________________
सतं - २, वग्गो, सत्तंसत्तं-, उद्देसो- १०
[१४८] अहेलोए णं भंते! धम्मत्थिकायस्स केवतियं फुसति ? गोयमा ! सातिरेगं अद्धं फुसति।
तिरियलोए णं भंते! . पुच्छा। गोयमा ! असंखेज्जइभागं फुसइ ।
उड्ढलोए णं भंते! . पुच्छा। गोयमा ! देसोणं अद्धं फुसइ ।
[१४९]इमा णं भंते! रतणप्पभा पुढवी धम्मत्थिकायस्स किं संखेज्जइभागं फुसति? असंखेज्जइ भागं फुसइ ? संखिज्जे भागे फुसति? असंखेज्जे भागे फुसति? सव्वं फुसति ? गोयमा ! णो संखेज्जइभागं फुसति, असंखेज्जइभागं फुसइ, णो संखेज्जे, णो असंखेज्जे०,नो सव्वं फुसति।
इमीसे णं भंते! रयणप्पभाए पुढवीए घणोदही धम्मत्थिकायस्स किं संखेज्जइभागं फुसति?.। जधा रतणप्पभा तहा घणोदहिघणवात-तणुवाया वि।
इमीसे णं भंते! रतणप्पभाए पुढवीए ओवासंतरे धम्मत्थिकायस्स किं संखेज्जइभागं फुसति, असंखेज्जइभागं फुसइ जाव सव्वं फुसइ ? गोयमा ! संखेज्जइभागं फुसइ, णो असंखेज्जइभागं फुसइ, नो संखेज्जे, नो असंखेज्जे, नो सव्वं फुसइ ।
ओवासंतराई सव्वाइं जहा रयणप्पभाए ।
पडसे हेतव्वा ।
जधा रयणप्पभाए पुढवीए वत्तव्वया भणिया एवं जाव अहेसत्तमाए ।
एवं सोहम्मे कप्पे जाव ईसिपब्भारापुढवीए । एते सव्वे वि असंखेज्जइभागं फुसंति, सेसा
एवं अधम्मत्थिकाए। एवं लोयागासे वि । गाहा
[१५०]
o
पुढवोदही घण तणू कप्पा गेवेज्जऽणुत्तरा सिद्धी । संखेज्जइभागं अंतरेसु सेसा असंखेज्जा ।। • बितीए सए दसमो उद्देसो समतो*
० - बितियं सयं समतं ०
०
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बितियं सतं समत्तं [] तइयं सयं []
[१५१] केरिस विउव्वणा चमर किरिय जाणित्थि नगर पाला य । अहिवति इंदिय परिसा ततियंमि सते दसुद्देसा ।। ० पढमो उद्देसो ०
[१५२] तेणं कालेणं तेणं समएणं मोया नामं नगरी होत्था। वण्णओ। तीसे णं मोयाए नगरी बहिया उत्तरपुरत्थिमे दिसीभागे णं नंदणे नामं चेतिए होत्था । वण्णओ । तेणं कालेणं २ सामी
समोसढे । परिसा निग्गच्छति । पडिगता परिसा ।
तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स दोच्चे अंतेवासी अग्गिभूती नामं अणगारे गोतमे गोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वदासी चमरे णं भंते! असुरिंदे असुरराया केमहिड्ढीए? केमहज्जुतीए ? केमहाबले ? केमहायसे? केमहासोक्खे ? केमहाणुभागे? केवतियं च णं पभू विकुव्वित्तए? गोयमा ! चमरे णं असुरिंदे असुरराया महिड्ढीए जाव महाणुभागे । से णं तत्थ चोत्तीसाए भवणावाससतसहस्साणं, चउसट्ठीए सामाणियसाहस्सीणं, तावत्तीसाए तावत्तीसगाणं जाव विहरति।
[दीपरत्नसागर संशोधितः ]
[50]
[५-भगवई]