SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सतं-१७, वग्गो- ,सत्तंसत्तं- , उद्देसो-२ जीवे, से चेव जीवाता जाव अणागारोवयोगे वामाणस्स से चेव जीवे, से चेव जीवाया'। [७०२] देवे णं भंते! महिड्ढीए जाव महेसक्खे पुव्वामेव रूवी भवित्ता पभू अरूविं विठविताणं चिट्ठित्तए? णो इणठे समठे। से केणठेणं भंते! एवं वुच्चइ देवे णं जाव नो पभू अरूविं विउव्वित्ताणं चिठ्ठित्तए? गोयमा! अहमेयं जाणामि, अहमेयं पासामि, अहमेयं बुज्झामि, अहमेयं अभिसमन्नागच्छामि--मए एयं नायं, मए एयं दिळं, मए एयं बुद्धं, मए एयं अभिसमन्नागयं जं णं तहागयस्स जीवस्स सरूविस्स सकम्मस्स सरागस्स सवेयणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पण्णायति, तं जहा-- कालते वा जाव सुक्किलते वा, सुब्भिगंधत्ते वा ब्भिगंधत्ते वा, तित्तते वा जाव महरते वा, कक्खडत्ते वा जाव लुक्खत्ते वा, सेतेणठेणं गोयमा! जाव चिट्ठितए। स च्चेव णं भंते! से जीवे पुव्वामेव अरूवी भवित्ता पभू रूविं विउव्वित्ताणं चिठ्ठित्तए? णो तिणठे समठे। जाव चिट्ठित्तए? गोयमा! अहमेयं जाणामि, जाव जं णं तहागयस्स जीवस्स अरूविस्स अकम्मस्स अरागस्स अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ सरीराओ विप्पमुक्कस्स णो एवं पन्नायति, तं जहा-कालते वा जाव लुक्खते वा, सेतेणट्टेणं जाव चिट्ठितए। सेवं भंते! सेवं भंते! ति। *सत्तरसमे सए बीइओ उद्देसो समत्तो. 0 तइओ उद्देसो 0 [७०३] सेलेसिं पडिवन्नए णं भंते! अणगारे सदा समियं एयति वेयति जाव तं तं भावं परिणमति? नो इणठे समठे, नऽन्नत्थेगेणं परप्पयोगेणं। कतिविधा णं भंते! एयणा पन्नता? गोयमा! पंचविहा एयणा पन्नत्ता, तं जहा-दव्वेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा। दव्वेयणा णं भंते! कतिविधा पन्नता? गोयमा! चठव्विहा पन्नता, तं जहा-नेरतियदव्वेयणा तिरिक्खजोणियदव्वेयणा मणुस्सदव्वेयणा देवदव्वेयणा। से केणढेणं भंते! एवं वुच्चति नेरतियदव्वेयणा, नेरइयदव्वेयणा? गोयमा! जं णं नेरतिया नेरतियदव्वे वटिस वा, वटांति वा, वटिास्संति वा तेणं तत्थ नेरतिया नेरतियदव्वे व माणा नेरतियदव्वेयणं एइंसु वा, एयंति वा, एइस्संति वा, सेतेणढेणं जाव दव्वेयणा। से केणठेणं भंते! एवं वच्चति तिरिक्खजोणियदव्वेयणा0? एवं चेव, नवरं तिरिक्खजोणियदव्वे' भाणियव्वं। सेसं तं चेव। एवं जाव देवदव्वेयणा। खेतेयणा णं भंते! कतिविहा पन्नता? गोयमा! चठव्विहा पन्नता, तं जहा--नेरतियखेतेयणा जाव देवखेत्तेयणा। से केणठेणं भंते! एवं वुच्चति--नेरतियखेतेयणा, नेरइयखेतेयणा? एवं चेव, नवरं नेरतियखेत्तेयणा भाणितव्वा। एवं जाव देवखेत्तेयणा। [दीपरत्नसागर संशोधितः] [355] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy