________________
सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१२
सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं बावीसवाससहस्सट्ठितीएसु, उक्कोसेण वि बावीसवाससहस्सट्ठितीएसु । सेसं तं चेव जाव अणुबंधो त्ति, णवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाइं। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं कालं जाव करेज्जा ।
सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, सो चेव पढमिल्लओ गमओ भाणियव्वो, नवरं लेस्साओ तिन्नि; ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुतं; अप्पसत्था अज्झवसाणा; अणुबंध जहा ठिती। सेसं तं चेव ।
सो चेव जहन्नकालट्ठितीएस उववन्नो, स च्चेव चतुत्थगमकवत्तव्वता भाणियव्वा ।
सो चेव उक्कोसकालट्ठितीएस उववन्नो, एस चेव वत्तव्वता, नवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा जाव भवाएसेणं जहन्नेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाइं। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई, एवतियं0।
सो चेव अप्पणा उक्कोसकालट्ठितीओ जातो, एवं तइयगमगसरिसो निरवसेसो भाणियव्वो, नवरं अप्पणा से ठिती जहन्नेणं बावीसं वाससहस्साइं उक्कोसेण वि बावीसं वाससहस्साइं ।
सो चेव अप्पणा जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अंतोमुहुतं, उक्कोसेण वि अंतोमुहुतं । एवं जहा सत्तमगमगो जाव भवादेसो । कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइं, एवतियं0।
सो चेव उक्कोसकालट्ठितीएस उववन्नो जहन्नेणं बावीसवाससहस्सट्ठितीएसु, उक्कोसेण वि बावीसवाससहस्सट्ठितीएसु । एस चेव सत्तमगमकवत्तव्वया जाव भवादेसो त्ति । कालाएसेणं जहन्नेणं चोयालीसं वाससहस्साइं, उक्कोसेणं छावत्तरं वाससयसहस्सं, एवतियं0।
जति आउकाइयएगिंदियतिरिक्खजोणिएहिंतो उववज्जंति किं सुहुमआउ० बादरआउ० एवं चक्कओ भेदो भाणियव्वो जहा पुढविकाइयाणं ।
आठकाइए णं भंते! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जिज्जा? गोयमा! जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं बावीसवाससहस्सट्ठितीएसु। एवं पुढविकाइयगमगसरिसा नव गमगा भाणियव्वा । नवरं थिबुगाबिंदुसंठिते। ठिती जहन्नेणं अंतोमुहुतं, उक्कोसेणं सत्त वाससहस्साइं । एवं अणुबंधो वि । एवं तिसु गमएसु । ठिती संवेहो तइय छट्ठ- सत्तमऽट्ठमनवमेसु गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई सेसेसु चउसु गम सु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाई । तइयगमए काला सेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं । छट्ठे गमए काला सेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाइं, एवतियं० ।
सत्तमगमए कालाएसेणं जहन्नेणं सत्तवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं । अट्ठमे गमए काला सेणं जहन्नेणं सत्त वाससहस्साइं [दीपरत्नसागर संशोधितः ]
[431]
[५-भगवई]