SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो ममं पणिहाए `अयं णं मिच्छावादी भवतु त्ति कट्ट्टु ममं अंतियाओ सणियं सणियं पच्चोसक्कसि, प० २ जेणेव से तिलथंभए तेणेव उवागच्छसि 30 २ जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला ! दिव्वे अब्भवद्दलए पाठब्भूते। तए णं से दिव्वे अब्भवद्दलए खिप्पामेव०, तं चेव जाव तस्स चेव तिलथंभगस् एगाए तिलसंगलियाए सत्त तिला पच्चायाया । तं एस णं गोसाला! से तिलथंभए निप्फन्ने, णो अनिप्फन्नमेव, ते य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलिया सत्त तिला पच्चायाता। एवं खलु गोसाला! वणस्सतिकाइया पउपरिहारं परिहरंति" । तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमट्ठे नो सद्दहति३। एतमट्ठं असद्दहमाणे जाव अरोयेमाणे जेणेव से तिलथंभए तेणेव उवागच्छति, ०२ त तिलथंभयाओ तं तिलसंगलियं खुडति खुडित्ता करतलंसि सत्त तिले पप्फोडे । तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणेमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु सव्वजीवा वि पउट्→परिहारं परिहरति । एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पउट् । एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे पन्नत्ते । [६४३]तए णं से गोसाले मंखलिपुत्ते एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छट्ठछट्ठेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय जाव विहरइ । तए णं से गोसाले मंखलिपुत्ते अंतो छहं मासाणं संखित्तविउलतेयलेस्से जाते । [६४४] तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नदा कदायि इमे छद्दिसाचरा अंतियं पादुब्भवित्था, तं जहा- सोणे0, तं चैव सव्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरति । तं नो खलु गोयमा! गोसाले मंखलिपुत्ते जिणे, जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति । गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरति । तए णं सा महतिमहालिया महच्चपरिसा जहा सिवे जाव पडिगया। तणं सावत्थीए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स जाव परूवेइ--"जं णं देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति तं मिच्छा, समणे भगवं महावीरे एवं आइक्खति जाव परूवेति एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखे पिता होत्था । त णं तस्स मंखलिस्स0, एवं चेव सव्वं भाणितव्वं जाव अजिणे जिणसद्दं पकासेमाणे विहरति । तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरति । समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति " । तणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमट्ठे सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे आतावणभूमितो पच्चोरुभति, आ० प० २ सावत्थिं नगरिं मज्झमज्झेणं जेणेव हालाहला कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, ते० 30 २ हालाहलाए कुंभकारीए कुभकारावणंसि आजीवियसंघसंपरिवुडे महता अमरिसं वहमाणे एवं वा वि विहरति । [६४५] तेणं कालेणं तेणं समयेणं समणस्स भगवतो महावीरस्स अंतेवासी आणंदे नामं थेरे पगतिभद्दए जाव विणीए छट्ठछट्ठेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरति। तए णं से आणंदे थेरे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ, तहेव जाव उच्च-नीय-मज्झिम जाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स [दीपरत्नसागर संशोधितः ] [318] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy