SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो - ,सत्तंसत्तं- , उद्देसो-१२ कहमेतं भंते! एवं? अज्जो!'त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-जं णं अज्जो! इसिभद्दपुत्ते समणोवासए तुब्भं एवं आइक्खड़ जाव परूवेइ-देवलोगेसु णं अज्जो! देवाणं जहन्नेणं दस वाससहस्साई ठिई पण्णता तेण परं समयाहिया जाव तेण परं वोच्छिन्ना देवा य देवलोगा य, सच्चे णं एसमठे। अहं पि णं अज्जो! एवमाइक्खामि जाव परूवेमि--देवलोगेसु णं अज्जो! देवाणं जहन्नेणं दस वाससहस्साइं0 तं चेव जाव वोच्छिन्ना देवा य देवलोगा य। सच्चे णं एसे अठे। तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमठे सोच्चा निसम्म समणं भगवं महावीरं वंदंति नमसंति, वं० २ जेणेव इसिभद्दपुत्ते समणोवासए तेणेव उवागच्छंति, उवा० २ इसिभद्दपुत्तं समणोवासगं वंदंति नमसंति, वं0 २ एयम→ सम्मं विणएणं भुज्जो भुज्जो खामेंति। तए णं ते समणोवासया पसिणाई पुच्छंति, प० पु० २ अट्ठाई परियादियंति, अ0 प० २ समणं भगवं महावीरं वंदंति नमसंति, वं0 २ जामेव दिसं पाउब्भूता तामेव दिसं पडिगया। [५२७] भंते!' ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति, वं०२ एवं वयासी-पभू णं भंते! इसिभद्दपुत्ते समणोवासए देवाणुप्पियाणं अंतियं मुंडे भविता अगारातो अणगारियं पव्वइत्तए? णो इणढे समठे, गोयमा! इसिभद्दपुत्ते णं समणोवासए बहूहिं सीलव्वत-गुणव्वत-वेरमण-पच्चक्खाणपोसहोववासेहिं अहापरिग्गहितेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुई वासाइं समणोवासगपरियागं पाउणिहिति, ब0 पा0 २ मासियाए संलेहणाए अत्ताणं झूसेहिति, मा0 झू0 २ सळिं भताई अणसणाए छेदेहिति, स0 छे0 २ आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिति। तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाइं ठिती पण्णत्ता। तत्थ णं इसिभद्दपुत्तस्स वि देवस्स चत्तारि पलिओवमाई ठिती भविस्सति। से णं भंते! इसिभद्दपुत्ते देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति भगवं गोयमे जाव अप्पाणं भावेमाणे विहरति। [५२८] तए णं समणे भगवं महावीरे अन्नया कयाइ आलभियाओ नगरीओ संखवणाओ चेतियाओ पडिनिक्खमति, प०२ बहिया जणवयविहारं विहरति। तेणं कालेणं तेणं समएणं आलभिया नाम नगरी होत्था। वण्णओ। तत्थ णं संखवणे णाम चेइए होत्था। वण्णओ। तस्स णं संखवणस्स चेतियस्स अदूरसामंते मोग्गले नाम परिव्वायए परिवसति रिजुव्वेद-यजुव्वेद जाव नयेसु सुपरिनिट्ठिए छठेंछठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढे बाहाओ जाव आयावेमाणे विहरति। तए णं तस्स मोग्गलस्स परिव्वायगस्स छळंछठेणं जाव आयावेमाणस्स पगतिभद्दयाए जहा सिवस्स जाव विभंगे नामं णाणे समुप्पन्ने। से णं तेणं विभंगेणं नाणेणं समुप्पन्नेणं बंभलोए कप्पे देवाणं ठितिं जाणति पासति। तए णं तस्स मोग्गलस्स परिव्वायगस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था'अत्थि णं ममं अतिसेसे नाण-दंसणे समुप्पन्ने, देवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साई ठिती पन्नता, तेण परं समयाहिया समयाहिया जाव असंखेज्जसमयाहिया; उक्कोसेणं दससागरोवमाई ठिती [दीपरत्नसागर संशोधितः] [249] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy