaMparAe jahA niyNtthe| ahakkhAte0 pucchA / goyamA ! evaM ahakkhAyasaMjae vi jAva ajahannamaNukkoseNaM aNuttara vimANesu uvavajjejjA, atthegaie sijjhati jAva aMtaM kreti| sAmAiyasaMjae NaM bhaMte! devalogesu uvavajjamANe kiM iMdattAe uvavajjati0 pucchaa| goyamA! avirAhaNaM paDucca evaM jahA ksaaykusiile| evaM chedovaTThAvaNie vi| parihAravisuddhie jahA pulaae| sesA jahA niyNtthe| sAmAiyasaMjayassa NaM bhaMte! devalogesu uvavajjamANassa kevatiyaM kAlaM ThitI pannatA? goyamA! jahanneNaM do paliyovamAiM, ukkoseNaM tettIsaM saagrovmaaiN| evaM chedovaTThAvaNie vi| parihAravisuddhiyassa pucchaa| goyamA! jahanneNaM do paliovamAI, ukkoseNaM aTThArasa saagrovmaaiN| sesANaM jahA niyNtthss| [946]sAmAiyasaMjayassa NaM bhaMte! kevatiyA saMjamaThANA pannatA? goyamA! asaMkhejjA saMjamaThANA pnnttaa| evaM jAva prihaarvisuddhiyss| suhamasaMparAyasaMjayassa0 pucchaa| goyamA! asaMkhejjA aMtomuhuttiyA saMjamaThANA pnnttaa| ahakkhAyasaMjayassa0 pucchaa| goyamA! ege ajahannamaNukkosae sNjmtthaanne| eesi NaM bhaMte! sAmAiya-chedovaTThAvaNiya-parihAravisuddhiya-suhamasaMparAya-ahakkhAyasaMjayANaM saMjamaThANANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA! savvatthove ahakkhAyasaMjayassa ege ajahannamaNukkosae saMjamaTThANe, suhumasaMparAgasaMjayassa aMtomuhuttiyA saMjamaThANA asaMkhejjaguNA, parihAravisuddhiyasaMjayassa saMjamaThANA asaMkhejjaguNA, sAmAiyasaMjayassa chedovaTThAvaNiyasaMjayassa ya eesi NaM saMjamaThANA doNha vi tullA asNkhejjgunnaa| [947]sAmAiyasaMjatassa NaM bhaMte! kevatiyA caritapajjavA pannatA? goyamA! aNaMtA carittapajjavA pnntaa| evaM jAva ahkkhaaysNjyss| sAmAiyasaMjae NaM bhaMte! sAmAiyasaMjayassa saTThANasannigAseNaM caritapajjavehiM kiM hINe, tulle, abbhahie? goyamA! siya hINe, chtttthaannvddie| sAmAiyasaMjae NaM bhaMte! chedovaTThAvaNiyasaMjayassa parATThANasannigAseNaM caritapajjavehiM0 pucchaa| goyamA! siya hINe0, chtttthaannvddie| evaM parihAravisuddhiyassa vi| [dIparatnasAgara saMzodhitaH] [492] [5-bhagavaI Page #494 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 sAmAiyasaMjae NaM bhaMte! suhamasaMparAyasaMjayassa paraTThANasannigAseNaM carittapajjave0 pucchaa| goyamA! hINe, no tulle, no abbhahie; annNtgunnhiinne| evaM ahakkhAyasaMjayassa vi| evaM chedovaTThAvaNie vi,heTThillesu tisu vi samaM chaTThANapaDie,uvarillesu dosu taheva hINe jahA chedovaTThAvaNie tahA parihAravisuddhie vi| suhamasaMparAgasaMjae NaM bhaMte! sAmAiyasaMjayassa paraTThANa0 pucchaa| goyamA! no hINe, no tulle, abbhhie-annNtgunnmbbhhie| evaM chedovaTThAvaNiya-parihAravisuddhiesu vi samaM saTThANe siya hINe, no tulle, siya abbhhie| jadi hINe annNtgunnhiinne| aha abbhahie annNtgunnmbbhhie| suhamasaMparAyasaMjayassa ahakkhAyasaMjayassa ya paraTThANa0 pucchaa| goyamA! hINe, no tulle, no abbhahie; annNtgunnhiinne| ahakkhAte heTThillANaM caThaNha vi no hINe, no tulle, abbhhie--annNtgunnmbbhhie| saTThANe no hINe, tulle, no abbhhie| eesi NaM bhaMte! sAmAiya-chedovaTThAvaNiya-parihAravisuddhiya-suhama-saMparAya-ahakkhAyasaMjayANaM jahannukkosagANaM carittapajjavANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA! sAmAiyasaMjayassa chedovaTThAvaNiyasaMjayassa ya eesi NaM jahannagA carittapajjavA doNha vi tullA savvatthovA, parihAravisuddhiyasaMjayassa jahannagA carittapajjavA aNaMtaguNA, tassa ceva ukkosagA carittapajjavA annNtgunnaa| sAmAiyasaMjayassa cheovaTThAvaNiyasaMjayassa ya, eesi NaM ukkosagA carittapajjavA doNha vi tullA annNtgunnaa| suhumasaMparAyasaMjayassa jahannagA carittapajjavA aNaMtaguNA, tassa ceva ukkosagA carittapajjavA annNtgunnaa| ahakkhAyasaMjayassa ajahannamaNukkosagA caritapajjavA annNtgunnaa| sAmAiyasaMjae NaM bhaMte! kiM sajogI hojjA, ajogI hojjA? goyamA! sajogI jahA pulaae| evaM jAva suhmsNpraaysNje| ahakkhAe jahA sinnaae| sAmAiyasaMjae NaM bhaMte! kiM sAgArovaThatte hojjA, aNAgArovaThatte hojjA? goyamA! sAgArovautte jahA pulaae| evaM jAva ahakkhAe, navaraM suhamasaMparAe sAgArovaThatte hojjA, no aNAgArovautte hojjaa| sAmAiyasaMjae NaM bhaMte! kiM sakasAyI hojjA, akasAyI hojjA? goyamA! sakasAyI hojjA, no akasAyI hojjA, jahA kasAyakusIle / evaM chedovaTThAvaNiye vi| parihAravisuddhie jahA pulAe / suhamasaMparAgasaMjae0 pucchaa| goyamA! sakasAyI hojjA, no akasAyI hojjaa| jadi sakasAyI hojjA, se NaM bhaMte! katisu kasAesu hojjA? goyamA! egaMsi saMjalaNe lobhe hojjaa| [dIparatnasAgara saMzodhitaH] [493] [5-bhagavaI Page #495 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 ahakkhAyasaMjae jahA niyNtthe| sAmAiyasaMjae NaM bhaMte! kiM salesse hojjA, alesse hojjA? goyamA! salesse hojjA, jahA ksaaykusiile| evaM chedovaTThAvaNie vi| parihAravisuddhie jahA pulAe / suhumasaMparAe jahA niyaMThe / ahakkhAe jahA siNAe, navaraM jai salesse hojjA emAe sukkalesAe hojjaa| [948]sAmAiyasaMjae NaM bhaMte! kiM vaDDhamANapariNAme hojjA, hAyamANapariNAme, avaTThiyapariNAme? goyamA! vaDDhamANapariNAme, jahA pulaae| evaM jAva prihaarvisuddhie| suhamasaMparAya0 pucchaa| goyamA! vaDDhamANapariNAme vA hojjA, hAyamANapariNAme vA hojjA, no avaTThiyapariNAme hojjaa| ahakkhAte jahA niyNtthe| sAmAiyasaMjae NaM bhaMte! kevatiyaM kAlaM vaDDhamANapariNAme hojjA? goyamA! jahanneNaM ekkaM samayaM, jahA pulAe / evaM jAva prihaarvisuddhie| suhamasaMparAgasaMjae NaM bhaMte! kevatiyaM kAlaM vaDDhamANapariNAme hojjA? goyamA! jahanneNaM ekkaM samaya, ukkoseNaM aNtomuhttN| kevatiyaM kAlaM hAyamANapariNAme? evaM cev| ahakkhAtasaMjae NaM bhaMte! kevatiyaM kAlaM vaDDhamANapariNAme hojjA? goyamA! jahanneNaM aMtomuhataM, ukkoseNa vi aNtomhttN| kevatiyaM kAlaM avaTThiyapariNAme hojjA? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM desUNA puvvkoddii| [949]sAmAiyasaMjae NaM bhaMte! kati kammapagaDIo baMdhai? goyamA! sattavihabaMdhae vA, aTThavihabaMdhae vA, evaM jahA bse| evaM jAva prihaarvisuddhie| suhamasaMparAgasaMjae0 pucchaa| goyamA! Auya-mohaNijjavajjAo cha kammappagaDIo bNdhi| ahakkhAyasaMjae jahA siNAe / sAmAiyasaMjae NaM bhaMte! kati kammappagaDIo vedeti? goyamA! niyamaM aTTha kammappagaDIo vedeti| evaM jAva suhmsNpraage| ahakkhAe0 pucchaa| goyamA! sattavihavedae vA, caThavihavedae vaa| satta vedemANe mohaNijja vajjAo satta kammappagaDIo vedeti| cattAri vedemANe vedaNijjA''uya-nAma-goyAo cattAri kammappagaDIo vedeti| [dIparatnasAgara saMzodhitaH] [494] [5-bhagavaI Page #496 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 sAmAiyasaMjae NaM bhaMte! kati kammappagaDIo udIreti? goyamA! sattaviha0 jahA baso| evaM jAva prihaarvisuddhie| suhamasaMparAe0 pucchaa| goyamA! chavvihaudIrae vA, paMcavihaudIrae vaa| cha udIremANe AuyavedaNijjavajjAo cha kammappagaDIo udiirei| paMca udIremANe AThaya-veyaNijja-mohaNijjavajjAo paMca kammappagaDIo udiireti| ahakkhAtasaMjae0 pucchaa| goyamA! paMcavihaudIrae vA, vihaudIrae vA, aNudIrae vaa| paMca udIremANe Auya-vedaNijja-mohaNijjavajjAo paMca udiireti| sesaM jahA niyNtthss| [950]sAmAiyasaMjae NaM bhaMte! sAmAiyasaMjayattaM jahamANe kiM jahati?, kiM uvasaMpajjai? goyamA! sAmAiyasaMjayataM jahati; chedovaTThAvaNiyasaMjayaM vA suhamasaMparAyasaMjayaM vA asaMjamaM vA saMjamAsaMjamaM vA uvsNpjjti| chedovaTThAvaNie0 pucchaa| goyamA! chedovaTThAvaNiyasaMjayattaM jahati; sAmAiyasaMjayaM vA parihAravisuddhiyasaMjayaM vA suhamasaMparAgasaMjayaM vA asaMjamaM vA saMjamAsaMjamaM vA uvsNpjjti| parihAravisuddhie0 pucchaa| goyamA! parihAravisuddhiyasaMjayattaM jahati; chedovaTThAvaNiyasaMjayaM vA asaMjamaM vA upsNpjji| suhamasaMparAe0 pucchaa| goyamA! suhamasaMparAgasaMjayattaM jahati; sAmAiyasaMjayaM vA chedovaTThAvaNiyasaMjayaM vA ahakkhAyasaMjayaM vA asaMjamaM vA uvsNpjji| ahakkhAyasaMjae0 pucchaa| goyamA! ahakkhAyasaMjayattaM jahati; suhamasaMparAgasaMjayaM vA assaMjamaM vA siddhigatiM vA uvsNpjjti| [951]sAmAiyasaMjae NaM bhaMte! kiM saNNovaThatte hojjA, nosaNNovaThatte hojjA? goyamA! saNNovaThatte jahA bso| evaM jAva prihaarvisuddhie| suhamasaMparAe ahakkhAe ya jahA pulaae| sAmAiyasaMjae NaM bhaMte! kiM AhArae hojjA, aNAhArae hojjA? jahA pulAe evaM jAva suhumsNpraae| ahakkhAe jahA sinnaae| sAmAiyasaMjae NaM bhaMte! kati bhavaggahaNAiM hojjA? goyamA! jahanneNaM ekkaM, ukkoseNaM atttth| evaM chedovaTThAvaNie vi| parihAravisuddhie0 pucchaa| goyamA! jahanneNaM ekkaM, ukkoseNaM tinni| evaM jAva ahkkhaate| [952]sAmAiyasaMjayassa NaM bhaMte! egabhavaggahaNiyA kevatiyA AgarisA pannatA? goyamA jahanneNaM0 jahA basassa | chedovaTThAvaNiyassa0 pucchaa| goyamA! jahanneNaM ekko, ukkoseNaM viispuhttN| parihAravisuddhiyassa0 pucchaa| goyamA! jahanneNaM ekko, ukkoseNaM tinni| [dIparatnasAgara saMzodhitaH] [495] [5-bhagavaI Page #497 -------------------------------------------------------------------------- ________________ sataM-25, vaggo-,sattaMsattaM-, uddeso-7 bse| puvvkoddii| suhumasaMparAyassa0 pucchaa| goyamA ! jahanneNaM ekko, ukkoseNaM cattAri / ahakkhAyassa0 pucchaa| goyamA ! jahanneNaM ekko, ukkoseNaM donni / sAmAiyasaMjayassa NaM bhaMte! nANAbhavaggahaNiyA kevatiyA AgarisA pannattA? goyamA ! jahA [953]sAmAiyasaMjae NaM bhaMte! kAlato kevaciraM hoti ? goyamA ! jahanneNaM ekkaM samayaM, ukkoseNaM desUNaehiM navahiM vAsehiM UNiyA puvvakoDI | evaM chedovaTThAvaNie vi | parihAravisuddhie jahanneNaM ekkaM samayaM ukkoseNaM desUNaehiM ekkUNatIsAe vAsehiM UNiyA chedovaTThAvaNiyassa0 pucchaa| goyamA ! jahanneNaM donni, ukkoseNaM uvariM navaNhaM sayANaM aMto sahassassa / parihAravisuddhiyassa jahanneNaM donni, ukkoseNaM satta / suhumasaMparAgassa jahanneNaM donni, ukkoseNaM nava / ahakkhAyassa jahanneNaM donni, ukkoseNaM pNc| puvvakoDIo / suhumasaMparAe jahA niyaMThe / ahakkhAe jahA sAmAiyasaMjae / sAmAiyasaMjayA NaM bhaMte! kAlato kevaciraM hoMti ? goyamA ! savvaddhaM / chedovaTThAvaNiesu pucchaa| goyamA ! jahanneNaM aDDhAijjAI vAsasayAI, ukkoseNaM pannAsaM sAgarovamakoDisayasahassAiM / parihAravisuddhie pucchaa| goyamA! jahanneNaM desUNAI do vAsasayAI, ukkoseNaM desUNAo do suhumasaMparAgasaMjayA0 pucchaa| goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM aNtomuhuttN| ahakkhAyasaMjayA jahA sAmAiyasaMjayA / sAmAiyasaMjayassa NaM bhaMte! kevatiyaM kAlaM aMtaraM hoi ? goyamA ! jahanneNaM0 jahA pulAgassa | evaM jAva ahakkhAyasaMjayassa / sAmAiyasaMjayANaM bhaMte!0 pucchaa| goyamA ! natthaMtaraM / chedovaTThAvaNiyANaM pucchaa| goyamA! jahanneNaM tevaTThi vAsasahassAiM, ukkoseNaM aTThArasa sAgarovamakoDAkoDIo / parihAravisuddhiyANaM pucchaa| goyamA ! jahanneNaM caurAsItiM vAsasahassAiM, ukkoseNaM aTThArasa sAgarovamakoDAkoDIo / suhumasaMparAgANaM jahA niyaMThANaM / ahakkhAyANaM jahA sAmAiyasaMjayANaM / sAmAiyasaMjayassa NaM bhaMte! kati samugdhAyA pannatA ? goyamA ! cha samugdhAyA pannattA, jahA ksaaykusiilss| [dIparatnasAgara saMzodhitaH ] [496] [5-bhagavaI] Page #498 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 evaM chedovaTThAvaNiyassa vi| parihAravisuddhiyassa jahA pulaagss| suhamasaMparAyassa jahA niyNtthss| ahakkhAtassa jahA sinnaayss| sAmAiyasaMjae NaM bhaMte ! logassa kiM saMkhejjatibhAge hojjA, asaMkhejjaibhAge0 pucchaa| go0 no saMkhejjati0 jahA pulaae| evaM jAva suhmsNpraae| ahakkhAyasaMjate jahA sinnaae| sAmAiyasaMjae NaM bhaMte! logassa kiM saMkhejjatibhAgaM phusati? jaheva hojjA taheva phusati vi| sAmAiyasaMjae NaM bhaMte! kayarammi bhAve hojjA? goyamA! khaovasamie bhAve hojjaa| evaM jAva suhmsNpraae| ahakkhAyasaMjae0 pucchaa| goyamA! ovasamie vA khaie vA bhAve hojjaa| sAmAiyasaMjayA NaM bhaMte! egasamaeNaM kevatiyA hojjA? goyamA! paDivajjamANae paDucca jahA kasAyakusIlA taheva nirvsesN| chedovaTThAvaNiyA0 pucchaa| goyamA! paDivajjamANae paicca siya atthi, siya ntthi| jai atthi jahanneNaM ekko vA do vA tinni vA, ukkoseNaM sypuhttN| puvvapaDivannae paDucca siya atthi, siya ntthi| jadi ntthi| jadi atthi jahanneNaM koDisayapuhattaM, ukkoseNa vi koddisypuhttN| parihAravisuddhiyA jahA pulaagaa|| suhamasaMparAgA jahA niyNtthaa| ahakkhAyasaMjatA NaM0 pucchaa| goyamA! paDivajjamANae paDucca siya atthi, siya ntthi| jadi atthi jahanneNaM ekko vA do vA tinni vA, ukkoseNaM bAvaLaM sayaM-aThuttarasayaM khavagANaM, caThappannaM uvsaamgaannN| puvvapaDivannae paDucca jahanneNaM koDipuhattaM, ukkoseNa vi koddipuhttN| eesi NaM bhaMte! sAmAiya-cheovaTThAvaNiya-parihAravisuddhiya-suhamasaMparAya-ahakkhAyasaMjayANaM kayare kayarehiMto jAva visesAhiyA vA? goyamA savvatthovA suhamasaMparAyasaMjayA, parihAravisuddhiyasaMjayA saMkhejjaguNA, ahakkhAyasaMjayA saMkhejjaguNA, cheovaTThAvaNiyasaMjayA saMkhejjaguNA, sAmAiyasaMjayA sNkhejjgunnaa| [954] paDisevaNa dosAloyaNA ya AloyaNArihe cev| tatto sAmAyArI pAyacchite tave ceva / / [955] kaivihANaM bhaMte paDisevaNA pannatA ?goyamA ! dasavihA paDisevaNA pannatA,taM jahA[956] dappa ppamAda-'NAbhoge Aure AvatI ti y| saMkipaNe sahasakkAre bhaya ppadosA ya vImaMsA / / [957] dasa AloyaNAdosA pannattA,taM jahA-- [958] AkaMpaittA aNumANaittA jaM diLaM bAyaraM va sumaM vaa| channaM saddAulayaM bahujaNa avvatta tassevI / / [959]dasahiM ThANehiM saMpanne aNagAre arihati attadosaM Aloettae, taM jahA-jAtisaMpanne, [dIparatnasAgara saMzodhitaH] [497] [5-bhagavaI] Page #499 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 kulasaMpanne, viNayasaMpanne, NANasaMpanne, daMsaNasaMpanne, carittasaMpanne, khate, daMte, amAyI, apacchANutAvI / aTThahiM ThANehiM saMpanne aNagAre arihati AloyaNaM paDicchittae, taM jahA--AyAravaM 1 AhAravaM 2 vavahAravaM 3 uvvIlae 4 pakuvvae 5 aparissAvI 6 nijjavae 7 avAyadaMsI 8| [960]dasavihA sAmAyArI pannattA, taM jahA[961] icchA 1 micchA 2 tahakkAro 3 AvassiyA ya 4 nisIhiyA 5 / AucchaNA ya 6 paDipucchA 7 chaMdaNA ya 8 nimaMtaNA 9/ upasaMpayA ya kAle 10, sAmAyArI bhave dasahA / / [962dasavihe pAyacchite pannate, taM jahA--AloyaNArihe 1 paDikkamaNArihe 2 tadbhayArihe 3 vivegArihe 4 viThasaggArihe 5 tavArihe 6 chedArihe 7 mUlArihe 8 aNavaTThappArihe 9 pAraMciyArihe 10 / [963]duvidhe tave pannate, taM jahA--bAhirae ya, abhiMtarae y| se kiM taM bAhirae tave? bAhirae tave chavvidhe pannate, taM jahA[964] aNasaNamomoyariyA bhikkhAyariyA ya rasapariccAo / kAyakileso paDisaMlINayA |ya bajjho tavo hoi / / [965] se kiM taM aNasaNe? aNasaNe duvidhe pannate, taM jahA--ittarie ya Avakahie y| se kiM taM itarie? ittarie aNegavidhe pannate, taM jahA--caThatthe bhatte, chaThe bhatte, aTThame bhatte, dasame bhatte, duvAlasame bhatte, coddasame bhatte, addhamAsie bhatte, mAsie bhatte, domAsie bhtte| jAva chammAsie bhtte| se taM ittrie| se kiM taM Avakahie? Avakahie duvidhe pannate taM jahA-pAovagamaNe ya bhattapaccakkhANe y| se kiM taM pAovagamaNe? pAovagamaNe duvihe pannate, taM jahA--nIhArime ya, anIhArime ya, niyamaM apddikmme| se taM paaovgmnne| se kiM taM bhattapaccakkhANe? bhattapaccakkhANe vidhe pannatte, taM jahA--nIhArime ya, anIhArime ya, niyamaM spddikkmme| se taM bhttpcckkhaanne| se taM aavkhie| se taM annsnne| se kiM taM omodariyA? omodariyA vihA pa0,taM jahA-davvomodariyA ya bhAvomodariyA ya| se kiM taM davvomodariyA? davvomodariyA duvihA pannatA, taM jahA--uvagaraNadavvomodariyA ya, bhatta-pANadavyomoyariyA y| se kiM taM uvagaraNadavyomodariyA? uvagaraNadavvomoyariyA-ege vatthe ege pAde ciyttovgrnnsaatijjnnyaa| se taM uvgrnndvvomoyriyaa| se kiM taM bhatta-pANadavvomodariyA? bhatta-pANadavvomodariyA aTThakukkuDiaMDagappamANamete kavale AhAraM AhAremANassa appAhAre, duvAlasa0 jahA sattamasae paDhamuddesae jAva no pakAmarasabhotI ti vattavvaM siyaa| se taM bhtt-paanndvvomodriyaa| se taM dvvomodriyaa| se kiM taM bhAvomodariyA? bhAvomodariyA aNegavihA pannatA, taM jahA-appakohe, jAva appalobhe, appasadde, appajhaMjhe, appatumaMtume, se taM bhaavomodriyaa| se taM omoyriyaa| se kiM taM bhikkhAyariyA? bhikkhAyariyA aNegavihA pannatA, taM jahA-davvAbhiggahacarae, khetAbhiggahacarae, jahA uvavAtie jAva suddhesaNie, sNkhaadttie| se taM bhikkhaayriyaa| [dIparatnasAgara saMzodhitaH] [498] [5-bhagavaI Page #500 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 se kiM taM rasapariccAe? rasapariccAe aNegavidhe pannate, taM jahA--nivvitie, paNItarasavivajjae jahA uvavAie jAva luuhaahaare| se taM rspriccaae| se kiM taM kAyakilese? kAyakilese aNegavidhe pannate, taM jahA-ThANAdIe, ukkuiyAsaNie, jahA uvavAtie jAva svvgaaypddikmmvippmukke| se taM kaaykilese| se kiM taM paDisalINayA? paDisaMlINayA cavvihA pannatA, taM jahA-iMdiyapaDi saMlINayA kasAyapaDisaMlINayA jogapaDisalINayA vivittsynnaasnnsevnnyaa| se kiM taM iMdiyapaDisalINayA? iMdiyapaDisaMlINayA paMcavihA pannatA, taM jahA-soiMdiyavisayapayAraNiroho vA sotiMdiyavisayappattesu vA atthesu rAgaddosaviNiggaho; cakkhiMdiyavisaya0 evaM jAva phAsiMdiya visayapayAraNiroho vA, phAsiMdiyavisayappattesu vA atthesu raag-ddosvinniggho| se taM iNdiypddisNliinnyaa| se kiM taM kasAyapaDisalINayA? kasAyapaDisalINayA caThavvihA pannattA, taMjahA-kohodayaniroho vA, udayappattassa vA kohassa viphalIkaraNaM; evaM jAva lobhodayaniroho vA udayapattassa vA, lobhassa viphliikrnnN| se taM ksaaypddisNliinnyaa| se kiM taM jogapaDisaMlINayA? jogapaDisalINayA tivihA pannattA, taM jahA--akusalamaNaniroho vA, kusalamaNaudIraNaM vA, maNassa vA egattIbhAvakaraNaM; asalavainiroho vA, kusalavaiudIraNaM vA, vaIe vA egttiibhaavkrnnN| se kiM taM kAyapaDisaMlINayA? kAyapaDisaMlINayA jaM NaM susamAhiyapasaMtasAhariyapANi-pAe kummo iva guttidie allINe pallINe citttthi| se taM kaaypddisNliinnyaa| se taM jogpddisNliinnyaa| se kiM taM vivittasayaNAsaNasevaNatA? vivittasayaNAsaNasevaNayA jaM NaM ArAmes vA ujjANesa vA jahA somiladdesae jAva sejjAsaMthAragaM uvasaMpajjittANaM vihrti| se taM vivttsynnaasnnsevnnyaa| se taM pddisNliinnyaa| se taM bAhirae tve| se kiM taM abhiMtarae tave? abhiMtarae tave chavvihe pannate, taM jahA--pAyacchitaM 1 viNao 2 veyAvaccaM 3 sajjhAyo 4, jhANaM 5, viosaggo 6 / se kiM taM pAyacchite? pAyacchite dasavidhe pannate, taM jahA--AloyaNArihe jAva paarNciyaarihe| se taM paaycchite| se kiM taM viNae? viNae satavidhe pannate, taM jahA--nANaviNae 1 daMsaNaviNae 2 carittaviNae 3 maNaviNae 4 vaiviNae 5 kAyaviNae 6 logovayAraviNae / se kiM taM nANaviNae? nANaviNae paMcavidhe pannate, taM jahA--AbhinibohiyanANaviNae jAva kevlnaannvinne| se taM naannvinne| se kiM taM daMsaNaviNae? daMsaNaviNae vidhe pannate, taM jahA--sussUsaNAviNae ya aNaccAsAyaNAviNae y| se kiM taM sussUsaNAviNae? sussUsaNAviNae aNegavidhe pannate, taM jahA--sakkAreti vA sammANeti vA jahA coddasamasae tatie uddesae jAva pddisNsaahnnyaa| se taM sussuusnnaavinne| se kiM taM aNaccAsAdaNAviNae? aNaccAsAdaNAviNae paNayAlIsatividhe pannatte, taM jahAarahaMtANaM aNaccAsAdaNayA, arahaMtapannattassa dhammassa aNaccAsAyaNayA AyariyANaM aNaccAsAdaNayA [dIparatnasAgara saMzodhitaH] [499] [5-bhagavaI Page #501 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 uvajjhAyANaM aNaccAsAyaNayA therANaM aNaccAsAyaNayA kulassa aNaccAsAyaNayA gaNassa aNaccAsAyaNayA saMghassa aNaccAsAdaNayA kiriyAe aNaccAsAyaNayA saMbhogassa aNaccAsAyaNayA AbhiNibohiyanANassa aNaccAsAyaNayA jAva kevalanANassa aNaccAsAyaNayA, eesiM ceva bhattibamANe NaM eesiM ceva vaNNasaMjalaNayA / se taM annccaasaaynnaavinne| se taM dNsnnvinne| se kiM taM carittaviNae? carittaviNae paMcavidhe pannate, taM jahA--sAmAiyacaritaviNae jAva ahkkhaaycritvinne| se taM critvinne| se kiM taM maNaviNae? maNaviNae vihe pannate, taM jahA--pasatthamaNaviNae ya appasatthamaNaviNae y| se kiM taM pasatthamaNaviNae? pasatthamaNaviNae sattavidhe pannatte, taM jahA-apAvae, asAvajje, akirie, niruvakkese, aNaNhayakare, acchavikare, abhuuyaabhisNknne| se taM pstthmnnvinne| se kiM taM appasatthamaNaviNae? appasatthamaNaviNae sattavidhe pannate, taM jahA-pAvae sAvajje sakirie sauvakkese aNhayakare chavikare bhuuyaabhisNknne| se taM appstthmnnvinne| se taM mnnvinne| se kiM taM vaiviNae? vaiviNae duvidhe pannate, taM jahA--pasatthavaiviNae ya appasatthavaiviNae y| se kiM taM pasatthavaiviNae? pasatthavaiviNae sattavidhe pannatte, taM jahA--apAvae jAva abhuuyaabhisNknne| se taM pstthvivinne| se kiM taM appasatthavaiviNae? appasatthavaiviNae sattavidhe pannate, taM jahA-pAvae sAvajje jAva bhuuyaabhisNknne| se taM appstthvivinne| se taM vivinne| se kiM taM kAyaviNae? kAyaviNae duvidhe pannate, taM jahA--pasatthakAyaviNae ya appasatthakAyaviNae y| se kiM taM pasatthakAyaviNae? pasatthakAyaviNae sattavidhe pannate, taM jahA--AuttaM gamaNaM, AuttaM ThANaM, AuttaM nisIyaNaM, AuttaM tuyANaM, AuttaM ullaMghaNaM, AuttaM pallaMghaNaM, AuttaM savviMdiya- jogjujnnyaa| se taM pstthkaayvinne| se kiM taM appasatthakAyaviNae? appasatthakAyaviNae sattavidhe pannate, taM jahA--aNAuttaM gamaNaM, jAva aNAuttaM svviNdiyjogjuNjnnyaa| se taM appstthkaayvinne| se taM kaayvinne| se kiM taM logovayAraviNae? logovayAraviNae sattavidhe pannate, taM jahA--abbhAsavattiyaM, parachaMdANuvattiyaM, kajjahetuM, kayapaDikatayA, attagavesaNayA, desakAlaNNayA, savvatthesu apddilomyaa| se taM logovyaarvinne| se taM vinne| [966]se kiM taM veyAvacce? veyAvacce dasavidhe pannate, taMjahA-AyariyaveyAvacce uvajjhAyaveyAvacce theraveyAvacce tavassiveyAvacce gilANaveyAvacce sehaveyAvacce kulaveyAvacce gaNaveyAvacce saMghaveyAvacce saahmmiyveyaavcce| se taM veyaavcce| [967]se kiM taM sajjhAe paMcavidhe pannate, taMjahA-vAyaNA paDipucchaNA pariyANA aNuppehA dhmmkhaa| se taM sjjhaae| [968]se kiM taM jhANe? jhANe caThavidhe pannate, taM jahA-aTo jhANe, rodde jhANe, dhamme jhANe, [dIparatnasAgara saMzodhitaH] [500] [5-bhagavaI Page #502 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 sukke jhaanne| aTo jhANe caThavihe paNNatte, taM jahA--amaNuNNasaMpayogasaMpaThatte tassa vippayogasatisamannAgate yAvi bhavati, maNuNNasaMpayogasaMpaThatte tassa avippayogasatisamannAgate yAvi bhavati, AyaMkasaMpayogasaMpaThatte tassa vippayogasatisamannAgate yAvi bhavati, parijhusiyakAmabhogasaMpatte tassa avippayogasatisamannAgate yAvi bhvti| aTAssa NaM jhANassa catAra lakkhaNA pannattA, taM jahA--kaMdaNayA soyaNayA tippaNayA pridevnnyaa| rodde jhANe cavvidhe pannate, taM jahA--hiMsANubaMdhI mosANubaMdhI, teyANubaMdhI, saarkkhnnaannubNdhii| roddassa jhANassa cattAri lakkhaNA pannattA, taM jahA--ussannadose bahudose aNNANadose dhamme jhANe caThavihe caupaDoyAre pannate, taM jahA--ANAvijaye, avAyavijaye vivAgavijaye sNtthaannvijye| dhammassa NaM jhANassa cattAri lakkhaNA pannatA, taM jahA--ANAruyI nisaggaruyI suttaruyI ogaaddhruyii| dhamassa NaM jhANassa cattAri AlaMbaNA pannattA, taM jahA--vAyaNA paDipucchaNA pariyANA dhmmkhaa| dhammassa NaM jhANassa cattAri aNupehAo pannattAo, taM jahA--egattANupehA aNiccANupehA asaraNANupehA sNsaaraannupehaa| sukke jhANe caThavvidhe caupaDoyAre pannate, taM jahA--puhattaviyakke saviyArI, egattaviyakke aviyArI, suhamakirie aniyaTazI, samochinnakirie appddivaaii| sukkassa NaM jhANassa cattAri lakkhaNA pannatA, taM jahA--khaMtI muttI ajjave mddve| sukkassa NaM jhANassa cattAri AlaMbaNA pannatA, taM jahA--avvahe asammohe vivege viosgge| sukkassa NaM jhANassa cattAri aNupehAo pannatAo, taM jahA--aNaMtavattiyANuppehA vippariNAmANuppehA asubhANupehA avaayaannupehaa| se taM jhaanne| [969]se kiM taM viosagge? viosagge duvidhe pannate, taM jahA--davvaviosagge ya bhAvaviosagge y| se kiM taM davvaviosagge? davvaviosagge caThavidhe pannate, taM jahA--gaNaviosagge sarIraviosagge uvadhiviosagge bhtt-paannviosgge| se taM dvvviosgge| se kiM taM bhAvaviosagge? bhAvaviosagge tivihe pannate, taM jahA--kasAyaviosagge saMsAraviosagge kmmviosgge| se kiM taM kasAyaviosagge? kasAyaviosagge caThavvidhe pannate, taM jahA-kohaviosagge mANaviosagge mAyAviosagge lobhviosgge| se taM ksaayviosgge| se kiM taM saMsAraviosagge? saMsAraviosagge caThavvidhe pannate, taM jahA-- neraDyasaMsAraviosagge jAva devsNsaarviosgge| se taM sNsaarviosgge| [dIparatnasAgara saMzodhitaH] [501] [5-bhagavaI Page #503 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-7 se kiM taM kammaviosagge? kammaviosagge aTThavidhe pannate, taM jahA-NANAvaraNijja kammaviosagge jAva aNtraaiykmmviosgge| se taM kmmviosgge| se taM bhaavviosgge| se taM abhiMtarae tve| sevaM bhaMte! sevaM bhaMte! tilA paMcavIsaime sate sattamo uddeso samato. 0 aTThamo uddeso 0 [970]rAyagihe jAva evaM vayAsI-- neratiyA NaM bhaMte! kahaM uvavajjaMti? goyamA! se jahANAmae pavae pavamANe ajjhavasANanivvattieNaM karaNovAeNaM seyakAle taM ThANaM vippajahitA purimaM ThANaM uvasaMpajjittANaM viharati, evAmeva te vi jIvA pavao viva pavamANA ajjhavasANanivvattieNaM karaNovAeNaM seyakAle taM bhavaM vippajahitA parimaM bhavaM uvasaMpajjittANaM vihrNti| tesi NaM bhaMte! jIvANaM kahaM sIhA gatI? kahaM sIhe gativisae pannate? goyamA! se jahAnAmae kei purise taruNe balavaM evaM jahA coddasamasae paDhamuddesae jAva tisamaieNa vA viggaheNaM uvvjjti| tesi NaM jIvANaM tahA sIhA gatI, tahA sIhe gativisae pnnte| te NaM bhaMte! jIvA kahaM parabhaviyAuyaM pakareMti? goyamA! ajjhavasANajoganivvattieNaM karaNovAeNaM, evaM khalu te jIvA parabhaviyAuyaM pkreNti| tesi NaM bhaMte! jIvANaM kahaM gatI pavattai? goyamA! AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM; evaM khalu tesiM jIvANaM gatI pvtti| te NaM bhaMte! jIvA kiM AtiDDhIe uvavajjaMti, pariDDhIe uvavajjaMti? goyamA! AtiDDhIe uvavajjaMti, no pariDDhIe uvvjjti| te NaM bhaMte! jIvA kiM AyakammuNA uvavajjaMti, parakammuNA uvavajjaMti? goyamA! AyakammuNA uvavajjaMti, no parakammaNA uvvjjti| te NaM bhaMte! jIvA kiM AyappayogeNaM uvavajjaMti, parappayogeNaM uvavajjati? goyamA! AyappayogeNaM uvavajjaMti, no parappayogeNaM uvvjjNti| asurakumArA NaM bhaMte! kahaM uvavajjati? jahA neratiyA taheva niravasesaM jAva no parappayogeNaM uvvjjNti| evaM egiMdiyavajjA jAva vemaanniyaa| egiMdiyA evaM ceva, navaraM causamaio viggho| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| paMcavIsaime sate aTaThamo uheso samato. 0navamo uddeso [971]bhavasiddhiyaneraiyA NaM bhaMte! kahaM uvavajjati? goyamA! se jahA nAmae pavae pavamANe, avasesaM taM ceva jAva vemaannie| [dIparatnasAgara saMzodhitaH [502] [5-bhagavaI Page #504 -------------------------------------------------------------------------- ________________ sataM-25, vaggo- ,sattaMsattaM- , uddeso-9 sevaM bhaMte! sevaM bhaMte! tilA paMcavIsahame sate nayamo uheso samato. 0 dasamo uddeso 0 [972]abhavasiddhiyaneraiyA NaM bhaMte! kahaM uvavajjaMti? goyamA! se jahAnAmae pavae pavamANe, avasesaM taM ceva evaM jAva vemaannie| sevaM bhaMte! sevaM bhaMte! ti| paMcavIsaime sate dasamo uddeso samato. 0 egArasamo uddeso 0 [973 sammadiThThineraiyA NaM bhaMte! kahaM uvavajjati? goyamA! se jahAnAmae pavae pavamANe, avasesaM taM cev| evaM egiMdiyavajjaM jAva vemaanniyaa| sevaM bhaMte! sevaM bhaMte! tilA paMcavIsaime sate egArasamo uddeso samato. 0 bArasamo uddeso 0 [974]micchadichineraiyA NaM bhaMte! kahaM uvavajjaMti? goyamA! se jahAnAmae pavae pavamANe0, avasesaM taM cev| evaM jAva vemaannie| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| paMcavIsaime sate bArasamo uddeso samatto ___0-paMcavIsatimaM sataM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAditazca paMcavIsatimaM sataM samataM . [] chavvIsaimaM sayaM [] namo suyadevayAe bhgvtiie| [975] jIvA ya lesa pakkhiya diTThI annANa nANa snnaao| jIvA ya lasa pAka veya kasAe uvayoga yoga ekkArasa vi tthaannaa|| 0 paDhamo uddeso0 [976] teNaM kAleNaM teNaM samaeNaM rAyagihe jAva evaM vayAsI-- jIve NaM bhaMte! pAvaM kammaM kiM baMdhI, baMdhati, baMdhissati; baMdhI, baMdhati, na baMdhissati; baMdhI, na baMdhati, baMdhissati; baMdhI, na baMdhati, na baMdhissati? goyamA! atthagetie baMdhI, baMdhati, baMdhissati; atthegatie baMdhI, baMdhati, na baMdhissati; atthegatie baMdhI, na baMdhati, baMdhissai; atthegatie baMdhI, na baMdhati, na bNdhissti| salesse NaM bhaMte! jIve pAvaM kammaM kiM baMdhI, baMdhati, baMdhissati; baMdhI, baMdhati, na baMdhissati0 pucchaa| goyamA! atthegatie baMdhI, baMdhati, baMdhissati; atthegatie0, cubhNgo| [dIparatnasAgara saMzodhitaH] [503] [5-bhagavaI Page #505 -------------------------------------------------------------------------- ________________ sataM-26, vaggo-,sattaMsattaM-, uddeso-1 kaNhalesse NaM bhaMte! jIve pAvaM kammaM kiM baMdhI, 0 pucchaa| goyamA ! atthegatie baMdhI, baMdhati, baMdhissati; atthegatie baMdhI, baMdhati, na baMdhissati / evaM jAva pmhlesse| savvattha paDhama-bitiyA bhNgaa| sukkalesse jahA salesse taheva cubhNgo| alesse NaM bhaMte! jIve pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! baMdhI, na baMdhati, na bNdhissti| kaNhapakkhie NaM bhaMte! jIve pAvaM kammaM0 pucchaa| goyamA ! atthegatie baMdhI,0 paDhama-bitiyA bhNgaa| sukkapakkhie NaM bhaMte! jIve0 pucchaa| goyamA ! caubhaMgo bhANiyavvo / [977]sammaddiTThINaM cattAri bhNgaa| micchAdiTThINaM paDhama - bitiyA / paDhama-bitiyA / sammAmicchaddiTThINaM evaM ceva / nANINaM cattAri bhNgaa| AbhiNibohiyanANINaM jAva maNapajjavaNANINaM cattAri bhNgaa| kevalanANINaM carimo bhaMgo jahA alessANaM / annANINaM paDhama-bitiyA / evaM matiannANINaM, suyaannANINaM, vibhaMganANINa vi AhArasannovauttANaM jAva pariggahasaNNovauttANaM paDhama- bitiyA / nosaNNovattANaM cattAri / saveyagANaM paDhama-bitiyA / evaM itthaveyaga - purisaveyaga-napuMsagavedagANa vi / aveyagANaM cattAri / sakasAINaM cattAri / kohakasAyINaM paDhama-bitiyA / evaM mANakasAyissa vi, mAyAkasAyissa vi| lobhakasAyissa cattAri bhNgaa| akasAyI NaM bhaMte! jIve pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! atthegatie baMdhI, na baMdhati, bNdhissti| atthegatie baMdhI, na baMdhati, na baMdhissati / sajogissa cbhNgo| evaM maNajogissa vi, vaijogissa vi, kAyajogissa vi| ajogissa carimo / sAgArovautte cattAri / aNAgArovautte vi cattAri bhNgaa| [978 ] neratie NaM bhaMte! pAvaM kammaM kiM baMdhI, baMdhati, baMdhissati ? goyamA ! atthegatie baMdhI0 salesse NaM bhaMte! neratie pAvaM kammaM0 evaM ceva / [504] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI Page #506 -------------------------------------------------------------------------- ________________ sataM-26, vaggo- ,sattaMsataM- , uddeso-1 evaM kaNhalesse vi, nIlalesse vi, kAulesse vi| evaM kaNhapakkhie, sukkapakkhie; sammaddiTThI, micchAdiTThI, sammAmicchAdiTThI; nANI, AbhiNibohiyanANI, suyanANI, ohinANI; annANI, matiannANI, suyaannANI, vibhaMganANI; AhArasannovautte jAva pariggahasannovautte; saveyae, napuMsakaveyae; sakasAyI jAva lobhakasAyI; sajogI, maNajogI, vaijogI, kAyajogI; sAgarovautte annaagaarovutte| eesu savvesu paesu paDhama-bitiyA bhaMgA bhaanniyvvaa| evaM asurakumArassa vi vattavvayA bhANiyavvA, navaraM teulessA, itthiveyaga-purisaveyagA ya abbhahiyA, napuMsagaveyagA na bhnnnnNti| sesaM taM cev| savvattha paDhama-bitiyA bhNgaa| ___evaM jAva thnniykumaarss| evaM puDhavikAiyassa vi, AThakAiyassa vi jAva paMciMdiyatirikkhajoNiyassa vi, savvattha vi paDhama-bitiyA bhNgaa| navaraM jassa jA lessA, diTThI, nANaM, annANaM, vedo, jogo ya, jaM jassa atthi taM tassa bhaanniyvvN| sesaM thev| maNUsassa jacceva jIvapae vattavvayA sacceva niravasesA bhaanniyvvaa| vANamaMtarassa jahA asurkumaarss| jotisiya-vemANiyassa evaM ceva, navaraM lessAo jANiyavvAo, sesaM taheva bhaanniyvvN| [979]jIve NaM bhaMte! nANAvaraNijjaM kammaM kiM baMdhI, baMdhati, baMdhissati? evaM jaheva pAvassa kammassa vattavvayA bhaNiyA taheva nANAvaraNijjassa vi bhANiyavvA, navaraM jIvapae maNussapae ya sakasAyimmi jAva lobhakasAimmi ya paDhama-bitiyA bhNgaa| avasesaM taM ceva jAva vemaannie| evaM darisaNAvaraNijjeNa vi daMDago bhANiyavvo nirvsesN| jIve NaM bhaMte! veyaNijjaM kammaM kiM baMdhI0 pucchaa| goyamA! atthegatie baMdhI, baMdhati, baMdhissati; atthegatie baMdhI, baMdhati, na baMdhissati; atthegatie baMdhI, na baMdhati, na bNdhissti| salesse vi evaM ceva tatiyavihaNA bhNgaa| kaNhalesse jAva pamhalesse paDhama-bitiyA bhNgaa| sukkalesse tatiyavihaNA bhNgaa| alesse crimo| kaNhapakkhie pddhm-bitiyaa| sukkapakkhie ttiyvihuunnaa| evaM sammaddiTThissa vi| micchaddiTThissa sammAmicchAdiThissa ya pddhm-bitiyaa| NANissa ttiyvihuunnaa| AbhinibohiyanANI jAva maNapajjavanANI pddhm-bitiyaa| kevalanANI ttiyvihuunnaa| evaM nosannovautte, avedae, akasAyI, sAgarovautte, aNAgArovautte, eesu ttiyvihuunnaa| ajogimmi ya crimo| sesesu pddhm-bitiyaa| [dIparatnasAgara saMzodhitaH] [505] [5-bhagavaI Page #507 -------------------------------------------------------------------------- ________________ sataM-26, vaggo- ,sattaMsattaM- , uddeso-1 neraie NaM bhaMte! veyaNijjaM kammaM kiM baMdhI, baMdhai0? evaM neraiyAiyA jAva vemANiya tti, jassa jaM atthi| savvattha vi paDhama-bitiyA, navaraM maNusse jahA jiive| jIve NaM bhaMte! mohaNijjaM kammaM kiM baMdhI, baMdhati ? jaheva pAvaM kammaM taheva mohaNijjaM pi niravasesaM jAva vemaannie| [980]jIve NaM bhaMte! AuyaM kammaM kiM baMdhI baMdhati0 pucchaa| goyamA! atthegatie baMdhI0 cubhNgo| salesse jAva sukkalesse cattAri bhNgaa| alesse crimo| kaNhapakkhie NaM0 pucchaa| goyamA! atthegatie baMdhI, baMdhati, bNdhissti| atthegatie baMdhI, na baMdhati, bNdhissti| sukkapakkhie sammaddiTThI micchAdiTThI cattAri bhNgaa| sammAmicchAdiTThI0 pucchaa| goyamA! atthegatie baMdhI, na baMdhati, baMdhissati; atthegatie baMdhI, na baMdhati, na bNdhissti| nANI jAva ohinANI cattAri bhNgaa| maNapajjavanANI0 pucchaa| goymaa| atthegatie baMdhI, baMdhati, baMdhissati; atthegatie baMdhI, na baMdhati, baMdhissati; atthegatie baMdhI, na baMdhati, na bNdhissti| kevalanANe carimo bhNgo| evaM eeNaM kameNaM nosannovautte bitiyavihUNA jaheva mnnpjjvnaanne| aveyae akasAI ya tatiya-cautthA jaheva smmaamicchte| ajogimmi crimo| sesesu paesu cattAri bhaMgA jAva annaagaarovutte| neratie NaM bhaMte! AuyaM kammaM kiM baMdhI0 pucchaa| goyamA! atthegatie0 cattAri bhNgaa| evaM savvattha vi neraiyANaM cattAri bhaMgA, navaraM kaNhalesse kaNhapakkhie ya paDhama-tatiyA bhaMgA, sammAmicchatte ttiy-ctthtthaa| asurakumAre evaM ceva, navaraM kaNhalesse vi cattAri bhaMgA bhaanniyvvaa| sesaM jahA nertiyaannN| evaM jAva thnniykumaaraannN| puDhavikAiyANaM savvattha vi cattAri bhaMgA, navaraM kaNhapakkhie paDhamatatiyA bhNgaa| teulesse0 pucchaa| goyamA! baMdhI, na baMdhati, bNdhissti| sesesu savvesu cattAri bhNgaa| evaM AukAiya-vaNassaikAiyANa vi nirvsesN| teukAiya-vAukAiyANaM savvattha vi paDhama-tatiyA bhNgaa| beiMdiya-teiMdiya-cariMdiyANaM pi savvattha vi paDhama-tatiyA bhaMgA, navaraM sammatte nANe AbhiNibohiyanANe suyanANe tatiyo bhNgo| paMceMdiyatirikkhajoNiyANaM kaNhapakkhie paDhama-tatiyA bhNgaa| sammAmicchatte tatiya-cautthA [dIparatnasAgara saMzodhitaH] [506] [5-bhagavaI Page #508 -------------------------------------------------------------------------- ________________ sataM-26, vaggo- ,sattaMsattaM- , uddeso-1 bhNgaa| sammatte nANe AbhiNibohiyanANe suyanANe ohinANe, eesu paMcasu hayanANa suyanANe AhinANe, eesu paMcasu vi paesa bitiyavihaNA bhgaa| sesesu cattAri bhNgaa| maNussANaM jahA jIvANaM, navaraM sammatte, ohie nANe, AbhinibohiyanANe, suyanANe, ohinANe, eesa bitiyavihaNA bhaMgA; sesaM taM cev| vANamaMtara-jotisiya-vemANiyA jahA asurkumaaraa| nAma goyaM aMtarAyaM ca eyANi jahA naannaavrnnijjN| sevaM bhaMte! sevaM bhaMte! ti jAva vihrti| chaTayIsahame sate paDhamo heso samato. 0bIo uddeso0 [981]aNaMtarovavannae NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchA thev| goyamA! atthegatie baMdhI, paDhama-bitiyA bhNgaa| salesse NaM bhaMte! aNaMtarovavannae neratie pAvaM kammaM kiM baMdhI0' pucchaa| goyamA! paDhama-bitiyA bhaMgA, navaraM kaNhapakkhie ttio| evaM savvattha paDhama-bitiyA bhaMgA, navaraM sammAmicchattaM maNajogo vaijogo ya na pucchijji| evaM jAva thnniykumaaraannN| beiMdiya-teiMdiya-cariMdiyANaM vaijogo na bhnnnnti| paMceMdiyatirikkhajoNiyANaM pi sammAmicchattaM ohinANaM vibhaMganANaM maNajogo vaijogo, eyANi paMca Na bhnnnnNti| maNussANaM alessa- sammAmicchatta- maNapajjavanANa-kevalanANa-vibhaMganANa- nosaNNovauttaaveyaga-akasAyi-maNajoga-vaijoga-ajogi, eyANi ekkArasa payANi Na bhnnnnNti| vANamaMtara-jotisiya-vemANiyANaM jahA neratiyANaM taheva tiNNi na bhnnnnNti| savvesiM jANi sesANi ThANANi savvattha paDhama-bitiyA bhNgaa| egidiyANaM savvattha paDhama-bitiyA bhNgaa| jahA pAve evaM nANAvaraNijjeNa vi dNddo| evaM Auyavajjesu jAva aMtarAie dNddo| aNaMtarovavannae NaM bhaMte! neratie AThayaM kammaM kiM baMdhI0 pucchaa| goyamA! baMdhI, na baMdhati, bNdhissti| salesse NaM bhaMte! aNaMtarovavannae neratie AThayaM kammaM kiM baMdhI0? evaM ceva tatio bhNgo| evaM jAva annaagaarovutte| savvattha vi tatio bhNgo| evaM maNussavajjaM jAva vemaanniyaannN| maNussANaM savvattha tatiya-cautthA bhaMgA, navaraM kaNhapakkhiesu tatio bhNgo| savvesiM nANattAI tAI cev| sevaM bhaMte! sevaM bhaMte! ti| *chavvIsaime sate bIio uddeso samatto [dIparatnasAgara saMzodhitaH] [507] [5-bhagavaI Page #509 -------------------------------------------------------------------------- ________________ sataM-26, vaggo- ,sattaMsataM- , uddeso-3 0 taio uddeso0 [982]paraMparovavannae NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! atthegatie0, pddhm-bitiyaa| evaM jaheva paDhamo uddesao taheva paraMparovavannaehi vi uddesao bhANiyavvo neraiyAio taheva nvdNddgsNghito| aTThaNha vi kammapagaDINaM jA jassa kammassa vattavvayA sA tassa ahINamatirittA neyavvA jAva vemANiyA annaagaarovuttaa| sevaM bhaMte! sevaM bhaMte! ti| *chavvIsaime sate taio uddeso samato. 0 cauttho uddeso0 [983]aNaMtarogADhae NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! atthegatie0, evaM jaheva aNaMtarovavannaehiM navadaMDagasaMgahito uddeso bhaNito taheva aNaMtarogADhaehi vi ahINamatiritto bhANiyavvo neraiyAIe jAva vemaannie| sevaM bhaMte! sevaM bhaMte! tilA chavvIsaime sate cauttho uddeso samato. 0 paMcamo uddeso0 [984]paraMparogADhae NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0? jaheva paraMparovavannaehiM uddeso so ceva niravaseso bhaanniyvvo| sevaM bhaMte! sevaM bhaMte! ti| *chavvIsaime sate paMcamo uddeso samatto 0 chaTTho uddesao0 [985]aNaMtarAhArae NaM bhaMte! neraie pAvaM kammaM kiM baMdhI0 pucchaa| evaM jaheva aNaMtarovavannaehiM uddeso taheva nirvsesN| sevaM bhaMte! sevaM bhaMte! ti| *chavvIsahame sate chaTho uheso samato. 0sattamo uddeso [986]paraMparAhArae NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! evaM jaheva paraMparovavannaehiM uddeso taheva niravaseso bhaanniyvvo| sevaM bhaMte! sevaM bhaMte! tilA chavIsaime sate sattamo uheso samato ___0 aTThamo uddesao0 [987]aNaMtarapajjattae NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! evaM jaheva aNaMtarovavannaehiM uddeso taheva nirvsesN| sevaM bhaMte! sevaM bhaMte! tilA chaTavIsaime sate aThThamo uddeso samato. [dIparatnasAgara saMzodhitaH] [508] [5-bhagavaI Page #510 -------------------------------------------------------------------------- ________________ sataM-26, vaggo- ,sattaMsattaM- , uddeso-9 0 navamo uddeso 0 [988]paraMparapajjatae NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! evaM jaheva paraMparovavannaehiM uddeso taheva niravaseso bhaanniyvvo| sevaM bhaMte! sevaM bhaMte! jAva vihri|| evyIsaime sate navamo uheso samato. 0 dasamo uddeso0 [989]carime NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! evaM jaheva paraMparovavannaehiM uddeso taheva carimehi vi nirvsesN| sevaM bhaMte! sevaM bhaMte! jAva vihrti| chayIsahame sate dasamo heso samato. 0 egArasamo uddeso0 [990]acarime NaM bhaMte! neratie pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! atthegaie0, evaM jaheva paDhamuddesae taheva paDhama-bitiyA bhaMgA bhANiyavvA savvattha jAva pNceNdiytirikkhjonniyaannN| acarime NaM bhaMte! maNusse pAvaM kammaM kiM baMdhI0 pucchaa| goyamA! atthegatie baMdhI, baMdhati, baMdhissati; atthegatie baMdhI, baMdhati, na baMdhissati; atthegatie baMdhI, na baMdhati, bNdhissti| salesse NaM bhaMte! acarime maNusse pAvaM kammaM kiM baMdhI0? evaM ceva tinni bhaMgA carimavihUNA bhANiyavvA evaM jaheva paDhamaddesae, navaraM jes tattha vIsasa padesa cattAri bhaMgA tes iha AdillA tinni bhaMgA bhANiyavvA carimabhaMgavajjA; alesse kevalanANI ya ajogI ya, ee tinni vi na pucchijjNti| sesaM thev| vANamaMtara-jotisiya-vemANiyA jahA nertie| acarime NaM bhaMte! neraie nANAvaraNijjaM kammaM kiM baMdhI0 pucchaa| goyamA! evaM jaheva pAvaM, navaraM maNussesu sakasAIsu lobhakasAyIsu ya paDhamabitiyA bhaMgA, sesA aTThArasa crimvihuunnaa| sesaM taheva jAva vemaanniyaannN| darisaNAvaraNijjaM pi evaM ceva nirvsesN| vedaNijje savvattha vi paDhama-bitiyA bhaMgA jAva vemANiyANaM, navaraM maNusses alesse kevalI ajogI ya ntthi| acarime NaM bhaMte! neraie mohaNijjaM kammaM kiM baMdhI0 pucchaa| goyamA! jaheva pAvaM taheva niravasesaM jAva vemaannie| acarime NaM bhaMte! neratie AuyaM kammaM kiM baMdhI0 pucchaa| goyamA! paDhama-tatiyA bhNgaa| evaM savvapaesu vi neraiyANaM paDhama-tatiyA bhaMgA, navaraM sammAmicchate taiyo bhNgo| evaM jAva thnniykumaaraannN| puDhavikAiya-AukAiya-vaNassaikAiyANaM teulesAe tatiyo bhNgo| sesapaesu savvattha paDhamatatiyA bhNgaa| [dIparatnasAgara saMzodhitaH] [509] [5-bhagavaI Page #511 -------------------------------------------------------------------------- ________________ sataM-26, vaggo- ,sattaMsattaM- , uddeso-19 teukAiya-vAukAiyANaM savvattha paDhama-tatiyA bhNgaa| beiMdiya-teiMdiya-caturiMdiyANaM evaM ceva, navaraM sammatte ohinANe AbhiNibohiyanANe suyanANe, eesu casu vi ThANesu tatiyo bhNgo| paMceMdiyatirikkhajoNiyANaM sammAmicchate tatiyo bhNgo| sesapaes savvattha paDhama-tatiyA bhNgaa| maNussANaM sammAmicchate aveyae akasAyimmi ya tatiyo bhaMgo, alessa kevalanANa ajogI ya na pucchijjaMti, sesapaesa savvattha paDhama-tatiyA bhNgaa| vANamaMtara-jotisiya-vemANiyA jahA nertiyaa| nAmaM goyaM aMtarAiyaM ca jaheva nANAvaraNijjaM taheva nirvsesN| sevaM bhaMte! sevaM bhaMte! jAva viharati || 26.11 udde0 / / 0-chavIsaimaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca chavIvIsatimaM sataM samattaM . [] satavIsaimaM sayaM [] 0 uddesagA: 1-11 0 [991]jIve NaM bhaMte! pAvaM kammaM kiM kariMsu, kareti, karissati; kariMsu, kareti, na karessati; kariMsu, na karei, karissati; kariMsu, na karei, na karessai? goyamA! atthegatie kariMsu, kareti, karissati; atthegatie kariMsu, kareti, na karissati; atthegatie kariMsu, na kareti, karessati; atthegatie kariMsu, na kareti,na kressti| salesse NaM bhaMte! jIve pAvaM kammaM0? evaM eeNaM abhilAveNaM jacceva baMdhisate vattavvayA sacceva niravasesA bhANiyavvA, taha ceva navadaMDagasaMgahiyA ekkArasa uddesagA bhaannitvvaa| *satavIsaime sate 1-11 uhesA samato. 0-sattavIsaimaM sayaM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattavIsatimaM sataM samattaM . [] aTThAvIsaimaM sayaM [] paDhamo uddeso [992]jIvA NaM bhaMte! pAvaM kamma kahiM samajjiNiMsu?, kahiM samAyariMsu? goyamA! savve vi tAva tirikkhajoNiesu hojjA, ahavA tirikkhajoNiesu ya neraiesu ya hojjA, ahavA tirikkhajoNiesu ya maNusses ya hojjA, ahavA tirikkhajoNiesa ya devesu ya hojjA, ahavA tirikkhajoNiesa ya neraiesa ya maNusses ya hojjA, ahavA tirikkhajoNies ya neraiesu ya devesu ya hojjA, ahavA tirikkhajoNiesa ya maNussesu ya devesu ya hojjA, ahavA tirikkhajoNiesu ya neraiesu ya maNussesu ya devesu ya hojjA | salessA NaM bhaMte! jIvA pAvaM kamma kahiM samajjiNiMsu?, kahiM samAyariMsu? evaM cev| [dIparatnasAgara saMzodhitaH] [510] [5-bhagavaI Page #512 -------------------------------------------------------------------------- ________________ sataM-28, vaggo- ,sattaMsattaM- , uddeso-1 evaM kaNhalessA jAva alessaa| kaNhapakkhiyA, sukkapakkhiyA evaM jAva annaagaarovuttaa| neratiyA NaM bhaMte! pAvaM kamma kahiM samajjiNiMsu?, kahiM samAyariMsu? goyamA! savve vi tAva tirikkhajoNiesu hojjA, evaM ceva aTTha bhaMgA bhaanniyvvaa| evaM savvattha aTTha bhaMgA jAva annaagaarovuttaa| evaM jAva vemaanniyaannN| evaM nANAvaraNijjeNa vi dNddo| evaM jAva aNtraaiennN| evaM ete jIvAIyA vemANiyapajjavasANA nava daMDagA bhvNti| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| *aTaThAvIsaime sate paDhamo uddeso samatto ___0bIo uddeso 0 [993]aNaMtarovavannagA NaM bhaMte! neraiyA pAvaM kamma kahiM samajjiNiMsu?, kahiM samAyariMsu? goyamA! savve vi tAva tirikkhajoNiesa hojjaa| evaM ettha vi aTTha bhNgaa| evaM aNaMtarovavannagANaM nerajhyAINaM jassa jaM atthi lessAIyaM aNAgArovayogapajjavasANaM taM savvaM eyAe bhayaNAe bhANiyavvaM jAva vemaanniyaannN| navaraM aNaMtaresa je parihariyavvA te jahA baMdhisate tahA ihaM pi| evaM nANAvaraNijjeNa vi dNddo| evaM jAva aMtarAieNaM nirvsesN| esa vi navadaMDagasaMgahio uddesao bhaanniyvvo| sevaM bhaMte! sevaM bhaMte! ti| "aThThAvIsaime sate bIio uddeso samato. 0 uddesagA :3-11 0 [994]evaM eeNaM kameNaM jaheva baMdhisate uddesagANaM parivADI taheva ihaM pi aTThasu bhaMgesu neyvvaa| navaraM jANiyavvaM jaM jassa atthi taM tassa bhANiyavvaM jAva acrimuddeso| savve vi ee ekkArasa uddesgaa| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| *aThAvIsaime sate 3-11 uddesagA samattA 0-aThThAvIsaimaM sayaM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThAvIsatimaM sataM samattaM 0 [] egUNatIsaimaM sayaM / / 0 paDhamo uddeso0 [995]jIvA NaM bhaMte! pAvaM kammaM kiM samAyaM paTThaviMsu, samAyaM niTa viMsu; samAyaM paTThaviMsu, [dIparatnasAgara saMzodhitaH] [511] [5-bhagavaI Page #513 -------------------------------------------------------------------------- ________________ sataM-29, vaggo - ,sattaMsattaM- , uddeso-1 visamAyaM niTThaviMsu; visamAyaM paTThaviMsu, samAyaM niTThaviMsu; visamAyaM paTThaviMsu, visamAya? goyamA! atthegaiyA samAyaM paTThaviMsu, samAyaM nilaviMsu; jAva atthegatiyA visamAyaM paTThaviMsu, visamAyaM nilviNsu| se keNaTheNaM bhaMte! evaM vuccai-atthegaiyA samAyaM0, taM cev| goyamA! jIvA caThavvihA pannatA, taM jahA-atthegaiyA samAuyA samovavannagA, atthegaiyA samAuyA visamovavannagA, atthegaiyA visamAuyA samovavannagA, atthegaiyA visamAuyA vismovvnngaa| tattha NaM je te samAuyA samovavannagA te NaM pAvaM kammaM samAyaM paTThaviMsu, samAyaM nitttthviNsu| tattha NaM je te samAuyA samovavannagA te NaM pAvaM kamma samAyaM paTThaviMsu, samAyaM nitttthviNsu| tattha NaM je te visamAuyA samovavannagA te NaM pAvaM kamma visamAyaM paThThaviMsu, samAyaM niviNsu| tattha NaM je te visamAuyA visamovavannagA te NaM pAvaM kamma visamAyaM paThaviMsu, visamAyaM nitttthviNs| seteNaTheNaM goyamA!0, taM cev| salessA NaM bhaMte! jIvA pAvaM kamma0? evaM cev| evaM savvaTThANesu vi jAva aNAgArovauttA, ete savve vi payA eyAe vattavvayAe bhaannitvvaa| neraiyA NaM bhaMte pAvaM kammaM kiM samAyaM paTThaviMs, samAyaM niTa viMsu0 pucchaa| goyamA atthegaiyA samAyaM paTThaviMsu0, evaM jaheva jIvANaM taheva bhANitavvaM jAva annaagaarovuttaa| evaM jAva vemaanniyaannN| jassa jaM atthi taM eeNaM ceva kameNaM bhaanniyvvN| jahA pAveNa daMDao, eeNaM kameNaM aTThas vi kammappagaDIsu aTTha daMDagA bhANiyavvA jIvAIyA vemaanniypjjvsaannaa| eso navadaMDagasaMgahio paDhamo uddesao bhaanniyvvo| sevaM bhaMte! sevaM bhaMte! ti| *egaNatIsaime sate paDhamo uddeso samato. 0bIo uddeso0 [996]aNaMtarovavannagA NaM bhaMte! neratiyA pAvaM kammaM kiM samAyaM paTThaviMsu, samAyaM niviMsu0 pucchaa| goyamA! atthegaiyA samAyaM paTThaviMsu, samAyaM niviMsu; atthegaiyA samAyaM paTThaviMsu, visamAyaM nitttthviNsu| se keNaTheNaM bhaMte! evaM baccai-atthegaiyA samAyaM paTThaviMsu0 taM cev| goyamA! aNaMtarovavannagA neratiyA duvihA pannatA, taM jahA--atthegaiyA samAuyA samovavannagA, atthegaiyA samAuyA vismovvnngaa| tattha NaM je te samAuyA samovavannagA te NaM pAvaM kammaM samAyaM paTThaviMs, samAyaM nitttthviNsu| tattha NaM je te samAuyA visamovavannagA te NaM pAvaM kammaM samAyaM paTThaviMsu, visamAyaM nitttthviNsu| seteNaDheNaM0 taM cev| salessA NaM bhaMte! aNaMtarovavannagA neratiyA pAvaM0? evaM cev| evaM jAva annaagaarovyuttaa| evaM asurakumArA vi| evaM jAva vemaanniyaa| navaraM jaM jassa atthi taM tassa bhaannitvvN| evaM nANAvaraNijjeNa vi dNddo| evaM niravasesaM jAva aNtraaiennN| [dIparatnasAgara saMzodhitaH]] [512] [5-bhagavaI Page #514 -------------------------------------------------------------------------- ________________ sataM-29, vaggo- ,sattaMsattaM- , uddeso-2 sevaM bhaMte! sevaM bhaMte! ti jAva vihri| egaNatIsaime sate bIio uDeso samato. 0 uddesagA/3 -11 0 [997]evaM eteNaM gamaeNaM jacceva baMdhisae uddesagaparivADI sacceva iha vi bhANiyavvA jAva acarimo ti| aNaMtarauddesagANaM cauNha vi ekkA vttvvyaa| sesANaM sattaNhaM ekkaa| egaNatIsaime sate 3-11 uddesagA samatA. 0-egUNatIsaimaM sayaM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca egUNatIsaimaM sataM samattaM . [] tIsaimaM sayaM [] 0 paDhamo uddesao0 [998]kati NaM bhaMte! samosaraNA pannattA? goyamA! cattAri samosaraNA pannattA, taM jahA-- kiriyAvAdI akiriyAvAdI annANiyavAdI venniyvaadii| jIvA NaM bhaMte! kiM kiriyAvAdI, akiriyAvAdI, annANiyavAdI, veNaiyavAdI? goyamA! jIvA kiriyAvAdI vi, akiriyAvAdI vi, annANiyavAdI vi, veNaiyavAdI vi| salessA NaM bhaMte! jIvA kiM kiriyAvAdI0 pucchaa| goyamA! kiriyAvAdI vi jAva veNaiyavAdI vi| evaM jAva sukklessaa| alessA NaM bhaMte! jIvA0 pucchaa| goyamA! kiriyAvAdI, no akiriyAvAdI, no annANiyavAdI, no venniyvaadii| kaNhapakkhiyA NaM bhaMte! jIvA kiM kiriyAvAdI0 pucchaa| goyamA! no kiriyAvAdI, akiriyAvAdI vi, annANiyavAdI vi, veNaiyavAdI vi| sukkapakkhiyA jahA slessaa| sammaddipI jahA alessaa| micchAdiTThI jahA knnhpkkhiyaa| sammAmicchaddiTThI NaM0 pucchaa| goyamA! no kiriyAvAdI, no akiriyAvAdI, annANiyavAdI vi, veNaiyavAdI vi| NANI jAva kevalanANI jahA alessaa| aNNANI jAva vibhaMganANI jahA knnhpkkhiyaa| AhArasannovauttA jAva pariggahasaNNovaThattA jahA slessaa| nosaNNovauttA jahA alessaa| saveyagA jAva napuMsagaveyagA jahA slessaa| aveyagA jahA alessaa| sakasAyI jAva lobhakasAyI jahA slessaa| [dIparatnasAgara saMzodhitaH] [513] [5-bhagavaI Page #515 -------------------------------------------------------------------------- ________________ sataM-30, vaggo- ,sattaMsattaM- , uddeso-1 akasAyI jahA alessaa| sajogI jAva kAyayogI jahA slessaa| ajogI jahA alessaa| sAgArovaThattA aNAgArovaThattA ya jahA slessaa| neraiyA NaM bhaMte! kiM kiriyAvAdI0 pucchaa| goyamA! kiriyAvAdI vi jAva veNaiyavAdI vi| salessA NaM bhaMte! neraiyA kiM kiriyAvAdI0? evaM cev| evaM jAva kaaulessaa| kaNhapakkhiyA kiriyaavivjjiyaa| evaM eeNaM kameNaM jaheva jacceva jIvANaM vattavvayA sacceva neraiyANa vi jAva aNAgArovauttA, navaraM jaM atthi taM bhANiyavvaM, sesaM na bhnnnnti| jahA neratiyA evaM jAva thnniykumaaraa| puDhavikAiyA NaM bhaMte! kiM kiriyavAdI0 pucchaa| goyamA! no kiriyAvAdI, akiriyAvAdI vi, annANiyavAdI vi, no venniyvaadii| evaM puDhavikAiyANaM jaM atthi tattha savvattha vi eyAI do majjhillAI samosaraNAiM jAva aNAgArovautta ti| evaM jAva cauriMdiyANaM, savvaTThANesu eyAiM ceva majjhillagAI do smosrnnaaiN| sammattanANehi vi eyANi ceva majjhillagAiM do smosrnnaaii| paMceMdiyatirikkhajoNiyA jahA jIvA, navaraM jaM atthi taM bhaanniyvvN| maNussA jahA jIvA taheva nirvsesN| vANamaMtara-jotisiya-vemANiyA jahA asurkumaaraa| kiriyAvAdI NaM bhaMte! jIvA kiM neratiyA'yaM pakareMti, tirikkhajoNiyAuyaM pakareMti, maNussAuyaM pakareMti, devA'yaM pakareMti? goyamA! no neratiyA'yaM pakareMti, no tirikkhajoNiyAuyaM pakareMti, maNussAuyaM pi pakareMti, devA'yaM pi pkreNti| jati devAuyaM pakareMti kiM bhavaNavAsidevA'yaM pakareMti, jAva vemANiyadevAuyaM pakareMti? goyamA! no bhavaNavAsidevA'yaM pakareMti, no vANamaMtaradevA'yaM pakareMti, no jotisiyadevA'yaM pakareMti, vemANiyadevAuyaM pkreNti| akariyAvAI NaM bhaMte! jIvA kiM neratiyAuyaM pakareMti, tirikkhajoNiyAuyaM0 pucchaa| goyamA! neraiyAuyaM pi pakareMti, jAva devAuyaM pi pkreNti| evaM annANiyavAdI vi, veNaiyavAdI vi| salessA NaM bhaMte! jIvA kiriyAvAdI kiM neratiyAuyaM pakareMti0 pucchaa| goyamA! no neraiyAuyaM0, evaM jaheva jIvA taheva salessA vi cahi vi samosaraNehiM bhaanniyvvaa| kaNhalessA NaM bhaMte! jIvA kiriyAvAdI kiM neraDyAuyaM pakareMti0 pucchaa| goyamA! no neraiyAuyaM pakareMti, no tirikkhajoNiyAuyaM pakareMti, maNussAuyaM pakareMti, no devAuyaM pkreNti| akiriyA-annANiya-veNaiyavAdI cattAri vi AThayAI pkreNti| evaM nIlalessA kAulessA vi| [dIparatnasAgara saMzodhitaH] [514] [5-bhagavaI Page #516 -------------------------------------------------------------------------- ________________ sataM-30, vaggo-,sattaMsattaM-, uddeso-1 teulessA NaM bhaMte! jIvA kiriyAvAdI kiM neraiyAuyaM pakareMti0 pucchaa| goyamA! no neratiyAuyaM pakareMti, no tirikkhajoNi0, maNussAThayaM pi pakareMti, devAlayaM pipakareMti / jai devAlayaM pakareMti0, taheva / teulessA NaM bhaMte! jIvA akiriyAvAdI kiM neraiyAuyaM pucchaa| goyamA! no neratiyAuyaM pakareMti, tirikkhajoNiyAuyaM pi pakareMti, maNussAThayaM pi pakareMti, devAlayaM pi pakareMti / evaM annANiyavAI vi, veNaiyavAdI vi| jahA teulessA evaM pamhalessA vi, sukkalessA vi neyavvA / alessA NaM bhaMte! jIvA kiriyAvAdI kiM NeratiyAuyaM0 pucchaa| goyamA! no neratiyAuyaM pakareMti, no tiri0, no maNu0, no devAuyaM pakareMti / kaNhapakkhiyA NaM bhaMte! jIvA akiriyAvAI kiM neratiyAyaM 0 pucchaa| goyamA! neraiyAuyaM pi pakareMti, evaM cavvihaM pi evaM aNNANiyavAdI vi, veNaiyavAdI vi| sukkapakkhiyA jahA slessaa| sammaddiTThI NaM bhaMte! jIvA kiriyAvAI kiM neraiyAuyaM0 pucchaa| goyamA! no neraiyAuyaM pakareMti, no tirikkhajoNiyAuyaM, maNussAuyaM pi pakareMti, devAuyaM pipakareMti / micchaddiTThI jahA kaNhapakkhiyA / sammAmicchaddiTThI NaM bhaMte! jIvA annANiyavAdI kiM neraiyAuyaM 0? jahA alessaa| evaM veNaiyavAdI vi / NANI, AbhiNibohiyanANI ya suyanANI ya ohinANI ya jahA sammaddiTThI / maNapajjavanANI NaM bhaMte!0 pucchaa| goyamA! no neratiyAuyaM pakareMti, no tirikkha0, no maNussa0, devAlayaM pakareMti / jadi devAlayaM pakareMti kiM bhavaNavAsi0 pucchaa| goyamA ! no bhavaNavAsidevAuyaM pakareMti, no vANamaMtara0, no jotisiya0, vemANiyadevAuyaM / kevalanANI jahA alessaa| annANI jAva vibhaMganANI jahA kaNhapakkhiyA / sannAsu casu vi jahA slessaa| nosannovattA jahA maNapajjavanANI / saveyagA jAva napuMsagaveyagA jahA slessaa| aveyagA jahA alessaa| sakasAyI jAva lobhakasAyI jahA slessaa| akasAyI jahA alessaa| sajogI jAva kAyajogI jahA slessaa| ajogI jahA alessaa| sAgArovauttA ya aNAgArovauttA ya jahA slessaa| [515] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI Page #517 -------------------------------------------------------------------------- ________________ sataM-30, vaggo-,sattaMsattaM-, uddeso-1 [999]kiriyAvAI NaM bhaMte! neraiyA kiM neraiyAuyaM0 pucchaa| goyamA ! no neraiyAuyaM0, no tirikkha, maNussAyaM pakareMti, no devAuyaM pakareMti / akiriyAvAI NaM bhaMte! neraiyA0 pucchaa| goyamA ! no neratiyAuyaM, tirikkhajoNiyAuyaM pi pakareMti, maNussAyaM pipakareMti, no devAuyaM pakareMti / evaM annANiyavAdI vi, veNaiyavAdI vi / salessA NaM bhaMte! neratiyA kiriyAvAdI kiM neraiyAuyaM 0? evaM savve vi neraiyA je kiriyAvAdI te maNussAuyaM egaM pakareMti, je akiriyAvAdI veNaiyavAdI te savvaTThANesu vi no neraiyAuyaM pakareMti, tirikkhajoNiyAuyaM pi pakareMti, maNussAThayaM pi pakareMti, no devAuyaM pakareMti; navaraM sammAmicchate uvarillehiM dohi vi samosaraNehiM na kiMci vi pakareMti jaheva jIvapade / evaM jAva thaNiyakumArA jaheva neratiyA / akiriyAvAI NaM bhaMte! puDhavikAiyA0 pucchaa| goyamA ! no neraiyAuyaM pakareMti, tirikkhajoNiyAuyaM0, maNussAuyaM0, no devAuyaM pakareMti / evaM annANiyavAdI vi| salessA NaM bhaMte!0, evaM jaM jaM payaM atthi puDhavikAiyANaM tahiM tahiM majjhimesu dosu samosaraNesu evaM ceva duvihaM AuyaM pakareMti, navaraM teulessAe na kiM pi kareMti / evaM AkkAiyANa vi, vaNassatikAiyANa vi teThakAiyA0, vAThakAiyA0, savvaTThANesu majjhimesu dosu samosaraNesu no neraiyAuyaM paka0, tirikkhajoNiyAuyaM pakareMti, no maNuyAuyaM pakareMti, no devAuyaM pakareMti / beiMdiya-teiMdiya-cauriMdiyANaM jahA puDhavikAiyANaM, navaraM sammattanANesu na ekkaM pi AuyaM kiriyAvAI NaM bhaMte! paMceMdiyatirikkhajoNiyA kiM neraiyAuyaM pakareMti0 pucchaa| goyamA! jahA akiriyAvAdI annANiyavAdI veNaiyavAdI ya cauvvihaM pi pakareMti / jahA ohiyA tahA salessA vi / pakareMti / mnnpjjvnaannii| kaNhalessA NaM bhaMte! kiriyAvAdI paMciMdiyatirikkhajoNiyA kiM neraDyAThayaM0 pucchaa| goyamA! no neratiyAuyaM pakareMti, no tirikkhajoNiyAuyaM0, no maNussAThayaM0, no devAuyaM pakareMti / akiriyAvAI annANiyavAI veNaiyavAI cauvvihaM pi pakareMti / jahA kaNhalessA evaM nIlalessA vi, kAulessA vi / telessA jahA salessA, navaraM akiriyAvAdI annANiyavAdI veNaiyavAdI ya no neraiyAuyaM pakareMti, tirikkhajoNiyAuyaM pi pakareMti, maNussAuyaM pi pakareMti, devAlayaM pipakareMti / evaM pamhalessAvi, evaM sukkalessA vi bhANiyavvA / kaNhapakkhiyA tihiM samosaraNehiM cauvvihaM pi AuyaM pakareMti / sukkapakkhiyA jahA slessaa| sammaddiTThI jahA maNapajjavanANI taheva vemANiyAuyaM pakareMti / [516] [dIparatnasAgara saMzodhitaH ] [5-bhagavaI Page #518 -------------------------------------------------------------------------- ________________ sataM-30, vaggo- ,sattaMsattaM- , uddeso-1 micchaddiTThI jahA knnhpkkhiyaa| sammAmicchaddiTThI Na ekkaM pi pakareMti jaheva nertiyaa| nANI jAva ohinANI jahA smmdditttthii| annANI jAva vibhaMganANI jahA knnhpkkhiyaa| sesA jAva aNAgArovaThattA savve jahA salessA taheva bhaanniyvvaa| jahA paMceMdiyatirikkhajoNiyANaM vattavvayA bhaNiyA evaM maNussANa vi bhANiyavvA, navaraM maNapajjavanANI nosannovattA ya jahA sammaddiTThI tirikkhajoNiyA taheva bhaanniyvvaa| alessA, kevalanANI, avedakA, akasAyI, ajogI ya, ee na egaM pi AuyaM pakAreMti jahA ohiyA jIvA, sesaM thev|| vANamaMtara-jotisiya-vemANiyA jahA asurkumaaraa| kiriyAvAdI NaM bhaMte! jIvA kiM bhavasiddhIyA, abhavasiddhIyA? goyamA! bhavasiddhIyA no, abhvsiddhiiyaa| akiriyAvAdI NaM bhaMte! jIvA kiM bhavasiddhIyA0 pucchaa| goyamA! bhavasiddhIyA vi, abhavasiddhIyA vi| evaM annANiyavAdI vi, veNaiyavAdI vi| salessA NaM bhaMte! jIvA kiriyAvAdI kiM bhava0 pucchaa| goyamA! bhavasiddhIyA, no abhvsiddhiiyaa| salessA NaM bhaMte! jIvA akiriyAvAdI kiM bhava0 pucchaa| goyamA! bhavasiddhIyA vi, abhavasiddhIyA vi| evaM annANiyavAdI vi, veNaiyavAdI vi, jahA slessaa| evaM jAva sukklessaa| alessA NaM bhaMte! jIvA kiriyAvAdI kiM bhava0 pucchaa| goyamA! bhavasiddhIyA, no abhvsiddhiiyaa| evaM eeNaM abhilAveNaM kaNhapakkhiyA tisu vi samosaraNesu bhynnaae| sukkapakkhiyA catusu vi samosaraNesu bhavasiddhIyA, no abhvsiddhiiyaa| sammadiTThI jahA alessaa| micchaddiTThI jahA knnhpkkhiyaa| sammAmicchaddiTThI dosu vi samosaraNesu jahA alessaa| nANI jAva kevalanANI bhavasiddhIyA, no abhvsiddhiiyaa| annANI jAva vibhaMganANI jahA knnhpkkhiyaa| saNNAsu caThasu vi jahA slessaa| nosaNNovaThattA jahA smmdditttthii| saveyagA jAva napuMsagaveyagA jahA slessaa| aveyagA jahA smmdditttthii| [dIparatnasAgara saMzodhitaH] [517] [5-bhagavaI Page #519 -------------------------------------------------------------------------- ________________ sataM-30, vaggo- ,sattaMsattaM- , uddeso-1 sakasAyI jAva lobhakasAyI jahA slessaa| akasAyI jahA smmdditttthii| sajogI jAva kAyajogI jahA slessaa| ajogI jahA smmdditttthii| sAgArovauttA aNAgArovauttA jahA slessaa| evaM neratiyA vi bhANiyavvA, navaraM nAyavvaM jaM atthi| evaM asurakumArA vi jAva thnniykumaaraa| puDhavikAiyA savvaTThANesu vi majjhillesu dosu vi samosaraNesu bhavasiddhIyA vi, abhavasiddhIyA vi| evaM jAva vaNassatikAiya ti| beiMdiya-teiMdiya-caturiMdiyA evaM ceva, navaraM sammate, ohie nANe, AbhiNibohiyanANe, suyanANe, eesu ceva dosu majjhimesu samosaraNesa bhavasiddhIyA, no abhavasiddhIyA, sesaM taM cev| paMceMdiyatirikkhajoNiyA jahA neraiyA, navaraM jaM atthi| maNussA jahA ohiyA jiivaa| vANamaMtara-jotisiya-vemANiyA jahA asurkumaaraa| sevaM bhaMte! sevaM bhaMte! tilA *tIsaime sate paDhamo uddeso samatto 0bIo uddeso0 [1000] aNaMtarovavannagA NaM bhaMte! neraiyA kiM kiriyAvAdI0 pucchaa| goyamA! kiriyAvAI vi jAva veNaiyavAI vi| salessA NaM bhaMte! aNaMtarovavannagA neratiyA kiM kiriyAvAdI0? evaM cev| evaM jaheva paDhamuddese neraiyANaM vattavvayA taheva iha vi bhANiyavvA, navaraM jaM jassa atthi aNaMtarovavannagANaM neraiyANaM taM tassa bhaanniyvvN| evaM savvajIvANaM jAva vemANiyANaM, navaraM aNaMtarovavannagANaM jahiM jaM atthi tahiM taM bhaanniyvvN| kiriyAvAI NaM bhaMte! aNaMtarovavannagA neraDyA kiM neraDyAuyaM pakareMti0 pucchaa| goyamA! no neratiyAThayaM pakareMti, no tiri0, no maNa, no devAuyaM pkreNti| evaM akiriyAvAI vi, annANiyavAI vi, veNaiyavAI vi|| salessA NaM bhaMte! kiriyAvAI aNaMtarovavannagA neraiyA kiM neraiyAuyaM0 pucchaa| goyamA! no neraiyAuyaM pakareMti, jAva no devAuyaM pkreNti| evaM jAva vemaanniyaa| evaM savvaTThANesu vi aNaMtarovavannagA neraiyA na kiMci vi AuyaM pakareMti jAva aNAgArovautta ti| [dIparatnasAgara saMzodhitaH] [518] [5-bhagavaI Page #520 -------------------------------------------------------------------------- ________________ sataM-30, vaggo- ,sattaMsattaM- , uddeso-2 evaM jAva vemANiyA, navaraM jaM jassa atthi taM tassa bhaanniyvvN| kiriyAvAI NaM bhNte| aNaMtarovavannagA neraiyA kiM bhavasiddhIyA abhavasiddhIyA? goyamA! bhavasiddhIyA, no abhvsiddhiiyaa| akiriyAvAI NaM0 pucchaa| goyamA! bhavasiddhIyA vi, abhavasiddhIyA vi| evaM annANiyavAI vi, veNaiyavAI vi| salessA NaM bhaMte! kiriyAvAI aNaMtarovavannagA neraiyA kiM bhavasiddhIyA, abhavasiddhIyA? goyamA! bhavasiddhIyA, no abhvsiddhiiyaa| evaM eeNaM abhilAveNaM jaheva ohie uddesae neraiyANaM vattavvayA bhaNiyA taheva iha vi bhANiyavvA jAva aNAgArovautta ti| evaM jAva vemANiyANaM, navaraM jaM jassa atthi taM tassa bhaannitvvN| imaM se lakkhaNaM-je kiriyAvAdI sukkapakkhiyA sammAmicchaddiTThI ya ee savve bhavasiddhIyA, no abhvsiddhiiyaa| sesA savve bhavasiddhIyA vi, abhavasiddhIyA vi| sevaM bhaMte! sevaM bhaMte! tilA *tIsaime sate bIio uheso samato. 0 taio uddesao0 [1001]paraMparovavannagA NaM bhaMte! neraiyA kiriyAvAdI0? evaM jaheva ohio uddesao taheva paraMparovavannaesa vi neraiyAIo, taheva niravasesaM bhANiyavvaM, taheva tiydNddgsNghio| sevaM bhaMte! sevaM bhaMte! jAva vihri| *tIsaime sate taio uddeso samatto 0 uddesagA:4-110 [1002]evaM eeNaM kameNaM jacceva baMdhisae uddesagANaM parivADI sacceva ihaM pi jAva acarimo uddeso, navaraM aNaMtarA cattAri vi ekkgmgaa| paraMparA cattAri vi ekkgmennN| evaM carimA vi, acarimA vi evaM ceva, navaraM alesso kevalI ajogI ya na bhnnnnti| sesaM thev| sevaM bhaMte! sevaM bhaMte! ete ekkArasa uddesgaa| tIsaime sate 4-11 uddesagA samatA. 0-tIsaimaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca tIsaimaM sataM samattaM . [] egatIsaimaM sayaM [] 0 paDhamo uddeso [1003]rAyagihe jAva evaM vayAsI kati NaM bhaMte! khuDDA jummA pannatA? goyamA! cattAri khuDDA jummA pannatA, taM jahA-- kaDajumme, teyoe,, dAvarajumme, kliyoe| [dIparatnasAgara saMzodhitaH] [519] [5-bhagavaI Page #521 -------------------------------------------------------------------------- ________________ sataM-31, vaggo - ,sattaMsattaM- , uddeso-1 ___ se keNaDheNaM bhaMte! evaM vuccai-cattAri khuDDA jummA pannattA, taM jahA kaDajumme jAva kaliyoge? goyamA! je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe caupajjavasie se taM khuddddaagkddjumme| je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe tipajjavasie se taM khuddddaagteyoge| je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe dupajjavasie se taM khuddddaagdaavrjumme| je NaM rAsI cakkaeNaM avahIramANe egapajjavasie se taM khuddddaagkliyoge| siteNaTheNaM jAva kliyoge| khuDDAgakaDajummaneraiyA NaM bhaMte! kao uvavajjaMti? kiM neraiehiMto uvavajjati, tirikkha0 pucchaa| goyamA! no neraiehiMto uvavajjati, evaM neratiyANaM uvavAto jahA vakkaMtIe tahA bhaannitvvo| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjati? goyamA! cattAri vA, aTTha vA, bArasa vA, solasa vA, saMkhejjA vA, asaMkhejjA vA uvvjjNti| te NaM bhaMte! jIvA kahaM uvavajjaMti? goyamA! se jahAnAmae pavae pavamANe ajjhavasANa evaM jahA paMcavIsatime sate aTThamuddesae neraiyANaM vattavvayA taheva iha vi bhANiyavvA jAva AyappayogeNa uvavajjati, no parappayogeNa uvvjjNti| rataNappabhapuDhavikhuDDAkaDajummaneraiyA NaM bhaMte! kao uvavajjaMti? evaM jahA ohiyaneraiyANaM vattavvayA sacceva rayaNappabhAe vi bhANiyavvA jAva no parappayogeNaM uvvjjNti| evaM sakkarappabhAe vi| evaM jAva ahesttmaae| evaM uvavAo jahA vkkNtiie| assaNNI khalu paDhamaM doccaM ca sarIsavA tatiya pakkhI10 gaahaa| evaM uvvaateyvvaa| sesaM thev| khuDDAteyoganeratiyA NaM bhaMte! kao uvavajjaMti? kiM neraiehiMto0? uvavAto jahA vkkNtiie| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjaMti? goyamA tinni vA, satta vA, ekkArasa vA, pannarasa vA, saMkhejjA vA, asaMkhejjA vA uvvjjti| sesaM jahA kddjummss| evaM jAva ahesttmaae| khuDDAgadAvarajummaneratiyA NaM bhaMte! kao uvavajjati? evaM jaheva khuDDAkaDajumme, navaraM parimANaM do vA, cha vA, dasa vA, coddasa vA, saMkhejjA vA, asaMkhejjA vaa| sesaM taM ceva jAva ahesttmaae| khuDDAkaliyoganeratiyA NaM bhaMte! kato uvavajjaMti0? evaM jaheva khuDDAkaDajumme, navaraM parimANaM ekko vA, paMca vA, nava vA, terasa vA, saMkhejjA vA, asaMkhejjA vA uvvjjNti| sesaM taM cev| evaM jAva ahesttmaae| sevaM bhaMte! sevaM bhaMte! jAva vihrti| *egatIsaime sate paDhamo uddeso samato 0 biio uddeso0 [1004]kaNhalessakhuDDAkaDajummaneraiyA NaM bhaMte! kao uvavajjaMti?0 evaM ceva jahA ohiyagamo jAva no parappayogeNa uvavajjaMti, navaraM uvavAto jahA vakkaMtIe dhuumppbhaapuddhvineriyaannN| sesaM taM cev| [dIparatnasAgara saMzodhitaH] [520] [5-bhagavaI Page #522 -------------------------------------------------------------------------- ________________ sataM-31, vaggo-,sattaMsattaM-, uddeso-2 dhUmappabhapuDhavikaNhalessakhuDDAkaDajummaneraiyA NaM bhaMte! kao uvavajjaMti ? evaM ceva evaM tamAe vi, asattamAe vi, navaraM uvavAto savvattha jahA vakkaMtIe / kaNhalessakhuDDAgateyoganeraiyA NaM bhaMte! kao uvavajjaMti ? 0 evaM ceva, navaraM tinni vA, satta vA, ekkArasa vA, paNNarasa vA saMkhejjA vA asaMkhejjA vA / sesaM taM ceva / evaM jAva ahesattamAe vi / niravasesaM / kaNhalessakhuDDAgadAvarajummaneraiyA NaM bhaMte! kao uvavajjaMti ?0 evaM ceva, navaraM do vA, cha vA, dasa vA, coddasa vA / sesaM taM ceva / evaM dhUmappabhAvi jAva ahesattamAe / kaNhalessakhuDDAkaliyoganeraiyA NaM bhaMte! kao uvavajjaMti ?0 evaM ceva, navaraM ekko vA, paMca vA, nava vA, terasa vA saMkhejjA vA, asaMkhejjA vA / sesaM taM ceva / evaM dhUmappabhAvi, tamAe vi, ahesattamAe vi / sevaM bhaMte! sevaM bhaMte! ti0 / ceva / NaM bhaMte! kao [1005] nIlalessakhuDDAkaDajummaneraiyA kaNhalessakhuDDAkaDajummA, navaraM uvavAto jo vAluyappabhAe / sesaM taM ceva / vAluyappabhapuDhavinIlalessakhuDDAkaDajummaneraDyA ? evaM ceva / evaM paMkappabhAe vi evaM dhUmappabhAe vi / * egatIsaime sate bIio uddeso samatto * 0 taio uddesao o evaM su vi jummesu, navaraM parimANaM jANiyavvaM parimANaM jahA kaNhalessauddesae / sesaM taheva sevaM bhaMte! sevaM bhaMte! ti0| * egatIsaime sate taio uddeso samatto* 0 cauttho uddeso 0 [1006]kAulessakhuDDAkaDajummaneratiyA NaM bhaMte! kao uvavajjaMti ?0 evaM jaheva kaNhalessakhuDDAkaDajumma0, navaraM uvavAto jo rayaNappabhAe / sesaM taM ceva / uvavajjaMti?0 evaM jaheva rayaNappabhapuDhavikAulessakhuDDAkaDajummaneratiyA NaM bhaMte! kao uvavajjaMti? 0 evaM ceva / evaM sakkarappabhAe vi evaM vAluyappabhAe vi / evaM casu vi jummesu, navaraM parimANaM jANiyavvaM, parimANaM jahA kaNhalessauddesae / sesaM evaM sevaM bhaMte! sevaM bhaMte! tti0 / [dIparatnasAgara saMzodhitaH] * egatIsaime sate cauttho uheso samatto* 0 paMcamo uddeso 0 [1007]bhavasiddhIyakhuDDAkaDajummaneraiyA NaM bhaMte! kao uvavajjaMti? kiM neraie ? evaM jaheva [5-bhagavaI [521] Page #523 -------------------------------------------------------------------------- ________________ sataM-31, vaggo-,sattaMsattaM-, uddeso-5 ohio gamao taheva niravasesaM jAva no parappayogeNaM uvavajjaMti / rataNappabhapuDhavibhavasiddhIyakhuDDAkaDajummaneratiyA NaM ? evaM ceva niravasesaM / evaM jAva ahesattamAe / evaM bhavasiddhIyakhuDDAteyoganeraiyA vi, evaM jAva kaliyogo tti, navaraM parimANaM jANiyavvaM, parimANaM puvvabhaNiyaM jahA paDhamuddesae / sevaM bhaMte! sevaM bhaMte! ti0 / [1008]kaNhalessabhavasiddhIyakhuDDAkaDajummaneraiyA NaM bhaMte! kao uvavajjaMti ?0 evaM java ohio kaNhalessauddesao taheva niravasesaM / causu vi jummesu bhANiyavvo jAva-ahesattamapuDhavikaNhalessakhuDDAkaliyoganeraiyA NaM bhaMte! kao uvavajjaMti ?0 taheva / sevaM bhaMte! sevaM bhaMte! ti0| ohiyanIlalessa uddesae / * egatIsahame sate paMcamo uheso samato* 0 chaTTho uddesao 0 [1009 ] nIlalessabhavasiddhIya0 * egatIsaime sate chaTTho uddeso samatto* 0 sattamo uddeso 0 causu vi jummesu sevaM bhaMte! sevaM bhaMte! jAva viharati / kAulessa uddese| * egatIsaime sate sattamo uddeso samatto* 0 aTThamo uddesao 0 [1010]kAulessabhavasiddhIya0 causu vi jummesu taheva uvavAteyavvA jaheva ohie sevaM bhaMte! sevaM bhaMte! jAva viharati / [dIparatnasAgara saMzodhitaH ] tava bhANiyavvA jahA *egatIsaime sate aTThamo uddeso samatto* 0 uddesagA : 9 - 120 [1011] jahA bhavasiddhIehiM cattAri uddesagA bhaNiyA evaM abhavasiddhIehiM vi cattAri uddesagA bhANiyavvA jAva kAulessauddesao tti / sevaM bhaMte! sevaM bhaMte! ti0| * egatIsahame sate 9-12 uhesagA samatA * 0 uddesagA : 13 - 160 [1012]evaM sammadiTThIhi vi lessAsaMjutehiM cattAri uddesagA kAyavvA, navaraM sammaddiTThI paDhama-bitisu do vi uddesaesa ahesattamapuDhavIe na uvavAteyavvo / sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ti0 / * egatIsahame sate 93 - 16 uddesagA samattA* [522] [5-bhagavaI] Page #524 -------------------------------------------------------------------------- ________________ sataM-31, vaggo- ,sattaMsataM- , uddeso-/17-20 0 uddesagA : 17-200 [1013]micchAdiTThIhi vi cattAri uddesagA kAyavvA jahA bhvsiddhiiyaannN| sevaM bhaMte! sevaM bhaMte!01 egatIsahame sate 17-20 DesagA samatA ____0 uddesagA : 21-240 [1014]evaM kaNhapakkhiehi vi lessAsaMjuttA cattAri uddesagA kAyavvA jaheva bhvsiddhiiehiN| sevaM bhaMte! sevaM bhaMte! tilA *egatIsaime sate 21-24 uDesagA samattA. 0 uddesagA : 25-280 [1015]sukkapakkhiehiM evaM ceva cattAri uddesagA bhANiyavvA jAva-vAlayappabhapuDhavikAulessa sukkapakkhiyakhuDDAkaliyoganeratiyA NaM bhaMte! kato uvavajjati?0 taheva jAva no parappayogeNaM uvvjjNti| sevaM bhaMte! sevaM bhaMte! ti| savve vi ee aTThAvIsaM uddesgaa| egatIsaime sate 25-28 uddesagA samatA 0-egatIsaimaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca egatIsaimaM sataM samataM . [] battIsaimaM sayaM [] 0 paDhamo uddeso0 [1016] khuDDAkaDajummaneraiyA NaM bhaMte! aNaMtaraM uvvaTittA kahiM gacchaMti?, kahiM uvavajjati?, kiM neraiesa uvavajjaMti? kiM tirikkhajoNiesu uvava0? uvvANA jahA vkkNtiie| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvvAMti? goyamA! cattAri vA, aTTha vA, bArasa vA, solasa vA, saMkhejjA vA, asaMkhejjA vA uvvti| te NaM bhaMte! jIvA kahaM uvvAMti? goyamA! se jahAnAmae pavae0, evaM taheva / evaM so ceva gamao jAva AyappayogeNaM uvvAMti, no parappayogeNaM uvvti| rayaNappabhApuDhavikhuDDAkaDa0? evaM rayaNappabhAe vi| evaM jAva ahesttmaae| evaM khuDDAdAvarajumma-khuDDAkaliyoga0, navaraM parimANaM jaanniyvvN| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| *battIsaime sate padamo uheso samato. 0 uddesagA : 2-280 [1017]kaNhalessakhuDDAkaDajummaneraiyA? evaM eeNaM kameNaM jaheva uvavAyasae aTThAvIsaM [dIparatnasAgara saMzodhitaH] [523] [5-bhgvii| Page #525 -------------------------------------------------------------------------- ________________ sataM-32, vaggo- ,sattaMsattaM- , uddeso-/2-28 uddesagA bhaNiyA taheva uvvANAsae vi aTThAvIsaM uddesagA bhANiyavvA niravasesA, navaraM uvvAMti' ti abhilAvo bhaanniyvvo| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| *batIsaime sate 2-28 uddeso samato 0-battIsaimaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca battIsaimaM sataM samattaM . [] tettIsaimaM sayaM [] paDhamaM egiMdiyaM sayaM 0 paDhamo uddesao0 [1018] katividhA NaM bhaMte! egiMdiyA pannatA? goyamA! paMcavihA egidiyA pannatA, taMjahApuDhavikAiyA jAva vnnsstikaaiyaa| puDhavikAiyA NaM bhaMte! kativihA pannattA? goyamA! duvihA pannatA, taM jahA-suhamapuDhavikAyiyA ya, bAyarapuDhavikAiyA y| suhamapuDhavikAiyA NaM bhaMte! kativihA pannatA? goyamA! duvihA pannatA, taM jahA--pa jjatA suhamapuDhavikAiyA ya, apajjattA suhamapuDhavikAiyA y| bAyarapuDhavikAiyA NaM bhaMte! kativihA pannatA? evaM cev| evaM AukAiyA vi caThakkaeNaM bheeNaM nnetvvaa| evaM jAva vnnsstikaaiyaa| apajjattAsuhamapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannatAo? goyamA! aTTha kammappagaDIo pannatAo, taM jahA--nANAvaraNijjaM jAva aNtraayiyN| pajjatAsumapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannattAo? goyamA! aTTha kammappagaDIo pannattAo, taM jahA--nANAvaraNijjaM jAva aNtraayiyN| apajjattAbAyarapuDhavikAyiyANaM bhaMte! kati kammapagaDIo pannatAo? evaM cev| pajjattAbAyarapuDhavikAyiyANaM bhaMte! kati kammappagaDIo0? evaM cev| evaM eeNaM kameNaM jAva bAyaravaNassaikAiyANaM pajjatagANaM ti| apajjattAsumapuDhavikAyiyA NaM bhaMte! kati kammappagaDIo baMdhaMti ? goyamA ! sattavihabaMdhagA vi, aTThavihabaMdhagA vi| satta baMdhamANA AuyavajjAo satta kammapagaDIo bNdhNti| aTTha baMdhamANA paDipuNNAo aTTha kammappagaDIo bNdhNti| pajjattAsuhamapuDhavikAyiyA NaM bhaMte! kati kamma0? evaM cev| evaM savve jAva--pajjattAbAyaravaNassatikAyiyA NaM bhaMte! kati kammappagaDIo baMdhaMti? evaM cev| apajjattAsumapuDhavikAiyA NaM bhaMte! kati kammappagaDIo vedeti? goyamA! coddasa kammappagaDIo vedeti, taM jahA-nANAvaraNijjaM jAva aMtarAiyaM, sotiMdiyavajjhaM cakkhiMdiyavajjhaM [dIparatnasAgara saMzodhitaH] [524] [5-bhagavaI Page #526 -------------------------------------------------------------------------- ________________ sataM-33, vaggo- ,sattaMsattaM-1, uddeso-1 ghANiMdiyavajjhaM jibhiMdiyavajjhaM itthivedavajjhaM purisvedvjjhN| evaM caukkaeNaM bheeNaM jAva-pajjattAbAyaravaNassatikAiyA NaM bhaMte! kati kammappagaDIo vedeti? evaM ceva codds| sevaM bhaMte! sevaM bhaMte! ttiA tetIsaime sate par3hame sate par3hamo uddeso samato. biio uddeso0 [1019]katividhA NaM bhaMte! aNaMtarovavannagA egiMdiyA pannattA? goyamA! paMcavihA aNaMtarovavannagA egiMdiyA pannattA, taM jahA--puDhavikAiyA jAva vnnssikaaiyaa| aNaMtarovavannagA NaM bhaMte! puDhavikAiyA kativihA pannatA? goyamA! vihA pannattA, taM jahA-- suhamapuDhavikAyiyA ya bAdarapuDhavikAyiyA y| evaM dupaeNaM bheeNaM jAva vnnsstikaaiyaa| aNaMtarovavannagasuhamapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannatAo? goyamA! aTTha kammappagaDIo pannatAo, taM jahA--nANAvaraNijjaM jAva aNtraaiyN| aNaMtarovavannagabAdarapuDhavikAyiyANaM bhaMte! kati kammappagaDIo pannatAo? goyamA! aTTha kammappayaDIo pannattAo, taM jahA--nANAvaraNijjaM jAva aNtraaiyN| evaM jAva aNaMtarovavannagabAdaravaNassaikAyiyANaM ti| aNaMtarovavannagasuhamapuDhavikAyiyA NaM bhaMte! kati kammappagaDIo baMdhaMti? goyamA! AuyavajjAo satta kammappagaDIo bNdhNti| evaM jAva aNaMtarovavannagabAyaravaNassaikAyiya ti| aNaMtarovavannagasuhamapuDhavikAyiyA NaM bhaMte! kati kammappagaDIo vedeti? goyamA! coddasa kammappagaDIo vedeti,taM jahA-nANAvaraNijjaM taheva jAva purisvedvjjhN| evaM jAva aNaMtarovavannagabAyaravaNassatikAiya ti| sevaM bhaMte! sevaM bhaMte! ti| tetIsaime sate par3hame sate bIio deso samato. 0 taio uddeso [1020]katividhA NaM bhaMte! paraMparovavannagA egiMdiyA pannatA? goyamA! paMcavihA paraMparovavannagA egiMdiyA paNNatA, taM jahA--puDhavikAiyA, evaM caThakkao bhedo jahA ohiuddese| paraMparovavannagaapajjattasuhamapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannatAo? evaM eteNaM abhilAveNaM jahA ohiuddesae taheva niravasesaM bhANiyavvaM jAva coddasa vedeti| sevaM bhaMte! sevaM bhaMte! ti| *tettIsaime sate padame satte taio uheso samato. uddesagA:4-110 [1021]aNaMtarogADhA jahA annNtrovvnngaa| paraMparogADhA jahA prNprovvnngaa| aNaMtarA [dIparatnasAgara saMzodhitaH] [525] [5-bhagavaI Page #527 -------------------------------------------------------------------------- ________________ sataM-33, vaggo- ,sattaMsattaM- 1, uddeso-/4-11 hAragA jahA annNtrovvnngaa| paraMparAhAragA jahA prNprovvnngaa| aNaMtarapajjattagA jahA annNtrovvnngaa| paraMparapajjattagA jahA prNprovvnngaa| carimA vi jahA prNprovvnngaa| evaM acarimA vi|evN ete ekkA- rasa uddesgaa| sevaM bhaMte! sevaM bhaMte! jAva vihrti| *tetIsaime sate par3hame sate 4-19 uddesagA samatA biDayaM egiMdiyasayaM [1022]katividhA NaM bhaMte! kaNhalessA egiMdiyA pannattA? goyamA! paMcavihA kaNhalessA egiMdiyA pannatA, taM jahA-puDhavikAiyA jAva vnnsstikaaiyaa| kaNhalessA NaM bhaMte! puDhavikAiyA kativihA pannatA? goyamA! duvihA pannatA, taM jahA- suhuma puDhavikAiyA ya bAdarapuDhavikAiyA y| kaNhalessA NaM bhaMte! suhamapuDhavikAyiyA kativihA pannatA? evaM eeNaM abhilAveNaM caThakkao bhedo jaheva ohiuddese| kaNhalessaapajjattasumapuDhavikAiyANaM bhaMte! kati kammapagaDIo pannattAo? evaM eeNaM abhilAveNaM jaheva ohiuddesae taheva pnntaao| taheva bNdhNti| taheva vedeti| sevaM bhaMte! sevaM bhaMte! ti| tetIsaime sate bIie satte paDhamo uddeso samatto 0 biio uddeso . katividhA NaM bhaMte! aNaMtarovavannagA kaNhalessA egiMdiyA pannattA? goyamA! paMcavihA aNaMtarovavannagA kaNhalessA egiNdiyaa0| evaM eeNaM abhilAveNaM taheva dupao bhedo jAva vaNassatikAiya ti aNaMtarovavannagakaNhalessasuhamapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannatAo? evaM eeNaM abhilAveNaM jahA ohio aNaMtarovavannagANaM uddesao taheva jAva vedeti| sevaM bhaMte! sevaM bhaMte! tilA tetIsaime sate bIie satte bIio uddeso samatto 0 taio uddeso. katividhA NaM bhaMte! paraMparovavannagA kaNhalessA egiMdiyA pannatA? goyamA! paMcavihA paraMparovavannagA0 egiMdiyA pannatA, taM jahA--puDhavikAiyA0, evaM eeNaM abhilAveNaM caThakkao bhedo jAva vaNassatikAiya ti| paraMparovavannagakaNhalessaapajjatasuhamapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannatAo? evaM eeNaM abhilAveNaM jaheva ohio paraMparovavannagauddesao taheva jAva vedeti| *tetIsaime sate bIie satte taio uddeso samatto 0 uddesagA-/4-11 0 evaM eeNaM abhilAveNaM jaheva ohie egiMdiyasae ekkArasa uddesagA bhaNiyA taheva [dIparatnasAgara saMzodhitaH] [526] [5-bhagavaI Page #528 -------------------------------------------------------------------------- ________________ sataM - 33, vaggo, sattaMsattaM - 2, uddeso - / 4-11 kaNhalessasate vi bhANiyavvA jAva acarimakaNhalessA egiMdiyA | * tettIsa me sate bitiyaM egiMTiyasayaM samataM * taiyaM egiMdiyasayaM [1023] jahA kaNhalessehiM evaM nIlalessehi vi sayaM bhANitavvaM / sevaM bhaMte! sevaM bhaMte! ti0| * tettIsa me sate tatiyaM egiMdiyasayaM samataM * cautthaM egiMdiyasayaM [1024] evaM kAulessehi vi sayaM bhANitavvaM, navaraM 'kAulessa' tti abhilAvo / * tetIsa me sate cattho egiMTiyasayaM samataM * paMcamaM egiMTiyasayaM [1025] kativihA NaM bhaMte! bhavasiddhIyA egiMdiyA pannattA? goyamA ! paMcavihA bhavasiddhIyA egiMdiyA pannattA, taM jahA - puDhavikAiyA jAva vaNassatikAiyA / bhedo caukkao jAva vaNassatikAiya tti / bhavasiddhIya apajjattasuhumapuDhavikAiyANaM bhaMte! kati kammapagaDIo pannattAo? evaM eteNaM abhilAveNaM jaheva paDhamillaM egiMdiyasayaM taheva bhavasiddhIyasayaM pi bhANiyavvaM / uddesagaparivADI taheva jAva acarima ti / sevaM bhaMte! sevaM bhaMte! ti0| * tettIsaime sate paMcamaM egiMdiyasayaM samattaM * chaTThaM egiMdiyasayaM [1026] kativihA NaM bhaMte! kaNhalessA bhavasiddhIyA egiMdiyA pannattA ? goyamA ! paMcavihA kaNhalessA bhavasiddhIyA egiMdiyA pannattA, puDhavikAiyA jAva vnnsstikaaiyaa| kaNhalessabhavasiddhIyapuDhavikAiyA NaM bhaMte! kativihA pannattA ? goyamA ! duvihA paNNattA, taM jahA--suhumapuDhavikAiyA ya, bAyarapuDhavikAiyA y| kaNhalessabhavasiddhIyasuhumapuDhavikAyiyA NaM bhaMte! kativihA pannattA ? goyamA! duvihA pannattA, taM jahA - pajjattagA ya apajjattagA ya / evaM bAyarA vi evaM eteNaM abhilAveNaM taheva caThakkao bhedo bhANiyavvo / kaNhalessabhavasiddhIyaapajjattAsuhumapuDhavikAiyANaM bhaMte! kati kammapagaDIo pannatAo? evaM eeNaM abhilAveNaM jaheva ohiuddesae taheva jAva vedeMti tti / katividhA NaM bhaMte! aNaMtarovavannagA kaNhalessA bhavasiddhIyA egiMdiyA pannattA ? goyamA ! paMcavihA aNaMtarovavannagA jAva vaNassatikAiyA / aNaMtarovavannagakaNhalessabhavasiddhIyapuDhavikAiyA NaM bhaMte! kativihA pannattA? goyamA! duvihA pannattA, taM jahA--suhumapuDhavikAiyA ya, bAyarapuDhavikAiyA y| evaM dupao bhedo| [dIparatnasAgara saMzodhitaH] [527] [5-bhagavaI Page #529 -------------------------------------------------------------------------- ________________ sataM-33, vaggo- ,sattaMsattaM-6,uddeso-1-11 aNaMtarovavannaga-kaNhalessa-bhavasiddhIya-suhama-puDhavikAiyANaM bhaMte! kati kammapagaDIo pannatAo? evaM eeNaM abhilAveNaM jaheva ohio aNaMtarovavanno uddesao taheva jAva vedeti| evaM eteNaM abhilAveNaM ekkArasa vi uddesagA taheva bhANiyavvA jahA ohiyasae jAva acarimo ti| tetIsaime sate chaThaM egidiyasayaM samataM. sattamaM egiMdiyasayaM [1027]jahA kaNhalessabhavasiddhIe sayaM bhaNiyaM evaM nIlalessabhavasiddhIehi vi sayaM bhaanniyvvN| tetIsaime sate satamaM egidiyasayaM samataM. aTThamaM egidiyasayaM [1028]evaM kAulessabhavasiddhIehi vi syN| tetIsahame sate aTaThama egiMdiyasayaM samataM. navamaM egiMdiyasayaM [1029]katividhA NaM bhaMte! abhavasiddhIyA egiMdiyA pannatA? goyamA! paMcavihA abhavasiddhIyA0 pannatA, taM jahA-puDhavikAiyA jAva vnnsstikaayiyaa| evaM jaheva bhavasiddhIyasayaM, navaraM nava uddesagA, crim-acrim-uddeskvjjN| sesaM thev| tetIsaime sate navamaM egidiyasayaM samataM. dasamaM egiMdiyasayaM [1030]evaM kaNhalessaabhavasiddhIyasayaM pi| tetIsahame sate dasamaM egiMdiyasayaM samataM. ekkArasamaM egiMdiyasayaM [1031]nIlalessaabhavasiddhIyaegidiehi vi syN| tetIsahame sate ekkArasamaM egidiyasayaM samataM. bArasamaM egiMdiyasayaM [1032]kAulessaabhavasiddhIehi vi syN| evaM cattAri vi abhavasiddhIyasatANi, nava nava uddesagA bhvNti| evaM eyANi bArasa egidiyasayANi bhvNti| tetIsaime sate bArasamaM egiMdiyasayaM samataM. 0-tettIsaimaM sayaM samataM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAditazca tetIsaimaM sataM samataM . [] cottIsaimaM sayaM [] paDhama egiMdiyaseDhisayaM 0 paDhamo uddesao 0 [1033kativihA NaM bhaMte! egiMdiyA pannatA? goyamA! paMcavihA egiMdiyA pannatA, taM jahA-- puDhavikAiyA jAva vnnsstikaaiyaa| evamete vi caThakkaeNaM bheeNaM bhANiyavvA jAva vnnssikaaiyaa| [dIparatnasAgara saMzodhitaH] [528] [5-bhagavaI Page #530 -------------------------------------------------------------------------- ________________ sataM-34, vaggo- ,sattaMsattaM-1 , uddeso-1 __apajjatAsuhamapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe purathimille carimaMte samohae, samohaNitA je bhavie imIse rayaNappabhAe puDhavIe paccatthimille carimaMte apajjattAsumapuDhavikAiyattAe uvavajjittae, se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? goyamA! egasamaieNa vA dusamaieNa vA tisamaieNa vA viggaheNaM uvvjjejjaa| se keNaDheNaM bhaMte! evaM vuccai-egasamaieNa vA dusamaieNa vA jAva uvavajjejjA? evaM khalu goyamA! mae satta seDhIo pannatAo, taM jahA--ujjuyAyatA seDhI 1, egaovaMkA 2, duhatovaMkA 3, egatokhahA 4, duhaokhahA 5, cakkavAlA 6, addhacakkavAlA 7 / ujjuyAyatAe seDhIe uvavajjamANe egasamaieNaM viggaheNaM uvavajjejjA, egaovaMkAe seDhIe uvavajjamANe dusamaieNaM viggaheNaM uvavajjejjA, duhatovaMkAe seDhIe uvavajjamANe tisama ieNaM viggaheNaM uvvjjejjaa| seteNaTheNaM goyamA! jAva uvvjjejjaa| 1 / apajjattAsuhamapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe purathimille carimaMte samohae, samohaNittA je bhavie imIse rayaNappabhAe puDhavIe paccatthimille carimaMte pajjattAsuhamapuDhavikAiyattAe uvavajjitae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? goyamA! egasamaieNa vA dusamaieNa vA, sesaM taM ceva jAva seteNaTheNaM jAva viggaheNaM uvvjjejjaa| 2 / evaM apajjattAsuhamapuDhavikAio puratthimille carimaMte samohaNAvettA paccatthimille carimaMte bAyarapuDhavikAiesu apajjattaesu uvvaateyvvo| 3 / tAhe tesu ceva pjjttesu| 4 / evaM AukAies vi cattAri AlAvagA-sahamehiM apajjattaehiM 1, tAhe pajjattaehiM 2, bAdarehiM apajjataehiM 3, tAhe pajjattaehiM uvavAteyavvo 4 / evaM ceva sumateukAiehi vi apajjattaehiM 1, tAhe pajjattaehiM uvavAteyavvo 2 / / apajjattAsumapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe purathimille carimaMte samohae, samohaNitA je bhavie maNussakhette apajjattAbAyarateThakAiyattAe uvavajjittae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? sesaM taM ceva 3 / evaM pajjatAbAyarateukAiyattAe uvavAteyavvo 4 / vAukAie suhama-bAyaresu jahA AukAies uvavAtio tahA uvavAteyavvo 4 / evaM vaNassatikAiesu vi 4 / pajjattAsumapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe0, evaM pajjattAsuhamapuDhavikAio vi puratthimille carimaMte samohaNAvettA eeNaM ceva kameNaM eesu ceva vIsasu ThANesu uvavAteyavvo jAva bAyaravaNassatikAiesu pajjattaesuM ti| evaM apajjattabAyarapuDhavikAio vi| evaM pajjattAbAyarapuDhavikAio vi| evaM AukAio vi causu vi gamaesu puratthimille carimaMte samohae eyAe ceva vattavvayAe eesu ceva vIsAe ThANesu uvvaateyvvo| suhamateukAio vi apajjattao pajjattao ya eesu ceva vIsAe ThANesu uvavAteyavvo / [dIparatnasAgara saMzodhitaH] [529] [5-bhagavaI Page #531 -------------------------------------------------------------------------- ________________ sataM-34, vaggo-,sattaMsattaM-1, uddeso-1 apajjattAbAyarateThakAie NaM bhaMte! maNussakhette samohae, samohaNittA je bhavie imIse rayaNappabhAe puDhavIe paccatthimille carimaMte apajjattasuhumapuDhavikAiyattAe uvavajjittae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA ? sesaM taheva jAva seteNaTTheNaM / evaM puDhavikAiesu cauvvihesu vi uvavAteyavvo / evaM AukAiesa cvvisuvi| teukAiesu suhumesu apajjattaesu pajjattaesu ya evaM ceva uvavAteyavvo / apajjattAbAdarateThakAie NaM bhaMte! maNussakhette samohae, samohaNittA je bhavie maNussakhette apajjattAbAyarateukAiyattAe uvavajjittae se NaM bhaMte! katisama0 ? sesaM taM ceva / evaM pajjattAbAyarateThakAiyattAe vi uvavAeyavvo / vAukAiyattAe ya, vaNassatikAiyattAe ya jahA puDhavikAiesa taheva caukkaeNaM bheeNaM uvavAyavvo / evaM pajjattAbAyarateThakAio vi samayakhette samohaNAvettA eesu ceva vIsAe ThANesu uvavAteyavvo jaheva apajjattao uvavAtio / evaM savvattha vi bAyarateukAiyA apajjattagA pajjattagA ya samayakhette uvavAteyavvA, samohaNAveyavvA vi / vAThakAiyA, vaNassatikAiyA ya jahA puDhavikAiyA taheva caukkaeNaM bhaeNaM uvavAteyavvA jAva pajjattAbAyaravaNassaDkAie NaM bhaMte! imIse rayaNappabhAe puDhavIe puratthimille carimaMte samohae, samohaNettA je bhavie imIse rayaNappabhAe0 paccatthimille carimaMte pajjattAbAyaravaNassatikAiyattAe uvavajjittae se NaM bhaMte! katisama0 ? sesaM taheva jAva seteNaTTheNaM / apajjattAsuhumapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe paccatthimille carimaMte samohae, samohaNittA je bhavie imIse rayaNappabhAe puDhavIe puratthimille carimaMte apajjattAsu humapuDhavikAiyattA uvavajjittae se NaM bhaMte! kaisamaieNaM ? sesaM taheva niravasesaM / evaM jaheva puratthimille carimaMte savvapadesu vi samohayA paccatthimille carimaMte samayakhe ya uvavAtiyA, je ya samayakhette samohayA paccatthimille carimaMte samayakhette ya uvavAtiyA, evaM eeNaM ceva kameNaM paccatthimille carimaMte samayakhette ya samohayA puratthimille carimaMte samayakhette ya uvavAteyavvA teNeva gamaeNaM / evaM eteNaM gamaeNaM dAhiNille carimaMte samohayANaM samayakhette ya, uttarille carimaMte samayakhette ya uvvaao| evaM ceva uttarille carimaMte samayakhette ya samohayA, dAhiNille carimaMte samayakhette ya uvavAteyavvA teNeva gamaeNaM / apajjattAsuhumapuDhavikAie NaM bhaMte! sakkarappabhAe puDhavIe puratthimille carimaMte samoha, samohaNittA je bhavie sakkarappabhA puDhavIe paccatthimille carimaMte apajjatAsuhumapuDhavikAit uvava0 ? evaM jaheva rayaNappabhAe jAva seteNaTTheNaM / evaM eeNaM kameNaM jAva pajjattaesu suhumateukAie / [530] [dIparatnasAgara saMzodhitaH] [5-bhagavaI Page #532 -------------------------------------------------------------------------- ________________ sataM-34, vaggo- ,sattaMsattaM-1 , uddeso-1 apajjattasuhamapuDhavikAie NaM bhaMte! sakkarappabhAe puDhavIe purathimille carimaMte samohae, samohaNitA je bhavie samayakhete apajjatAbAyarateukAiyattAe uvavajjittae se NaM bhaMte! katisamai0 pucchaa| goyamA! dusamaieNa vA tisamaieNa vA viggaheNa uvvjjijjaa| se keNaDheNaM0? evaM khalu goyamA! mae sata seDhIo pannatAo, taM jahA--ujjuyAyatA jAva addhckkvaalaa| egatovaMkAe seDhIe uvavajjamANe dusamaieNaM viggaheNaM uvavajjejjA, duhaovaMkAe seDhIe uvavajjamANe tisamaieNaM viggaheNaM uvavajjejjA, setenntthennN0| evaM pajjattaesu vi baayrteukaaiesu| sesaM jahA rtnnppbhaae| je vi bAyarateukAiyA apajjattagA ya pajjattagA ya samayakhete samohayA, samohaNittA doccAe puDhavIe paccatthimille carimaMte puDhavikAiesu caThavihesu, AThakAiesu caThavihesu, teukAiesu duvihesu, vAThakAiesu caThavihesu, vaNassatikAiesu caThavidhesu uvavajjaMti te vi evaM ceva dusamaieNa vA tisamaieNa vA viggaheNa uvvaateyvvaa| bAyarateukAiyA apajjattagA pajjattagA ya jAhe tesu ceva uvavajjaMti tAhe jaheva rayaNappabhAe taheva egasamaiya-dusamaiya-tisamaiyA viggahA bhaanniyvvaa| sesaM jaheva rayaNappabhAe taheva nirvsesN| jahA sakkarappabhAe vattavvayA bhaNiyA evaM jAva ahesattamAe bhaanniyvvaa| [1034]apajjatAsuhamapuDhavikAie NaM bhaMte! aheloyakhettanAlIe bAhirille khette samohae, samohaNittA je bhavie uDDhaloyakhettanAlIe bAhirille khete apajjattAsuhamapuDhavikAiyattAe uvavajjittae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? goyamA! tisamaieNa vA, caThasamaieNa vA viggaheNaM uvvjjejjaa| se keNaTheNa bhaMte! evaM vuccati-tisamaieNa vA causamaieNa vA viggaheNaM uvavajjejjA? goyamA! apajjattAsuhamapuDhavikAie NaM aheloyakhettanAlIe bAhirille khete samohae, samohaNitA je bhavie uDDhaloyakhetanAlIe bAhirille khete apajjatAsumapuDhavikAiyattAe egapayarammi aNuseDhiM uvavajjittae se NaM tisamaieNaM viggaheNaM uvavajjejjA, je bhavie viseDhiM uvavajjittae se NaM caumasaieNaM viggaheNaM uvvjjejaa| seteNaTheNaM jAva uvvjjejjaa| evaM pajjattAsumapuDhavikAiyattAe vi| evaM jAva pjjtaasuhmteukaaiyttaae| apajjattAsuhamapuDhavikAie NaM bhaMte! aheloga jAva samohaNitA je bhavie samayakhete apajjattAbAyarateThakAiyattAe uvavajjittae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? goyamA! dusamaieNa vA, tisamaieNa vA viggaheNaM uvvjjejjaa| se keNaTheNaM0? evaM khalu goyamA! mae satta seDhIo pannattAo, taM jahA--ujjuAyatA jAva addhckkvaalaa| egatovaMkAe seDhIe uvavajjamANe dusamaieNaM viggaheNaM uvavajjejjA, duhatovaMkAe seDhIe uvavajjamANe tisamaieNaM viggaheNaM uvavajjejjA, setennddhennN| evaM pajjataesu vi, bAyarateukAiesu vi uvvaateyvvo| vAukAiya-vaNassatikAiyattAe caThakkaeNaM bheeNaM jahA AukAiyattAe taheva uvvaateyvvo| evaM jahA apajjattAsuhamapuDhavikAiyassa gamao bhaNio evaM pajjattAsuhamapuDhavikAiyassa vi [dIparatnasAgara saMzodhitaH]] [531] [5-bhagavaI Page #533 -------------------------------------------------------------------------- ________________ sataM-34, vaggo - ,sattaMsattaM-1, uddeso-1 bhANiyavvo, taheva vIsAe ThANesu uvvaateyvyo| aheloyakhettanAlIe bAhirille khete samohayao evaM bAyarapuDhavikAiyassa vi apajjatagassa pajjatagassa ya bhaanniyvvN| evaM AukAiyassa caThavvihassa vi bhaanniyvvN| suhamateukAiyassa dvihassa vi evaM cev| apajjattAbAyarateukAie NaM bhaMte! samayakhete samohate, samohaNitA je bhavie uDDhalogakhettanAlIe bAhirille khete apajjatAsuhamapuDhavikAiyattAe uvavajjitae se NaM bhaMte! kaisamaieNaM viggaheNaM uvavajjejjA? goyamA! dusamaieNa vA, tisamaieNa vA viggaheNaM uvvjjejjaa| se keNaDheNaM0? aTTho taheva satta seddhiio| evaM jAva apajjatabAyarateukAie NaM bhaMte! samayakhete samohae, samohaNittA je bhavie uDDhalogakhetanAlIe bAhirille khete pajjattAsumateukAiyattAe uvavajjittae se NaM bhaMte!0? sesaM taM cev| apajjattAbAyarateukAie NaM bhaMte! samayakhete samohae, samohaNitA je bhavie samayakhete apajjattAbAyarateukAiyattAe uvavajjittae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? goyamA! egasamaieNa vA, dusamaieNa vA, tisamaieNa vA viggaheNaM uvvjjejjaa| se keNaDheNaM0? aTTho jaheva rayaNappabhAe taheva satta seddhiio| evaM pajjattAbAdarateukAiyattAe vi| vAukAiesu, vaNassatikAiesu ya jahA puDhavikAiesu uvavAtio taheva caThakkaeNaM bheeNaM uvvaaeyvvo| evaM pajjattAbAyarateukAio vi ees ceva ThANesu uvvaateyvvo| vAukAiya-vaNassatikAiyANaM jaheva puDhavikAiyatte uvavAtio taheva bhaanniyvvo| se NaM katisa0?| evaM uDDhalogakhetanAlIe vi bAhirille khete samohayANaM ahelogakhettanAlIe bAhirille khete uvavajjaMtANaM so ceva gamao niravaseso bhANiyavvo jAva bAyaravaNassatikAio pajjattao bAdaravaNassaikAiesu pajjattaesu uvvaatio| apajjattAsuhamapuDhavikAie NaM bhaMte! logassa purathimille carimaMte samohate, samohaNitA je bhavie logassa purathimille carimaMte apajjattAsuhamapuDhavikAiyattAe uvavajjittae se NaM bhaMte! kaisamaieNaM viggaheNaM uvavajjejjA? goyamA! egasamaieNa vA, dusamaieNa vA, tisamaieNa vA, causamaieNa vA viggaheNaM uvvjjejjaa| se keNaTheNaM bhaMte! evaM vuccati-egasamaieNa vA jAva uvavajjejjA? evaM khalu goyamA! mae satta seDhIo pannattAo, taM jahA-ujjuAyatA jAva addhckkvaalaa| ujjuAyatAe seDhIe uvavajjamANe egasamaieNaM viggaheNaM uvavajjejjA; egatovaMkAe seDhIe uvavajjamANe dusamaieNaM viggaheNaM uvavajjejjA; dahaovaMkAe seDhIe uvavajjamANe je bhavie egapayaraMsi aNuseDhiM uvavajjittae se NaM tisamaieNaM viggaheNaM uvavajjejjA, je bhavie visedi uvavajjittae se NaM caThasamaieNaM viggaheNaM uvavajjejjA; seteNaTheNaM jAva [dIparatnasAgara saMzodhitaH] [532] [5-bhagavaI Page #534 -------------------------------------------------------------------------- ________________ sataM-34, vaggo- ,sattaMsataM-1, uddeso-1 uvvjjejjaa| evaM apajjattao suhamapuDhavikAio logassa purathimille carimaMte samohato logassa puratthi mille ceva carimaMte apajjataesu pajjataesu ya suhamapuDhavikAiesu, apajjataesu pajjataesu ya suhumaAThakAiesu, apajjattaesu pajjattaesu ya suhumateukkAiesu, apajjattaesu pajjattaesu ya suhumavAukAiesu, apajjattaesu pajjattaesu ya bAyaravAukAiesu, apajjattaesu pajjattaesu ya suhumavaNassatikAiesu; apajjattaesu pajjattaesu ya bArasasu vi ThANes eeNaM ceva kameNaM bhaanniyvvo| suhamapuDhavikAio pajjattao evaM ceva niravaseso bArasasu vi ThANesu uvvaateyvvo| evaM eeNaM gamaeNaM jAva suhumavaNassatikAio pajjattao suhumavaNassaikAiesu pajjattaesu ceva bhaannitvyo| apajjattAsuhamapuDhavikAie NaM bhaMte! logassa purathimille carimaMte samohae, samohaNittA je bhavie logassa dAhiNille carimaMte apajjatAsuhamapuDhavikAiesu uvavajjittae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? goyamA! dusamaieNa vA, tisamaieNa vA, causamaieNa vA viggaheNaM uvvjjijjaa| se keNaTheNaM bhaMte! evaM buccati? evaM khalu goyamA! mae satta seDhIo pannatAo, taM jahA ujjuAyatA jAva addhckkvaalaa| egatovaMkAe seDhIe uvavajjamANe dusamaieNaM viggaheNaM uvavajjejjA; duhato vaMkAe seDhIe uvavajjamANe je bhavie egapayaraMsi aNuseDhiM uvavajjittae se NaM tisamaieNaM viggaheNaM uvavajjejjA, je bhavie visedi uvavajjittae se NaM caThasamaieNaM viggaheNaM uvavajjejjA; se teNaTheNaM goyamA!01 evaM eeNaM gamaeNaM purathimille carimaMte samohato dAhiNille carimaMte uvvaateyvvo| jAva suhamavaNassatikAio pajjatao suhamavaNassatikAiesu pajjattaesu ceva; savvesiM dusamaio, tisamaio, causamaio viggaho bhaanniyvvo| apajjattAsumapuDhavikAie NaM bhaMte! logassa purathimille carimaMte samohayae, samohaNitA je bhavie logassa paccatthimille carimaMte apajjattAsuhamapuDhavikAiyattAe uvavajjittae se NaM bhaMte! katisamaieNaM viggaheNaM uvavajjejjA? goyamA! egasamaieNa vA, dusamaieNa vA, tisamaieNa vA, causamaieNa vA viggaheNaM uvvjjejjaa| se keNaTheNaM0? evaM jaheva puratthimille carimaMte samohayA purathimille ceva carimaMte uvavAtitA taheva purathimille carimaMte samohayA paccatthimille carimaMte uvavAteyavvA svve| apajjattAsuhumapuDhavikAie NaM bhaMte! logassa dAhiNille carimaMte samohae, samohaNittA je bhavie logassa dAhiNille ceva carimaMte apajjattAsuhamapuDhavikAiyattAe uvavajjittae? evaM jahA purathimille samohao purathimille ceva uvavAtio tahA dAhiNille samohao dAhiNille ceva uvvaateyvvo| taheva niravasesaM jAva sumavaNassatikAio pajjatao suhamavaNassaikAiesu ceva pajjattaesu dAhiNille carimaMte uvvaatio| evaM dAhiNille samohayao paccatthimille carimaMte uvavAteyavvo, navaraM da samaiya-tisamaiyacausamaio viggho| sesaM thev| evaM dAhiNille samohayao uttarille uvavAteyavvo jaheva saTThANe taheva egasamaiya [dIparatnasAgara saMzodhitaH] [533] [5-bhagavaI Page #535 -------------------------------------------------------------------------- ________________ sataM-34, vaggo - ,sattaMsattaM-1, uddeso-1 dusmiy-tismiy-ctthsmiyviggho| purathimille jahA paccatthimille taheva dusmiy-tismiy-ctthsmiy0| paccatthimille carimaMte samohatANaM paccatthimille ceva carimaMte uvavajjamANANaM jahA stttthaanne| uttarille uvavajjamANANaM egasamaio viggaho natthi, sesaM thev| puratthimille jahA stttthaanne| dAhiNille egasamaio viggaho natthi, sesaM taM cev| uttarille samohayANaM uttarille ceva uvavajjamANANaM jahA stttthaanne| uttarille samohayANaM purathimille uvavajjamANANaM evaM ceva, navaraM egasamaio viggaho ntthi| uttarille samohatANaM dAhiNille uvavajjamANANaM jahA stttthaanne| uttarille samohayANaM paccatthimille uvavajjamANANaM egasamaio viggaho natthi, sesaM taheva jAva suhamavaNassatikAio pajjatao suhamavaNassatikAiesu pajjattaesu cev| kahiM NaM bhaMte! bAyarapuDhavikAiyANaM pajjattANaM ThANA pannatA? goyamA! saTThANeNaM aTThas puDhavIsu jahA ThANapae jAva suhamavaNassatikAiyA je ya pajjatagA je ya apajjatagA te savve egavihA avisesamaNANattA savvalogapariyAvannA paNNattA smnnaauso!| apajjattAsuhamapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannatAo! goyamA! aTha kammappagaDIo pannatAo, taM jahA--nANAvaraNijjaM jAva aNtraaiyN| evaM caThakkaeNaM bheeNaM jaheva egidiyasaesu jAva bAyaravaNassatikAiyANaM pjjttgaannN|| apajjatAsuhumapuDhavikAiyA NaM bhaMte! kati kammapagaDIo baMdhaMti? goyamA! sattavihabaMdhagA vi, aTThavihabaMdhagA vi jahA egidiyasaes jAva pjjttaabaayrvnnsstikaaiyaa| apajjattAsuhumapuDhavikAiyA NaM bhaMte! kati kammapagaDIo veeMti? goyamA! coddasa kammapagaDIo veeMti,taM jahA--nANAvaraNijjaM jahA egiMdiyasaesu jAva prisveyvjjhN| evaM jAva bAdaravaNassaikAiyANaM pjjttgaannN| egiMdiyA NaM bhaMte! kao uvavajjati? kiM neraiehiMto? jahA vakkaMtIe puDhavikAiyANaM uvvaato| egiMdiyANaM bhaMte! kati samugghAyA pannatA? goyamA! cattAri samugghAyA pannatA, taM jahAveyaNAsamugghAe jAva vetthvviysmugghaae| egidiyA NaM bhaMte! kiM tullaTThitIyA tullavisesAhiyaM kamma pakareMti, tullaTThitIyA vemAyavisesAhiyaM kamma pakareMti, vemAyaTThitIyA tullavisesAhiyaM kammaM pakareMti, vemAyaTThitIyA vemAyavisesAhiyaM kammaM pakareMti? goyamA! atthegaiyA tullaTThitIyA tullavisesAhiyaM kammaM pakareMti, atthegaiyA vemAyaTThitIyA tullavisesAhiyaM kammaM pakareMti, atthegaiyA vemAyaTThitIyA vemAyavisesAhiyaM kammaM pkreNti| se keNaTheNaM bhaMte! evaM vuccati-atthegaiyA tullaTThitIyA jAva vemAyavisesAhiyaM kamma pakareMti? goyamA! egiMdiyA caThavvihA pannattA, taM jahA-atthegaiyA samAuyA samovavannagA, atthegaiyA samAuyA visamovavannagA, atthegaiyA visamAuyA samovavannagA, atthegaiyA visamAuyA vismovvnngaa| tattha NaM je te samAuyA samovavannagA te NaM tullaTThitIyA tullavisesAhiyaM kammaM pakareMti, tattha NaM je te samAuyA visamovavannagA te NaM tullaTThitIyA vemAyavisesAhiyaM kammaM pakareMti, tattha NaM je te samAThayA [dIparatnasAgara saMzodhitaH] [534] [5-bhagavaI Page #536 -------------------------------------------------------------------------- ________________ sataM-34, vaggo- ,sattaMsattaM-1 , uddeso-1 visamovavannagA te NaM tullaTThitIyA vemAyavisesAhiyaM kamma pakareMti, tattha NaM je te visamAThayA samovavannagA te NaM vemAyaTThitIyA tullavisesAhiyaM kamma pakareMti, tattha NaM je te visamAuyA visamovavannagA te NaM vemAyaThitIyA vemAyavisesAhiyaM kammaM pkreNti| seteNaTheNaM goyamA! jAva vemAyavisesAhiyaM kammaM pkreNti| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| cottIsaime sate padame egiMdiyaseDhisate par3hamo uddeso samato. 0 biio uddeso 0 [1035]katividhA NaM bhaMte! aNaMtarovavannagA egiMdiyA pannatA? goyamA! paMcavihA aNaMtarovavannagA egidiyA pannattA, taM jahA-puDhavikAiyA0, duyAbhedo jahA egidiyasatesu jAva baayrvnnssikaaiyaa| kahi NaM bhaMte! aNaMtarovavannagANaM bAyarapuDhavikAiyANaM ThANA pannatA? goyamA! saTThANeNaM aTThasu puDhavIsu, taM jahA--rayaNappabhA jahA ThANapae jAva dIves samuddes, ettha NaM aNaMtarovavannagANaM bAyarapuDhavikAiyANaM ThANA pannatA, uvavAteNa savvaloe, samugghAeNaM savvaloe, saTThANeNaM logassa asaMkhejjaibhAge, aNaMtarovavannagasuhamapuDhavikAiyA NaM egavihA avisesamaNANatA savvalogapariyAvannA pannatA smnnaauso!| evaM eteNaM kameNaM savve egiMdiyA bhaanniyvvaa| saTThANAI savvesiM jahA tthaannpe| etesiM pajjattagANaM bAyarANaM uvavAya-samugghAya-saTThANANi jahA tesiM ceva apajjattagANaM bAyarANaM, suhamANaM savvesiM jahA puDhavikAiyANaM bhaNiyA taheva bhANiyavvA jAva vaNassaikAiya ti| aNaMtarovavannagasuhamapuDhavikAiyANaM bhaMte! kati kammappagaDIo pannatAo? goyamA! aTTha kammappagaDIo pnntaao| evaM jahA egiMdiyasatesu aNaMtarovavannauddesae taheva pannatAo, taheva baMdheti, taheva vedeti jAva aNaMtarovavannagA baayrvnnsstikaaiyaa| aNaMtarovavannagaegiMdiyA NaM bhaMte! kao uvavajjaMti? jaheva ohie uddesao bhnnio| aNaMtarovavannagaegiMdiyANaM bhaMte! kati samugghAyA pannattA? goyamA! donni samugghAyA pannattA taM jahA-veyaNAsamugghAe ya kasAyasamagghAe y| aNaMtarovavannagaegiMdiyA NaM bhaMte! kiM tullaTThitIyA tullavisesAhiyaM kammaM pakareMti0 pucchA thev| goyamA! atthegaiyA tullaTThitIyA tullavisesAhiyaM kammaM pakareMti, atthegaiyA tullaThThitIyA vemAyavisesAhiyaM kammaM pkreNti| se keNaDheNaM jAva vemAyavisesAhiyaM kammaM pakareMti? goyamA! aNaMtarovavannagA egiMdiyA duvihA pannatA, taM jahA--atthegaiyA samAuyA samovavannagA, atthegaiyA samAuyA vismovvnngaa| tattha NaM je te samAuyA samovavannagA te NaM tullaTThitIyA tullavisesAhiyaM kammaM pkreNti| tattha NaM je te samAuyA visamovavannagA te NaM tullaTThitIyA vemAyavisesAhiyaM kammaM pkreNti| seteNaTheNaM jAva vemAyavisesAhiyaM kammaM pkreNti| sevaM bhaMte! sevaM bhaMte! tilA *cottIsaime sate paDhame egidiyaseDhisate bIio uddeso samato. dIparatnasAgara saMzodhitaH] [535] [5-bhagavaI Page #537 -------------------------------------------------------------------------- ________________ sataM-34, vaggo - ,sattaMsattaM-1, uddeso-3 0 taio uddeso 0 [1036]katividhA NaM bhaMte! paraMparovavannagA egiMdiyA pannatA? goyamA! paMcavihA paraMparovavannagA egiMdiyA pannattA,taM jahA--puDhavikAiyA0 bhedo cakkao jAva vaNassatikAtiya tti| paraMparovavannagaapajjattAsuhamapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe purathimille carimaMte samohae, samohaNitA je bhavie imIse rataNappabhAe paDhavIe jAva paccatthimille apajjattAsuhamapuDhavikAiyattAe uvavajjittae0? evaM eeNaM abhilAveNaM jaheva paDhamo uddesao jAva logacarimaMto ti| kahiM NaM bhaMte! paraMparovavannagapajjattagabAyarapuDhavikAiyANaM ThANA pannatA? goyamA! saTThANeNaM aTThasu vi puddhviisu| evaM eeNaM abhilAveNaM jahA paDhame uddesae jAva tullaTThitIya ti| sevaM bhaMte! sevaM bhaMte! ti| cotIsahame sate padame egidiyaseDhisate taDao uddeso samato. 0 uddesagA : 4-11 0 [1037]evaM sesA vi aTTha uddesagA jAva acarimo ti| navaraM aNaMtarA0 aNaMtarasarisA, paraMparA0 prNprsrisaa| carimA ya, acarimA ya evaM cev| evaM ete ukkArasa uddesgaa| cotIsahame sate padame egiMdiyaseDhisate 4-11 uddeso samato. biDayaM egiMdiyaseDhisayaM [1038]katividhA NaM bhaMte! kaNhalessA egidiyA pannatA? goyamA! paMcavihA kaNhalessA egiMdiyA pannattA, bhedo caukkao jahA kaNhalessaegiMdiyasae jAva vaNassatikAiya ti| kaNhalessaapajjatAsuhamapuDhavikAie NaM bhaMte! imIse rataNappabhAe puDhavIe purathimille ? evaM eeNaM abhilAveNaM jaheva ohiuddesao jAva logacarimaMte ti| savvattha kaNhalessesu ceva uvvaateyvvo| kahiM NaM bhaMte! kaNhalessaapajjattAbAyarapuDhavikAiyANaM ThANA pannatA? evaM eeNaM abhilAveNaM jahA ohiuddesao jAva tullaTThitIya ti| sevaM bhaMte! sevaM bhaMte! ti0| evaM eeNaM abhilAveNaM jaheva paDhamaM seDhisayaM taheva ekkArasa uddesagA bhaanniyvvaa| cotIsahame sate bitiyaM egiMdiyaseDhisayaM samataM. taiyaM egiMdiyaseDhisayaM [1039]evaM nIlalessehi vi syN| *cotIsaime sate tatiyaM egiMdiyaseDhisayaM samataM cautthaM egiMdiyaseDhisayaM [1040]kAulessehi vi sayaM evaM cev| cotIsahame sate caitthaM egiMdiyaseDhisayaM samataM. [dIparatnasAgara saMzodhitaH] [536] [5-bhagavaI Page #538 -------------------------------------------------------------------------- ________________ sataM-34, vaggo- ,sattaMsattaM-4, uddeso-18 paMcamaM egiMdiyaseDhisayaM [1041]bhavasiddhiyaegidiyehiM syN| *cottIsaime sate paMcamaM egidiyaseDhisayaM samattaM. chaThaM egidiyaseDhisayaM [1042]katividhA NaM bhaMte! kamhalessA bhavasiddhIyA egiMdiyA pannatA? jaheva ohiuddeso| katividhA NaM bhaMte! aNaMtarovavannAkaNhalessA bhavasiddhiyA egiMdiyA pannatA? jaheva aNaMtarovavaNNAuddesao ohio thev| kativihA NaM bhaMte! paraMparovavannakaNhalessabhavasiddhiyA egiMdiyA pannattA? goyamA! paMcavihA paraMparovavannAkaNhalessabhavasiddhiyA egiMdiyA pnnttaa| bhedo caThakkao jAva vaNassatikAiya ti| paraMparovavannakaNhalessabhavasiddhIyaapajjattAsumapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe0? evaM eeNaM abhilAveNaM jaheva ohio uddesao jAva loyacaramaMte ti| savvattha kaNhalessesu bhavasiddhiesu uvvaateyvvo| kahi NaM bhaMte! paraMparovavannakaNhalessabhavasiddhiyapajjattAbAyarapuDhavikAiyANaM ThANA pannatA? evaM eeNaM abhilAveNaM jaheva ohio uddesao jAva tullaThThitIya ti| evaM eeNaM abhilAveNaM kaNhalessabhavasiddhiyaegidiehi vi thev| *cotIsaime sate chaTaThaM egiMdiyaseDhisayaM samataM 7-12/egidiyaseDhisayaM [1043]nIlalessabhavasiddhiyaegidies syN| evaM kAulessabhavasiddhiyaegidiehi vi syN| jahA bhavasiddhiehiM cattAri sayANi evaM abhavasiddhIehi vi cattAri sayANi bhANiyavvANi, navaraM carima-acarimavajjA navauddesagA bhaanniyvvaa| sesaM taM cev| evaM eyAI bArasa egiNdiyseddhisyaaii| sevaM bhaMte! sevaM bhaMte! ti jAva vihri| *cottIsaime sate 7-12 egiMdiyaseDhisayAI samatAI. 0-cauttIsaimaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca caThattIsaimaM sataM samataM 0 [] paNatIsaimaM sayaM [] paDhamaM egidiyamahAjammasaya 0 paDhamo uddeso 0 [1044]kati NaM bhaMte! mahAjummA pannatA? goyamA! solasa mahAjummA pannattA, taM jahA-- kaDajummakaDajumme 1, kaDajummateyoge 2, kaDajummadAvarajumme 3, kaDajummakaliyoge 4, teyogakaDajumme 5, teyogateyoe 6, teoyadAvarajumme 7, teyogakaliyoe 8, dAvarajummakaDajumme 9, dAvarajummateoe 10, [dIparatnasAgara saMzodhitaH] [537] [5-bhagavaI Page #539 -------------------------------------------------------------------------- ________________ sataM-35, vaggo- ,sattaMsattaM-1, uddeso-1 dAvarajummadAvarajumme 11, dAvarajummakaliyoge 12, kaliogakaDajumme 13, kaliyogateoye 14, kaliyogadAvarajumme 15, kaliyogakalioge 16 / se keNaTheNaM bhaMte! evaM vaccai--solasa mahAjummA pannatA, taM jahA--kaDajummakaDajumme jAva kaliyogakaliyoge? goyamA! je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe caThapajjavasie, je NaM tassa rAsissa avahArasamayA kaDajummA, se taM kaDajummakaDajumme 1 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe tipajjavasie, je NaM tassa rAsissa avahArasamayA kaDajummA, se taM kaDajummateyoe 2 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe dupajjavasie, je NaM tassa rAsissa avahArasamayA kaDajummA, se taM kaDajummadAvarajumme 3 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe egapajjavasie, je NaM tassa rAsissa avahArasamayA kaDajummA, se taM kaDajummakaliyoge 4 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe caThapajjavasie, je NaM tassa rAsissa avahArasamayA teyogA, se taM teyogakaDajumme 5 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe tipajjavasie, je NaM tassa rAsissa avahArasamayA teyoyA se taM teyoyateyoge 6 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe dupajjavasie, je NaM tassa rAsissa avahArasamayA teyogA, se taM teoyadAvarajumme 7 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe egapajjavasie, je NaM tassa rAsissa avahArasamayA teyoyA, se taM teyoyakaliyoe 8| je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe caupajjavasie, je NaM tassa rAsissa avahArasamayA dAvarajummA, se taM dAvarajummakaDajumme 9 / je NaM rAsI caukkaeNaM avahAreNaM avahIramANe tipajjavasie, je NaM tassa rAsissa avahArasamayA dAvarajummA, se taM dAvarajummateyoe 10 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe dupajjavasie, je NaM tassa rAsissa avahArasamayA dAvarajummA, se taM dAvarajummadAvarajumme 11 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe egapajjavasie, je NaM tassa rAsissa avahArasamayA dAvarajummA se taM dAvarajummakaliyoe 12 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe caupajjavasie, je NaM tassa rAsissa avahArasamayA kaliyogA, se taM kaliyogakaDajumme 13 / je NaM rAsI cakkaeNaM avahAreNaM avahIramANe tipajjavasie, je NaM tassa rAsissa avahArasamayA kaliyoyA, se taM kaliyoyateyoe 14 / je NaM rAsI caThakkaeNaM avahAreNaM avahIramANe dupajjavasie, je NaM tassa rAsissa avahArasamayA kaliyogA, se taM kaliyogadAvarajumme 15 / je NaM rAsI cakkaeNaM avahAreNaM avahIramANe egapajjavasie, je NaM tassa rAsissa avahArasamayA kaliyogA, se taM kaliyoyakaliyoe 16 / seteNaTheNaM jAva kliyogkliyoge| [1045]kaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjati? kiM neraiya0 jahA uppaluddesae tahA uvvaato| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjati? goyamA! solasa vA, saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvvjjNti| te NaM bhaMte! jIvA samae samae0 pucchaa| goyamA! te NaM aNaMtA samae samae avahIramANA avahIramANA aNaMtAhiM osappiNi-ussappiNIhiM avahIraMti, no ceva NaM avahiyA siyaa| uccattaM jahA uppluddese| te NaM bhaMte! jIvA nANAvaraNijjassa kammassa kiM baMdhagA, abaMdhagA? goyamA! baMdhagA, no abNdhgaa| [dIparatnasAgara saMzodhitaH] [538] [5-bhagavaI Page #540 -------------------------------------------------------------------------- ________________ sataM-35, vaggo- ,sattaMsattaM-1, uddeso-1 evaM savvesiM AuyavajjANaM, Auyassa baMdhagA vA, abaMdhagA vaa| te NaM bhaMte! jIvA nANAvaraNijjassa0 pucchaa| goyamA! vedagA, no avedgaa| evaM svvesiN| te NaM bhaMte! jIvA kiM sAtAvedagA0 pucchaa| goyamA! sAtAveyagA vA asAtAveyagA vaa| evaM uppaluddesagaparivADI savvesiM kammANaM udaI, no annudii| chaNhaM kammANaM udIragA, no annudiirgaa| veyaNijjA-SSuyANaM udIragA vA, aNudIragA vaa| te NaM bhaMte! jIvA kiM kaNha0 pucchaa| goyamA! kaNhalessA vA nIlalessA vA kAulessA vA teulessA vaa| no sammaddiTThI, micchaddiTThI, no smmaamicchdditttthii| no nANI, annANI; niyamaM duannANI, taM jahA-matiannANI ya, suyaannANI y| no maNajogI, no vaijogI, kaayjogii| sAgArovattA vA, aNAgArovaThattA vaa| tesi NaM bhaMte! jIvANaM sarIramA kativaNNAo? jahA uppaluddesae savvattha pucchaa| goyamA! jahA upluddese| UsAsagA vA, nIsAsagA vA, no uusaasgniisaasgaa| AhAragA vA, aNAhAragA vaa| no virayA, avirayA, no viryaaviryaa| sakiriyA, no akiriyaa| sattavihabaMdhagA vA, aTThavihabaMdhagA vaa| AhArasannovaThattA vA jAva pariggahasannovattA vaa| kohakasAI vA jAva lobhakasAI vaa| no itthivedagA, no purisavedagA, npuNsgvedgaa| itthivedabaMdhagA vA, purisavedabaMdhagA vA, napuMsagavedabaMdhagA vaa| no saNNI, asnnnnii| saiMdiyA, no anniNdiyaa| te NaM bhaMte! kaDajummakaDajummaegiMdiya' tti kAlao kevaciraM hoMti? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM aNaMtaM kAlaM--aNaMto vnnsstikaalo| saMveho na bhaNNai AhAro jahA uppaluddesae navaraM nivvAghAeNaM chaddisiM, vAghAyaM paicca siya tidisiM, siya catudisiM, siya pNcdisiN| sesaM thev| ThitI jahanneNaM ekkaM samayaM (aMtomuhattaM), ukkoseNaM bAvIsaM vaasshssaaiN| samugghAyA AillA cattAri, mAraNaMtiyasamugghAeNaM samohayA vi maraMti, asamohayA vi mrNti| uvvANA jahA uppaluddesae| aha bhaMte! savvapANA jAva savvasattA kaDajummakaDajummaegidiyattAe uvavannapuvvA? haMtA, goyamA! asaI aduvA annNtkhutto| kaDajummateyoyaegidiyA NaM bhaMte! kao uvavajjati? uvavAto thev| te NaM bhaMte! jIvA egasamae0 pucchaa| goyamA! ekkUNavIsA vA, saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvvjjNti| sesaM jahA kaDajummakaDajummANaM jAva annNtkhutto| kaDajummadAvarajummaegiMdiyA NaM bhaMte! kaohiMto uvavajjaMti? uvavAto thev| te NaM bhaMte! jIvA egasamaeNaM0 pucchaa| goyamA! aTThArasa vA, saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvvjjti| sesaM taheva jAva annNtkhutto| kaDajummakaliyogaegiMdiyA NaM bhaMte! kao uvava0? uvavAto thev| parimANaM sattarasa vA, saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvvjjNti| sesaM taheva jAva annNtkhutto| teyogakaDajummaegiMdiyA NaM bhaMte! kao uvavajjaMti? uvavAto thev| parimANaM--bArasa vA, saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvvjjNti| sesaM taheva jAva annNtkhutto| teyoyateyoyaegiMdiyA NaM bhaMte! kato uvavajjati? uvavAto thev| parimANaM--pannarasa vA, [dIparatnasAgara saMzodhitaH] [539] [5-bhagavaI Page #541 -------------------------------------------------------------------------- ________________ sataM - 35, vaggo-, sattaMsattaM - 1, uddeso- 1 saMkhejjA vA, asaMkhejjA vA aNaMtA vA / sesaM taheva jAva aNaMtakhutto / evaM eesu solasasu mahAjummesu ekko gamao, navaraM parimANe nANattaM tayoyadAvarajumme parimANaM coddasa vA saMkhejjA vA, asaMkhejjA vA aNaMtA vA uvavajjaMti / teyogakaliyogesu terasa vA, saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvavajjaMti / dAvarajummakaDajummesu aTTha vA, saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvavajjaMti / dAvarajummateyogesu ekkArasa vA saMkhejjA vA, asaMkhejjA vA, anaMtA vA uvvjjNti| dAvarajummadAvarajummesu dasa vA, saMkhejjA vA, asaMkhejjA vA aNaMtA vA uvavajjaMti / dAvarajummakaliyogesu nava vA, saMkhejjA vA, asaMkhejjA vA aNaMtA vA uvavajjaMti / kaliyogakaDajumme [?] cattAri vA, saMkhejjA vA, asaMkhejjA vA aNaMtA vA uvavajjaMti / kaliyogateyogesu satta vA saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvavajjaMti / kaliyogadAvarajummesu cha vA saMkhejjA vA, asaMkhejjA vA, aNaMtA vA uvavajjati / kaliyogakaliyogaegiMdiyA NaM bhaMte! kao uvavajjaMti? uvavAto taheva / parimANaM paMca vA, saMkhejjA vA, asaMkhejjA vA aNaMtA vA uvavajjaMti / sesaM taheva jAva anaMtakhuto / sevaM bhaMte! sevaM bhaMte! ti0 / *35/1- par3hamo uddeso samatto* 0 [35 / 1] biio uddeso 0 [1046]paDhamasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjaMti ? goyamA ! taheva / evaM jaheva paDhamo uddesao taheva solasakhutto bitiyo vi bhANiyavvo / taheva savvaM / navaraM imANi dasa nANattANi ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNa vi aMgulassa asNkhejjibhaagN| Auyakammassa no baMdhagA, abaMdhagA / Auyassa no udIragA, aNudIragA / no ussAsagA, no nissAsagA, no ussAsanissAsagA / sattavihabaMdhagA, no aTThavihabaMdhagA / te NaM bhaMte! `paDhamasamayakaDajummakaDajummaegiMdiya'tti kAlato kevaciraM ? goyamA ! ekkaM samayaM / evaM ThitI vi| samugghAyA AillA donni| samohayA na pucchijjNti| uvvaT-NA na pucchijji| sesaM taheva savvaM niravasesaM solasasu vi gamaesu jAva annNtkhutto| sevaM bhaMte! sevaM bhaMte! ti0 / *35/1 - bIio uheso samato* 0 [ 35 / 1 ] taio uddeso 0 [1047]apaDhamasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjaMti? eso jahA paDhamuddeso solasahi vi jummesu taheva neyavvo jAva kaliyogakaliyogattAe jAva annNtkhutto| sevaM bhaMte! sevaM bhaMte! ti0 / *35/1- taio uddeso samatto* 0 [35/1] cauttho uddeso 0 [1048]carimasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kato uvavajjaMti ? [dIparatnasAgara saMzodhitaH ] [540] evaM jaheva [5-bhagavaI] Page #542 -------------------------------------------------------------------------- ________________ sataM-35, vaggo- ,sattaMsattaM-1, uddeso-4 paDhamasamayauddesao, navaraM devA na uvavajjaMti, teulessA na pucchijjNti| sesaM thev| sevaM bhaMte! sevaM bhaMte! ti| *35/1-cauttho uddeso samato 0 [35/1] paMcamo uddeso 0 [1049]acarimasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjati? jahA [?a] paDhamasamayauddeso taheva bhANiyavvo nirvsesN| sevaM bhaMte! sevaM bhaMte!01 *35/1-paMcamo uheso samato. 0 [35/1] chaTTho uddeso 0 [1050]paDhamapaDhamasamayakaDajummakaDajummaegidiyA NaM bhaMte! kao uvavajjati? jahA paDhamasamayauddesao taheva nirvsesN| sevaM bhaMte! sevaM bhaMte! jAva vihri| *35/1-chaTTo uheso samato. ___0 [35/1] sattamo uddeso 0 [1051]paDhamaapaDhamasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjaMti? jahA paDhamasamayauddeso taheva bhaanniyvvo| sevaM bhaMte! sevaM bhaMte! tilA *35/9-sattamo uddeso samatto 0 [35/1] aTThamo uddesao 0 [1052]paDhamacarimasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjaMti? jahA carimuddesao taheva nirvsesN| sevaM bhaMte! sevaM bhaMte! ti| *35/1-aTThamo uddeso samatto* 0 [35/1] navamo uddesao 0 [1053]paDhamaacarimasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kato uvavajjaMti? jahA bIo uddesao taheva nirvsesN| sevaM bhaMte! sevaM bhaMte! jAva vihri| *35/1-navamo uddeso samatto. 0 [35/1] dasamo uddesao 0 [1054]carimacarimasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjati? jahA catuttho uddesao thev| sevaM bhaMte! sevaM bhaMte! tilA 35/1-dasamo heso samatola [dIparatnasAgara saMzodhitaH] [541] [5-bhagavaI Page #543 -------------------------------------------------------------------------- ________________ sataM-35, vaggo - ,sattaMsattaM-1, uddeso-11 0 [35/1] ekkArasamo uddesao 0 [1055]carimaacarimasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjaMti? jahA paDhamasamayauddesao taheva nirvsesN| sevaM bhaMte! sevaM bhaMte! jAva vihri| [1056]evaM ee ekkArasa uddesgaa| paDhamo tatiyo paMcamao ya sarisagamagA, sesA aTTha sarisagamagA, navaraM cautthe aTThame dasame ya devA na uvavajjaMti, teulesA ntthi| 35/1 egiMdiyamahAjummasayaM samataM. 2-12/-egidiyamahAjummasayAI [1057]kaNhalessakaDajummakaDajummaegidiyA NaM bhaMte! kao uvavajjaMti? goyamA! uvavAto thev| evaM jahA ohiuddesae, navaraM imaM nANataM-- te NaM bhaMte! jIvA kaNhalessA? haMtA, knnhlessaa| te NaM bhaMte! kaNhalessakaDajummakaDajummaegiMdiya'tti kAlao kevaciraM hoMti? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM aNtomuhtN| evaM ThitI vi| sesaM taheva-jAva annNtkhutto| evaM solasa vi jummA bhaanniyvvaa| sevaM bhaMte! sevaM bhaMte! ti0| paDhamasamayakaNhalessakaDajummakaDajummaegidiyA NaM bhaMte! kao uvavajjaMti? jahA paDhamasamayauddesao, navaraM- te NaM bhaMte! jIvA kaNhalessA? haMtA, knnhlessaa| sesaM thev| sevaM bhaMte! sevaM bhaMte! tilA evaM jahA ohiyasate ekkArasa uddesagA bhaNiyA tahA kaNhalessasae vi ekkArasa uddesagA bhaanniyvvaa| paDhamo, tatio, paMcamo ya srisgmaa| sesA aTTha vi sarisagamA, navaraM0 cauttha-aTThama-dasamesu uvavAto natthi devss| sevaM bhaMte! sevaM bhaMte! tilA evaM nIlalessehi vi sayaM kaNhalessasayasarisaM, ekkArasa uddesagA thev| sevaM bhaMte! sevaM bhaMte! ti evaM kAulessehi vi sayaM knnhlesssysrisN| sevaM bhaMte! sevaM bhaMte! ti| bhavasiddhiyakaDajummakaDajummaegiMdiyA NaM bhaMte! kato uvavajjaMti? jahA ohiyasayaM taheva, navaraM ekkArasasu vi uddesaesu 'aha bhaMte! savvapANA jAva savvasattA bhavasiddhiyakaDajummakaDajummaegidiyattAe uvavannapuvvA? goyamA! No iNaThe smtthe'| sesaM thev| sevaM bhaMte! sevaM bhaMte! tilA kaNhalessabhavasiddhiyakaDajummakaDajummaegiMdiyA NaM bhaMte! kao uvavajjaMti? evaM [dIparatnasAgara saMzodhitaH] [542] [5-bhagavaI Page #544 -------------------------------------------------------------------------- ________________ sataM-35, vaggo - ,sattaMsattaM-/2-12, uddeso-/1-11 kaNhalessabhavasiddhIyaegidiehi vi sayaM bitiyasayakaNhalessasarisaM bhaanniyvvN| sevaM bhaMte! sevaM bhaMte! tilA evaM nIlalessabhavasiddhiyaegidiyehi vi syN| sevaM bhaMte! sevaM bhaMte! ti| evaM kAulessabhavasiddhiyaegidiehi vi taheva ekkArasauddesagasaMjutaM syN| evaM eyANi cattAri bhavasiddhiesu sayANi, caThasu vi saesu savvapANA jAva uvavannapuvvA? no iNaDhe smtthe'| sevaM bhaMte! sevaM bhaMte! ti| jahA bhavasiddhiehiM cattAri sayAI bhaNiyAiM evaM abhavasiddhiehi vi cattAri sayANi lesAsaMjuttANi bhANiyavvANi 'savvapANAo? taheva, no iNaThe smtthe'| evaM eyAI bArasa egidiyamahAjammasayAI bhvNti| sevaM bhaMte! sevaM bhaMte! tilA -paMcattIsaimaM sayaM samataM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcattIsaimaM sataM samattaM . [] chattIsaimaM sayaM [] paDhamaM beiMdiyamahAjammasayaM 0 paDhamo uddesao 0 [1058]kaDajummakaDajummabeMdiyA NaM bhaMte! kao uvavajjaMti?0 uvavAto jahA vkkNtiie| parimANaM-solasa vA, saMkhejjA vA, asaMkhejjA vA, uvvjjti| avahAro jahA uppluddese| ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAga, ukkoseNaM bArasa joynnaaii| evaM jahA egiMdiyamahAjummANaM paDhamuddesae taheva; navaraM tinni lessAo; devA na uvavajjaMti; sammaddiThI vA, micchaddiThI vA, no sammAmicchAdiThI; nANI vA, annANI vA; no maNayogI, vaiyogI vA, kAyajogI vaa| te NaM bhaMte! kaDajummakaDajummodiyA kAlato kevaciraM hoMti? goyamA! jahanneNaM ekkaM samayaM, ukkoseNaM saMkhejjaM kaalN| ThitI jahanneNaM ekkaM samayaM, ukkoseNaM bArasa sNvcchraaiN| AhAro niyamaM chddisiN| tinnismugghaayaa| sesaM taheva jAva annNtkhutto| evaM solasasu vi jummesu| sevaM bhaMte! sevaM bhaMte! tilA 36/1-paDhamo uhesao samato. paDhame beiMdiyamahAjummasae uddesagA : 2-11 0 [1059]paDhamasamayakaDajummakaDajummabeMdiyA NaM bhaMte! kato uvavajjaMti? evaM jahA egidiyamahAjummANaM paDhamasamayuddesae dasa nANatAiM tAI ceva dasa iha vi| ekkArasamaM imaM nANataM- no maNajogI, no vaijogI, kaayjogii| sesaM jahA egiMdiyANaM ceva [dIparatnasAgara saMzodhitaH]] [543] [5-bhagavaI Page #545 -------------------------------------------------------------------------- ________________ sataM-36, vaggo-,sattaMsattaM-1, uddeso-/2-11 paDhamuddesae / sevaM bhaMte! sevaM bhaMte! ti0 / evaM ee vi jahA egiMdiyamahAjummesu ekkArasa uddesagA taheva bhANiyavvA, navaraM cautthaaTThama-dasamesu sammatta - nANANi na bhaNNaMti / jaheva egiMdiesu; paDhamo tatio paMcamo ya ekkagamA, sesA aTTha ekkagamA / * 36/1-paDhamo uddesao samato* beiMdiyamahAjummasayAI : 2-12 [1060]kaNhalessakaDajummakaDajummabeMdiyA NaM bhaMte! kato uvavajjaMti ? evaM ceva kaNhalessesu vi ekkArasa uddesagasaMjuttaM sayaM, navaraM lesA, saMciTThaNA jahA egiMdiyakaNhalessANaM / evaM nIlalessehi vi sayaM / evaM kAulessehi vi sayaM / bhavasiddhiyakaDajummakaDajummabeiMdiyA NaM bhaMte! 0 ? evaM bhavasiddhiyasayA vi cattAri teNeva puvvagamaeNaM netavvA, navaraM savvapANA 0? No iNaTThe samaTThe' / sesaM jaheva ohiyasayANi cattAri / sevaM bhaMte! sevaM bhaMte! ti0| bhANiyavvA, navaraM jahA bhavasiddhiyasayA cattAri evaM abhavasiddhiyasayA sammattanANANi savvehiM natthi / sesaM taM ceva / evaM eyANi bArasa beMdiyamahAjummasayANi bhavaMti / sevaM bhaMte! sevaM bhaMte! ti0| vi cattAri *36/2-12 beiMdiyamahAjummasayA samattA * 0 - chattIsatimaM sayaM samattaM - 0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca chattIsaimaM sataM samattaM * [] sattatIsaimaM sayaM [] [1061]kaDajummakaDajummateMdiyA NaM bhaMte! kao uvavajjaMti ? evaM teiMdiesu vi bArasa sayA kAyavvA beMdiyasayasarisA, navaraM ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM tinni gAuyAI; ThitI jahanneNaM ekkaM samayaM ukkoseNaM ekUNavannarAtiMdiyAiM / sesaM taheva / sevaM bhaMte! sevaM bhaMte! ti0| *37/-teiMdiyamahAjummasayA samattA* * satatIsaimaM sataM samattaM 0 o muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattattIsaimaM sataM samattaM * aTThatIsaimaM sayaM [] [1062]cauriMdiehi vi evaM ceva bArasa sayA kAyavvA, navaraM ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM cattAri gAuyAI; ThitI jahanneNaM ekkaM samayaM ukkoseNaM chammAsA / sesaM jahA beMdiyANaM / [dIparatnasAgara saMzodhitaH ] [544] [5-bhagavaI] Page #546 -------------------------------------------------------------------------- ________________ sataM-38, vaggo - ,sattaMsattaM-/1-12 , uddeso-/ sevaM bhaMte! sevaM bhaMte! ti| .38/-caturiMdiyamahAjummasayA samatA. 0-aTThatIsaimaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThatIsaimaM sataM samattaM 0 [] egUNayAlIsaimaM sayaM [] [1063]kaDajummakaDajummaasannipaMceMdiyA NaM bhaMte! kao uvavajjaMti?0 jahA beMdiyANaM taheva asannIsu vi bArasa sayA kAyavvA, navaraM ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaM joyaNasahassa; saMciTThaNA jahanneNaM ekkaM samayaM, ukkoseNaM puvvakoDIpuhattaM; ThitI jahanneNaM ekkaM samayaM, ukkoseNaM puvvkoddii| sesaM jahA beNdiyaannN| sevaM bhaMte! sevaM bhaMte! ti| *39/-asaNNipaMceMdiyamahAjammasayA samattA __0-egUNayAlIsaimaM sayaM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca egNayAlIsaimaM sataM samataM . [] cattAlIsaimaM sayaM [] paDhamaM sannipaMciMdiya mahAjammasayaM 0 paDhamo uddeso 0 [1064]kaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kao uvavajjaMti?0 uvavAto causu vi gtiisu| saMkhejjavAsAuya-asaMkhejjavAsAThaya-pajjattA-apajjattaesu ya na kato vi paDiseho jAva aNuttaravimANa ti| parimANaM, avahAro, ogAhaNA ya jahA asnnnnipNceNdiyaannN| veyaNijjavajjANaM sattaNhaM pagaDINaM baMdhagA vA abaMdhagA vA veyaNijjassa baMdhagA, no abNdhgaa| mohaNijjassa veyagA vA, aveyagA vaa| sesANaM sattaNha vi veyagA, no aveygaa| sAyAveyagA vA asAyAveyagA vaa| mohaNijjassa udaI vA, aNudaI vA; sesANaM sattaNha vi udaI, no annudii| nAmassa goyassa ya udIragA, no aNudIragA; sesANaM chaha vi udIragA vA, aNudIragA vaa| kaNhalessA vA jAva sukkalessA vaa| sammaddiTThI vA, micchAdiTThI vA, sammAmicchaddiTThI vaa| NANI vA aNNANI vaa| maNajogI vA, vaijogI vA, kAyajogI vaa| uvayogo, vannamAI, ussAsagA, AhAragA ya jahA egiNdiyaannN| virayA vA avirayA vA, virayAvirayA vaa| sakiriyA, no akiriyaa| te NaM bhaMte! jIvA kiM sattavihabaMdhagA, aTThavihabaMdhagA, chavvihabaMdhagA egavihabaMdhagA? goyamA! sattavihabaMdhagA vA jAva egavihabaMdhagA vaa| te NaM bhaMte! jIvA kiM AhArasaNNovauttA jAva pariggahasannovauttA, nosaNNovayuttA? goyamA! AhArasannovattA vA jAva nosannovattA vaa| savvattha pucchA bhaanniyvvaa| kohakasAI vA jAva lobhakasAI vA, akasAyI vaa| itthiveyagA vA, purisaveyagA vA, napuMsagaveyagA vA, avedagA vaa| itthivedabaMdhagA vA, purisaveyabaMdhagA vA, napuMsagavedabaMdhagA [dIparatnasAgara saMzodhitaH] [545] [5-bhagavaI Page #547 -------------------------------------------------------------------------- ________________ sataM- 40, vaggo, sattaMsattaM - 1, uddeso- 1 vA, abaMdhagA vA / saNNI, no asaNNI / saiMdiyA, no aniMdiyA / saMciTThaNA jahanneNaM ekkaM samayaM, ukkoseNaM sAgarovamasayapuhattaM sAtiregaM / AhAro taheva jAva niyamaM chaddisiM / ThitI jahanneNaM ekkaM samayaM, ukkoseNaM tettIsaM sAgarovamAI / cha samugdhAtA aadillgaa| mAraNaMtiyasamugghAteNaM samohayA vi maraMti, asamohayA vi mrNti| uvvaT-NA jaheva uvavAto, na katthai paDiseho jAva aNuttaravimANa tti / aha bhaMte! savvapANA0? jAva aNaMtakhutto / evaM solasasu vi jummesu bhANiyavvaM jAva aNaMtakhutto, navaraM parimANaM jahA beiMdiyANaM, sesaM sevaM bhaMte! sevaM bhaMte! ti0| taheva / *40/1-paDhamo uheso samato 0 40 / 1 - uddesA- 2-11 0 [1065] paDhamasamayakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kato uvavajjaMti?0 uvavAto, parimANaM, avahAro, jahA etesiM ceva paDhame uddesae / ogAhaNA, baMdho, vedo, veyaNA, udayI, udIragA ya jahA beMdiyANaM paDhamasamaiyANaM taheva / kaNhalessA vA jAva sukkalessA vA / sesaM jahA beMdiyANaM paDhamasamaiyANaM jAva aNaMtakhutto, navaraM itthivedagA vA, purisavedagA vA, napuMsagavedagA vA; saNNiNo, no asaNNiNo / sesaM tava / evaM solasasu vi jummesu parimANaM taheva savvaM / sevaM bhaMte! sevaM bhaMte! ti0 / evaM ettha vi ekkArasa uddesagA taheva / paDhamo, tatio, paMcamo ya sarisagamA / sesA aTTha vi srisgmaa| cauttha-aTThama-dasamesu natthi viseso kAyavvo vi| sevaM bhaMte! bhaMte! ttio *40/1-/2-11 uddesA samattA * bir3ayaM sannipaMceMdriya mahAjummasayaM [1066]kaNhalessakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kao uvavajjaMti? taheva jahA paDhamuddesao sannINaM, navaraM baMdho, veo, udaI, udIraNA, lessA, baMdhagA, saNNA, kasAya, vedabaMdhagA ya eyANi jahA beMdiyANaM knnhlessaannN| vedo tiviho, aveyagA natthi / saMciTThaNA jahanneNaM ekkaM samayaM, ukkoseNaM tettIsaM sAgarovamAiM aMtomuhuttamabbhahiyAiM / evaM ThitI vi, navaraM ThitIe aMtomuhuttamabbhahiyAiM na bhaNNaMti / sesaM jahA eesiM ceva paDhame uddesae jAva annNtkhutto| evaM solasasu vi jummesu / sevaM bhaMte! sevaM bhaMte! ti0| paDhamasamayakaNhalessakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kao uvavajjaMti?0 jahA sannipaMceMdiyapaDhamasamayuddesae taheva niravasesaM / navaraM te NaM bhaMte! jIvA kaNhalessA? haMtA, knnhlessaa| sesaM taM cev| evaM solasasu vi jummesu / sevaM bhaMte! sevaM bhaMte! ti0| evaM ee vi ekkArasa uddesagA kaNhalessasae / paDhama-tatiya-paMcamA sarisagamA / sesA aTTha visarisagamA / sevaM bhaMte! sevaM bhaMte! ti0| * 40 / bIr3ayaM sayaM samattaM * [dIparatnasAgara saMzodhitaH ] [546] [5-bhagavaI Page #548 -------------------------------------------------------------------------- ________________ sataM- 40, vaggo-, sattaMsattaM - 2, uddeso - / 1-11 3-21/-sannipaMciMdiyamahAjummasayAI [1067]evaM nIlalessesu vi sayaM / navaraM saMciTThaNA jahanneNaM ekkaM samayaM, ukkoseNaM dasa sAgarovamAiM paliovamassa asaMkhejjaibhAgamabbhahiyAI; evaM ThitI vi| evaM tisu uddesaesa sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ttio | [*40 / 3 sayaM samattaM * ] evaM kAulessasayaM pi, navaraM saMciTThaNA jahanneNaM ekkaM samayaM ukkoseNaM tinni sAgarovamAiM paliyovamassa asaMkhejjaibhAgamabbhahiyAI; evaM ThitI vi| evaM tisu vi uddesaesu / sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ti0 / [*40 / 4 sayaM samattaM * ] evaM telessesu visayaM / navaraM saMciTThaNA jahanneNaM ekkaM samayaM ukkoseNaM do sAgarovamAiM paliyovamassa asaMkhejjaibhAgamabbhahiyAI; evaM ThitI vi, navaraM nosaNNovauttA vA / evaM tisu vi gama (? uddesa) esu| sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ti0| [*40 / 5 sayaM samattaM * ] jahA teulesAsayaM tahA pamhalesAsayaM pi / navaraM saMciTThaNA jahanneNaM ekkaM samayaM ukkoseNaM dasa sAgarovamAiM aMtomuhuttamabbhahiyAI; evaM ThitI vi, navaraM aMtomuhutaM na bhaNNai / sesaM taM ceva / evaM eesu paMcasu saesu jahA kaNhalesAsae gamao tahA neyavvo jAva anaMtakhutto / sevaM bhaMte! sevaM bhaMte! ti0| [*40 / 6 sayaM samattaM * ] sukkalessasayaM jahA ohiyasayaM, navaraM saMciTThaNA ThitI ya jahA knnhlessste| sesaM taheva jAva annNtkhutto| sevaM bhaMte! sevaM bhaMte! ti0 / [*40 / 7 - sayaM samattaM *] bhavasiddhiyakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kao uvavajjaMti 0 jahA paDhamaM sannisayaM tahA neyavvaM bhavasiddhiyAbhilAveNaM, navaraM savvapANA0? No tiNaTThe samaTThe / sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! ti0| [*40/8 sayaM samattaM* ] kaNhalessabhavasiddhiyakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kao uvavajjaMti ?0 evaM eeNaM abhilAveNaM jahA ohiyakaNhalessasayaM / sevaM bhaMte! sevaM bhaMte! ti0| [*40/9-sayaM samattaM * ] evaM nIlalessabhavasiddhiehi vi sataM / sevaM bhaMte! sevaM bhaMte! 01 [*40 / 10 sayaM samattaM *] evaM jahA ohiyANi sannipaMceMdriyANaM satta sayANi bhaNiyANa evaM bhavasiddhiehi vi satta sayANi kAyavvANi, navaraM sattasu vi saesu savvapANA jAva No iNaTThe samaTThe, sesaM taM ceva / sevaM bhaMte! sevaM bhaMte! 01 [*40 / ( 11 ) 14 sayaM samattaM * ] abhavasiddhiyakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kao uvavajjaMti ? 0 uvavAto taheva annuttrvimaannvjjo| parimANaM, avahAro, uccattaM, baMdho, vedo, veyaNaM, udayo, udIraNA, ya jahA knnhlessste| kaNhalessA vA jAva sukkalessA vA / no sammaddiTThI, micchaddiTThI, no sammAmicchAdiTThI / no nANI, [dIparatnasAgara saMzodhitaH ] [547] [5-bhagavaI] Page #549 -------------------------------------------------------------------------- ________________ sataM-40, vaggo - ,sattaMsattaM-16,uddeso-/1-11 annaannii| evaM jahA kaNhalessasae, navaraM no virayA, avirayA, no viryaaviryaa| saMciTThaNA, ThitI ya jahA ohiuddese| samagghAyA AillagA pNc| uvvANA taheva annutrvimaannvjj| 'savvapANA0? No iNaThe smtthe'| sesaM jahA kaNhalessae jAva aNaMtakhto evaM solasasu vi jummesu| sevaM bhaMte! sevaM bhaMte! ti| paDhamasamayaabhavasiddhiyakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kao uvavajjati?0 jahA sannINaM paDhamasamayuddesae taheva, navaraM sammattaM, sammAmicchataM, nANaM ca savvattha ntthi| sesaM thev| sevaM bhaMte! sevaM bhaMte! tilA evaM ettha vi ekkArasa uddesagA kAyavvA, paDhama-tatiya-paMcamA ekkaagmaa| sesA aTTha vi ekkgmaa| [40/15-sayaM samattaM ] sevaM bhaMte! sevaM bhaMte! tilA / / paDhamaM abhavasiddhiya-mahAjummasayaM samataM / / 0 40/biiyaM abhavasiddhiya-mahAjummasayaM 0 kaNhalessaabhavasiddhiyakaDajummakaDajummasannipaMceMdiyA NaM bhaMte! kato uvavajjaMti?0 jahA eesiM ceva ohiyasataM tahA kaNhalessasayaM pi, navaraM te NaM bhaMte! jIvA kaNhalessA? haMtA, knnhlessaa'| ThitI, saMciTThaNA ya jahA knnhlessse| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| [.40/16-sayaM samataM.] evaM chahi vi lesAhiM cha sayA kAyavvA jahA kaNhalessasayaM, navaraM saMciTThaNA, ThitI ya jaheva ohiesu taheva bhANiyavvA; navaraM sukkalesAe ukkoseNaM ekkattIsaM sAgarovamAiM aMtomuttamabbhahiyAiM; ThitI evaM ceva, navaraM aMtomuhatto natthi, jahannagaM taheva; savvattha sammataM nANANi ntthi| viratI, virayAviraI, aNuttaravimANovavattI, eyANi ntthi| 'savvapANAo? No iNaThe smddhe'| sevaM bhaMte! sevaM bhaMte! ti| evaM etANi satta abhavasiddhIyamahAjummasayANi bhvNti| sevaM bhaMte! sevaM bhaMte! ti| [40/17-21 sayAiM samatAiMevaM eyANi ekkavIsaM snnimhaajummsyaanni| savvANi vi ekkAsIti mhaajummstaanni| || mahAjummasatA samattA || 0-cattAlIsatimaM sayaM samattaM-0 * muni dIparatnasAgareNa saMzodhitaH sampAdittazca cattAlIsaimaM sataM samattaM . [] egacattAlIsaimaM sayaM [] 0 paDhamo uddeso 0 [1068]kati NaM bhaMte! rAsIjummA pannattA? goyamA! cattAri rAsIjummA pannattA, taM jahA [dIparatnasAgara saMzodhitaH]] [548] [5-bhagavaI Page #550 -------------------------------------------------------------------------- ________________ sataM-41, vaggo - ,sattaMsattaM- , uddeso-1 kaDajumme jAva kliyoge| se keNaTheNaM bhaMte! evaM vuccai--cattAri rAsIjummA pannatA taM jahA jAva kaliyoge? goyamA! je NaM rAsI cakkaeNaM avahAreNaM avahIramANe caupajjavasie se taM rAsIjummakaDajumme, evaM jAva je NaM rAsI caThakkaeNaM avahAreNaM0 ega pajjavasie se taM rAsIjummakaliyoge, seteNaDheNaM jAva kliyoge| rAsIjummakaDajummaneratiyA NaM bhaMte! kato uvavajjati? uvavAto jahA vkkNtiie| te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajjaMti? goyamA! cattAri vA, aTTha vA, bArasa vA, solasa vA, saMkhejjA vA, asaMkhejjA vA uvvjjNti| te NaM bhaMte! jIvA kiM saMtaraM uvavajjaMti, niraMtaraM uvavajjaMti? goyamA! saMtaraM pi uvavajjaMti, niraMtaraM pi uvvjjNti| saMtaraM uvavajjamANA jahanneNaM ekkaM samayaM, ukkoseNaM asaMkhejje samaye aMtaraM kaTA uvavajjaMti; niraMtaraM uvavajjamANA jahanneNaM do samayA, ukkoseNaM asaMkhejjA samayA aNusamayaM avirahiyaM niraMtaraM uvvjjNti| te NaM bhaMte! jIvA jaM samayaM kaDajummA taM samayaM teyogA, jaM samayaM teyogA taM samayaM kaDajummA? No iNaThe smtthe| jaM samayaM kaDajummA taM samayaM dAvarajummA, jaM samayaM dAvarajummA taM samayaM kaDajummA? no iNaDhe smtthe| jaM samayaM kaDajummA taM samayaM kaliyogA, jaM samayaM kaliyogA taM samayaM kaDajummA? No iNaDhe smtthe| te NaM bhaMte! jIvA kahaM uvavajjaMti? goyamA! se jahAnAmae pavae pavamANe evaM jahA uvavAyasae jAva no parappayogeNaM uvvjjti| te NaM bhaMte! jIvA kiM AyajaseNaM uvavajjaMti, AyaajaseNaM uvavajjaMti? goyamA! no AyajaseNaM uvavajjati, AyaajaseNaM uvvjjNti| jati AyaajaseNaM uvavajjati kiM AyajasaM uvajIvaMti, AyaajasaM uvajIvaMti? goyamA! no AyajasaM uvajIvaMti, AyaajasaM uvjiivNti| jati AyaajasaM uvajIvaMti kiM salessA, alessA? goyamA! salessA, no alessaa| jati salessA kiM sakiriyA, akiriyA? goyamA! sakiriyA, no akiriyaa| jati sakiriyA teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kareMti? No iNaThe smtthe| rAsIjummakaDajummaasurakumArA NaM bhaMte! kao uvavajjaMti? jaheva neratiyA taheva nirvsesN| evaM jAva paMceMdiMyatirikkhajoNiyA, navaraM vaNassatikAiyA jAva asaMkhejjA vA, aNaMtA vA uvvjjNti| sesaM evaM cev| maNussA vi evaM ceva jAva no AyajaseNaM uvavajjaMti, AyaajaseNaM uvvjjNti| jati AyaajaseNaM uvavajjati kiM AyajasaM uvajIvaMti, AyaajasaM uvajIvaMti? goyamA! AyajasaM pi uvajIvaMti, AyaajasaM pi uvjiivNti| jati AyajasaM uvajIvaMti kiM salessA, alessA? goyamA! salessA vi, alessA vi| jati alessA kiM sakiriyA, akiriyA? goyamA! no sakiriyA, akiriyaa| [dIparatnasAgara saMzodhitaH] [549] [5-bhagavaI] Page #551 -------------------------------------------------------------------------- ________________ sataM-41, vaggo - ,sattaMsataM- , uddeso-1 jati akiriyA teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kareMti? haMtA, sijjhaMti jAva aMtaM kreNti| jadi salessA kiM sakiriyA, akiriyA? goyamA! sakiriyA, no akiriyaa| jadi sakiriyA teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kareMti? goyamA! atthegaiyA teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kareMti, atthegaiyA no teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kreNti| jati AyaajasaM uvajIvaMti kiM salessA, alessA? goyamA! salessA, no alessaa| jadi salessA kiM sakiriyA, akiriyA? goyamA! sakiriyA, no akiriyaa| jadi sakiriyA teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kareMti? no iNaDhe smtthe| vANamaMtara-jotisiya-vemANiyA jahA neriyaa| sevaM bhaMte! sevaM bhaMte! tilA egacattAlIsahame sate paDhamo uddeso samato. 0 biio uddeso 0 [1069]rAsIjummateyoyanerayiyA NaM bhaMte! kao uvavajjati? evaM ceva uddesao bhANiyavvo, navaraM parimANaM tinni vA, satta vA, ekkArasa vA, pannarasa vA, saMkhejjA vA, asaMkhejjA vA uvvjjNti| saMtaraM thev| te NaM bhaMte! jIvA jaM samayaM teyoyA taM samayaM kaDajummA, jaM samayaM kaDajummA taM samayaM teyoyA? No iNaThe smtthe| jaM samayaM teyoyA taM samayaM dAvarajummA, jaM samayaM dAvarajummA taM samayaM teyoyA? No iNaDhe smtthe| evaM kaliyogeNa vi smN| sesaM taM ceva jAva vemANiyA, navaraM uvavAto savvesiM jahA vkkNtiie| sevaM bhaMte! sevaM bhaMte! ti0| *egacatAlIsaime sate biio uddeso samato. taio uddeso0 [1070]rAsIjummadAvarajummaneratiyA NaM bhaMte! kao uvavajjati? evaM ceva uddesao, navaraM parimANaM do vA, cha vA, dasa vA, saMkhejjA vA, asaMkhejjA vA uvvjjti| te NaM bhaMte! jIvA jaM samayaM dAvarajummA taM samayaM kaDajummA, jaM samayaM kaDajummA taM samayaM dAvarajummA? No iNaThe smtthe| evaM teyoeNa vi smN| evaM kaliyogeNa vi smN| sesaM jahA paDhamuddesae jAva vemaanniyaa| sevaM bhaMte! sevaM bhaMte! tilA egacattAlIsaime sate taDao uheso samatto [dIparatnasAgara saMzodhitaH] [550] [5-bhagavaI Page #552 -------------------------------------------------------------------------- ________________ sataM-41, vaggo- ,sataMsataM- , uddeso-4 0 cauttho uddeso0 [1071]rAsIjummakaliyoganeratiyA NaM bhaMte! kao uvavajjatti?0 evaM ceva, navaraM parimANaM ekko vA, paMca vA, nava vA, terasa vA, saMkhejjA vA, asaMkhejjA vaa0| te NaM bhaMte! jIvA jaM samayaM kaliyogA taM samayaM kaDajummA, jaM samayaM kaDajummA taM samayaM kaliyogA? no iNaThe smtthe| evaM teyoyeNa vi smN| evaM dAvarajummeNa vi smN| sesaM jahA paDhamuddesae jAva vemaanniyaa| sevaM bhaMte! sevaM bhaMte! ti| *egacatAlIsaime sate caittho uddeso samato. paMcamo uddeso [1072]kaNhalessarAsIjummakaDajummaneraiyA NaM bhaMte! kato uvavajjati?0 uvavAto jahA dhuumppbhaae| sesaM jahA pddhmuddese| asurakumArANaM taheva, evaM jAva vaannmNtraannN| maNussANa vi jaheva neriyaannN| Aya jasaM uvjiivNti| alessA, akiriyA, teNeva bhavaggahaNeNaM sijjhaMti evaM na bhaanniyvvN| sesaM jahA pddhmuddese| sevaM bhaMte! sevaM bhaMte! ti| *egacattAlIsaime sate paMcamo uddeso samatto 0 chaTTho uddeso0 kaNhalessateyoehi vi evaM ceva uddeso| sevaM bhaMte! sevaM bhaMte! tilA *egacatAlIsaime sate chaTho uheso samato. sattamo uddeso0 kaNhalessadAvarajummehiM vi evaM ceva uddeso| sevaM bhaMte! sevaM bhaMte! ti| *egacatAlIsaime sate sattamo uddeso samatto aTThamo uddeso0 kaNhalessakalioehi vi evaM ceva uddeso| parimANaM saMveho ya jahA ohie uddeses| sevaM bhaMte! sevaM bhaMte! tilA *egacatAlIsahame sate aTaThamo uheso samato. 0- uddesagA/9-12 -0 jahA kaNhalessehiM evaM nIlalessehi vi cattAri uddesagA bhANiyavvA niravasesA, navaraM [dIparatnasAgara saMzodhitaH] [551] [5-bhagavaI Page #553 -------------------------------------------------------------------------- ________________ sataM-41, vaggo - ,sattaMsattaM-, uddeso-/9-12 neraiyANaM uvavAto jahA vaalyppbhaae| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| *egacattAlIsaime sate 9-12 uddesagA samattAiM* 0- uddesagA/13-16 -0 kAulessehi vi evaM ceva cattAri uddesagA kAyavvA, navaraM nerayiyANaM uvavAto jahA rynnppbhaae| sesaM taM cev| sevaM bhaMte! sevaM bhaMte! ti| egacattAlIsahame sate 13-16 uDesagA samatADaM. 0- uddesagA/17-20 -0 teulessarAsIjummakaDajummaasurakumArA NaM bhaMte! kato uvavajjaMti? evaM ceva, navaraM jesu teulessA atthi tesu bhaanniyvvN| evaM ee vi kaNhalessasarisA cattAri uddesagA kaayvvaa| sevaM bhaMte! sevaM bhaMte! ti| *egacattAlIsaime sate 17-20 uddesagA samattAiM. - uddesagA/21-24 -0 evaM pamhalessAe vi cattAri uddesagA kaayvvaa| paMceMdiyatirikkhajoNiyANaM maNussANaM vemANiyANa ya etesiM pamhalessA, sesANaM ntthi| sevaM bhaMte! sevaM bhaMte! ti| *egacattAlIsaime sate 21-24 uddesagA samattAI 0- uddesagA/25-28 -0 jahA pamhalessAe evaM sukkalessAe vi cattAri uddesagA kAyavvA, navaraM maNussANaM gamao jahA ohiuddesesu| sesaM taM cev| evaM ee chasu lessAsu caLavIsaM uddesgaa| ohiyA cttaari| savvee aTThAvIsaM uddesagA bhvNti| sevaM bhaMte! sevaM bhaMte! tilA egacatAlIsaime sate 25-28 usagA samatAI. 0- uddesagA/29-56 -0 [1073]bhavasiddhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjaMti? jahA ohiyA paDhamagA cattAri uddesagA taheva niravasesaM ee cattAri uddesgaa| sevaM bhaMte! sevaM bhaMte! ti / / kaNhalessabhavasiddhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjati?0 jahA kaNhalesAe cattAri uddesagA tahA ime vi bhavasiddhiyakaNhalessehi cattAri uddesagA kAyavvA / / evaM nIlalessabhavasiddhiehi vi cattAri uddesagA / / evaM kAulessehi cattAri uddesagA / / [dIparatnasAgara saMzodhitaH] [552] [5-bhagavaI Page #554 -------------------------------------------------------------------------- ________________ sataM-41, vaggo- ,sattaMsattaM- , uddeso-/45-48 teulessehi vi cattAri uddesagA ohiyasarisA / / pamhalessehi vi cattAri uddesagA / / sukkalessehi vi cattAri uddesagA ohiyasarisA / / evaM ee vi bhavasiddhiehiM aTThAvIsaM uddesagA bhvNti| sevaM bhaMte! sevaM bhaMte! ti| egacattAlIsaime sate 29-56 uddesagA samatAI. 0- uddesagA/57-84 -0 [1074]abhavasiddhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjaMti? jahA paDhamo uddesago, navaraM maNussA neraiyA ya sarisA bhaanniyvvaa| sesaM thev| sevaM bhaMte! sevaM bhaMte! tilA evaM caThasu vi jummesu cattAri uddesagA / / kaNhalessaabhavasiddhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjaMti?0 evaM ceva cattAri uddesagA || 41.61-64 / / .evaM nIlalessaabhavasiddhIehi vi cattAri uddesakA / / evaM kAulessehi vi cattAri uddesagA || evaM teulessehi vi cattAri uddesagA / / pamhalessehi vi cattAri uddesagA / / sukkalessaabhavasiddhiehi vi cattAri uddesagA / / evaM eesa aTThAvIsAe vi abhavasiddhiyauddesaesu maNussA neraiyagameNaM netvvaa| sevaM bhaMte! sevaM bhaMte! tilA evaM ee vi aTThAvIsaM uddesagA *egacattAlIsaime sate 57-84 uddesagA samatAI __0- uddesagA/85-112 -0 [1075]sammadihirAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjati?0 evaM jahA paDhamo uddeso| evaM caThasu vi jummesu cattAri uddesagA bhavasiddhiyasarisA kaayvvaa| sevaM bhaMte! sevaM bhaMte! ti || kaNhalessasammaddihirAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjati?0 ee vi kaNhalessasarisA cattAri uddesagA kaatvvaa| / / evaM sammaddiTThIsu vi bhavasiddhiyasarisA aTThAvIsaM uddesagA kAyavvA / / sevaM bhaMte! sevaM bhaMte! ti jAva vihri| egacatAlIsaDame sate 85-112 uDesagA samatAI. __0- uddesagA/113-140 -0 [1076]micchaddihirAsIjummakuDajummaneraiyA NaM bhaMte! kao uvavajjaMti? evaM ettha vi [dIparatnasAgara saMzodhitaH] [553] [5-bhagavaI Page #555 -------------------------------------------------------------------------- ________________ sataM-41, vaggo - ,sattaMsataM- , uddeso-/113-140 micchAdiThiabhilAveNaM abhavasiddhiyasarisA aTThAvIsaM uddesakA kaayvvaa| sevaM bhaMte! sevaM bhaMte! ti| *egacattAlIsaime sate 113-140 uddesagA samatAI. 0- uddesagA/141-168 -0 [1077]kaNhapakkhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjati? evaM ettha vi abhavasiddhiyasarisA aTThAvIsaM uddesagA kaayvvaa| sevaM bhaMte! sevaM bhaMte! ti| *egacattAlIsaime sate 141-168 uddesagA samatAI. ___0- uddesagA/169-196 -0 [1078]sukkapakkhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvavajjaMti? evaM ettha vi bhavasiddhiyasarisA aTThAvIsaM uddesagA bhvNti| evaM ee savve vi chaNNa'yaM uddesagasayaM bhavati raasiijummstN| jAva sukkalessasukkapakkhiyarAsIjummakaDajummakaliyogavemANiyA jAva-jati sakiriyA teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kareMti? no iNaThe smtthe| 'sevaM bhaMte! sevaM bhaMte!' ti [1079]bhagavaM goyame samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM kareti, tikkhutto AyAhiNapayAhiNaM karettA vaMdati namaMsati, vaMditA namaMsittA evaM vayAsi-evameyaM bhaMte!, tahameyaM bhaMte!, avitahametaM bhaMte!, asaMdiddhameyaM bhaMte!, icchiyameyaM bhaMte!, paDicchiyametaM bhaMte!, icchiyapaDicchiyameyaM bhaMte!, sacce NaM esamaThe jaM NaM tubbhe vadaha, ti kA apuvvavayaNA khalu arahaMtA bhagavaMto' samaNaM bhagavaM mahAvIraM vaMdati namaMsati, vaMdittA namaMsittA saMjameNaM tavasA appANaM bhAvemANe vihrti| *egacattAlIsaime sate 169-196 uddesagA samattAI. 0-egacattAlIsaimaM sayaM samattaM-0 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca egacattAlIsaimaM sataM samattaM . savvAe bhagavatIe aTThattIsaM sayaM sayANaM 138, uddesagANaM 1925 | [1080] culasItisayasahassA payANa pvrvrnnaann-dNsiihiN| bhAvAbhAvamaNaMtA paNNatA etthamaMgammi / / [1081] tava-niyama-viNayavelo jayati sayA naannvimlvipljlo| heusayaviThalavego saMghasamuddo gunnvisaalo|| || samatA ya bhagavatI / / || aparanAma - viyAhapaNNattisuttaM samattaM / / [dIparatnasAgara saMzodhitaH] [554] [5-bhagavaI Page #556 -------------------------------------------------------------------------- ________________ sataM- [paiNNaga] [1082] - namo goyamAdINa gaNaharANaM / [1083] amaliyoreMsiMkAsA / suyadevayA bhagavatI mama matitimiraM paNAseTha || viyasiya araviMdakarA nAsiyatimirA suyAhiyA devI / majjhaM pi deu mehaM buhavibuhaNamaMsiyA NiccaM || suyadevayAe Namimo jIe pasAeNa sikkhiyaM nANaM / aNNa pavayaNadevI saMta taM nama'sAmi || suyadaveyA ya jakkho kuMbhadharo baMbhasaMti veroTNA / vijjA ya aMtahuMDI deu avigdhaM lihaMtassa [ bhagavaIe viyAhapaNNattIe uddesavihI] 0-0 || 0-0 [1087]paNNattIe AdimANaM aTThaNhaM sayANaM do do uddesayA uddisijjaMti, NavaraM cautthasae paDhamadivase aTTha, bitiyadivase do uddesagA uddisijjati / [1084] [1085] [1086] * namo bhagavatIe vivAhapannattIe / - namo duvAlasaMgassa gaNipiDagassa / kumuyasusaMThiyacalaNA, navamAo sayAo AraddhaM jAvatiyaM jAvatiyaM eti tAvaiyaM tAvaiyaM egadivaseNaM uddisijjai, ukkoseNaM sayaM pi egadivaseNaM majjhimeNaM dohiM divasehiM sayaM, jahanneNaM tihiM divasehiM sataM / evaM jAva vIsaimaM stN| NavaraM gosAlo egadivaseNaM uddisijjai; jati Thiyo egeNa ceva AyaMbileNaM aNuNNavva, aha Na Thiyo AyaMbileNaM chaTTheNaM aNuNNavvati / ekkavIsa-bAvIsa-tevIsatimAiM sayAI ekkekkadivaseNaM uddisijjaMti / cavIsatimaM sayaM dohiM divasehiM cha cha uddesagA / paMcavIsatimaM dohiM divasehiM cha cha uddesagA / baMdhisayAiM aTThasayAI egeNaM divaseNaM seDhisayAiM bArasa egeNaM egiMdiya mahAjummasayAi bArasa egeNaM evaM beMdiyANaM bArasa teMdiyANaM bArasa cauriMdiyANaM bArasa egeNa asannipaMceMdriyANaM bArasa sannipaMciMdiyamahAjummasayAiM ekkavIsaM egadivaseNaM uddisijjati / rAsIjummasayaM egadivaseNaM uddisijjai / 5 [dIparatnasAgara saMzodhitaH ] bhagavaI - paMcamaM aMgasutaM samattaM avaranAma vivAhapannatti - samattaM - [555] [5-bhagavaI