SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सतं-१५, वग्गो - ,सत्तंसत्तं- , उद्देसो चरिमे अंजलिकम्मे, चरिमे पुक्खलसंवटाए महामेहे, चरिमे सेयणए गंधहत्थी, चरिमे महासिलाकंाए संगामे, अहं च णं इमीसे ओसप्पिणिसमाए चठवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्सं। जं पि य अज्जो! गोसाले मंखलिपुत्ते सीयलएणं मटियापाणएणं आदंचणिउदएणं गायाई परिसिंचेमाणे विहरति तस्स वि णं वज्जस्स पच्छायणट्ठयाए इमाई चत्तारि पाणगाई, चत्तारि अपाणगाई पन्नवेति। से किं तं पाणए? पाणए चठविहे पन्नते, तं जहा-गोपुट्ठए हत्थमद्दियए आयवतत्तए सिलापब्भट्ठए। से तं पाणए। से किं तं अपाणए? अपाणए चठविहे पन्नते, तं जहा-थाल-पाणए तयापाणए सिंबलिपाणए सुद्धपाणए। से किं तं थालपाणए? थालपाणए जे णं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामसइ, न य पाणियं पियइ से तं थालपाणए। से किं तं तयापाणए? तयापाणए जे गं अंबं वा अंबाडगं वा जहा पयोगपए जाव बोरं वा तिंदुरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा पवीलेति, वा, न य पाणियं पियइ से तं तयापाणए। से किं तं सिंबलिपाणए? सिंबलिपाणए जे णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसिंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा, ण य पाणियं पियइ से तं सिंबलिपाणए। से किं तं सुद्धपाणए? सुद्धपाणए जे णं छम्मासे सुद्धं खादिमं खाति-दो मासे पुढविसंथारोवगए, दो मासे कट्ठसंथारोवगए, दो मासे दब्भसंथारोवगए। तस्स णं बहपडिपुण्णाणं छण्हं मासाणं अंतिमराईए इमे दो देवा महिटीया जाव महेसक्खा अंतियं पाउब्भवंति, तं जहा--पण्णभद्दे य माणिभद्दे य । तए णं ते देवा सीतलएहिं उल्लएहिं हत्थेहिं गायाई परामसंति, जे णं ते देवे सातिज्जति से णं आसीविसत्ताए कम्मं पकरेति, जे णं ते देवे नो सातिज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति। से णं सएणं तेयेणं सरीरगं झामेति, सरीरगं झामेत्ता ततो पच्छा सिज्झति जाव अंतं करेति। से तं सुद्धपाणए। तत्थ णं सावत्थीए नगरीए अयंपुले णामं आजीविओवासए परिवसति अढे जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति। तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नदा कदाइ पुव्वरत्तावरत्तकालसमयंसि कुइंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-किंसंठिया णं हल्ला पन्नता?| तए णं तस्स अयंपुलस्स आजीविओवासगस्स दोच्चं पि अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते उप्पन्ननाण-दंसणधरे जाव सव्वण्णू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरति, तं सेयं खलु मे कल्लं जाव जलंते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता, इमं एयारूवं वागरणं वागरित्तए'त्ति कटा एवं संपेहेति, एवं सं० २ कल्लं जाव जलंते पहाए कय जाव अप्पमहग्घाभरणालंकियसरीरे सातो गिहाओ पडिनिक्खमइ, सातो0 प० २ पादविहारचारेणं सावत्थिं नगरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छति,तेणेव उवा० २ [दीपरत्नसागर संशोधितः] [327] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy