________________
सतं-११, वग्गो - ,सत्तंसतं- , उद्देसो-११
अन्नं वा सुबहं हिरण्णं वा जाव परियाभाएगें।
तए णं से महब्बले कुमारे उप्पिं पासायवरगए जहा जमाली) जाव विहरति।
[५२३] तेणं कालेणं तेणं समएणं विमलस्स अरहओ पओप्पए धम्मघोसे नामं अणगारे जातिसंपन्ने वण्णओ जहा केसिसामिस्स जाव पंचहिं अणगारसएहिं सद्धिं संपरिबुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूतिज्जमाणे जेणेव हत्थिणापुरे नगरे जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छति, उवा० २ अहापडिरूवं उग्गहं ओगिण्हति, ओ०२ संजमेणं तवसा अप्पाणं भावेमाणे विहरति।
तए णं हत्थिणापुरे नगरे सिंघाडग-तिय जाव परिसा पज्जुवासति।
तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसदं वा जणवूहं वा एवं जहा जमाली तहेव चिंता, तहेव कंचुइज्जपुरिसं सद्दावेइ, कंचुइज्जपुरिसे वि तहेव अक्खाति, नवरं धम्मघोसस्स अणगारस्स आगमणगहियविणिच्छए करयल जाव निग्गच्छति। एवं खलु देवाणुप्पिया! विमलस्स अरहतो पठप्पए धम्मघोसे नामं अणगारे सेसं तं चेव जाव सो वि तहेव रहवरेणं निग्गच्छति। धम्मकहा जहा केसिसामिस्स। सो वि तहेव अम्मापियरं आपुच्छति, नवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगारातो अणगारियं पव्वइत्तए तहेव वृत्तपडिवुत्तिया नवरं इमाओ य ते जाया! विठलरायकुलबालियाओ कला0 सेसं तं चेव जाव ताहे अकामाई चेव महब्बलकुमारं एवं वदासी-तं इच्छामो ते जाया! एगदिवसमवि रज्जसिरिं पासित्तए।
तए णं से महब्बले कुमारे अम्मा-पिउवयणमण्यत्तमाणे तुसिणीए संचिठ्ठड़।
तए णं से बले राया कोडुंबियपुरिसे सद्दावेइ, एवं जहा सिवभद्दस्स तहेव रायाभिसेओ भाणितव्वो जाव अभिसिंचंति, अभिसिंचिता करतलपरि० महब्बलं कुमारं जएणं विजएणं वद्धावेंति, जएणं विजएणं वद्धाविता एवं वयासी-भण जाया! किं देमो? किं पयच्छामो? सेसं जहा जमालिस्स तहेव, जाव
तए णं से महब्बले अणगारे धम्मघोसस्स अणगारस्स अंतियं सामाइयमाइयाई चोद्दस पुव्वाइं अहिज्जति, अहिज्जित्ता बहूहिं चउत्थ जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहपडिपुण्णाई दुवालस वासाइं सामण्णपरियागं पाउणति, बहु0 पा0 २ मासियाए संलेहणाए सहिँ भत्ताई अणसणाए। आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढं चंदिमसूरिय जहा अम्मडो जाव बंभलोए कप्पे देवत्ताए उववन्ने। तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाई ठिती पण्णता। तत्थ णं महब्बलस्स वि देवस्स दस सागरोवमाई ठिती पन्नता।
[५२४] से णं तुमं सुदंसणा! बंभलोए कप्पे दस सागरोवमाइं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्ता तओ चेव देवलोगाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अणंतरं चयं चइता इहेव वाणियग्गामे नगरे सेठ्ठिकुलंसि पुमत्ताए पच्चायाए। तए णं तुमे सुदंसणा! उम्मुक्कबालभावेणं विण्णयपरिणयमेतेणं जोव्वणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं केवलिपण्णत्ते धम्मे निसंते, से वि य धम्मे इच्छिए पडिच्छिए अभिरुइते, तं सुठु णं तुमं सुदंसणा! इदाणिं पि करेसि। सेतेणठेणं सुदंसणा! एवं वुच्चति अत्थि णं एतेसिं पलिओवमसागरोवमाणं खए ति वा, अवचए ति वा'।
तए णं तस्स सुदंसणस्स सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतियं एयमठे सोच्चा निसम्म सुभेणं अज्झवसाणेणं, सोहणेणं परिणामेणं, लेसाहिं विसुज्झमाणीहिं, तदावरणिज्जाणं कम्माणं खओवसमेणं ईहापोह-मग्गण-गवेसणं करेमाणस्स सण्णीपुव्वजातीसरणे समुप्पन्ने, एतमलै सम्म
[दीपरत्नसागर संशोधितः]
[247]
[५-भगवई]