________________
सतं-२४, वग्गो - ,सत्तंसतं- , उद्देसो-३
जदि संखेज्जवासाउयसन्निमणु० किं पज्जत्तासंखेज्ज0, अपज्जत्तासं0? गोयमा! पज्जत्तासंखे0, नो अपज्जत्तासंखे०।
पज्जत्तासंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववज्जित्तए से णं भंते! केवति? गोयमा! जहन्नेणं दसवाससहस्स०, उक्कोसेणं देसूणदोपलिओवमट्टिती। एवं जहेव असुरकुमारेसु उववज्जमाणस्स स च्चेव लद्धी निरवसेसा नवसु गमएसु, नवरं नागकुमारठ्ठिति संवेहं च जाणेज्जा। सेवं भंते! सेवं भंते! तिला
चयीसहमे सते तडओ उडेसो समतोल
0 उद्देसगा:४--११-0 [८४५] अवसेसा सुवण्णकुमारादी जाव थणियकुमारा, एए अट्ठ वि उद्देसगा जहेव नागकुमाराणं तहेव निरवसेसा भाणियव्वा। सेवं भंते! सेवं भंते! तिला
चवीसतिमे सए ४--११ उडेसगा समता
0 बारसमो उद्देसो 0 [८४६] पुढविकाइया णं भंते! कओहिंतो उववज्जति? किं नेरइएहिंतो उववज्जंति, तिरिक्खमणुस्स-देवेहिंतो उववज्जंति? गोयमा! नो नेरइएहिंतो उववज्जंति, तिरिक्ख-मणुस्स-देवेहिंतो उववज्जंति।
जदि तिरिक्खजोणि० किं एगिंदियतिरिक्खजोणि एवं जहा वक्कंतीए उववातो जाव--
जदि बादरपुढविकाइयएगिदियतिरिक्खजोणिएहिंतो उववज्जति किं पज्जत्ताबायर० जाव उववज्जंति, अपज्जत्ताबादरपुढवि0? गोयमा! पज्जत्ताबायरपुढवि0, अपज्जत्ताबादरपुढवि जाव उववज्जंति।
पुढविकाइए णं भंते! जे भविए पुढविकाइएस् उववज्जित्तए से णं भंते! केवतिकालछितीएस उववज्जेज्जा? गोयमा! जहन्नेणं अंतोमुत्तहितीएसु, उक्कोसेणं बावीसवाससहस्सट्ठितीएसु उववज्जेज्जा।
ते णं भंते! जीवा एगसमएणं0 पुच्छा। गोयमा! अणुसमयं अविरहिया असंखेज्जा उववज्जति। सेवा संघयणी, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जतिभागं। मसूराचंदासंठिया। चत्तारि लेस्साओ। नो सम्मद्दिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी। दो अन्नाणा नियम। नो मणजोगी, नो वइजोगी, कायजोगी। उवयोगो दुविहो वि। चत्तारि सण्णाओ। चत्तारि कसाया। एगे फासिंदिए पन्नते। तिण्णि समुग्घाया। वेयणा दुविहा। नो इत्थिवेयगा, नो पुरिसवेयगा, नपुंसगवेयगा। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साई। अज्झवसाणा पसत्था वि, अपसत्था वि। अणुबंधो जहा ठिती।
से णं भंते! पुढविकाइए पुणरवि पुढविकाइए' ति केवतियं कालं सेवेज्जा? केवतियं कालं गतिरागतिं करेज्जा? गोयमा! भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाई। कालादेसेणं जहन्नेणं दो अंतोमुहत्ता, उक्कोसेणं असंखेज्जं कालं, एवतियं जाव करेज्जा।
सो चेव जहन्नकालठ्ठितीएसु उववन्नो, जहन्नेणं अंतोमुत्तहितीएसु, उक्कोसेण वि अंतोमुहुतहितीएसु। एवं चेव वत्तव्वया निरवसेसा। [दीपरत्नसागर संशोधितः]
[430]
[५-भगवई