SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सतं-३, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ महासुक्के सोलस केवलकप्पे०। सहस्सारे सातिरेगे सोलस। २९. एवं पाणए वि, नवरं बत्तीसं केवल०। ३०. एवं अच्चुए वि, नवरं सातिरेगे बत्तीस केवलकप्पे जंबुद्दीवे दीवे। अन्नं तं चेव। सेवं भंते! सेवं भंते! ति तच्चे गोयमे वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमंसति जाव विहरति। तए णं समणे भगवं महावीरे अन्नया कयाइ मोयाओ नगरीओ नंदणाओ चेतियाओ पडिनिक्खमइ,२ बहिया जणवयविहारं विहरइ। [१६०गतेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था। वण्णओ। जाव परिसा पज्जुवासइ। तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे उत्तरड्ढलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडल विलिहिज्जमाणगंडे जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे ईसाणे कप्पे ईसाणवडिंसए विमाणे जहेव रायप्पसेणइज्जे जाव दिव्वं देविड्ढिं जाव जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए। भंते! ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति, २ एवं वदासी-अहो णं भंते! ईसाणे देविंदे देवराया महिड्ढीए। ईसाणस्स णं भंते! सा दिव्वा देविड्ढी कहिं गता? कहिं अणुपविट्ठा? गोयमा! सरीरं गता, सरीरं अणुपविट्ठा। से केणठेणं भंते! एवं वुच्चति सरीरं गता, सरीरं अणुपविट्ठा? गोयमा! से जहानामए कूडागारसाला सिया दुहओ लिता गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागार. जाव कूडागारसाला दिळंतो भाणियव्वो। ईसाणेणं भंते! देविंदेणं देवरण्णा सा दिव्वा देविड्ढी दिव्वा देवजुती दिव्वे देवाणुभागे किणा लद्धे? किणा पते? किणा अभिसमन्नागए? के वा एस आसि पुव्वभवे? किंणामए वा? किंगोते वा? कतरंसि वा गामंसि वा नगरंसि वा जाव सन्निवेसंसि वा? किं वा दच्चा? किं वा भोच्चा? किं वा किच्चा? किं वा समायरित्ता? कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म जं णं ईसाणेणं देविंदेणं देवरण्णा सा दिव्वा देविड्ढी जाव अभिसमन्नागया? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीव दीवे भारहे वासे तामलित्ती नामं नगरी होत्था। वण्णओ। तत्थ णं तामलित्तीए नगरीए तामली नाम मोरियपुत्ते गाहावती होत्था। अड्ढे दित्ते जाव बहुजणस्स अपरिभूए यावि होत्था। तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावतिस्स अन्नया कयाइ पुव्वरत्तावरत कालसमयंसि कुडुंबजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-"अत्थि ता मे पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणे फलवित्तिविसेसे जेणारं हिरण्णेणं वड्ढाणि, सुवण्णेणं वड्ढामि, धणेणं वड्ढामि, धन्नेणं वड्ढामि, पुत्तेहिं वड्ढामि, पसूहिं वड्ढामि, विठलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रतरयणसंतसारसावतेज्जेणं अतीव २ अभिवड्ढामि, तं किं णं अहं पुरा पोराणाणं सुचिण्णाणं जाव कडाणं कम्माणं एगंतसो खयं उवेहेमाणे विहरामि?, [दीपरत्नसागर संशोधितः] [55] [५-भगवई] ईसाण
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy