SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-६ को० स० २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वीयीभयं नगरं सब्भिंतरबाहिरियं जहा कूणिओ उववातिए जाव पज्जुवासति। पठमावतीपामोक्खाओ देवीओ तहेव जाव पज्जुवासंति। धम्मकहा। तए णं से उद्दायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म हठ्ठतुठे उठाए उटोति, 30 २ ता समणं भगवं महावीरं तिख्तो जाव नमंसिता एवं वयासी-"एवंमेयं भंते! तहमेयं भंते! जाव से जहेयं तुब्भे वदह, ति कटा जं नवरं देवाणुप्पिया! अभीयीकुमारं रज्जे ठावेमि। तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामि"। अहासुहं देवाणुप्पिया! मा पडिबंधं। तए णं से उद्दायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठ0 समणं भगवं महावीरं वंदति नमंसति, वं0 न0 ता तमेव आभिसक्कं हत्थिं दूहति, २ ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उज्जाणाओ पडिनिक्खमति, पडिनिक्खमिता जेणेव वीतीभये नगरे तेणेव पहारेत्था गमणाए। तए णं तस्स उद्दायणस्स रण्णो अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था--"एवं खलु अभीयीकुमारे ममं एगे पुत्ते इठे कंते जाव किमंग पुण पासणयाए?, तं जति णं अहं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भविता जाव पव्वयामि तो णं अभीयीकुमारे रज्जे य रठे य जाव जणवए य माणुस्सएसु य कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियटिस्सइ, तं नो खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वइत्तए। सेयं खलु मे णियगं भाइणेज्जं केसिकुमारं रज्जे ठावेत्ता समणस्स भगवतो जाव पव्वइत्तए"। एवं संपेहेति, एवं सं०२ ता जेणेव वीतीभये नगरे तेणेव उवागच्छति, उवा० २ ता वीतीभयं नगरं मज्झंमज्झेणं0 जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, उवा० २ ता आभिसेक्कं हत्थिं ठवेति, आO ठ०२ आभिसेक्काओ हत्थीओ पच्चोरुभइ, आO प०२ जेणेव सीहासणे तेणेव उवागच्छति, उवा०२ सीहासणवरंसि पुरत्थाभिमुहे निसीयति, नि०२ कोइंबियपुरिसे सद्दावेइ, को० स०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वीतीभयं नगरं सभिंतरबाहिरियं जाव पच्चप्पिणंति। तए णं से उद्दायणे राया दोच्चं पि कोइंबियपुरिसे सद्दावेइ, स०२ एवं वयासी--खिप्पामेव भो देवाणुप्पिया! केसिस्स कुमारस्स महत्थं महग्घं महरिहं एवं रायाभिसेओ जहा सिवभद्दस्स तहेव भाणियव्वो जाव परमायुं पालयाहि इट्ठजणसंपरिबुडे सिंधूसोवीरपामोक्खाणं सोलसण्हं जणवदाणं, वीतीभयपामोक्खाणं० महसेणप्पा०, अन्नेसिं च बहणं राईसरतलवर० जाव कारेमाणे पालेमाणे विहराहि, त्ति का जयजयसई पठंजंति। तए णं से केसी कुमारे राया जाते महया जाव विहरति। तए णं से उद्दायणे राया केसिं रायाणं आपुच्छइ। तए णं से केसी राया कोइंबियपुरिसे सद्दावेइ एवं जहा जमालिस्स तहेव सब्भितरबाहिरियं तहेव जाव निक्खमणाभिसेयं उवट्ठवेति।। तए णं से केसी राया अणेगगणणायग० जाव परिवुड़े उद्दायणं रायं सीहासणवरंसि पुरत्थाभिमुहं निसीयावेति, नि० २ अट्ठसएणं सोवणियाणं एवं जहा जमालिस्स जाव एवं वयासी-भण सामी! किं देमो? किं पयच्छामो? किणा वा ते अठो? तए णं से उद्घायणे राया केसिं रायं एवं वयासी ता . [दीपरत्नसागर संशोधितः] [292] [५-भगवई
SR No.003709
Book TitleAgam 05 Bhagavai Panchamam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages565
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy