SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सतं-२४, वग्गो - ,सत्तंसतं- , उद्देसो-२ काल सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवमट्ठितीएसु, उक्कोसेण वि तिपलिओवमट्टितीएसु उववज्जेज्जा। एसा चेव वत्तव्वया, नवरं ठिती से जहन्नेणं तिण्णि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाइं। एवं अणुबंधो वि, कालाएसेणं जहन्नेणं छप्पलिओवमाइं, उक्कोसेण वि छप्पलिओवमाई, एवतियं सेसं तं चेव। सो चेव अप्पणा जहन्नकालठ्ठितीओ जाओ, जहन्नेणं दसवाससहस्सद्रुितीएस्, उक्कोसेणं सातिरेगपुव्वकोडिआठएसु उववज्जेज्जा। ते णं भंते!0? अवसेसं तं चेव जाव भवाएसो ति, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगं धणुसहस्सं। ठिती जहन्नेणं सातिरेगा पुव्वकोडी, उक्कोसेण वि सातिरेगा पुव्वकोडी, एवं अणुबंधो वि। कालाएसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं सातिरेगाओ दो पुव्वकोडीओ, एवतियं०। सो चेव अप्पणा जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं असुरकुमारट्ठितिं संवेहं च जाणेज्जा। सो चेव उक्कोसकालट्ठितीएसु उववन्नो, जहन्नेणं सातिरेगपुवकोडिआउएसु, उक्कोसेण वि तिरेगपुव्वकोडिआठएसु उववज्जेज्जा। सेसं तं चेव, नवरं कालाएसेणं जहन्नेणं सातिरेगाओ दो पुव्वकोडीओ, उक्कोसेण वि सातिरोगाओ दो पुव्वकोडीओ, एवतियं कालं सेवेज्जा0I.. सो चेव अप्पणा उक्कोसकालठ्ठितीओ जाओ, सो चेव पढमगमओ भाणियव्वो, नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओवमाइं। एवं अणुबंधो वि। कालाएसेणं जहन्नेणं तिन्नि पलिओवमाइं दसहिं वाससहस्सेहिं अब्भहियाई, उक्कोसेणं छ पलितोवमाइं, एवतियं0 सो चेव जहन्नकालठ्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं असुरकुमारठ्ठिति संवेहं च जाणिज्जा। सो चेव उक्कोसकालठ्ठितीएसु उववन्नो, जहन्नेणं तिपलिओवमं, उक्कोसेण वि तिपलिओवमं। एसा चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं छप्पलिओवमाइं, उक्कोसेण वि छप्पलिओवमाइं, एवतियं०। जति संखेज्जवासाउयसन्निपंचेंदिया जाव उववज्जंति किं जलचर एवं जाव पज्जतासंखेज्ज वासाउय-सन्निपंचेंदिय-तिरिक्खजोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते! केवतिकालठ्ठितीएस उववज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सद्रुितीएस्, उक्कोसेणं सातिरेग सागरोवमट्टितीएस उववज्जेज्जा। ते णं भंते! जीवा एगसमएणं0? एवं एएसिं रयणप्पभपुढविगमगसरिसा नव गमगा नेयव्वा, नवरं जाहे अप्पणा जहन्नकालट्ठितीयो भवति ताहे तिसु वि गमएसु इमं नाणतं--चत्तारि लेस्साओ; अज्झवसाणा पसत्था, नो अप्पसत्था। सेसं तं चेव। संवेहो सातिरेगेण सागरोवमेण कायव्वो। जदि मणुस्सेहिंतो उववज्जति किं सन्निमणुस्सेहिंतो, असन्निमणुस्सेहिंतो? गोयमा! सन्निमणुस्सेहितो, नो असन्निमणुस्सेहिंतो उववज्जंति। जदि सन्निमणुस्सेहिंतो उववज्जति किं संखेज्जवासाउयसन्निमणुस्सेहिंतो उववज्जंति, [दीपरत्नसागर संशोधितः] [427] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy