________________
सतं-१३, वग्गो-,सत्तंसत्तं-, उद्देसो-६
[५८७] तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ
जाव विहरति ।
तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । वण्णओ। पुण्णभद्दे चेतिए । वण्णओ। तणं समणे भगवं महावीरे अन्नया कदायि पुव्वाणुपुव्विं चरमाणे जाव विहरमाणे जेणेव चंपानगरी, जेणेव पुण्णभद्दे चेतिए तेणेव उवागच्छति, उवागच्छित्ता जाव विहरइ।
तेणं कालेणं तेणं समएणं तेणं समएणं सिंधूसोवीरेसु जणवएस वीतीभए नामं नगरे होत्था।
वण्णओ।
तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसिभाए, एत्थ णं मियवणे नामं उज्जाणे होत्था । सव्वोउय० वण्णओ।
तत्थ णं वीतीभए नगरे उद्दायणे नामं राया होत्था, महया० वण्णओ ।
तस्स णं उद्दायणस्स रन्नो परमावती नामं देवी होत्था, सुकुमाल० वण्णओ। तस्स णं उद्दायणस्स रण्णो पभावती नामं देवी होत्था। वण्णओ, जाव विहरति ।
तस्स णं उद्दायणस्स रण्णो पुत्ते पभावतीए देवीए अत्तए अभीयी नामं कुमारे होत्था। सुकुमाल० जहा सिवभद्दे जाव पच्चुवेक्खमाणे विहर ।
तस्स णं उद्दायणस्स रण्णो नियए भाइणेज्जे केसी नामं कुमारे होत्था, सुकुमाल० जाव
सुरूवे ।
से णं उद्दायणे राया सिंधूसोवीरप्पामोक्खाणं सोलसण्हं जणवयाणं, वीतभयप्पामोक्खाणं तिण्हं तेसट्ठीणं नगरागरसयाणं, महसेणप्पामोक्खाणं दसण्हं राईणं बद्धमउडाणं विदिण्णछत-चामरवालवीयणीणं, अन्नेसिं च बहूणं राईसर-तलवर जाव सत्थवाहप्पभितीणं आहेवच्चं पोरेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरति ।
तए णं से उद्दायणे राया अन्नदा कदायि जेणेव पोसहसाला तेणेव उवागच्छति, जहा संखे
जाव विहरति ।
तए णं तस्स उद्दायणस्य रण्णो पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - "धन्ना णं ते गामाssगर - नगर - खेड - कब्बड - मडंब - दोणमुहपट्∫णा-ssसम-संवाह-सन्निवेसा जत्थ णं समणे भगवं महावीरं वंदंति नमंसंति जाव पज्जुवासंति। जति णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव विहरमाणे इहमागच्छेज्जा, इह समोसरेज्जा, इहेव वीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं जाव विहरेज्जा तो णं अहं समणं भगवं महावीरं वंदेज्जा, नमंसेज्जा जाव पज्जुवासेज्जा । "
तए णं समणे भगवं महावीरे उद्दायणस्स रण्णो अयमेयारूवं अज्झत्थियं जाव समुप्पन्नं विजाणित्ता चंपाओ नगरीओ पुण्णभद्दाओ चेतियाओ पडिनिक्खमति, प० २त्ता पुव्वाणुपुव्विं चरमाणे गामाणु० जाव विहरमाणे जेणेव सिंधूसोवीरा जणवदा, जेणेव वीतीभये नगरे, जेणेव मियवणे उज्जाणे तेणेव उवागच्छति, उवा० २ जाव विहरति ।
तणं वीतभये नगरे सिंघाडग जाव परिसा पज्जुवास |
तए णं से उद्यायणे राया इमीसे कहाए लद्धट्ठे समाणे हट्ठतुट्ठ० कोडुंबियपुरिसे सद्दावेति, [दीपरत्नसागर संशोधितः ]
[291]
[५-भगवई]