SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सतं-१२, वग्गो-,सत्तंसत्तं-, उद्देसो-१ चेव एवं वदासी `तुब्भे णं देवाणुप्पिया ! विठलं असणं जाव विहरिस्सामो । तए णं तुमं पोसहसालाए जाव विहरिए तं सुट्ठ णं तुमं देवाणुप्पिया! अम्हं हीलसि । " अज्जो!' त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी- मा णं अज्जो! तुब्भे संखं समणोवासगं हीलह, निंदह, खिंसह, गरहह, अवमन्नह । संखे णं समणोवासए पियधम्मे चेव, सुदक्खुजागरियं जागरिते । [५३२] भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वं० २ एवं वयासीकइविधा णं भंते! जागरिया पन्नत्ता ? गोयमा ! तिविहा जागरिया पन्नत्ता, तं जहा बुद्धजागरिया, अबुद्धजागरिया, सुदक्खुजागरिया | से केणट्ठेणं भंते! एवं वुच्चति `तिविहा जागरिया पन्नत्ता, तं जहा - बुद्धजागरिया, अबुद्धजागरिया, सुदक्खुजागरिया ? गोयमा ! जे इमे अरहंता भगवंतो उप्पन्ननाण- दंसणधरा जहा खंदए जाव सव्वण्णू सव्वदरिसी, एए णं बुद्धा बुद्धजागरियं जागरंति । जे इमे अणगारा भगवंतो इरियासमिता भासासमिता जाव गुत्तबंभचारी, एए णं अबुद्धा अबुद्धजागरियं जागरंति । जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरंति एते णं सुदक्खुजागरियं जागरति । सेतेणट्ठेणं गोयमा ! एवं वच्च `तिविहा जागरिया जाव सुदक्खुजागरिया' । [५३३] तए णं से संखे समणोवासए समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता २ एवं वयासी--कोहवसे णं भंते! जीवे किं बंधति? किं पकरेति ? किं चिणाति? किं उवचिणाति? संखा ! कोहवसे णं जीवे आठयवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ एवं जहा पढमसते असंवुडस्स अणगारस्स जाव अणुपरियट् इ । माणवस णं भंते! जीवे ? एवं चेव । एवं मायावस वि । एवं लोभवस वि जाव अणुपरियट् इ । तणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्म भीता तत्था तसिया संसारभउव्विग्गा समणं भगवं महावीरं वंदंति, नमंसंति, वं० २ जेणेव संखे समणोवासए तेणेव उवागच्छंति, उवा० २ संखं समणोवासगं वंदंति नमंसंति, वं० २ एयमट्ठे सम्मं विणएणं भुज्जो भुज्जो खामेति । तणं ते समणोवासगा सेसं जहा आलभियाए जाव पडिगता । भंते!'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वयासी-पभू णं भंते! संखे समणोवास देवाणुप्पियाणं अंतियं सेसं जहा इसिभद्दपुत्तस्स जाव अंतं काहिति। सेवं भंते! सेवं भंते! त्ति जाव विहरति । *बारसमे सए पढमो उहेसो समतो * वण्णओ। 0 बीओ उद्देसो ० [ ५३४] तेणं कालेणं तेणं समएणं कोसंबी नामं नगरी होत्था । वण्णओ। चंदोवतरणे चेतिए । तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो पोत्ते, सयाणीयस्स रण्णो पुत्ते, चेडगस्स [253] [५-भगवई] [दीपरत्नसागर संशोधितः]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy