________________
सतं-१, वग्गो- ,सत्तंसत्तं- , उद्देसो-१८
नागकुमारिंदे नागकुमारराया केमहिड्ढीए जाव केवतियं च णं पभू विकुवित्तए? गोयमा! धरणे णं नागकुमारिंदे नाग- कुमार राया एमहिड्ढीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं, छण्हं सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, छण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवतीणं, चठवीसाए आयरक्खदेवसाहस्सीणं, अन्नेसिं च जाव विहरइ। एवतियं च णं पभू विठवित्तए-से जहानामए जुवति जुवाणे जाव पभू केवलकप्पं जंबुद्दीवं दीवं जाव तिरियमसंखेज्जे दीव-समुद्दे बहूहिं नागकुमारेहिं नागकुमारीहिं जाव विठव्विस्सति वा। सामाणियतायत्तीस-लोगपाल अग्गमहिसीओ य तहेव जहा चमरस्स । एवं धरणेणं नागकुमारराया महिड्ढीए जाव एवतियंजहा चमरे तहा धरणेण वि नवरं संखेज्जे दीव-समुद्दे भाणियव्वं।
___ एवं जाव थणियकुमारा, वाणमंतर-जोतिसिया वि। नवरं दाहिणिल्ले सव्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूती पुच्छड़।
भंते!' ति भगवं दोच्चे अग्गिभूती अणगारे समणं भगवं म. वंदति नमंसति, २ एवं वयासीजति णं भंते! जोतिसिंदे जोतिसराया एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए सक्के णं भंते! देविंदे देवराया केमहिड्ढीए जाव केवतियं च णं पभू विठवित्तए? गोयमा! सक्के णं देविंदे देवराया महिड्ढीए जाव महाणुभागे। से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं जाव चउण्डं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ। एमहिड्ढीए जाव एवतियं च णं पभू विकुव्वित्तए। एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे जंबुद्दीवे दीवे, अवसेसं तं चेव। एस णं गोयमा! सक्कस्स देविंदस्स देवरण्णो इमेयारूवे विसए विसयमेते णं बुइए, नो चेव णं संपत्तीए विकुव्विंसु वा विकुव्वति वा विकुव्विस्सति वा।
[१५६] जइ णं भंते! सक्के देविंदे देवराया एमहिड्ढीए जाव एवतियं च णं पभू विकुवित्तए एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छठंछट्टेणं अणिक्खितेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेता सट हिँ भत्ताई अणसणाए छेदेता
आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूसंतरिए अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववन्ने। तए णं तीसए देवे अहङ्गोववन्नमेते समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तं जहा-आहारपज्जत्तीए सरीर० इंदिय० आणापाणुपज्जत्तीए भासामणपज्जत्तीए। तए णं तं तीसयं देवं पंचविहाए पज्जतीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनह सिरसावतं मत्थए अंजलिं कट्न जएणं विजएणं वद्धाविति, २ एवं वदासि
अहो! णं देवाणुप्पिएहिं दिव्वा देविड्ढी, दिव्वा देवजुती, दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविंदेणं देवरणणा दिव्वा देविड्ढी जाव अभिसमन्नागता, जारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्वा देविड्ढी जाव अभिसमन्नागता तारिसिया णं देवाणुप्पिएहिं दिव्वा
[दीपरत्नसागर संशोधितः]
[53]
[५-भगवई