________________
सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१
णं सिद्धे असंखेज्जपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अंते; कालओ णं सिद्धे सादीए अपज्जवसिए, नत्थि पुण से अंते; भावओ णं सिद्धे अणंता णाणपज्जवा, अणंता दंसणपज्जवा जाव अणंता अगरुयलयपज्जवा, नत्थि पुण से अंते। से तं दव्वओ सिद्धे सअंते, खेतओ सिद्धे सअंते, कालओ सिद्धे अणंते, भावओ सिद्धे अणंते।
जे वि य ते खंदया! इमेयारूवे अज्झत्थिए चिंतिए जाव समुप्पज्जित्था केण वा मरणेणं मरमाणे जीवे वड्ढति वा हायति वा? तस्स वि य णं अयमढे-एवं खलु खंदया! मए दुविहे मरणे पण्णते, तं जहा-बालमरणे य पंडियमरणे य।।
से किं तं बालमरणे? दुवालसविहे प., तं-वलयमरणे, वसट्टमरणे, अंतोसल्लमरणे, तब्भवमरणे, गिरिपडणे, तरुपडणे, जलप्पवेसे, जलणप्पवेसे, विसभक्खणे, सत्थोवाडणे, वेहाणसे, गद्धपढ़े, इच्चेतेणं खंदया! द्वालसविहेणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ, तिरिय. मणुय. देव., अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियट्टइ, से तं मरमाणे वड्ढइ वड्ढइ। से तं बालमरणे।
से किं तं पंडियमरणे? पंडियमरणे विहे प.,तं.-पाओवगमणे य भत्तपच्चक्खाणे य।
से किं तं पाओवगमणे? पाओवगमणे विहे प., तं.-नीहारिमे य अनीहारिमे य, नियमा अप्पडिकम्मे। से तं पाओवगमणे।
से किं तं भत्तपच्चक्खाणे? भत्तपच्चक्खाणे दुविहे पं. तं.-नीहारिमे य अनीहारिमे य, नियमा सपडिकम्मे। से तं भत्तपच्चक्खाणे।
इच्चेतेणं खंदया! विहेणं पंडियमरणेणं मरणाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएइ जाव वीईवयति। से तं मरमाणे हायइ हायइ। से तं पंडियमरणे।
इच्चेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे वड़ढइ वा हायति वा।
[११३] एत्थ णं से खंदए कच्चायणसगोते संबुद्धे समणं भगवं महावीरं वंदइ नमसइ,२ एवं वदासी-इच्छामि णं भंते! तुभ अंतिए केवलिपन्नतं धम्मं निसामेतए।
अहासुहं देवाणुप्पिया! मा पडिबंधं।
तए णं समणे भगवं महावीरे खंदयस्स कच्चायणसगोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ। धम्मकहा भाणियव्वा।
तए णं से खंदए कच्चायणसगोते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुढे जाव हियए उट्ठाए उठेइ, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, २ एवं वदासी
सद्दहामि णं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथं पावयणं, अब्भुढेमि णं भंते! निग्गंथं पावयणं, एवमेयं भंते!, तहमेयं भंते!, अवितहमेयं भंते!, असंदिद्धमेयं भंते!, इच्छियमेयं भंते!, पडिच्छियमेयं भंते!, इच्छियपडिच्छियमेयं भंते!, से जहेयं तुब्भे वदह त्ति कटु समणं भगवं महावीरं वंदति नमसति, २ उत्तपुरत्थिमं दिसीभायं अवक्कमइ, २ तिदंडं च कुंडियं च जाव धातुरत्ताओ य एगते एडेइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, २ समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेइ, करेत्ता जाव नमंसित्ता एवं वदासी
[दीपरत्नसागर संशोधितः]
[37]
[५-भगवई