________________
सतं-२४, वग्गो- सत्तंसत्तं- , उद्देसो-१
जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाइं; कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाई दोहिं अंतोमहत्तेहिं अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाइं तिहिं पव्वकोडीहिं अब्भहियाई एवतियं जाव करेज्जा।
सो चेव जहन्नकालठ्ठितीओ जाओ, स च्चेव रयणप्पभपुढविजहन्नकालट्ठितीयवत्तव्वता भाणियव्वा जाव भवादेसो ति। नवरं पढमं संघयणं; नो इत्थिवेदगा; भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं सत्तभवग्गहणाइं; कालाएसेणं जहन्नेणं बावीसं सागरोवमाई दोहिं अंतोमुत्तेहिं अब्भहियाई, उक्कोसेणं छावठिं सागरोवमाइं चरहिं अंतोमुत्तेहिं अब्भहियाइं; एवतियं जाव करेज्जा।
सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एवं सो चेव चउत्थगमओ निरवसेसो भाणियव्वो जाव कालादेसो ति।
सो चेव उक्कोसकालठितीएस उववन्नो, स च्चेव लद्धी जाव अणुबंधो ति। भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाइं। कालाएसेणं जहन्नेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुहत्तेहिं अब्भहियाई, उक्कोसेणं छावळिं सागरोवमाइं तिहिं अंतोमुहत्तेहिं अब्भहियाई, एवतियं कालं जाव करेज्जा।
सो चेव अप्पणा उक्कोसकालठ्ठितीओ जाओ, जहन्नेणं बावीससागरोवमट्टितीएस, उक्कोसेणं तेतीससागरोवमट्ठितीएसु उववज्जेज्जा।
ते णं भंते!0? अवसेसा स च्चेव सत्तमपुढविपढमगमगवत्तव्वया भाणियव्वा जाव भवादेसो ति, नवरं ठिती अणुबंधो य जहन्नेणं पव्वकोडी, उक्कोसेण वि पव्वकोडी। सेसं तं चेव। कालाएसेप जहन्नेणं बावीसं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाइं, उक्कोसेणं छावळिं सागरोवमाइं चठहिं पुव्वकोडीहिं अब्भहियाई,एवतियं जाव करेज्जा।
सो चेव जहन्नकालट्ठितीएसु उववन्नो, स च्चेव लद्धी, संवेहो वि तहेव सतमगमगसरिसो।
सो चेव उक्कोसकालछितीएसु उववन्नो, एसा चेव लद्धी जाव अणुबंधो ति। भवाएसेणं जहन्नेणं तिन्नि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाइं। कालाएसेणं जहन्नेणं तेतीसं सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाइं, उक्कोसेणं छावळिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाई, एवति सेवेज्जा जाव करेज्जा।
[८४१] जइ मणुस्सेहिंतो उववज्जति किं सन्निमणुस्सेहिंतो उववज्जंति, असन्निमणुस्सेहिंतो उववज्जति? गोयमा! सन्निमणुस्सेहिंतो उववज्जंति, नो असन्निमणुस्सेहिंतो उववज्जति।
जति सन्निमणुस्सेहिंतो उववज्जंति किं संखेज्जवासाउयसन्निमणुस्सेहिंतो उववज्जति असं
खेज्जवा0 जाव उववज्जति? गोयमा! संखेज्जवासाठयसन्निमणु0, नो असंखेज्जवासाउय जाव उववज्जंति।
जदि संखेज्जवासा0 जाव उववज्जति किं पज्जत्तासंखेज्जवासाठय0, अपज्जत्तासंखेज्जवासाठय0? गोयमा! पज्जत्तासंखेज्जवासाउय0, नो अपज्जत्तासंखेज्जवासाठय० जाव उववज्जंति।
पज्जत्तासंखेज्जवासाउयसण्णिमणुस्से णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! कतिसु पुढवीसु उववज्जेज्जा? गोयमा! सत्तसु पुढवीसु उववज्जेज्जा, तं जहा-रयणप्पभाए जाव अहेसत्तमाए।
पज्जता-संखेज्जवासाठय-सन्निमणुस्से णं भंते ! जे भविए रतणप्पभपुढवि-नेरइएस्
[दीपरत्नसागर संशोधितः]
[423]
[५-भगवई]