SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सतं-१, वग्गो - ,सत्तंसत्तं- , उद्देसो-६ दव्व पदेसा पज्जव अद्धा, किं पव्वि लोयंते? ।। [७५] पुव्विं भंते! लोयंते पच्छा सव्वद्धा?.। जहा लोयंतेणं संजोइया सव्वे ठाणा एते, एवं अलोयंतेण वि संजोएतव्वा सव्वे। पुट्विं भंते! सत्तमे ओवासंतरे? पच्छा सत्तमे तणुवाते? एवं सत्तमं ओवासंतरं सव्वेहिं समं संजोएतव्वं जाव सव्वद्धाए। पुट्विं भंते! सत्तमे तणुवाते? पच्छा सत्तमे घणवाते? एयं पि तहेव नेतव्वं जाव सव्वद्धा। एवं उवरिल्लं एक्केक्कं संजोयंतेणं जो जो हेट्ठिल्लो तं तं छड्डेंतेणं नेयव्वं जाव अतीतअणागतद्धा पच्छा सव्वद्धा जाव अणाणुपुव्वी एसा रोहा!। सेवं भंते! सेवं भंते ति! जाव विहरति। [६] भंते त्ति भगवं गोतमे समणं जाव एवं वदासिकतिविहा णं भंते! लोयट्ठिती पण्णता? गोयमा! अट्ठविहा लोयट्ठिती पण्णत्ता। तं जहा- आगासपतिहिते वाते, वातपतिट्ठिते उदही , उदहिपतिठ्ठिता पुढवी, पुढविपतिहिता तस-थावरा पाणा, अजीवा जीवपतिहित, जीवा कम्मपतिट्ठिता, अजीवा जीवसंगहिता ,जीवा कम्मसंगहिता | से केणठेणं भंते! एवं वुच्चति अट्ठविहा जाव जीवा कम्मसंगहिता? गोयमा! से जहानामए केइ परिसे वत्थिमाडोवेति, वत्थिमाडोवित्ता उप्पिं सितं बंधति, बंधित्ता मज्झे णं गंठिं बंधति, मज्झे गंठिं बंधित्ता उवरिल्लं गंठिं मुयति, मुइत्ता उवरिल्लं देसं वामेति, उवरिल्लं देसं वामेत्ता उवरिल्लं देसं आउयायस्स पूरेति, पूरित्ता उप्पिं सितं बंधति, बंधिता मज्झिल्लं गंठिं मुयति। से नूणं गोतमा! से आउयाए तस्स वाउयायस्स उप्पिं उवरितले चिट्ठति? हंता, चिट्ठति। से तेणठेणं जाव जीवा कम्मसंगहिता।। से जहा वा केइ पुरिसे वत्थिमाडोवेति, आडोवित्ता कडीए बंधति, बंधित्ता अत्थाहमतारमपोरुसियंसि उदगंसि ओगाहेज्जा। से नूणं गोतमा! से पुरिसे तस्स आउयायस्स उवरिमतले चिट्ठिति? हंता, चिट्ठति। एवं वा अट्ठविहा लोयट्ठिती पण्णत्ता जाव जीवा कम्मसंगहिता। [७] अत्थि णं भंते! जीवा य पोग्गला य अन्नमन्नबद्धा अन्नमन्नपुट्ठा अन्नमन्नमोगाढा अन्नमन्नसिणेहपडिबद्धा अन्नमन्नघडताए चिट्ठति? हंता, अत्थि। से केणढेणं भंते! जाव चिट्ठति? गोयमा! से जहानामए हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडताए चिट्ठति, अहे णं केइ पुरिसे तंसि हरदंसि एणं महं नावं सदासवं सतछिड्डं ओगाहेज्जा। से नूणं गोतमा! सा णावा तेहिं आसवद्दारेहिं आपूरमाणी आपूरमाणी पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठति? हंता, चिट्ठति। से तेणढेणं गोयमा! अत्थि णं जीवा य जाव चिट्ठति। [७८] अत्थि णं भंते! सदा समितं सुहमे सिणेहकाये पवडति? हंता, अत्थि। से भंते! किं उड्ढे पवडति, अहे पवडति तिरिए पवडति? गोतमा! उड्ढे वि पवडति, अहे वि पवडति, तिरिए वि पवडति।। जहा से बादरे आउकाए अन्नमन्नसमाउते चिरं पि दीहकालं चिट्ठति तहा णं से वि? नो इणठे समठे, से णं खिप्पामेव विद्धंसमागच्छति। सेवं भंते! सेवं भंते! ति! .। पढमे सते छटो डेसो समतो. दीपरत्नसागर संशोधितः] [22] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy