________________
सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो
अदूरसामंतेणं वीतीवयति ।
तणं से गोसाले मंखलिपुत्ते आणंद थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीतीवयमाणं पासति, पासित्ता एवं वयासी - एहि ताव आणंदा! इओ एगं महं ओवमियं निसामेहि।
तणं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति ।
तणं से गोसाले मंखलिपुत्ते आणंद थेरं एवं वदासी --
"एवं खलु आणंदा! इतो चिरातीयाए अद्धाए केयी उच्चावया वणिया अत्थऽत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणयाए नाणाविहविउलपणियभंडमायाए सगडी - सागडेणं सुबहुं भत्त-पाणपत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा। "तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धारा अडवीए कंचिदेसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे। "तए णं ते वणिया झीणोदगा समाणा तण्हाए परिब्भवमाणा अन्नमन्नं सद्दावेंति, अन्न० एवं वयासि--`एवं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए जाव अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिते उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे, तं सेयं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए जाव अडवीए उदगस्स सव्वतो समंता मग्गणगवेसणं करेत्तए'त्ति कट् अन्नमन्नस्स अंतियं एयमट्ठे पडिसुर्णेति, अन्न० पडि० २ तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति । उदगस्स सव्वतो समंता मग्गणगवेसणं करेमाणा एगं महं वणसंड आसादेंति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं । तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेंति । तस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गाओ अभिनिसढाओ, तिरियं सुसंपग्गहिताओ, अहे पन्नगद्धरुवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरुवाओ।
"तए णं ते वणिया हट्ठतुट्ठ0 अन्नमन्नं सद्दावेंति, अन्न० स०२ एवं वयासी एवं खलु देवाणुप्पिया! अम्हे इमीसे अकामियाए जाव सव्वतो समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिते किण्हे किण्होभासे०, इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ जाव पडिरूवाओ, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वपुं भिंदित्तए अवि या इंथ ओरालं उदगरयणं अस्सादेस्सामो' ।
"तए णं ते वणिया अन्नमन्नस्स अंतियं एतमट्ठ पडिस्सुर्णेति, अन्न० प० २ तस्स वम्मीयस्स पढमं वपुं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवण्णाभं ओरालं उदगरयणं आसादेंति ।
"तए णं ते वणिया हट्ठतुट्ठ० पाणियं पिबंति पा० पि०२ वाहणाई पज्जंति, वा० प० २ भायणाइं भरेंति, भा० भ० २ दोच्चं पि अन्नमन्नं एवं वदासी - एवं खलु देवाणुप्पिया! अम्हेहिं इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स दोच्चं पि वपुं भिंदित्तए, अवि या इंथ ओरालं सुवण्णरयणं अस्सादेस्सामो ।
[दीपरत्नसागर संशोधितः]
[319]
[५-भगवई]