SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ इच्छामि णं देवाणुप्पिया! कुत्तियावणाओ एवं जहा जमालिस्स नवरं पठमावती अग्गकेसे पडिच्छइ पियविप्पयोगदूसह। तए णं से केसी राया दोच्चं पि उत्तरावक्कमणं सीहासणं रयावेति, दो० र० २ उद्दायणं रायं सेयापीतएहिं कलसेहिं० सेसं जहा जमालिस्स जाव सन्निसन्ने तहेव अम्मधाती, नवरं पठमावती हंसलक्खणं पडसाडगं गहाय, सेसं तं चेव जाव सीयाओ पच्चोरुभति, सी० प० २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़, उवा० २ समणं भगवं महावीरं तिक्खुतो वंदति नमंसति, वं० २ उत्तरपुरत्थिमं दिसीभागं अवक्कमति, 30 अ0 २ सयमेव आभरणमल्लालंकारं तं चेव, पठमावती पडिच्छड़ जाव घडियव्वं सामी! जाव नो पमादेयव्वं ति कटा, केसी राया पठमावती य समणं भगवं महावीरं वंदंति नमसंति, वं० २ जाव पडिगया। तए णं से उद्दायणे राया सयमेव पंचमुट्ठियं लोयं०, सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे। [५८८] तए णं तस्स अभीयिस्स कुमारस्स अन्नदा कदायि पुव्वरत्तावरत्तकालसमयंसि कुइंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था--'एवं खलु अहं उद्दायणस्स पुत्ते पभावतीए देवीए अत्तए, तए णं से उद्दायणे राया ममं अवहाय नियगं भागिणेज्ज केसिकुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पव्वइए'। इमेणं एतारूवेणं महता अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेपुरपरियालसंपरिबुडे सभंडमत्तोवगरणमायाए वीतीभयाओ नगराओ निग्गच्छति, नि० २ पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागच्छइ, तेणेव उवा० २ कूणियं रायं उवसंपज्जित्ताणं विहरइ। इत्थ वि णं से विठलभोगसमितिसमन्नागए यावि होत्था। तए णं से अभीयी कुमारे समणोवासए यावि होत्था, अभिगय० जाव विहरति। उद्दायणम्मि रायरिसिम्मि समणुबद्धवेरे यावि होत्था। तेणं कालेणं तेणं समएणं इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसठिं असुरकुमारावाससयसहस्सा पन्नता। तए णं से अभीयी कुमारे बहूई वासाइं समणोवासगपरियागं पाउणति, पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदेइ, छे० २ तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोयट्ठीए आतावा जाव सहस्सेसु अण्णतरंसि आतावाअसुरकुमारावासंसि आतावाअसुरकुमारदेवत्ताए उववन्ने। तत्थ णं अत्थेगइयाणं आतावगाणं असुरकुमाराणं देवाणं एगं पलिओवमं ठिती पन्नता। तत्थ णं अभीयिस्स वि देवस्स एग पलिओवमं ठिती पन्नता। से णं भंते! अभीयी देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं उव्वटित्ता कहिं गच्छिहिति? कहिं उववज्जिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। सेवं भंते! सेवं भंते! ति। *तेरसमे सए छटठो उद्देसो समत्तो * 0 सत्तमो उद्देसो 0 [५८९] रायगिहे जाव एवं वयासी [दीपरत्नसागर संशोधितः] [293] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy