________________
सतं-१३, वग्गो- ,सत्तंसत्तं- , उद्देसो-४
सेवं भंते! सेवं भंते! ति।
*तेरसमे सए चकत्थो उद्देसो समतो*
0 पंचमो उद्देसो 0 [५८४]नेरतिया णं भंते! किं सचित्ताहारा, अचित्ताहारा०? पढमो नेरइयउद्देसओ निरवसेसो भाणियव्वो। सेवं भंते! सेवं भंते! तिला
तेरसमे सए पंचमो उद्देसो समत्तो *
0 छट्ठो उद्देसो 0 [५८५] रायगिहे जाव एवं वयासी--
संतरं भंते ! नेरतिया उववज्जंति, निरंतरं नेरतिया उववज्जंति ? गोयमा! संतरं पि नेरतिया उववज्जंति, निरंतरं पि नेरतिया उववज्जंति।
एवं असुरकुमारा वि।
एवं जहा गंगेये तहेव दो दंडगा जाव संतरं पि वेमाणिया चयंति, निरंतरं पि वेमाणिया चयंति।
[५८६]कहि णं भंते! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नामं आवासे पन्नते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेज्जे दीवसमुद्दे एवं जहा बितियसए सभाउद्देसवत्तव्वया सच्चेव अपरिसेसा नेयव्वा, नवरं इमं नाणत्तं जाव तिगिच्छिकूडस्स उप्पायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं च बहूणं0 सेसं तं चेव जाव तेरसअंगुलाई अद्धंगुलं च किंचिविसेसाहिया परिक्खेवेणं। तीसे णं चमरचंचाए रायहाणीए दाहिणपच्चत्थिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पन्नासं च सहस्साइं अरुणोदगसमुदं तिरियं वीतीवइता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नामं आवासे पण्णत्ते, चउरासीतिं जोयणसहस्साई आयामविक्खंभेणं, दो जोयणसयसहस्सा पन्नळिं च सहस्साई छच्च बत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं। से णं एगेणं पागारेणं सव्वतो समंता संपरिक्खिते। से णं पागारे दिवढं जोयणसयं उड्ढं उच्चत्तेणं, एवं चमरचंचारायहाणीवत्तव्वया भाणियव्वा सभाविहूणा जाव चत्तारि पासायपंतीओ।
चमरे णं भंते! असुरिंदे असुरकुमारराया चमरचंचे आवासे वसहिं उवेति? नो इणठे समठे।
से केणं खाइ अठेणं भंते! एवं वुच्चइ 'चमरचंचे आवासे, चमरचंचे आवासे'? गोयमा! से जहानामए इहं मणुस्सलोगंसि उवगारियलेणा इ वा, उज्जाणियलेणा इ वा, निज्जाणियलेणा इ वा, धारवारियलेणा इवा, तत्थ णं बहवे मणुस्सा य मणुस्सीओ य आसयंति सयंति जहा रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुभवमाणा विहरंति, अन्नत्थ पुण वसहिं वेंति, एवामेव गोयमा! चमरस्स असुरिंदस्स असुरकुमाररण्णो
चमरचंचे आवासे केवलं किड्डातिपत्तियं, अन्नत्थ पुण वसहिं उवेति। सेतेणट्टेणं जाव आवासे।
सेवं भंते! सेवं भंते! ति जाव विहरति।
[दीपरत्नसागर संशोधितः]
[290]
[५-भगवई