SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सतं-१०, वग्गो - ,सत्तंसतं- , उद्देसो-४ अत्थि णं भंते धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा? हंता, अत्थि। से केणढेणं जाव तावत्तीसगा देवा, तावत्तीसगा देवा? गोयमा! धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तावत्तीसगाणं देवाणं सासए नामधेज्जे पण्णते, जं न कदायि नासी, जाव अन्ने चयंति, अन्ने उववज्जंति। एवं भूयाणंदस्स वि। एवं जाव महाघोसस्स। अत्थि णं भंते! सक्कस्स देविंदस्स देवरण्णो0 पुच्छा। हंता, अत्थि। से केणठेणं जाव तावत्तीसगा देवा, तावत्तीसगा देवा? एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे वालाए नामं सन्निवेसे होत्था। वण्णओ। तत्थ णं वालाए सन्निवेसे तावत्तीसं सहाया गाहावती समणोवासगा जहा चमरस्स जाव विहरंति। तए णं ते तावत्तीसं सहाया गाहावती समणोवासगा पुव्विं पि पच्छा वि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूई वासाई समणोवासगपरियागं पाउणिता मासियाए संलेहणाए अत्ताणं झूसेंति, झू०२ सट्ठं भत्ताई अणसणाए छेदेंति, छे०२ आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा जाव उववन्ना। जप्पभितिं च णं भंते! ते वालागा तावत्तीसं सहाया गाहावती समणोवासगा सेसं जहा चमरस्स जाव अन्ने उववज्जति। अत्थि णं भंते! ईसाणस्स०। एवं जहा सक्कस्स, नवरं चंपाए नगरीए जाव उववन्ना। जप्पभितिं च णं भंते! चंपिच्चा तावत्तीसं सहाया० सेसं तं चेव जाव अन्ने उववज्जंति। अत्थि णं भंते! सणंकुमारस्स देविंदस्स देवरण्णो0 पुच्छा। हंता, अत्थि। से केणठेणं0? जहा धरणस्स तहेव। सेवं भंते! सेवं भंते! ति। दसमे सए चउत्थो उडेसो समतो. 0 पंचमो उद्देसो 0 [४८८] तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे गुणसिलए चेइए जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जाइसंपन्ना जहा अट्ठमे सए सत्तमुद्देसए जाव विहरंति। तए णं ते थेरा भगवंतो जायसड्ढा जायसंसया जहा गोयमसामी जाव पज्जुवासमाणा एवं वदासी-- चमरस्स णं भंते! असुरिंदस्स असुरकुमाररण्णो कति अग्गमहिसीओ पन्नताओ? अज्जो! पंच अग्गमहिसीओ पन्नताओ, तं जहा--काली रायी रयणी विज्जू मेहा। तत्थ णं एगमेगाए देवीए अट्ठट्ठ देवीसहस्सा परिवारो पन्नत्तो। पभू णं ताओ एगमेगा देवी अन्नाइं अट्ठडट्ठ देवीसहस्साई परियारं विउव्वित्तए। एवामेव सपुव्वावरेणं चत्तालीसं देवीसहस्सा, से तं तुडिए। पभू णं भंते! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए? णो इणठे समठे। [दीपरत्नसागर संशोधितः] [223] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy