SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सतं-३, वग्गो-, सत्तंसत्तं-, उद्देसो-१ देविड्ढी जाव अभिसमन्नागता । से णं भंते! तीसए देवे केमहिड्ढीए जाव केवतियं च णं पभू विकुव्वित्तए? गोयमा! महिड्ढीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स, चउन्हं सामाणियसाहस्सीणं, चण्हं अग्गमहिसीणं सपरिवाराणं, तिन्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवतीणं, सोलसहं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य जाव विहरति । एमहिड्ढीए जाव एवइयं च णं पभू विकुव्वित्तए - से जहाणामए जुवति जुवाणे हत्थेणं हत्थे गेहेज्जा जहेव सक्क्स्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विठव्विंसु वा ३ । जति णं भंते! तीसए देवे एमहिड्ढीए जाव एवइयं च णं पभू विकुव्वित्तए, सक्कस्स णं भंते! देविंदस्स देवरण्णो अवसेसा सामाणिया देवा केमहिड्ढीया तहेव सव्वं जाव एस णं गोयमा! सक्कस्स देविंदस्स देवरण्णो एगभेगस्स सामाणियस्स देवस्स इमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विव्विंसु वा विकुव्वंति वा विकुव्विस्संति वा । तायत्तीसय-लोगपाल-अग्गमहिसीणं जहेव चमरस्स । नवरं दो केवलकप्पे जंबुद्दीवे दीवे, अन्नं तं चेव । सेवं भंते! सेवं भंते! त्ति दोच्चे गोयमे जाव विहरति । [१५७] भंते त्ति भगवं तच्चे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी - जति णं भंते! सक्के देविंदे देवराया एमहिड्ढीए जाव एवइयं च णं पभू विउव्वित्तए, ईसाणे णं भंते! देविंदे देवराया केमहिड्ढीए? एवं तहेव, नवरं साहिए दो केवलकप्पे जंबुद्दीव दीवे, अवसेसं तहेव । [१५८] जति णं भंते! ईसाणे देविंदे देवराया एमहिड्ढीए जाव एवतियं च णं पभू विठव्वित्तए, एवं खलु देवणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगतिभद्दए जाव विणीए अट्ठमंअट्ठमेणं अणिक्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उड्ढं बाहाओ पगिब्भिय २ सूराभिमुहे आयावणभूमीए आतावेमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाठणित्ता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता तीसं भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे सरांसि विमाणंसि जा चेव तीसए वत्तव्वया स च्चेव अपरिसेसा कुरुदत्तपुत्ते वि । नवरं सातिरेगे दो केवलकप्पे जंबुद्दीवे दीवे, अवसेसं तं चेव । एवं सामाणिय- तायत्तीस लोगपाल अग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरण्णो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विठव्विंसु वा विकुव्वंति वा विकुव्विस्संति वा । [१५९] एवं सणकुमारे वि, नवरं चत्तारि केवलकप्पे जंबुद्दीवे दीवे, अदुत्तरं च णं तिरियमसंखेज्जे | एवं सामाणिय-तायत्तीस लोगपाल अग्गमहिसीणं असंखेज्जे दीवसमुद्दे सव्वे विव्वति । सणंकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वे वि असंखेज्जे दीव-समुद्दे विउव्वंति। एवं माहिंदे वि । नवरं साइरेगे चत्तारि केवलकप्पे जंबुद्दीवे दीवे । एवं बंभलोए वि, नवरं अट्ठ केवलकप्पे० | एवं लंतए वि, नवरं सातिरेगे अट्ठ केवलकप्पे० | [दीपरत्नसागर संशोधितः ] [54] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy