SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ रण्णो नत्तुए, मिगावतीए देवीए अत्तए, जयंतीए समणोवासियाए भत्तिज्जए उदयणे नामं राया होत्था। वण्णओ। तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो सुण्हा, सयाणीयस्स रण्णो भज्जा, चेडगस्स रण्णो धूया, उदयणस्स रण्णो माया, जयंतीए समणोवासियाए भाउज्जा मिगावती नामं देवी होत्था। सुकुमाल0 जाव सुरूवा समणोवासिया जाव विहरड़। तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रण्णो धूता, सताणीयस्स रण्णो भगिणी, उदयणस्स रण्णो पितुच्छा, मिगावतीए देवीए नणंदा, वेसालीसावगाणं अरहंताणं पुव्वसेज्जायरी जयंती नाम समणोवासिया होत्था। सुकुमाल0 जाव सुरूवा अभिगत जाव विहरइ। [५३५] तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति। तए णं से उदयणे राया इमीसे कहाए लद्धठे समाणे हट्ठतुळे कोडुबियपुरिसे सद्दावेति, को0 स0 २ एवं वयासी खिप्पामेव भो देवाणुप्पिया! कोसंबि नगरिं सब्भिंतरबाहिरियं एवं जहा कूणिओ तहेव सव्वं जाव पज्जुवासइ। तए णं सा जयंती समणोवासिया इमीसे कहाए लद्धट्ठा समाणी हट्टतुट्ठा जेणेव मियावती देवी तेणेव उवागच्छति, उवा० २ मियावतिं देवि एवं वयासी--एवं जहा नवमसए उसभदत्तो जाव भविस्सति। तए णं सा मियावती देवी जयंतीए समणोवासियाए जहा देवाणंदा जाव पडिसुणेति। तए णं सा मियावती देवी कोडंबियपुरिसे सद्दावेति, को० स०२ एवं वयासी खिप्पामेव भो देवाणुप्पिया! लहकरणजुतजोइय० जाव धम्मियं जाणप्पवरं जुतामेव उवट्ठवेह जाव उवट्ठवेंति जाव पच्चप्पिणंति। तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं ण्हाया कयबलिकम्मा जाव सरीरा बहहिं खुज्जाहिं जाव अंतेउराओ निग्गच्छति, अं0 नि० २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छति, ते0 30२ जाव रूढा। तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं रूढा समाणी णियगपरियाल0 जहा उसभदत्तो जाव धम्मियाओ जाणप्पवराओ पच्चोरुहति। तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं बहुहिं खुज्जाहिं जहा देवाणंदा जाव वंदति नमंसति, वं0 २ उदयणं रायं पुरओ कटा ठिया चेव जाव पज्जुवासइ। तए णं समणे भगवं महावीरे उदयणस्स रण्णो मियावतीए देवीए जयंतीए समणोवासियाए तीसे य महतिमहा0 जाव धम्म परिकहेति जाव परिसा पडिगता, उदयणे पडिगए, मियावती वि पडिगया। [५३६] तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठा समणं भगवं महावीरं वंदइ नमसइ, वं०२ एवं वयासी -कहं णं भंते! जीवा गरुयत्तं हव्वमागच्छंति? जयंती! पाणातिवातेणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हव्वमागच्छंति। एवं जहा पढमसते जाव वीतीवयंति। भवसिद्धियत्तणं भंते! जीवाणं किं सभावओ, परिणामओ? जयंती! सभावओ, नो परिणामओ। [दीपरत्नसागर संशोधितः] [254] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy