SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सतं - १४, वग्गो, सत्तंसत्तं-, उद्देसो-१ देवालयं पकरेंति । अणंतरपरंपरअणुववन्नगा णं भंते! नेरइया किं नेरइयाउयं प० पुच्छा। गोयमा! नो नेरइयाउयं पकरेंति, जाव नो देवाउयं पकरेंति । एवं जाव वेमाणिया, नवरं पंचिंदियतिरिक्खजोणिया मणुस्सा य परंपरोववन्नगा चत्तारि वि आउयाई पकरेंति । सेसं तं चेव । नेरइया णं भंते! किं अणंतरनिग्गया परंपरनिग्गया अणंतरपरंपरअनिग्गया? गोयमा ! नेरड्या अतरनिग्गया वि जाव अणंतरपरंपरअनिग्गया वि । सेकेणट्ठेणं जाव अणिग्गता वि? गोयमा ! जे णं नेरइया पढमसमयनिग्गया ते णं नेरइया अणंतरनिग्गया, जे णं नेरइया अपढमसमयनिग्गया ते णं नेरइया परंपरनिग्गया, जेणं नेरइया विग्गहगतिसमावन्नगा ते णं नेरइया अणंतरपरंपरअणिग्गया । सेतेणट्ठेणं गोयमा ! जाव अणिग्गता वि। एवं जाव वेमाणिया । अणंतरनिग्गया णं भंते! नेरइया किं नेरइयाउयं पकरेंति, जाव देवाउयं पकरेंति? गोयमा! नो नेरइयायं पकरेंति जाव नो देवाउयं पकरेंति । परंपरनिग्गया णं भंते! नेरइया किं नेरइयाउयं० पुच्छा। गोयमा ! नेरइयाउयं पि पकरेंति, जाव देवालयं पिपकरेंति । अणंतरपरंपरअणिग्गया णं भंते! नेरइया० पुच्छा० । गोयमा ! नो नेरइयाउयं पि पकरेंति, जाव नो देवालयं पि करेंति । निरवसेसं जाव वेमाणिया । नेरइया णं भंते! किं अणंतरखेदोववन्नगा, परंपरखेदोववन्नगा, अणंतरपरंपरखेदाणुववन्नगा ? गोयमा! नेरइया०, एवं एतेणं अभिलावेणं ते चेव चत्तारि दंडगा भाणियव्वा । सेवं भंते! सेवं भंते! त्ति जाव विहरति । * चोइसमे सए पढमो उहेसो समत्तो * 0 बीओ उद्देसो 0 [६००] कतिविधे णं भंते! उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पण्णत्ते, तं जहा जक्खाएसे य मोहणिज्जस्स य कम्मस्स उदएणं । तत्थ णं जे से जक्खाएसे से णं सुहवेयणतराए चेव, सुहविमोयणतराए चेव। तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयणतराए चेव, दुहविमोयणतराए चेव । नेरइयाणं भंते! कतिविधे उम्मादे पन्नत्ते ? गोयमा ! दुविहे उम्मादे पन्नत्ते, तं जहा--जक्खाएसे य, मोहणिज्जस्स य कम्मस्स उदएणं । से केणट्ठेणं भंते! एवं वुच्चइ 'नेरइयाणं दुविहे उम्मादे पन्नत्ते, तं जहा--जक्खाएसे य, मोहणिज्जस्स जाव उदएणं' ? गोयमा ! देवे वा से असुभे पोग्गले पक्खिवेज्जा, से णं तेसिं असुभाणं पोग्गलाणं पक्खिवणयाए जक्खाएसं उम्मायं पाठणिज्जा । मोहणिज्जस्स वा कम्मस्स उदएणं मोहणिज्जं [५-भगवई] [दीपरत्नसागर संशोधितः ] [299]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy