SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सतं - १५, वग्गो, सत्तंसत्तं-, उद्देसो ते०स०२ सत्तट्ठपयाइं पच्चोसक्कति, स० प० २ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरति । तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अणुकंपणट्ट्याए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्ठयाए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स उसुणा तेयलेस्सा पडिहया । तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए तेयलेस्साए साउसुणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स य मंखलिपुत्तस्स सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता साअं उसुणं तेयलेस्सं पडिसाहरति, साउसुणं तेयलेस्सं पडिसाहरित्ता ममं एवं वयासी --से गतमेयं भगवं!, गततमयं भगवं ! | तणं से गोसाले मंखलिपुत्ते ममं एवं वयासी - किं णं भंते! एस जूयासेज्जायर तुब्भे एवं वदासी --से गयमेतं भगवं! गयगयमेतं ! ' ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वदामि--"तुमं णं गोसाला! वेसियायणं बालतवस्सिं पाससि, पा०२ ममं अंतियातो सणियं सणियं पच्चोसक्कसि, प० २ जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि ते० उ0 २ वेसियायणं बालतवस्सिं एवं वयासी - किं भवं मुणिए? उदाहु जूयासेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तव एयमट्ठं नो आढाति, नो परिजाणति, तुसिणीए संचिट्ठति । तए णं तुमं गोसाला! वेसियायणं बालतवस्सिं दोच्चं पि तच्चं पिएवं वयासी- किं भवं मुणी जाव सेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तुमं (? मे) दोच्चं पि तच्चं पि एवं वृत्ते समाणे आसुरुते जाव पच्चोसक्कति, प० २ तव वहाए सरीरगंसि तेयं निसिरति । तए णं अहं गोसाला! तव अणुकंपणट्ठताए वेसियायणस्स बालतवस्सिस्स उसिणतेयपडिसाहरणट्ठयाए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि जाव पडिहयं जाणित्ता तव य सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सायं उसुणं तेयलेस्सं पडिसाहरति, सायं० प० २ ममं एवं वयासी-से गयमेयं भगवं!, गयगयमेयं भगवं!"। तणं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमट्ठे सोच्चा निसम्म भीए जाव संजायभये ममं वंदति नम॑सति, ममं वं० २ एवं वयासी - कहं णं भंते! संखित्तविउलतेयलेस्से भवति ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयामि जे णं गोसाला ! एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छट्ठछट्ठेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय जाव विहरइ से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति । तए णं से गोसाले मंखलिपुत्ते ममं एयमट्ठे सम्मं विणएणं पडिस्सुणेति । [६४२] तए णं अहं गोयमा ! अन्नदा कदायि गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मग्गामाओ नगराओ सिद्धत्थग्गामं नगरं संपत्थिए विहाराए । जाहे य मो तं देसं हव्वमागया जत्थ णं से तिलथंभए । तए णं से गोसाले मंखलिपुत्ते ममं एवं वदासि --"तुब्भे णं भंते! तदा ममं एवं आइक्खह जाव परूवेह`गोसाला ! एस णं तिलथंभए निप्फज्जिस्सति, नो न निप्फ०, तं चेव जाव पच्चायाइस्संति तं णं मिच्छा, इमं णं पच्चक्खमेव दीसति एस णं से तिलथंभए णो निप्फन्ने, अनिप्फन्नमेव; ते य सत्त तिलपुप्फजीवा उद्दात्ता उद्दाइत्ता नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाता" । तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वदामि - "तुमं णं गोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयमट्ठे नो सद्दहसि, नो पत्तियसि, नो रोएसि, एयमट्ठे असद्दहमाणे अपत्तियमाणे अरोपमाणे [दीपरत्नसागर संशोधितः] [317] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy