SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सतं-२, वग्गो - ,सत्तंसत्तं- , उद्देसो-१ अट्ठाई हेऊई पसिणाइं कारणाइं वागरणाइं पुच्छित्तए' त्ति कटु एवं संपेहेइ, २ जेणेव परिव्वायावसहे तेणेव उवागच्छइ,२ ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाठयाओ य धाउरत्ताओ य गेण्हइ, गेण्हित्ता परिव्वायावसहाओ पडिनिक्खमइ, पडिनिक्खमित्ता तिदंड-कुंडिय-कंचणिय-करोडियभिसिय-केसरिय-छन्नालयअंकुसय-पवित्तय-गणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। गोयमा! इ समणे भगवं महावीरे भगवं गोयम एवं वयासी-दच्छिसि णं गोयमा! पुव्वसंगतियं। कं भंते!? खंदयं नाम। से काहे वा? किह वा? केवच्चिरेण वा? एवं खलु गोयमा! तेणं कालेणं २ सावत्थी नामं नगरी होत्था। वण्णओ। तत्थ णं सावत्थीए नगरीए गद्दभालस्स अंतेवासी खंदए णाम कच्चायणसगोते परिव्वायए परिवसइ, तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए। से य अदूराइते बहसंपत्ते अडाणपडिवन्ने अंतरापहे वट्ट। अज्जेव णं दच्छिसि गोयमा!। भंते! ति भगवं गोयमे समणं भगवं वंदइ नमसइ, २ एवं वदासी-पह णं भंते! खंदए कच्चायणसगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए? हंता, पभू। जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमलैं परिकहेइ तावं च से खंदए कच्चायणसगोते तं देसं हव्वमागते। तए णं भगवं गोयमे खंदयं कच्चायणसगोतं अदूरआगयं जाणित्ता खिप्पामेव अब्भुठेति, खिप्पामेव पच्चुवगच्छड़, २ जेणेव खंदए कच्चायणसगोते तेणेव उवागच्छइ, २ ता खंदयं कच्चायणसगोत्तं एवं वयासी हे खंदया!, सागयं खंदया!, सुसागयं खंदया!, अणुरागयं खंदया!, सागयमणुरागयं खंदया!। से नूणं तुम खंदया! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए मागहा! किं सअंते लोगे अणंते लोगे? एवं तं चेव जेणेव इहं तेणेव हव्वमागए। से नूणं खंदया! अत्थे समत्थे? हंता, अत्थि। तए णं से खंदए कच्चायणसगोत्ते भगवं गोयम एवं वयासी-से केस णं गोय मा! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए, जओ णं तुम जाणसि?। तए णं से भगवं गोयमे खंदयं कच्चायणसगोतं एवं वयासी एवं खलु खंदया! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पन्नणाणदंसणधरे अरहा जिणे केवली तीय-पच्चुप्पन्नमणागयवियाणए सव्वण्णू सव्वदरिसी जेणं ममं एस अट्ठे तव ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि खंदया!।। तए णं से खंदए कच्चायणसगोते भगवं गोयमं एवं वयासी-गच्छामो णं गोयमा! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो। अहासुहं देवाणुप्पिया! मा पडिबंध.। तए णं से भगवं गोयमे खंदएणं कच्चायणसगोतेणं सद्धिं जेणेव समणेभगवं महावीरे तेणेव [दीपरत्नसागर संशोधितः] [35] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy