________________
सतं-२४, वग्गो-,सत्तंसत्तं-, उद्देसो-१२
जति देवेहिंतो उववज्जंति किं भवणवासिदेवेहिंतो उववज्जंति, वाणमंतर०, जोतिसियदेवेहिंतो उवव0, वेमाणियदेवेहिंतो उववज्जंति? गोयमा ! भवणवासिदेवेहिंतो वि उववज्जंति जाव वेमाणियदेवेहिंतो वि उववज्जंति ।
जइ भवणवासिदेवेहिंतो उववज्जंति किं असुरकुमारभवणवासिदेवेहिंतो उववज्जंति जाव थणियकुमारभवणवासिदेवेहिंतो ० ? गोयमा ! असुरकुमारभवणवासिदेवेहिंतो वि उववज्जंति जाव
थणियकुमार भवणवासिदेवेहिंतो वि उववज्जंति ।
असुरकुमारे णं भंते! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवति0? गोयमा! जहन्नेणं अंतोमुहुत्त0, उक्कोसेणं बावीसवाससहस्सट्ठिती० ।
ते णं भंते! जीवा० पुच्छा। गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उवव0 |
तेसि णं भंते! जीवाणं सरीरगा किंसंघयणी पन्नत्ता ? गोयमा ! छण्हं संघयणाणं असंघयणी
जाव परिणमंति।
तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा ? गोयमा ! दुविहा पन्नत्ता, तं जहाभवधारणिज्जा य, उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं जोयणसयसहस्सं ।
तेसि णं भंते! जीवाणं सरीरगा किंसंठिता पन्नता ? गोयमा ! दुविहा पन्नत्ता, तं जहाभवधारणिज्जा य, उत्तरवेव्विया य। तत्थ णं जे ते भवधारणिज्जा ते समचतुरंससंठिया पन्नत्ता । तत्थ णं जे ते उत्तरवेव्विया ते नाणासंठिया पन्नत्ता । लेस्साओ चत्तारि । दिट्ठी तिविहा वि। तिण्णि णाणा नियमं, तिण्णि अण्णाणा भयणाए । जोगो तिविहो वि । उवयोगो दुविहो वि । चत्तारि सण्णाओ । चत्तारि कसाया। पंच इंदिया। पंच समुग्घाया। वेयणा दुविहा वि । इत्थिवेदगा वि, पुरिसवेदगा वि, नो नपुंसगवेयगा । ठी जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सातिरेगं सागरोवमं । अज्झवसाणा असंखेज्जा, पसत्था वि अप्पसत्था वि। अणुबंधो जहा ठिती । भवादेसेणं दो भवग्गहणाई। कालादेसेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं ० एवं णव वि गमा नेयव्वा, नवरं मज्झिल्लएसु पच्छिल्लएसु य तिसु गमएसु असुरकुमाराणं ठितिवेसेसो जाणियव्वो । सेसा ओहिया चेव लद्धी कायसंवेहं च जाणेज्जा। सव्वत्थ दो भवग्गहणा जाव णवमगमए कालादेसेणं जहन्नेणं सातिरेगं सागरोवमं बावीसाए वाससहस्सेहिमब्भहियं, उक्कोसेण वि सातिरेगं सागरोवमं बावीसा वाससहस्सेहिं अब्भहियं, एवतियं ।
नागकुमारे णं भंते! जे भविए पुढविकाइएस० ? एस चेव वत्तव्वया जाव भवादेसो त्ति। णवरं ठिती जहन्नेणं दस वाससहस्साइं उक्कोसेणं देसूणाई दो पलितोवमाई । एवं अणुबंधो वि, कालासेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं देसूणाई दो पलिओवमाई बावीसा वाससहस्सेहिं अब्भहियाई । एवं णव वि गमगा असुरकुमारगमगसरिसा, नवरं ठितिं कालाएसं च जाणेज्जा । एवं जाव थणियकुमाराणं ।
जति वाणमंतरेहिंतो उववज्जंति किं पिसायवाणमंतर0 जाव गंधव्ववाणमंतर0 ? गोयमा !
[435]
[५-भगवई]
[दीपरत्नसागर संशोधितः ]