SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो [? चेव जाव] मा णं अज्जो! तुब्भं केयि गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएठ जाव मिच्छं विप्पडिवन्ने। [६४८] जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमलैं परिकहेति तावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति, पडि0 २ आजीवियसंघसंपरिवड़े महया अमरिसं वहमाणे सिग्घं तरियं जाव सावत्थिं नगरिं मज्झमझेणं निग्गच्छ जेणेव कोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, ते0 30 २ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासी-- "सुठु णं आठसो! कासवा! ममं एवं वदासी, साह णं आउसो! कासवा! ममं एवं वदासी-- 'गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासी'। जे णं से गोसाले मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ने। अहं णं उदाई नामं कंडियायणिए अज्जुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जु0 विप्प० २ गोसालस्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि, गो0 अणु० २ इमं सत्तमं पउटा परिहारं परिहरामि। ___ "जे वि याई आउसो! कासवा! अम्हं समयंसि केयि सिज्झिंसु वा सिज्झंति वा सिज्झिस्संति वा सव्वे ते चउरासीतिं महाकप्पसयसहस्साई सत दिव्वे सत संजूहे सत्त सन्निगब्भे सत्त पउटा परिहारे पंच कम्मुणि सयसहस्साइं सटाठिं च सहस्साई छच्च सए तिण्णि य कम्मसे अणुपुव्वेणं खवइत्ता तओ पच्छा सिज्झंति, बुज्झंति, मुच्चंति, परिनिव्वाइंति सव्वदुक्खाणमंतं करेंसु वा, करेंति वा, करिस्संति वा। "से जहा वा गंगा महानदी जतो पवूढा, जहिं वा पज्जुवत्थिता, एस णं अद्धा पंच जोयणसताई आयामेणं, अद्धजोयणं विक्खंभेणं, पंच धणुसयाई ओवेहेणं, एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा, सत्त महागंगाओ सा एगा साईणगंगा, सत्त सादीणगंगाओ सा एगा मड्डगंगा, सत्त मड्डगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा आवतीगंगा, सत्त आवतीगंगाओ सा एगा परमावती, एवामेव सपुव्वावरेणं एगं गंगासयसहस्सं सत्तरस य सहस्सा छच्च अगुणपन्नं गंगासता भवंतीति मक्खाया। तासिं विहे उद्धारे पन्नते, तं जहा--सुहमबोंदिकलेवरे चेव, बादरबोंदिकलेवरे चेव। तत्थ णं जे से सुहमबोंदिकलेवरे से ठप्पे। तत्थ णं जे से बादरबोंदिकलेवरे ततो णं वाससते गते वाससते गते एगमेगं गंगावालयं अवहाय जावतिएणं कालेणं से कोठे खीणे णीरए निल्लेवे निट्ठिए भवति से तं सरे सरप्पमाणे। एएणं सरप्पमाणेणं तिण्णि सरसयसाहस्सीओ से एगे महाकप्पे। चउरासीतिं महाकप्पसयसहस्साइं से एगे महामाणसे। अणंतातो संजूहातो जीवे चयं चयित्ता उवरिल्ले माणसे संजूहे देवे उववज्जति। से णं तत्थ दिव्वाई भोगभोगाई भुंजमाणे विहरइ, विहरित्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चयित्ता पढमे सन्निगब्भे जीवे पच्चायाति। से णं तओहिंतो अणंतरं उव्वटिता मज्झिल्ले माणसे संजूहे देवे उववज्जइ। से णं तत्थ दिव्वाइं भोगभोगाइं जाव विहरिता ताओ देवलोगाओ आयु० जाव चइता दोच्चे सन्निगब्भे जीवे पच्चायाति। से णं ततोहिंतो अणंतरं उव्वटिाता हेट्ठिल्ले माणसे संजूहे देवे उववज्जइ। से णं तत्थ दिव्वाइं जाव चइत्ता तच्चे सन्निगब्भे जीवे पच्चायाति। से णं तओहिंतो जाव उव्वटित्ता उवरिल्लेमाणुसुत्तरे संजूहे देवे उववज्जति। से णं तत्थ [दीपरत्नसागर संशोधितः] [322] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy