SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सतं - २, वग्गो, सत्तंसत्तं-, उद्देसो- १० [१४८] अहेलोए णं भंते! धम्मत्थिकायस्स केवतियं फुसति ? गोयमा ! सातिरेगं अद्धं फुसति। तिरियलोए णं भंते! . पुच्छा। गोयमा ! असंखेज्जइभागं फुसइ । उड्ढलोए णं भंते! . पुच्छा। गोयमा ! देसोणं अद्धं फुसइ । [१४९]इमा णं भंते! रतणप्पभा पुढवी धम्मत्थिकायस्स किं संखेज्जइभागं फुसति? असंखेज्जइ भागं फुसइ ? संखिज्जे भागे फुसति? असंखेज्जे भागे फुसति? सव्वं फुसति ? गोयमा ! णो संखेज्जइभागं फुसति, असंखेज्जइभागं फुसइ, णो संखेज्जे, णो असंखेज्जे०,नो सव्वं फुसति। इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदही धम्मत्थिकायस्स किं संखेज्जइभागं फुसति?.। जधा रतणप्पभा तहा घणोदहिघणवात-तणुवाया वि। इमीसे णं भंते! रतणप्पभाए पुढवीए ओवासंतरे धम्मत्थिकायस्स किं संखेज्जइभागं फुसति, असंखेज्जइभागं फुसइ जाव सव्वं फुसइ ? गोयमा ! संखेज्जइभागं फुसइ, णो असंखेज्जइभागं फुसइ, नो संखेज्जे, नो असंखेज्जे, नो सव्वं फुसइ । ओवासंतराई सव्वाइं जहा रयणप्पभाए । पडसे हेतव्वा । जधा रयणप्पभाए पुढवीए वत्तव्वया भणिया एवं जाव अहेसत्तमाए । एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए । एते सव्वे वि असंखेज्जइभागं फुसंति, सेसा एवं अधम्मत्थिकाए। एवं लोयागासे वि । गाहा [१५०] o पुढवोदही घण तणू कप्पा गेवेज्जऽणुत्तरा सिद्धी । संखेज्जइभागं अंतरेसु सेसा असंखेज्जा ।। • बितीए सए दसमो उद्देसो समतो* ० - बितियं सयं समतं ० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बितियं सतं समत्तं [] तइयं सयं [] [१५१] केरिस विउव्वणा चमर किरिय जाणित्थि नगर पाला य । अहिवति इंदिय परिसा ततियंमि सते दसुद्देसा ।। ० पढमो उद्देसो ० [१५२] तेणं कालेणं तेणं समएणं मोया नामं नगरी होत्था। वण्णओ। तीसे णं मोयाए नगरी बहिया उत्तरपुरत्थिमे दिसीभागे णं नंदणे नामं चेतिए होत्था । वण्णओ । तेणं कालेणं २ सामी समोसढे । परिसा निग्गच्छति । पडिगता परिसा । तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स दोच्चे अंतेवासी अग्गिभूती नामं अणगारे गोतमे गोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी चमरे णं भंते! असुरिंदे असुरराया केमहिड्ढीए? केमहज्जुतीए ? केमहाबले ? केमहायसे? केमहासोक्खे ? केमहाणुभागे? केवतियं च णं पभू विकुव्वित्तए? गोयमा ! चमरे णं असुरिंदे असुरराया महिड्ढीए जाव महाणुभागे । से णं तत्थ चोत्तीसाए भवणावाससतसहस्साणं, चउसट्ठीए सामाणियसाहस्सीणं, तावत्तीसाए तावत्तीसगाणं जाव विहरति। [दीपरत्नसागर संशोधितः ] [50] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy