SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो - ,सत्तंसतं- , उद्देसो-३ उववज्जित्तए से णं भंते! केवतिकालट्ठिती0? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं देसूणदुपलिओवमट्टितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? अवसेसो सो चेव असुरकुमारेसु उववज्जमाणस्स गमगो भाणियव्वो जाव भवाएसो ति; कालादेसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं देसूणाई पंच पलिओवमाई, एवतियं जाव करेज्जा। सो चेव जहन्नकालठ्ठितीएस उववन्नो, एसा चेव वत्तव्वया, नवरं नागकुमारठ्ठिति संवेहं च जाणेज्जा। सो चेव उक्कोसकालठ्ठितीएस उववन्नो, तस्स वि एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं देसूणाई दो पलिओवमाई, उक्कोसेणं तिन्नि पलिओवमाइं। सेसं तं चेव जाव भवादेसो ति। कालादेसेणं जहन्नेणं देसूणाई चतारि पलिओवमाइं, उक्कोसेणं देसूणाई पंच पलिओवमाइं, एवतियं कालं०। सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, तस्स वि तिसु वि गमएसु जहेव असुरकुमारेसु उववज्जमाणस्स जहन्नकालठ्ठितीयस्स तहेव निरवसेसं। सो चेव अप्पणा उक्कोसकालट्ठितीयो जाओ, तस्स वि तहेव तिन्नि गमका जहा असुरकुमारेसु उववज्जमाणस्स, नवरं नागकुमारट्ठिति संवेहं च जाणेज्जा। सेसं तं चेव जहा असुरकुमारेसु उववज्जमाणस्स। जदि संखेज्जवासाउयसन्निपंचिंदिय0 जाव किं पज्जत्तासंखेज्जवासाउया, अपज्जत्तासंखे0? गोयमा! पज्जत्तासंखेज्जवासाउय0, नो अपज्जत्तासंखेज्जवासाठय०जाव-- पज्जत्तासंखेज्जवासाउय० जाव जे भविए णागकुमारेसु उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणाई दो पलितोवमाइं। एवं जहेव असुरकुमारेसु उववज्जमाणस्स वत्तव्वया तहेव इह वि नवसु वि गमएसु, णवरं नागकुमारठ्ठिति संवेहं च जाणेज्जा। सेसं तं चेव। जइ मणुस्सेहिंतो उववज्जंति किं सन्निमणु०, असण्णिमणु0? गोयमा! सन्निमणु०, नो असन्निमणु० जहा असुरकुमारेसु उववज्जमाणस्स जाव असंखेज्जवासाठय-सन्निमणुस्से णं भंते ! जे भविए नागकुमारेसु उववज्जित्तए से णं भंते ! केवतिकालठ्ठितीएस उववज्जइ? गोयमा! जहन्नेणं दसवाससहस्स०, उक्कोसेणं देसूणपलिओवम01 एवं जहेव असंखेज्जवासाउयाणं तिरिक्खजोणियाणं नागकुमारेसु आदिल्ला तिण्णि गमका तहेव इमस्स वि, नवरं पढम-बितिएस गमएस सरीरोगाहणा जहन्नेणं सातिरेगाई पंच धणुसयाई, उक्कोसेणं तिन्नि गाउयाई, ततियगमे ओगाहणा जहन्नेणं देसूणाई दो गाउयाई, उक्कोसेणं तिण्णि गाउयाई। सेसं तं चेव। __ सो चेव अप्पणा जहन्नकालट्ठितीयो जाओ, तस्स तिसु वि गमएसु जहा तस्स चेव असुरकुमारेसु उववज्जमाणस्स तहेव निरवसेसं। सो चेव अप्पणा उक्कोसकालट्ठितीयो जाओ तस्स तिसु वि गमएसु जहा तस्स चेव उक्कोसकालट्ठितीयस्स असुरकुमारेसु उववज्जमाणस्स, नवरं नागकुमारट्ठिति संवेहं च जाणेज्जा। सेसं तं चेव। [दीपरत्नसागर संशोधितः] [429] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy