SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सतं-३, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ सेवं भंते! २ ति [१५४] भगवं दोच्चे गोतमे समणं भगवं महावीरं वंदइ नमसइ, २ जेणेव तच्चे गोयमे वायुभूती अणगारे तेणेव उवागच्छति, २ तच्चं गोयमं वायुभूतिं अणगारं एवं वदासि- एवं खलु गोतमा! चमरे असुरिंदे असुरराया एमहिड्ढीए तं चेव एवं सव्वं अपुठ्ठवागरणं नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता। तए णं से तच्चे गोयमे वायुभूती अणगारे दोच्चस्स गोतमस्स अग्गिभूतिस्स अणगारस्स एवमाइक्खमाणस्स भा० पं० परू० एयमद्वं नो सद्दहति, नो पत्तियति, नो रोयति; एयमळं असद्दहमाणे अपत्तियमाणे अरोएमाणे उठाए उठेति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवासमाणे एवं वयासी एवं खलु भंते! मम दोच्चे गोतमे अग्गिभूती अणगारे एवमाइक्खति भासइ पण्णवेइ परूवेइ- एवं खलु गोतमा! चमरे असुरिंदे असुरराया महिड्ढीए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियव्वं जाव अग्गमहिसीणं वत्तव्वता समत्ता। से कहमेतं भंते! एवं? गोतमादि समणे भगवं महावीरे तच्चं गोतमं वायुभूतिं अणगारं एवं वदासि जं णं गोतमा! तव दोच्चे गोयमे अग्गिभूती अणगारे एवमाइक्खड़ एवं खलु गोयमा! चमरे ३ महिड्ढीए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता", सच्चे णं एस मठे, अहं पि णं गोयमा! एवमाइक्खामि भा० प० परू०। एवं खलु गोयमा! चमरे ३ जाव महिड्ढीए सो चेव बितिओ गमो भाणियव्वो जाव अग्गमहिसीओ, सच्चे णं एस मढे। सेवं भंते २ तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमसइ, २ जेणेव दोच्चे गोयमे अग्गिभूती अणगारे तेणेव उवागच्छइ, २ दोच्चं गोयमं अग्गिभूतिं अणगारं वंदइ नमसति, २ एयमढं सम्मं विणएणं भुज्जो २ खामेति। [१५५] तए णं से तच्चे गोयमे वायुभूती अणगारे दोच्चे णं गोयमेणं अग्गिभूई नामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासी -जति णं भंते! चमरे असुरिंदे असुरराया एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए, बली णं भंते! वइरोयणिंदे वइरोयणराया केमहिड्ढीए जाव केवइयं च णं पभू विकुवित्तए? गोयमा! बली णं वइरोयणिंदे वइरोयणराया महिढीए जाव महाणभागे। से णं तत्थ तीसाए भवणावाससयसहस्साणं, सट्ठीए सामाणियसाहस्सीणं सेसं जहा चमरस्स, तहा बलियस्स वि नेयव्वं नवरं सातिरेगं केवलकप्पं जंबुद्दीवं दीवं ति भाणियव्वं। सेसं तं चेव नीरवसेसं नेयव्वं नवरं नाणतं जाणियव्वं भवनेहिं सामानिएहिं, सेवं भंते! २ ति तच्चे गोयमे वायुभूती जाव विहरति| भंते ति भगवं दोच्चे गोयमे अग्गिभूई अणगारे समणं भगवं महा० वंदइ २ एवं वदासीजइ णं भंते! बली वइरोयणिंदे वइरोयणराया एमहिड्ढीए जाव एवइयं च णं पभू विठवित्तए धरणे णं भंते! [दीपरत्नसागर संशोधितः [52] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy