SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सतं - १२, वग्गो, सत्तंसतं, उद्देसो-१ समणोवासिया अभिगयजीवाजीवा जाव विरहति । विहरति । तत्थ णं सावत्थीए नगरीए पोक्खली नामं समणोवासए परिवसति अड्ढे अभिगय जाव ते काणं तेणं समएणं सामी समोसढे । परिसा निग्गया जाव पज्जुवासइ । तणं ते समणोवासगा इमीसे जहा आलभियाए जाव पज्जुवासंति । तणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महतिमहालियाए० धम्मकहा जाव परिसा पडिगया । तणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा निसम्म हट्ठतुट्ठ0 समणं भगवं महावीरं वंदंति नमंसंति, वं० २ पसिणाई पच्छंति, प० पु० २ अट्ठाई परियादियंति, अ० प० २ उठाए उट्ठेति, 30 २ समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठगाओ चेतियाओ पडिनिक्खमंति, प0 २ जेणेव सावत्थी नगरी तेणेव पाहारेत्थ गमणाए । [५३१] तए णं से संखे समणोवासए ते समणोवासए एवं वदासी - तुब्भे णं देवाणुप्पिया! विपुलं असण- पाण- खाइम - साइमं उवक्खडावेह । तए णं अम्हे तं विपुलं असण- पाण- खाइम-साइ आसाएमाणा विस्साएमाणा परिभाएमाणा परिभुंजेमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो । तए णं ते समणोवासगा संखस्स समणोवासगस्स एयमट्ठ विणएणं पडिसुणति । तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था -- `नो खलु मे सेयं तं विठलं असणं जाव साइमं आसाएमाणस्स विस्सादेमाणस्स परिभाएमाणस्स परिभुंजेमाणस्स पक्खियं पोसहं पडिजागरमाणस्स विहरत्तए । सेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणि- सुवण्णस्स ववगयमाला - वण्णग- विलेवणस्स निक्खित्तसत्थ-मुसलस्स एगस्स अब्बिइयस्स दब्भसंथारोवगयस्स पक्खियं पोसहं पडिजागरमाणस्स विहएरित्तए 'त्ति कट्ट्टु एवं संपेहेति, ० सं० २ जेणेव सावत्थी नगरी जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव उवागच्छति, उवा० २ उप्पलं समणोवासियं आपुच्छति, उ० आ० २ जेणेव पोसहसाला तेणेव उवागच्छति, उवा० २ उप्पलं समणोवासियं आपुच्छति, उ0 आ० २ जेणेव पोसहसाला तेणेव उवागच्छति, उवा० २ पोसहसालं अणुपविसति, पो० अ० २ पोसहसालं पमज्जति, पो० प० २ उच्चारपासवणभूमिं पडिलेहेति, उ0 प० २ दब्भसंथारगं संथरति, द० सं० २ दब्भसंथारगं द्रुहइ, द्रु० २ पोसहसालाए पोसहिए बंभचारी जाव पक्खियं पोसहं पडिजागरमाणे विहरति । तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साइं साइं गिहाई तेणेव उवागच्छंति, ते0 30 २ विपुलं असण- पाण- खाइम साइमं उवक्खडावेंति, 30 २ अन्नमन्ने सद्दावेंति, अन्न० स० २ एवं वयासी--`एवं खलु देवाणुप्पिया! अम्हेहिं से विठले असण- पाण- खाइम - साइमे उवक्खडाविते, संखे य णं समणोवासए नो हव्वमागच्छइ । तं सेयं खलु देवाणुप्पिया ! अम्हं संखं समणोवासगं सद्यावेत्तए । ' तए णं से पोक्खली समणोवासए ते समणोवासए एवं वयासी -अच्छह णं तुब्भे देवाणुप्पिया! सुनिव्वुया वीसत्था, अहं णं संखं समणोवासगं सद्दावेमि त्ति कट्पु तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमति, प० २ सावत्थीनगरीमज्झंमज्झेणं जेणेव संखस्स समणोवासयस्स गिहे तेणेव उवागच्छति, ते0 30 २ संखस्स समणोवासगस्स गिहं अणुपविट्ठे । [दीपरत्नसागर संशोधितः ] [251] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy