SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सतं-१, वग्गो- ,सतंसतं- , उद्देसो-१० पोग्गला एगयओ साहन्नंति? दोण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयओ साहन्नंति, ते भिज्जमाणा दुहा कज्जंति, दुहा कज्जमाणे एगयओ परमाणुपोग्गले एगयओ परमाणुपोग्गले भवति। तिण्णि परमाणुपोग्गला एगयओ साहन्नंति, कम्हा तिण्णि परमाणुपोग्गला एगयओ साहन्नति? तिण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गला एगयओ साहण्णंति; ते भिज्जमाणा दहा वि तिहा वि कज्जंति, दहा कज्जमाणा एगयओ परमाणुपोग्गले, एगयओ दुपदेसिए खंधे भवति, तिहा कज्जमाणा तिण्णि परमाणपोग्गला भवंति। एवं जाव चत्तारि पंच परमाणुपोग्गला एगयओ साहन्नति, साहन्नित्ता खंधत्ताए कज्जंति, खंधे वि य णं से असासते सया समियं उवचिज्जइ य अवचिज्जइ य। पुट्विं भासा अभासा; भासिज्जमाणी भासा भासा, भासासमयवीतिक्कंतं च णं भासिता भासा अभासा; जा सा पुव्विं भासा अभासा, भासिज्जमाणी भासा भासा, भासासमयवीतिक्कंतं च णं भासिता भासा अभासा, सा किं भासतो भासा अभासओ भासा? भासओ णं सा भासा, नो खलु सा अभासओ भासा। पुट्विं किरिया अदुक्खा जहा भासा तहा भाणितव्वा किरिया वि जाव करणतो णं सा दुक्खा, नो खलु सा अकरणओ दुक्खा, सेवं वत्तव्वं सिया। किच्चं दुक्खं, फुसं दुक्खं, कज्जमाणकडं दुक्खं कटु कटु पाण-भूत-जीव-सत्ता वेदणं वेदेंतीति वत्तव्वं सिया।। [१०३] अन्नउत्थिया णं भंते! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तं जहा-इरियावहियं च संपराइयं च। जं समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेइ., परउत्थियवत्तव्वं नेयव्वं। ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं वा संपराइयं वा। [१०४] निरयगती णं भंते! केवतियं कालं विरहिता उववातेणं पण्णता? गोयमा! जहन्नेणं एक्कं समयं, उक्कोसेणं बारस मुहता। एवं वक्कंतीपदं भाणितव्वं निरवसेसं। सेवं भंते! सेवं भंते! ति जाव विहरति। •पढमे सते दसमो उहेसो समतो. ०-पढमं सतं समत्तं-० ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं सतं समतं . [] बीईअं सतं] [१०५] उसासखंदए वि अ, समुग्घाय, पुढवी, इंदिय, अन्नउत्थि, भासा य । देवा य चमरचंचा, समय, खित्तत्थिकाय, बीयम्मि सए।। 0 पढमो उद्देसो0 [१०६] तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था। वण्णओ। सामी समोसढे। परिसा निग्गता। धम्मो कहितो। पडिगता परिसा। तेणं कालेणं तेणं समएणं जेठे अंतेवासी जाव पज्जुवासमाणे एवं वदासी जे इमे भंते! बेइंदिया तेइंदिया चरिंदिया पंचिंदिया जीवा एएसि णं जीवाणं आणामं वा पाणामं वा उस्सासं वा नीसासं वा जाणामो पासामो। जे इमे पुढविक्काइया जाव वणस्सतिकाइया [दीपरत्नसागर संशोधितः] [५-भगवई [32]
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy