SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सतं-६, वग्गो - ,सत्तंसत्तं- , उद्देसो-४ [२८९] पच्चक्खाणं जाणइ कुव्वति तेणेव आउनिव्वत्ती | सपदेसुद्देसम्मि य एमेए दंडगा चउरो ।। [२९०]सेवं भंते! सेवं भंते! ति.। *छठे सए चउत्थो उहेसो समतोल 0 पंचमो उद्देसो0 [२९१]किमियं भंते! तमुक्काए त्ति पवुच्चइ? किं पुढवी तमुक्काए ति पवुच्चति, आऊ तमुक्काए ति पवुच्चति? गोयमा! नो पुढवी तमुक्काए ति पवुच्चति, आऊ तमुक्काए ति पवुच्चति। से केणठेणं.? गोयमा! पुठविकाए णं अत्थेगइए सुभे देसं पकासेति, अत्थेगइए देसं नो पकासेइ, से तेणठेणं। तमुक्काए णं भंते! कहिं समुट्ठिए? कहिं सन्निहिते? गोयमा! जंबुद्दीवस्स दीवस्स बहिया तिरियमसंखेज्जे दीव-समुद्दे वीतिवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेतियंताओ अरुणोदयं समुई बायालीसं जोयणसहस्साणि ओगाहिता उवरिल्लाओ जलंताओ एकपदेसियाए सेढीए इत्थ णं तुमुक्काए समुट्ठिए; सत्तरस एक्कवीसे जोयणसते उड्ढं उप्पतित्ता तओ पच्छा तिरियं पवित्थरमाणे पवित्थरमाणे सोहम्मीसाण-सणंकुमार-माहिंदे चत्तारि वि कप्पे आवरित्ताणं उड्ढं पि य णं जाव बंभलोगे कप्पे रिट्ठविमाणपत्थडं संपते, एत्थ णं तमुक्काए सन्निट्ठिते। तमुक्काए णं भंते! किंसंठिए पण्णत्ते? गोयमा! अहे मल्लगमूलसंठिते, उप्पिं कुक्कुडगपंजरगसंठिए पण्णत्ते। तमुक्काए णं भंते! केवतियं विक्खभेणं? केवतियं परिक्खेवेणं पण्णत्ते? गोयमा! विहे पण्णते,तं जहा-संखेज्जवित्थडे य असंखेज्जवित्थडे य। तत्थ णं जे से संखेज्ज वित्थडे से णं संखेज्जाइं जोयणसहस्साई विक्खंभेणं, असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं प०| तत्थ णं जे से असंखिज्जवित्थडे से णं असंखेज्जाई जोयणसहस्साई विक्खंभेणं, असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं। ___ तमुक्काए णं भंते! केमहालए प.? गोयमा! अयं णं जंबुद्दीवे २ जाव परिक्खेवेणं पण्णत्ते। देवे णं महिड्ढीए जाव 'इणामेव इणामेव'त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टिताणं हव्वमागच्छिज्जा। से णं देवे ताए उक्किट्ठाए तुरियाए जाव देवगईए वीईवयमाणे वीईवयमाणे जाव एकाहं वा द्याहं वा तियाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा, अत्थेगइयं तमुकायं वीतीवएज्जा, अत्थेगइयं तमुकायं नो वीतीवएज्जा। एमहालए णं गोतमा! तमुक्काए पन्नते। अत्थि णं भंते! तमुकाए गेहा ति वा, गेहावणा ति वा? णो इणठे समठे। अत्थि णं भंते! तमुकाए गामा ति वा जाव सन्निवेसा ति वा? णो इणठे समठे। अत्थि णं भंते! तमुक्काए ओराला बलाहया संसेयंति सम्मुच्छंति, वासं वासंति? हंता, अत्थि। तं भंते! किं देवो पकरेति, असुरो पकरेति, नागो पकरेति? गोयमा! देवो वि पकरेति, असुरो वि पकरेति, णागो वि पकरेति। अत्थि णं भंते! तमुकाए बादरे थणियसद्दे, बायरे विज्जुए? हंता, अत्थि। [दीपरत्नसागर संशोधितः] [109] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy