SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सतं-१४, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ उम्मायं पाउणेज्जा, सेतेणठेणं जाव उदएणं। असुरकुमाराणं भंते! कतिविधे उम्मादे पन्नते? गोयमा! दुविहे उम्माए पन्नते। एवं जहेव नेरइयाणं, नवरं- देवे वा से महिइढियतराए असुभे पोग्गले पक्खिवेज्जा, से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मादं पाठणेज्जा, मोहणिज्जस्स वाला सेसं तं चेव। सेतेणटठेणं जाव उदएणं। एवं जाव थणियकुमाराणं। पुढविकाइयाणं जाव मणुस्साणं, एतेसिं जहा नेरइयाणं। वाणमंतर-जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं। [६०१] अत्थि णं भंते! पज्जन्ने कालवासी बुठ्ठिकायं पकरेति? हंता, अत्थि। जाहे णं भंते ! सक्के देविंदे देवराया बुठ्ठिकायं काउकामे भवति से कहमियाणिं पकरेति ? गोयमा! ताहे चेव णं से सक्के देविंदे देवराया अब्भंतरपरिसए देवे सद्दावेति, तए णं ते अब्भंतरपरिसगा देवा सद्दाविया समाणा मज्झिमपरिसए देवे सद्दावेंति, तए णं ते मज्झिमपरिसगा देवा सद्दाविया समाणा बाहिरपरिसए देवे सद्दावेंति, तए णं ते बाहिरपरिसदा देवा सद्दाविया समाणा बाहिरबाहिरगे देवे सद्दावेंति, तए णं ते बाहिरबाहिरगा देवा सद्दाविया समाणा आभियोगिए देवे सद्दावेंति, तए णं ते जाव सद्दाविया समाणा बुट्ठिकाइए देवे सद्दावेंति, तए णं ते वुठ्ठिकाइया देवा सद्दाविया समाणा वुट्ठिकायं पकरेंति। एवं खलु गोयमा! सक्के देविंदे देवराया बुट्ठिकायं पकरेति। अत्थि णं भंते! असुरकुमारा वि देवा बुट्ठिकायं पकरेंति? हंता, अत्थि। किंपत्तियं णं भंते! असुरकुमारा देवा वुट्ठिकायं पकरेंति? गोयमा! जे इमे अरहंता भगवंतो एएसि णं जम्मणमहिमासु वा, निक्खमणमहिमासु वा, नाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु गोयमा! असुरकुमारा देवा वुट्ठिकायं पकरेंति। एवं नागकुमारा वि। एवं जाव थणियकुमारा। वाणमंतर-जोतिसिय-वेमाणिया एवं चेव। [६०२] जाहे णं भंते! ईसाणे देविंदे देवराया तमुकायं कातुकामे भवति से कहमियाणिं पकरेति? गोयमा! ताहे चेव णं ईसाणे देविंदे देवराया अभिंतरपरिसए देवे सद्दावेति, तए णं ते अभिंतरपरिसगा देवा सद्दाविया समाणा एवं जहेव सक्कस्स जाव तए णं ते आभियोगिया देवा सद्दाविया समाणा तमुकाइए देवे सद्दावेंति, तए णं ते तमुकाइया देवा सद्दाविया समाणा तमुकायं पकरेंति, एवं खलु गोयमा! ईसाणे देविंदे देवराया तम्कायं पकरेति। अत्थि णं भंते! असुरकुमारा वि देवा तमुकायं पकरेंति? हंता, अत्थि। किंपत्तियं णं भंते! असुरकुमारा देवा तमुकायं पकरेंति? गोयमा! किड्डारतिपत्तियं वा, पडिणीयविमोहणट्ठयाए वा, गुत्तिसारक्खणहेउं वा अप्पणो वा सरीरपच्छायणट्ठयाए, एवं खलु गोयमा! असुरकुमारा वि देवा तमुकायं पकरेंति। एवं जाव वेमाणिया। सेवं भंते! सेवं भंते! ति जाव विहरइ। चोहसमे सए बीइओ हेसो समतो [दीपरत्नसागर संशोधितः] [300] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy