SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सतं-१२, वग्गो - ,सत्तंसत्तं- , उद्देसो-२ सव्वे वि णं भंते! भवसिद्धीया जीवा सिज्झिस्संति? हंता, जयंती! सव्वे वि णं भवसिद्धीया जीवा सिज्झिस्संति। जइ णं भंते! सव्वे भवसिद्धीया जीवा सिज्झिस्संति तम्हा णं भवसिद्धीयविरहिए लोए भविस्सइ? णो इणढे समठे। से केणं खाइ णं अट्टेणं भंते! एवं वुच्चइ--सव्वे वि णं भवसिद्धीया जीवा सिज्झिस्संति, नो चेव णं भवसिद्धीयविरहिते लोए भविस्सति? जयंती! से जहानामए सव्वागाससेढी सिया अणादीया अणवदग्गा परित्ता परिवुडा, सा णं परमाणुपोग्गलमेतेहिं खंडेहिं समए समए अवहीरमाणी अवहीरमाणी अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं अवहीरंती नो चेव णं अवहिया सिया, सेतेणढेणं जयंती! एवं वुच्चड़ सव्वे वि णं जाव भविस्सति। सुत्ततं भंते! साहू, जागरियत्तं साहू? जयंती! अत्थेगतियाणं जीवाणं सुत्तत्तं साहू, अत्थेगतियाणं जीवाणं जागरियत्तं साहू। से केणठेणं भंते! एवं वुच्चइ 'अत्थेगतियाणं जाव साह'? जयंती! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्जणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं सुत्तत्तं साहू। एए णं जीवा सुत्ता समाणा नो बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वांति। एए णं जीवा सुत्ता समाणा अप्पाणे वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोयणाहिं संजोएतारो भवंति। एएसिं णं जीवाणं सुत्तत्तं साहू। जयंती! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं जागरियत्तं साह। एए णं जीवा जागरा समाणा बहणं पाणाणं जाव सत्ताणं अदक्खप अपरियावणयाए वांति। एते णं जीवा जागरमाणा अप्पाणं वा परं वा तद्भयं वा बहहिं धम्मियाहिं संजोयणाहिं संजोएतारो भवंति। एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति। एएसि णं जीवाणं जागरियत्तं साहू। सेतेणठेणं जयंती! एवं वुच्चइ--'अत्थेगतियाणं जीवाणं सुतत्तं साहू, अत्थेगतियाणं जीवाणं जागरियतं साह। बलियत्तं भंते! साहू, दुब्बलियत्तं साह? जयंती! अत्थेगतियाणं जीवाणं बलियत्तं साहू, अत्थेगतियाणं जीवाणं दुब्बलियत्तं साहू। से केणठेणं भंते! एवं वुच्चइ जाव साह'? जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं दुब्बलियत्तं साहू। एए णं जीवा0 एवं जहा सुत्तस्स तहा दुब्बलियस्स वत्तव्वया भाणियव्वा। बलियस्स जहा जागरस्स तहा भाणियव्वं जाव संजोएतारो भवंति, एएसि णं जीवाणं बलियतं साहू। सेतेणढेणं जयंती! एवं वुच्चइ तं चेव जाव साहू। दक्खत्तं भंते! साहू, आलसियत्तं साहू? जयंती! अत्थेगतियाणं जीवाणं दक्खत्तं साहू, अत्थेगतियाणं जीवाणं आलसियत्तं साहू। से केणढेणं भंते! एवं वुच्चति तं चेव जाव साहू? जयंती! जे इमे जीवा अहम्मिया जाव विहरंति, एएसि णं जीवाणं आलसियत्तं साह, एए णं जीवा अलसा समाणा नो बहूणं जहा सुता तहा अलसा भाणियव्वा। जहा जागरा तहा दक्खा भाणियव्वा जाव संजोएतारो भवंति। एए णं जीवा दक्खा समाणा बहहिं आयरियवेयावच्चेहिं, उवज्झायवेयावच्चेहिं, थेरवेयावच्चेहिं, तवस्सिवेयावच्चेहिं, गिलाणवेयावच्चेहिं, [दीपरत्नसागर संशोधितः] [255] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy