SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो- ११ अभिसमेति । तणं से सुदंसणे सेट्ठी समणेणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणी य सड्ढसंवेगे आणंदंसुपुण्णनयणे समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेति, आ० क० २ वंदति नम॑सति, वं० २ एवं वयासी--एवमेयं भंते! जाव से जहेयं तुब्भे वदह, त्ति कट्पु उत्तरपुरत्थिमं दिसीभागं अवक्कमति सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे, नवरं चोद्दस पुव्वाइं अहिज्जति, बहुपडिपुण्णाई दुवालस वासाई सामण्णपरियागं पाउणति । सेसं तं चेव । सेवं भंते! सेवं भंते! त्ति । * एक्कारसमे सए एकारसमो उहेसो समतो* 0 बारसमो उद्देसओ 0 [५२५] तेणं कालेणं तेणं समएणं आलभिया नामं नगरी होत्था । वण्णओ। संखवणे चेतिए । वण्णओ। तत्थ णं आलभियाए नगरीए बहवे इसिभद्दपुत्तपामोक्खा समणोवासया परिवसंति अड्ढा जाव अपरिभूता अभिगयजीवाजीवा जाव विहरंति । तए णं तेसिं समणोवासयाणं अन्नया कयाइ एगयओ समुवागयाणं सहियाणं समुपविट्ठाणं सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्थादेवलोगेसु णं अज्जो ! देवाणं केवतियं कालं ठिती पण्णत्ता? तणं से इसिभद्दपुत्ते समणोवासए देवट्ठितीगहियट्ठे ते समणोवासए एवं वयासीदेवलोगेसु णं अज्जो! देवाणं जहन्नेणं दस वाससहस्साइं ठिती पण्णत्ता, तेणं परं समयाहिया दुसमयाहिया तिसमयाहिया जाव दससमयाहिया संखेज्जसमयाहिया असंखेज्जसमयाहिया; उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता । तेण परं वोच्छिन्ना देवा य देवलोगा य । तए णं ते समणोवासगा इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमट्ठे नो सद्दहंति नो पत्तियंति नो रोएंति एयमट्ठे असद्दहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । [५२६] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पज्जुवासति । तए णं ते समणोवासगा इमीसे कहाए लद्धट्ठा समाणा हट्ठतुट्ठा एवं जहा तुंगिउद्देस जाव पज्जुवासंति। तणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव आणाए आराहए भवति । तणं ते समणोवासया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उट्ठेति, 30 २ समणं भगवं महावीरं वंदंति नमंसंति, वं० २ एवं वदासी एवं खलु भंते! इसिभद्दपुत्ते समणोवासए अम्हं एवं आइक्खति जाव परूवेति-- देवलोएसु णं अज्जो ! देवाणं जहन्नेणं दसवाससहस्साइं ठिती पन्नत्ता, तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य। से [दीपरत्नसागर संशोधितः] [५-भगवई] [248]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy