SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो- ,सत्तंसत्तं- , उद्देसो-१ ते णं भंते! जीवा0 एवं सो चेव पढमगमओ निरवसेसो नेयव्वो जाव कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाइं उक्कोसेणं चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ; एवतियं कालं सेवेज्जा0। सो चेव उक्कोसकालठ्ठितीएसु उववन्नो, जहन्नेणं सागरोवमट्ठीतीएस, उक्कोसेण वि सागरोवमट्ठितीएसु उववज्जेज्जा। अवसेसो परिमाणादीओ भवादेसपज्जवसाणो सो चेव पढमगमो नेयव्वो जाव कालाएसेणं जहन्नेणं सागरोवमं अंतोमुत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाई चठहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं कालं सेविज्जा0। जहन्नकालट्ठितीयपज्जत्तासंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभपुढवि जाव उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा। ते णं भंते! जीवा0? अवसेसो सो चेव गमओ। नवरं इमाई अट्ठ णाणताइं-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं धणुपुहत्तं। लेस्साओ तिण्णि आदिल्लाओ। नो सम्मद्दिट्ठी, मिच्छद्दिट्ठी, नो सम्मामिच्छादिट्ठी। दो अन्नाणा णियमं। समग्घाया आदिल्ला तिन्नि। आऊं, अज्झवसाणा, अणुबंधो य जहेव असन्नीणं। अवसेसं जहा पढमे गमए जाव कालादेसेणं जहन्नेणं दसवास सहस्साई अंतोमुत्तमब्भहियाइं; उक्कोसेणं चत्तारि सागरोवमाई चठहिं अंतोमुत्तेहिं अब्भहियाइं; एवतियं कालं जाव करेज्जा। सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेण वि दसवाससहस्सद्वितीएसु उववज्जेज्जा। ते णं भंते!0? एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जाव कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाई, उक्कोसेणं चत्तालीसं वाससहस्साई चहिं अंतोमुहत्तेहिं अब्भहियाई; एवतियं जाव करेज्जा। सो च्चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं सागरोवमट्ठितीएसु उववज्जेज्जा, उक्कोसेण वि सागरोवमट्टितीएसु उववज्जेज्जा। ते णं भंते!0 एवं सो चेव चउत्थो गमओ निरवसेसो भाणियव्वो जाव कालादेसेणं जहन्नेणं सागरोवमं अंतोमुहत्तमब्भहियं, उक्कोसेणं चत्तारि सागरोवमाई चठहिं अंतोमुत्तेहिं अब्भहियाई; एवतियं जाव करेज्जा। उक्कोसकालठ्ठितीय-पज्जतासंखेज्जवासा0 जाव तिरिक्खजोणिए णं भंते ! जाव रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्टितीएसु उववज्जेज्जा। ते णं भंते! जीवा? अवसेसो परिमाणादीओ भवादेसपज्जवसाणो एतेसिं चेव पढमगमओ णेतव्वो, नवरं ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। एवं अणुबंधो वि। सेसं तं चेव। कालादेसेणं जहन्नेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि सागरोवमाई चठहिं पुव्वकोडीहिं अब्भयाहिइं; एवतियं कालं जाव करेज्जा। सो चेव जहन्नकालठितीएस उववन्नो, जहन्नेणं दसवाससहस्सद्रुितीएस, उक्कोसेण वि दसवाससहस्सट्ठितीएसु उववज्जेज्जा। [दीपरत्नसागर संशोधितः] [421] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy