________________
सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१
तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एज्जमाणं पासति, पा0 २ हठ्ठतुट्ठ0 आसणातो अब्भुढेति, आ० अ० २ सत्तट्ठ पदाइं अणुगच्छति, स० अ० २ पोक्खलिं समणोवासगं वंदति नमंसति, वं० २ आसणेणं उवनिमंतेति, आ0 30 २ एवं वयासी--संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं? तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी--कहिं णं देवाणुप्पिए! संखे समणोवासए? तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एवं वयासी-एवं खलु देवाणुप्पिया! संखे समाणोवासए पोसहसालाए पोसहिए बंभयारी जाव विहरति।
तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छति, उवा० २ गमणागमणाए पडिक्कमति, ग0 प०२ संखं समणोवासगं वंदति नमंसति, वं० २ एवं वयासी--एवं खलु देवाणुप्पिया! अम्हेहिं से विठले असण जाव साइमे उवक्खडाविते, तं गच्छामो णं देवाणुप्पिया! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो।
तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी--'णो खलु कप्पति देवाणुप्पिया! तं विठलं असणं पाणं खाइमं साइमं आसाएमाणस्स जाव पडिजागरमाणस्स विहरित्तए। कप्पति मे पोसहसालाए पोसहियस्स जाव विहरित्तए। तं छंदेणं देवाणुप्पिया! तुब्भे तं विठलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह'।
तए णं से पोक्खली समणोवासगे संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिनिक्खमति, पडि0 २ सावत्थिं नगरिं मज्झंमज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छति, ते0 30 २ ते समणोवासए एवं वयासी--एवं खलु देवाणुप्पिया! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरति। तं छंदेणं देवाणुप्पिया! तुब्भे विठलं असण-पाण-खाइम-साइमं जाव विहरह। संखे णं समणोवासए नो हव्वमागच्छति।
तए णं ते समणोवासगा तं विठलं असण-पाण-खाइम-साइमं आसाएमाणा जाव विहरंति।
तए णं तस्स संखस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था--'सेयं खलु मे कल्लं पादु0 जाव जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तए'त्ति का एवं संपेहेति, एवं सं० २ कल्लं जाव जलंते पोसहसालाओ पडिनिक्खमति, पो0 प० २ सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर परिहिते सयातो गिहातो पडिनिक्खमति, स0 प० २ पायविहारचारेणं सावत्थिं णगरिं मज्झमज्झेणं जाव पज्जुवासति। अभिगमो नत्थि।
तए णं ते समणोवासगा कल्लं पाद जाव जलंते ण्हाया कयबलिकम्मा जाव सरीरा सएहिं सरहिं गिहेहिंतो पडिनिक्खमंति, स0 प० २ एगयओ मिलायंति, एगयओ मिलाइत्ता सेसं जहा पढमं जाव पज्जुवासंति।
तए णं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य० धम्मकहा जाव आणाए आराहए भवति।
तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठ0 उट्ठाए उठेंति, 30 २ समणं भगवं महावीरं वंदंति नमसंति, वं० २ जेणेव संखे समणोवासए तेणेव उवागच्छंति, उवा० २ संखं समणोवासयं एवं वयासी--"तुमं णं देवाणुप्पिया! हिज्जो अम्हे अप्पणा
[दीपरत्नसागर संशोधितः]
[252]
[५-भगवई]