SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो- ,सत्तंसत्तं- , उद्देसो भगवं महावीरे, इति खलु समणे भगवं महावीरे'। तं जदि मे से अज्ज किंचि वदति तो णं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेमि जहा वा वालेणं ते वणिया। तुमं च णं आणंदा! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हितकामए जाव निस्सेसकामए आणुकंपियाए देवयाए सभंडमत्तोवगरण जाव साहिए। तं गच्छ णं तुमं आणंदा! तव धम्मायरियस्स धम्मोवदेसगस्स समणस्स णातपुत्तस्स एयम→ परिकहेहि।" तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे भीए जाव संजायभये गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति, प० २ सिग्धं तुरियं ५ सावत्थिं नगरि मज्झंमज्झेणं निग्गच्छइ, नि० २ जेणेव कोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, क0 २ वंदति नमंसति, वं० २ एवं वयासी--"एवं खलु अहं भंते! छट्ठक्खमणपारणगंसि तुब्भेहिं अब्भणुण्णाए समाणे सावत्थीए नगरीए उच्च-नीय जाव अडमाणे हालाहलाए कुंभकारीए जाव वीयीवयामि। तए णं से गोसाले मंखलिपुते ममं हालाहलाए जाव पासिता एवं वदासि--एहि ताव आणंदा! इओ एगं महं ओवमियं निसामेहि। तए णं अहं गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि। तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी--एवं खलु आणंदा! इतो चिरातीआए अद्धाए केयि उच्चावया वणिया०, एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं साहिए। तं गच्छ णं तुमं आणंदा! तव धम्मायरियस्स धम्मोव0 जाव परिकहेहि'। [६४६] तं पभू णं भंते! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेत्तए? विसए णं भंते! गोसालस्स मंखलिपुत्तस्स जाव करेत्तए? समत्थे णं भंते! गोसाले जाव करेत्तए?" "पभू णं आणंदा! गोसाले मंखलिपुत्ते तवेणं जाव करेत्तए, विसए णं आणंदा! गोसालस्स जाव करेत्तए, समत्थे णं आणंदा! गोसाले जाव करेत्तए। नो चेव णं अरहंते भगवंते, पारितावणियं पुण करेज्जा। जावतिए णं आणंदा! गोसालस्स मंखलिपुत्तस्स तवतेए एतो अणंतगुणविसिट्ठयराए चेव तवतेए अणगाराणं भगवंताणं, खंतिखमा पुण अणगारा भगवंतो। जावइए णं आणंदा! अणगाराणं भगवंताणं तवतेए एतो अणंतगुणविसिट्ठयराए चेव तवतेए थेराणं भगवंताणं, खंतिखमा पुण थेरा भगवंतो। जावतिए णं आणंदा! थेराणं भगवंताणं तवतेए एतो अणंतगुणविसिट्ठयराए चेव तवतेए अरहंताणं भगवंताणं, खंतिखमा पुण अरहंता भगवंतो। तं पभू णं आणंदा! गोसाले मंखलिपुत्ते तवेणं तेयेणं जाव करेत्तए, विसए णं आणंदा! जाव करेतए, समत्थे णं आणंदा! जाव करेत्तए; नो चेव णं अरहंते भगवंते, पारियावणियं पण करेज्जा । [६४७] तं गच्छ णं तुमं आणंदा! गोयमाईणं समणाणं निग्गंथाणं एयमठें परिकहेहि--मा णं अज्जो! तुब्भं केयि गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएतु, धम्मियाए पडिसारणाए पडिसारेठ, धम्मिएणं पडोयारेणं पडोयारेउ। गोसाले णं मंखलिपुत्ते समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने"। तए णं से आणंदे थेरे समणेणं भगवता महावीरेणं एवं वुत्ते समाणे समणं भगवं महावीरं वंदति नमंसति, वं० २ जेणेव गोयमादी समणा निग्गंथा तेणेव उवागच्छति, ते0 उवागच्छित्ता गोतमादी समणे निग्गंथे आमंतेति, आ० २ एवं वयासि-एवं खलु अज्जो! छट्ठक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सावत्थीए नगरीएउच्च-नीय०, तं चेव सव्वं जाव नायपुत्तस्स एयम→ परिकहेहि०, तं [दीपरत्नसागर संशोधितः] [321] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy