________________
सतं - ७, वग्गो, सत्तंसत्तं-, उद्देसो-२
सेवं भंते! सेवं भंते! ति. ।
• सतम सए पढमो उहेसो समतो•
० बीओ उद्देसो ०
[३३९] से नूणं भंते ! सव्वपाणेहिं सव्वभूतेहिं सव्वजीवेहिं सव्वसत्तेहिं `पच्चक्खायं' इति वदमाणस्स सुपच्चक्खायं भवति ? दुपच्चक्खायं भवति ? गोतमा ! सव्वपाणेहिं जाव सव्वसतेहिं `पच्चक्खायं' इति वदमाणस्स सिय सुपच्चक्खातं भवति, सिय दुपच्चक्खातं भवति ।
से केणट्ठेणं भंते! एवं वुच्चइ सव्वपाणेहि जाव सव्वसत्तेहिं जाव सिय दुपच्चक्खातं भवति? गोतमा! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं `पच्चक्खायं इति वदमाणस्स णो एवं अभिसमन्नागतं भवति इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा' तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं `पच्चक्खायं' इति वदमाणस्स नो सुपच्चक्खायं भवति, दुपच्चक्खायं भवति । एवं खलु से दुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं 'पच्चक्खायं' इति वदमाणो नो सच्चं भासं भासति, मोसं भासं भासइ, एवं खलु से मुसावाती सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं अस्संजयविरयपडिहय- पच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले यावि भवति । जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायं' इति वदमाणस्स एवं अभिसमन्नागतं भवति इमे जीव, इमे अजीवा, इमे तसा, इमे थावरा' तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं `पच्चक्खाय' इति वदमाणस्स सुपच्चक्खायं भवति, नो दुपच्चक्खायं भवति।
एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायं इति वयमाणे सच्च भासं भासति, नो मोसं भासं भासति, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिह यपच्चक्खायपावकम्मे अकिरिए संवुडे [ एगंत अदंडे ] एगंतपंडिते यावि भवति। से तेणट्ठेणं गोयमा! एवं वुच्चइ जाव सिय दुपच्चक्खायं भवति ।
[३४०]कतिविहे णं भंते! पच्चक्खाणे पण्णत्ते? गोयमा ! दुविहे पच्चक्खाणे पण्णत्ते, तं जहामूलगुणपच्चक्खाणे य उत्तरगुणपच्चक्खाणे य
मूलगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते? गोयमा ! दुविहे पण्णत्ते, तं जहासव्वमूलगुणपच्चक्खाणे य देसमूलगुणपच्चक्खाणे य
सव्वमूलगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं ।
देसमूलगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते? गोयमा ! पंचविहे पण्णत्ते, तं जहा-थूलातो पाणातिवातातो वेरमणं जाव थूलातो परिग्गहातो वेरमणं ।
उत्तरगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं.सव्युत्तरगुणपच्चक्खाणे य, देसुत्तरगुणपच्चक्खाणे य।
सव्युत्तरगुणपच्चक्खाणे णं भंते! कतिविहे पण्णत्ते? गोयमा ! दसविहे पण्णत्ते, तं जहा[३४१] अणागतं अतिक्कतं कोडीसहितं नियंपियं परिमाणकडं निरवसेसं
चेव । I
सागारमणागारं साकेयं चेव अद्धाए पच्चक्खाणं भवे दसहा ||
[दीपरत्नसागर संशोधितः ]
[123]
[५-भगवई