SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१ गतिरागतिं करेज्जा । पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जहन्नकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेण वि दसवाससहस्सट्ठितीयेसु उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं केवतिया उववज्जंति? एवं स च्चेव वत्तव्वता निरवसेसा भाणियव्वा जाव अणुबंधोति । से णं भंते! पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए जहन्नकालट्ठितीयरयणप्पभापुढविणेरइए जहन्नकाल0 पुणरवि पज्जत्ताअसण्णि जाव गतिरागतिं करेज्जा ? गोयमा ! भवादेसेणं दो भवग्गहणाई; कालाएसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा । पज्जत्ताअसन्नि पंचेंदिय तिरिक्खजोणिए णं भंते! जे भविए उक्कोसकालट्ठितीयेसु रतणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं पलिओवमस्स असंखेज्जतिभागट्ठिती सु उववज्जेज्जा, उक्कोसेण वि पलिओवमस्स असंखेज्जतिभाग ट्ठितीएसु उववज्जेज्जा । ते णं भंते! जीवा ? अवसेसं तं चेव जाव अणुबंधो। सेणं! भंते पज्जता असन्निपंचेंदियतिरिक्खजोणिए उक्कोसकालट्ठितीय रयणप्पभा-पुढविनेरइए उक्कोस0 पुणरवि पज्जत्ता जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; कालादेसेणं जहन्नेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहियं, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडिअब्भहियं; एवतियं कालं सेवेज्जा, एवइयं कालं गतिरागतिं करेज्जा । जहन्नकालट्ठितीयपज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए रयणप्पभा पुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवास सहस्सट्ठितीएसु, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागट्ठितीएसु उववज्जेज्जा । ते णं भंते! जीवा एगसमएणं केव० ? अवसेसं तं चेव, णवरं इमाइं तिन्नि णाणत्ताइं आउं अज्झवसाणा अणुबंधो य। ठिती जहन्नेणं अंतोमुहुतं, उक्कोसेण वि अंतोमुहुतं । तेसि णं भंते! जीवाणं केवतिया अज्झवसाणा पन्नत्ता ? गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता । ते णं भंते! किं पसत्था, अप्पसत्था? गोयमा ! नो पसत्था, अप्पसत्था। अणुबंधो अंतोमुहुत्तं। सेसं तं चेव । से णं भंते ! जहन्नकालट्ठितीयपज्जत्ता असन्निपंचेंदियरयणप्पभा जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्त अब्भहियाइं, उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं अंतोमुहुत्तमब्भहियं, एवतियं कालं सेविज्जा जाव करेज्जा | जहन्नकालट्ठितीयपज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए जहन्नकाल ट्ठितीएसु रयणप्पभापुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा ? गोयमा! जहन्नेणं दसवाससहस्सट्ठितीएस उववज्जेज्जा, उक्कोसेण वि दसवाससहस्सट्ठितीएसु उववज्जेज्जा । [दीपरत्नसागर संशोधितः ] [418] [५-भगवई]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy