SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो-,सत्तंसत्तं-, उद्देसो दिव्वाइं भोग० जाव चइत्ता चतुत्थे सन्निगब्भे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्त्तिा मज्झिल्ले माणुसुत्तरे संजूहे देवे उववज्जति। से णं तत्थ दिव्वाइं भोग० जाव चइता पंचमे सण्णिगब्भे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्त्तिा हिट्ठिल्ले माणुसुत्तरे संजूहे देवे उववज्जइ । से णं तत्थ दिव्वाइं भोग० जाव चइत्ता छट्ठे सण्णिगब्भे जीवे पच्चायाति । से णं तओहिंतो अनंतरं उव्वट्त्तिा बंभलोगे नामं से कप्पे पन्नत्ते पाईणपडीणायते उदीणदाहिणवित्थिण्णे जहा ठाणपदे जाव पंच वडेंसया पन्नत्ता, तं जहा - असोगवडेंसए जाव पडिरुवा । से णं तत्थ देवे उववज्जति । से णं तत्थ दस सागरोवमाइं दिव्वाइं भोग० जाव चइता सत्तमे सन्निगब्भे जीवे पच्चायाति। से णं तत्थ नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण जाव वीतिक्कंताणं सुकुमालगभद्दलए मिदुकुंडलकुंचियकेसए मट्ठगंडयलकण्णपीढए देवकुमारसप्प भए दारए पयाति से णं अहं कासवा ! । "तए णं अहं आउसो ! कासवा ! कोमारियपव्वज्जाए कोमारएणं बंभचेरवासेणं अविद्धकन्न चेव संखाणं पडिलभामि, संखाणं पडिलभित्ता इमे सत्त पट् परिहारे परिहरामि, तंजहा- एणेज्जगस्स, मल्लरामगस्स, मंडियस्स, राहस्स, भारद्दाइस्स, अज्जुणगस्स गोतमपुत्तस्स, गोसालस्स मंखलिपुत्तस्स । "तत्थ णं जे से पढमे पउट्परिहारे से णं रायगिहस्स नगरस्स बहिया मंडियकुच्छिंसि चेतियंसि उदायिस्स कंडियायणियस्स सरीरगं विप्पजहामि, उदा० सरीरगं विप्पजहित्ता एणेज्जगस्स सरीरगं अणुप्पविसामि। एणेज्जगस्स सरीरगं अणुप्पविसित्ता बावीसं वासाइं पढमं पडट् परिहारं परिहरामि । "तत्थ णं जे से दोच्चे पउपरिहारे से णं उद्दंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेतियंसि एणेज्जगस्स सरीरगं विप्पजहामि, एणेज्जगस्स सरीरगं विप्पजहित्ता मल्लरामगस्स सरीरगं अणुप्पविसामि; मल्लरामगस्स सरीरगं अणुप्पविसित्ता एक्कवीसं वासाइं दोच्चं पउट्परिहारं परिहरामि । "तत्थ णं जे से तच्चे पउपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंसि चेतियंसि मल्लरामगस्स सरीरगं विप्पजहामि; मल्लरामगस्स सरीरगं विप्पजहित्ता मंडियस्स सरीरगं अणुप्पविसामि, मंडियस्स सरीरगं अणुप्पविसित्ता वीसं वासाइं तच्चं चउट् परिहारं परिहरामि । तत्थ णं जे से चउत्थे पउट्परिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेतियंसि मंडियस्स सरीरगं विप्पजहामि, मंडियस्स सरीरगं विप्पजहित्ता राहस्स सरीरगं अणुप्पविसामि ; राहस्स सरीरगं अणुप्पविसित्ता एक्कूणवीसं वासाई चउत्थं पउट्परिहारं परिहरामि । तत्थ णं जे से पंचमे पउपरिहारे से णं आलभियाए नगरीए बहिया पत्तकालगंसि चेतियंसि राहस्स सरीरगं विप्पजहामि, राहस्स सरीरगं विप्पजहित्ता भारद्दाइस्स सरीरगं अणुप्पविसामि, भारद्दाइस्स सरीरगं अणुप्पविसित्ता अट्ठारस वासाइं पंचमं पउपरिहारं परिहरामि । तत्थ णं जे से छट्ठे पउपरिहारे से णं वेसालीए नगरीए बहिया कंडियायणियंसि चेतियंसि भारद्दाइयस्स सरीरगं विप्पजहामि, भारद्दाइयस्स सरीरगं विप्पजहित्ता अज्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि अज्जुणगस्स० सरीरगं अणुप्पविसित्ता सत्तरस वासाइं छट्ठ पउट् परिहारं परिहरामि । तत्थ णं जे से सत्तमे पउट्परिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए [दीपरत्नसागर संशोधितः ] [323] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy