________________
सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो
"तए णं ते वणिया अन्नमन्नस्स अंतियं एयमलैं पडिस्सुणेति, अन्न0 प० २ तस्स वम्मीयस्स दोच्चं पि वपुं भिंदंति। ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्घं महरिहं ओरालं सुवण्णरयणं अस्सादेति।
"तए णं ते वणिया हट्ठतुट्ठ0 भायणाई भरेंति, भा० भ०२ पवहणाइं भरेंति, प० भ०२ तच्चं पि अन्नमन्नं एवं वदासि--एवं खलु देवाणुप्पिया! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स तच्चं पि वपुं भिंदित्तए, अवि या इंथ ओरालं मणिरयणं अस्सादेस्सामो।
तए णं ते वणिया अन्नमन्नस्स अंतियं एतमठें पडिसुणेति, अन्न0 प०२ तस्स वंमियस्स
तच्चं पि वपुं भिंदंति। ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति।
"तए णं ते वणिया हट्टतुट्ठ0 भायणाई भरेंति, भा० भ० २ पवहणाई भरेंति, प० भ० २ चठत्थं पि अन्नमन्नं एवं वदासी-एवं खलु देवाणुप्पिया! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वप्पूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स चउत्थं पि वपुं भिंदित्तए, अवि या इंथ उत्तमं महग्घं महरिहं ओरालं वइररतणं अस्सादेस्सामो। ।
___"तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हिय-सुह-निस्सेसकामए ते वणिए एवं वयासी-एवं खलु देवाणुप्पिया! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे जाव तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं होउ अलाहि पज्जतं णे, एसा चउत्थी वपू मा भिज्जउ, चउत्थी णं वपू सउवसग्गा यावि होज्जा।
"तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकाम० जाव हिय-सुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एतमलैं नो सद्दहति जाव नो रोयेंति, एतमलैं असद्दहमाणा जाव अरोयेमाणा तस्स वम्मीयस्स चउत्थं पि वपुं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसि-मूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुवलचंचलचलंतजीहं धरणितलवेणिभूयं उक्कडफुडकुडिलजडुलकक्खडविकडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेंतघोसं अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलं धमंतं दिट्ठीविसं सप्पं संघाति। तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघटिाए समाणे आसुरुते जाव मिसिमिसेमाणे सणियं सणियं उठेति, 30 २ सरसरसरस्स वम्मीयस्स सिहरतलं दुहति, सर0 द्र० २ आदिच्चं णिज्झाति,
आ0 णि २ ते वणिए अणिमिसाए दिट्ठीए सव्वतो समंता समभिलोएति। तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोइया समाणा खिप्पामेव सभंडमत्तोवगरणमाया एगाहच्चं कूडाहच्चं भासरासीकया यावि होत्था। तत्थ णं जे से वणिए तेसिं वणियाणं हियकामए जाव हिय-सुह-निस्सेसकामए से णं आणुकंपिताए देवयाए सभंडमत्तोवकरणमायाए नियगं नगरं साहिए।
"एवामेव आणंदा! तव वि धम्मायरिएणं धम्मोवएसएणं समणेणं नायपत्तेणं ओराले परियाए अस्सादि, ओराला कित्ति-वण्ण-सद्द-सिलोगा सदेवमणुयासुरे लोए पुवंति गुवंति तुवंति इति खलु समणे [दीपरत्नसागर संशोधितः]
[320]
[५-भगवई