________________
सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-१
एमहिड्ढीए जाव एमहाणुभागे । एवतियं च णं पभू विकुव्वित्तए से जहानामा जुवती जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिता, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेठव्वियसमुग्घातेणं समोहण्णति, २ संखेज्जाई जोअणाई दंडं निसिरति, तं जहा -रतणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडेति, २ अहासुहुमे पोग्गले परियाइयति, २ दोच्चं पि वेव्वियसमुग्धाएणं समोहण्णति, २ पभू णं गोतमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए ।
अदुत्तरं च णं गोतमा ! पभू चमरे असुरिंदे असुरराया तिरियसंखेज्जे दीव-समुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए । एस णं गोतमा! चमरस्स असुरिंदस्स असुररण्णो अयमेतारूवे विसए विसयमेत्ते वुइए, णो चेव णं संपत्ती विकुव्विं वा विकुव्वति वा, विकुव्विस्सति वा ।
जति णं भंते! चमरे असुरिंदे असुरराया एमहिड्ढीए जाव एवइयं च णं पभू विकुव्वित्त, चमरस्स णं भंते! असुरिंदस्स असुररण्णो सामाणिया देवा केमहिड्ढीया जाव
केवतियं च णं पभू विकुव्वित्तए? गोयमा ! चमरस्स असुरिंदस्स असुररण्णो सामाणिया देवा महिड्ढीया जाव महाणुभागा। ते णं तत्थ साणं साणं भवणाणं, साणं साणं सामाणियाणं, साणं साणं अग्गमहिसीणं, जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरंति ।
एमहिड्ढीया जाव एवतियं च णं पभू विकुव्वित्तए - से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेहेज्जा, चक्कस्स वा नाभी अरयाउत्ता सिया, एवामेव गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणिए देवे वेठव्वियसमुग्घातेणं समोहण्णइ, २ जाव दोच्चं पि वेव्वियसमुग्धाएणं समोहण्णइ, २ पभू णं गोतमा! चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणिए देवे केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए ।
अदुत्तरं च णं गोतमा! पभू चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीव-समुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए । एस णं गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगस्स सामाणियदेवस्स अयमेतारूवे विसए विसयमेत्ते बुइए, णो चेव णं संपत्तीए विकुव्विंसु वा विकुव्वति वा विकुव्विस्सति वा । [१५३]जइ णं भंते! चमरस्स असुरिंदस्स असुररण्णो सामाणिया देवा एमहिड्ढीया जाव एवतियं च णं पभू विकुव्वित्तए चमरस्स णं भंते! असुरिंदस्स असुररण्णो तायत्तीसिया देवा केमहिड्ढीया ? तायत्तीसिया देवा जहा सामाणिया तहा नेयव्वा ।
लोयपाला तहेव। नवरं संखेज्जा दीव-समुद्दा भाणिव्वा ।
जति णं भंते! चमरस्स असुरिंदस्स असुररण्णो लोगपाला देवा एमहिड्ढीया जाव एवतियं च णं पभू विकुव्वित्तए, चमरस्स णं भंते! असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ केमहिड्ढीयाओ जाव केवतियं च णं पभू विकुव्वित्तए?
गोयमा! चमरस्स णं असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ महिड्ढीयाओ जाव महाणुभागाओ। ताओ णं तत्थ साणं साणं भवणाणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं महत्तरियाणं, साणं साणं परिसाणं जाव एमहिड्ढीयाओ, अन्नं जहा लोगपालाणं अपरिसेसं ।
[दीपरत्नसागर संशोधितः ]
[51]
[५-भगवई]