________________
सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१
उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा ।
ते णं भंते! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति । संघयणा छ । सरीरोगाहणा जहन्नेणं अंगुलपुहत्तं, उक्कोसेणं पंच धणुसयाई । एवं सेसं जहा सन्निपंचेंदियतिरिक्खजोणियाणं जाव भवादेसो त्ति, नवरं चत्तारि नाणा, तिन्नि अन्नाणा भयणाए, छ समुग्धाया केवलिवज्जा; ठिती अणुबंधो य जहन्नेणं मासपुहत्तं, उक्कोसेणं पुव्वकोडी। सेसं तं चेव। कालाएसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चलहिं पुव्वकोडीहिं अब्भहियाइं, एवतियं जाव करेज्जा ।
सो चेव जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं कालादेसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ, एवतियं० ।
सो चेव उक्कोसकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वता, नवरं कालाएसेणं जहन्नेणं सागरोवमं मासपुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं जाव करेज्जा ।
सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, एसा चेव वत्तव्वता, नवरं इमाई पंच नाणत्ताइं-सरीरोगाहणा जहन्नेणं अंगुलपुहत्तं, उक्कोसेण वि अंगुलपुहतं १, तिन्नि नाणा, तिन्नि अन्नाणा भयणाए २, पंच समुग्घाया आदिल्ला ३, ठिती ४ अणुबंधो ५ य जहन्नेणं मासपुहत्तं, उक्कोसेण वि मासपुहतं । सेसं तं चेव जाव भवादेसो त्ति । कालादेसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाइं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहत्तेहिं अब्भहियाई, एवतियं जाव करेज्जा ।
सो चेव जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया चउत्थगमगसरिसा, नवरं कालाएसेणं जहन्नेणं दस वाससहस्साइं मासपुहत्तमब्भहियाई, उक्कोसेणं चत्तालीसं वाससहस्साइं चउहिं मासपुतेहिं अब्भहियाई, एवतियं जाव करेज्जा ।
सो चेव उक्कोसकालट्ठितीएस उववन्नो, एस चेव गमगो, नवरं कालाएसेणं जहन्नेणं सागरोवमं मासपुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहतेहिं अब्भहियाई, एवतियं जाव करेज्जा ।
सो चेव अप्पणा उक्कोसकालट्ठितीओ जातो, सो चेव पढमगमओ नेतव्वो, नवरं सरीरोगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं; ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी; एवं अणुबंधो वि, कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसे चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं कालं जाव करेज्जा ।
सो चेव जहन्नकालट्ठितीएसु उववन्नो, स च्चेव सत्तमगमगवत्तव्वया, नवरं कालाएसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ, एवतियं कालं जाव करेज्जा ।
सो चेव उक्कोसकालट्ठितीएसु उववन्नो, सा चेव सत्तमगमगवत्तव्वया, नवरं कालाएसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाई, [दीपरत्नसागर संशोधितः ]
[५-भगवई]
[424]