SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-९ णं जीवाणं सरीराइं आहारमाहारेइ ते वि जीवे नावकंखति। से तेणढेणं गोयमा! एवं वुच्चइ-आहाकम्मं णं भुंजमाणे आउयवज्जाओ सत्त कम्मपगडीओ जाव अणुपरियट्टति। फासुएसणिज्जं णं भंते! भुंजमाणे किं बंधइ जाव उवचिणाइ? गोयमा! फासुएसणिज्जं णं भुंजमाणे आठयवाज्जओ सत्त कम्मपयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ जहा संडे णं नवरं आउयं च णं कम्मं सिय बंधइ, सिय नो बंधइ। सेसं तहेव जाव वीतीवयति। से केणढेणं जाव वीतीवयति? गोयमा! फासुएसणिज्जं भुंजमाणे समणे निग्गंथे आताए धम्म णाइक्कमति, आताए धम्म अणतिक्कममाणे पुढविक्कायं अवकंखति जाव तसकायं अवकंखति, जेसि पि य णं जीवाणं सरीराइं आहारेति ते वि जीवे अवकंखति, से तेणढेणं जाव वीतीवयति। [१०१] से नूणं भंते! अथिरे पलोट्टति, नो थिरे पलोट्टति; अथिरे भज्जति, नो थिरे भज्जति; सासए बालए, बालियत्तं असासयं; सासते पंडिते, पंडितत्तं असासतं? हंता, गोयमा! अथिरे पलोट्टति जाव पंडितत्तं असासतं। सेवं भंते! सेवं भंते ति जाव विहरति। *पढमे सते नवमो उद्देसो समत्तो ० दसमो उद्देसो0 [१०२] अन्नउत्थिया णं भंते! एवमाइक्खंति जाव एवं परूवेति-"एवं खलु चलमाणे अचलिते जाव निज्जरिज्जमाणे अणिज्जिण्णे। दो परमाणुपोग्गला एगयओ न साहन्नति। कम्हा दो परमाणुपोग्गला एगयतो न साहन्नंति? दोण्हं परमाणुपोग्गलाणं नत्थि सिणेहकाए तम्हा दो परमाणुपोग्गला एगयओ न साहन्नंति। तिण्णि परमाणुपोग्गला एगयओ साहन्नंति, कम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नंति? तिण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए तम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नंति। ते भिज्जमाणा दुहा वि तिहा वि कज्जंति, दुहा कज्जमाणा एगयओ दिवड्ढे परमाणुपोग्गले भवति, एगयओ वि दिवड्ढे परमाणुपोग्गले भवति; तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवंति, एवं जाव चत्तारि, पंच परमाणुपोग्गला एगयओ साहन्नंति, एगयओ साहन्नित्ता दुक्खत्ता कज्जंति, दुक्खे वि य णं से सासते समितं चिज्जति य अवचिज्जति य। पुट्विं भासा भासा, भासिज्जमाणी भासा अभासा, भासासमयवीतिक्कंतं च णं भासिया भासा भासा; सा किं भासओ भासा? अभासओ भासा? अभासओ णं सा भासा, नो खलु सा भासओ भासा। पुट्विं किरिया दुक्खा, कज्जमाणी किरिया अदक्खा, किरियासमयवीतिक्कंतं च णं कडा किरिया दुक्खा; जा सा पुट्विं किरिया दुक्खा, कज्जमाणी किरिया अदुक्खा, किरियासमयवीइक्कंतं च णं कडा किरिया दुक्खा, सा किं करणतो दुक्खा अकरणतो दुक्खा? अकरणओ णं सा दुक्खा, णो खलु सा करणतो दुक्खा, सेवं वत्तव्वं सिया। अकिच्चं दुक्खं, अफुसं दुक्खं, अकज्जमाणकडं दुक्खं अकटु अकटु पाण-भूत-जीव-सत्ता वेदणं वेदेंतीति वत्तव्वं सिया"। से कहमेयं भंते! एवं? गोयमा! जं णं ते अन्नउत्थिया एवमाइक्खंति जाव वेदणं वेदेंतीति वत्तव्वं सिया, जे ते एवमाहंसु मिच्छा ते एवमाहंसु। अहं पुण गोतमा! एवमाइक्खामि-एवं खलु चलमाणे चलिते जाव निज्जरिज्जमाणे निज्जिण्णे। दो परमाणुपोग्गला एगयओ साहन्नंति। कम्हा दो परमाणु [दीपरत्नसागर संशोधितः] [31] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy