________________
सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१
पहारेत्थ गमणयाए।
तेणं कालेणं २ समणे भगवं महावीरे वियडभोई याऽवि होत्था। तए णं समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं सिंगारं कल्लाणं सिवं धण्णं मंगल्लं सस्सिरीयं अणलंकियविभसियं लक्खण-वंजणगुणोववेयं सिरीए अतीव २ उवसोभेमाणं चिट्ठ।।
तए णं से खंदए कच्चायणसगोते समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं जाव अतीव २ उवसोभेमाणं पासइ, २ ता हट्टतुट्ठचित्तमाणदिए नंदिए पीड़
मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ,२ ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणप्पयाहिणं करेइ जाव पज्जुवासइ।
खंदया! ति समणे भगवं महावीरे खंदयं कच्चायणसगोत्तं एवं वयासी-से नूणं तुमं खंदया! सावत्थीए नयरीए पिंगलएणं णियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए 'मागहा! किं सअंते लोए अणंते लोए? एवं तं चेव जाव जेणेव ममं अंतिए तेणेव हव्वमागए। से नूणं खंदया! अयमठे समझें? हंता, अत्थि।
जे वि य ते खंदया ! अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-किं सअंते लोए, अणंते लोए? तस्स वि य णं अयमठे-एवं खलु मए खंदया! चठव्विहे लोए पण्णते, तं जहा-दव्वओ खेतओ कालओ भावओ। दव्वओ णं एगे लोए सअंते। खेतओ णं लोए असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं प., अत्थि पुण से अंते। कालओ णं लोए ण कयावि न आसी न कयावि न भवति न कयावि न भविस्सति, भविं च भवति य भविस्सइ य, धुवे णियए सासते अक्खए अव्वए अवट्ठिए णिच्चे, णत्थि पुण से अंते। भावओ णं लोए अणंता वण्णपज्जवा गंध. रस. फासपज्जवा, अणंता संठाणपज्जवा, अणंता गरुयलहुयपज्जवा, अणंता अगरुयलहुयपज्जवा, नत्थि पुण से अंते। से तं खंदगा! दव्वओ लोए सअंते, खेत्तओ लोए सअंते, कालतो लोए अणंते, भावओ लोए अणंते।
जे वि य ते खंदया! जाव सअंते जीवे, अणंते जीवे? तस्स वि य णं अयमढ़े-एवं खलु जाव दव्वओ णं एगे जीवे सअंते। खेतओ णं जीवे असंखेज्जपएसिए असंखेज्जपदेसोगाढे, अत्थि पुण से अंते। कालओ णं जीवे न कयावि न आसि जाव निच्चे, नत्थि पुणाइ से अंते। भावओ णं जीवे अणंता णाणपज्जवा अणंता दंसणपज्जवा अणंता चरित्तपज्जवा अणंता गरुयलयपज्जवा अणंता अगरुयलयपजज्वा, नत्थि पुण से अंते। से तं दव्वओ जीवे सअंते, खेतओ जीवे सअंते, कालओ जीवे अणंते, भावओ जीवे अणंते।।
जे वि य ते खंदया! पुच्छा। दव्वओ णं एगा सिद्धी सअंता; खेतओ णं सिद्धी पणयालीसं जोयणसयसहस्साइं आयाम-विक्खंभेणं, एगा जोयणकोडी बायालीसं च जोयणसयसहस्साइं तीसं च जोयणसहस्साई दोन्नि य अठणापन्ने जोयणसए किंचि विसेसाहिए परिक्खेवेणं प., अत्थि पुण से अंते; कालओ णं सिद्धी न कयावि न आसि.; भावओ य जहा लोयस्स तहा भाणियव्वा। तत्थ दव्वओ सिद्धी सअंता, खेतओ सिद्धी सअंता, कालओ सिद्धी अणंता, भावओ सिद्धी अणंता।
जे वि य ते खंदया! जाव किं अणंते सिद्धे? तं चेव जाव दव्वओ णं एगे सिद्धे सअंते; खेतओ
[दीपरत्नसागर संशोधितः]]
[36]
[५-भगवई