________________
सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-१
ते णं भंते! जीवा0? सो चेव सत्तमो गमओ निरवसेसो भाणियव्वो जाव भवादेसो ति। कालादेसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहिआओ; एवतियं जाव करेज्जा।
उक्कोसकालठितीयपज्जता जाव तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालठितीय जाव उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं सागरोवमट्टितीएस, उक्कोसेण वि सागरोवमट्टितीएसु उववज्जेज्जा।
ते णं भंते! जीवा0? सो चेव सत्तमगमओ निरवसेसो भाणियव्वो जाव भवादेसो ति। कालादेसेणं जहन्नेणं सागरोवमं पुव्वकोडीए अब्भहियं, उक्कोसेणं चत्तारि सागरोवमाइं चरहिं पुव्वकोडीहिं अब्भहियाइं; एवइयं जाव करेज्जा।
एवं एते नव गमगा उक्खेवनिक्खेवओ नवस वि जहेव असन्नीणं।
[८४०] पज्जत्ता-संखेज्ज-वासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिए णं भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं सागरोवमट्टितीएसु, उक्कोसेणं तिसागरोवमट्टितीएसु उववज्जेज्जा।
ते णं भंते! जीवा एगसमएणं0? एवं ज च्चेव रयणप्पभाए उववज्जंतगस्स लद्धी स च्चेव निरवसेसा भाणियव्वा जाव भवादेसो ति। कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहत्तमब्भहियं, उक्कोसेणं बारस सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं जाव करेज्जा।
___ एवं रयणप्पभपुढविगमगसरिसा नव वि गमगा भाणियव्वा, नवरं सव्वगमएसु वि नेरइयट्ठिती-संवेहेसु सागरोवमा भाणितव्वा।
एवं जाव छठ्ठपुढवि ति, णवरं नेरइयठिती जा जत्थ पुढवीए जहन्नुक्कोसिया सा तेणं चेव कमेणं चउग्गुणा कायव्वा, वालुयप्पभाए अट्ठावीसं सागरोवमा चउग्गुणिया भवंति, पंकप्पभाए चत्तालीसं, धूमप्पभाए अट्ठसळिं, तमाए अट्ठासीति। संघयणाई वालुयप्पभाए पंचविहसंघयणी, तं जहा-- वइरोसभनाराय जाव खीलियासंघयणी। पंकप्पभाए चठव्विहसंघयणी। धूमप्पभाए तिविहसंघयणी। तमाए विहसंघयणी, तं जहा--वइरोसभनारायसंघयणी य उसभनारायसंघयणी य। सेसं तं चेव।
पज्जत्तासंखेज्जवासाउय जाव तिरिक्खजोणिए णं भंते! जे भविए अहेसत्तमपुढविनेरइएस् उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं बावीससागरोवमट्टितीएस, उक्कोसेणं तेत्तीससागरोवमट्टितीएसु उववज्जेज्जा।
ते णं भंते! जीवा0? एवं जहेव रयणपप्भाए णव गमका, लद्धी वि स च्चेव; णवरं वइरोसभनारायसंघयणी, इत्थिवेदगा न उववज्जति। सेसं तं चेव जाव अणुबंधो ति। संवेहो भवाएसेणं जहन्नेणं तिण्णि भवग्गहणाई, उक्कोसेणं सत्त भवग्गहणाइं; कालाएसेणं जहन्नेणं बावीसं सागरोवमाई दोहिं अंतोमुहत्तेहिं अब्भहियाई, उक्कोसेणं छावळिं सागरोवमाई चहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं जाव करेज्जा ।
सो चेव जहन्नकालठ्ठितीएसु उववन्नो, स च्चेव वत्तव्वया जाव भवादेसो ति। कालाएसेणं जहन्नेणं, कालादेसो वि तहेव जाव चरहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं जाव करेज्जा।
सो चेव उक्कोसकालठ्ठितीएस उववन्नो, स च्चेव लद्धी जाव अणुबंधो ति, भवाएसेणं
[दीपरत्नसागर संशोधितः]
[422]
[५-भगवई