SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सतं-११, वग्गो-,सत्तंसत्तं-, उद्देसो-१२ पन्नत्ता, तेण परं समयाहिया दुसमयाहिया जाव असंखेज्जसमयाहिया; उक्कोसेणं दससागरोवमाइं ठि पन्नत्ता, तेण परं वोच्छिन्ना देवा य देवलोगा य । एवं संपेहेति, एवं सं० २ आयावणभूमीओ पच्चोरुभति, आ० प० २ तिदंड-कुंडिय जाव धाउरत्ताओ य गेण्हति, गे० २ जेणेव आलभिया णगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति, ते0 30 २ भंडनिक्खेवं करेति, भं० क० २ आलभियाए नगरीए सिंघाडग जाव पसु अन्नमन्नस्स एवमाइक्खति जाव परूवेति--अत्थि णं देवाणुप्पिया! ममं अतिसेसे नाण-दंसणे समुप्पन्ने, देवलोएस णं देवाणं जहन्नेणं दसवाससहस्साइं० तं चेव जाव वोच्छिन्ना देवा य देवलोगा य । तए णं आलभियाए नगरीए एवं एएणं अभिलावेणं जहा सिवस्स जाव से कहमेयं मन्ने एवं? सामी समोसढे जाव परिसा पडिगया। भगवं गोयमे तहेव भिक्खायरियाए तहेव बहुजणसद्दं निसामेति, तहेव सव्वं भाणियव्वं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमिदेवलोएसु णं देवाणं जहन्नेणं दसवाससहस्साइं ठिती पन्नत्ता, तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता; तेणं परं वुच्छिन्ना देवा य देवलोगा य। अत्थि णं भंते! सोहम्मे कप्पे दव्वाइं सवण्णाई पि अवण्णाई पि तहेव जाव हंता, अत्थि । एवं ईसाणे वि। एवं जाव अच्चुए। एवं गेविज्जविमाणेसु, अणुत्तरविमाणेसु वि, ईसिपब्भाराए वि जाव हंता, अत्थि। तणं सा महतिमहालिया जाव पडिगया । तणं आलभिया नगरीए सिंघाडग-तिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे, नवरं तिदंड-कुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविब्भंगे आलभियं नगरिं मज्झंमज्झेणं निग्गच्छति जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमति, उत्तर० अ० २ तिदंड-कुंडियं च जहा खंदओ जाव पव्वइओ । सेसं जहा सिवस्स जाव अव्वाबाहं सोक्खं अणुहुते (ती) सासतं सिद्धा । सेवं भंते! सेवं भंते! त्ति । वण्णओ। o मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एककारसमं सतं समत्तं • [] बारसमं सयं [] संखे जयंति पुढवी पोग्गल अइवाय हाहु लोग य । नागे य देव आया १ बारसमसए दसुद्देसा ।। ० पढमो उद्देसो ० [ ५३०] तेणं कालेणं तेणं समएणं सावत्थी नामं नगरी होत्था। वण्णओ। कोट्ठए चेतिए । [५२९] * एक्कारसमे सए बारसमो उहेसो समतो* ० - एक्कारसमं सयं समत्तं - ० तत्थ णं सावत्थीए नगरीए बहवे संखपामोक्खा समणोवासगा परिवसंति अड्ढा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति। तस्स णं संखस्स समणोवासगस्स उप्पला नामं भारिया होत्था, सुकुमाल जाव सुरूवा [250] [५-भगवई] [दीपरत्नसागर संशोधितः ]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy